01 Sarga bālakāṇḍaḥ

……śrīmadvālmīkīyarāmāyaṇam….bālakāṇḍaḥ….śrīsītālakṣmaṇahanumatsamētaśrīrāmacandraparabrahmaṇēnamaḥ….ślōkasahitavyākhyānam..

śrīmatērāmānujāyanamaḥ..

.. govindarājapraṇītarāmāyaṇa bhūṣaṇēti ṭīkā ..

ācāryaṃśaṭhakōpadēśikamathaprācāryapāramparīṃśrīmallakṣmaṇayōgivaryyayamunāvāstavyanāthādikān.vālmīkiṃsahanāradēnamunināvāgdēvatāvallabhaṃsītālakṣmaṇavāyusūnusahitaṃśrīrāmacandraṃbhajē.. 1 ..

śrīmatyañjanabhūdharasyaśikharēśrīmārutēḥsannidhāvagrēvēṅkaṭanāyakasyasadanadvārēyatikṣmābhṛtaḥ.nānādēśasamāgatairbudhagaṇairāmāyaṇavyākriyāṃvistīrṇāṃracayētisādaramahaṃsvapnēäsmisañcōditaḥ.. 2 ..

kvāhaṃmandamatirgabhīrahṛdayaṃrāmāyaṇaṃtatkvacavyākhyānēäsyaparibhramannahamahōhāsāspadaṃdhīmatām.kōbhārōätramamasvayaṃkulaguruḥkōdaṇḍapāṇiḥkṛpākūpārōracayatyadaḥsapadimajjihvāgrasiṃhāsanaḥ.. 3 ..

vaiyarthyaṃpunaruktatāmanucitārambhaṃvirōdhaṃmithōäsādhutvaṃcapadaprabandharacanāvākyēṣuniḥśēṣayan.svārasyaṃcapadēpadēprakaṭayanrāmāyaṇasyasvayaṃvyākhyāmēṣatanōtisajjanamudēgōvindarājāhvayaḥ|| 4 ..

pūrvācāryyakṛtaprabandhajaladhēstātparyaratnāvalīrgrāhaṃgrāhamahaṃśaṭhāriguruṇāsandarśitēnādhvanā.anyavyākṛtijātarūpaśakalairāyōjyasajjīkṛtaiḥśrīrāmāyaṇabhūṣaṇaṃviracayēpaśyantunirmatsarāḥ.. 5 ..

suspaṣṭamaṣṭādaśakṛtyaētyaśrīśailapūrṇādyatiśēkharōäyam.śuśrāvarāmāyaṇasampradāyaṃvakṣyētamācāryaparamparāttam   ..6..

kvacitpadārthaṃkvacidanvayārthaṃkvacitpadacchēdasamarthanāni.kvacitkvacidgāḍhanigūḍhabhāvaṃvakṣyēyathāpēkṣamavēkṣaṇīyam   .. 7 ..

avatārikā

śriyaḥpatiravāptasamastakāmaḥsamastakalyāṇaguṇātmakaḥsarvēśvaraḥ “vaikuṇṭhētuparēlōkēśriyāsārddhaṃjagatpatiḥ. āstēviṣṇuracintyātmābhaktairbhāgavataiḥsaha..” ityuktarītyāśrīvaikuṇṭhākhyēdivyalōkēśrīmahāmaṇimaṇḍapēśrībhūminīlābhiḥsaharatnasiṃhāsanamadhyāsīnōnityairmu ktaiścanirantaraparicaryamāṇa- caraṇanalinōäpitadvadēvasvacaraṇayugalaparicaraṇārhānapitaddhīnānpralayēprakṛtivilīnānmadhūcchiṣṭa- magnahēmakaṇasadṛkṣānkṣīṇajñānānjīvānavalōkya “ēvaṃsaṃsṛticakrasthēbhrāmyamāṇēsvakarmabhiḥ.jīvēduḥkhākulēviṣṇōḥkṛpākāpyupajāyatē..” ityuktarītyādayamānamanāḥ “vicitrādēhasampattirīśvarāyanivēditum.pūrvamēvakṛtābrahmanhastapādādisaṃyutā..” ityuktaprakārēṇamahadādisṛṣṭikramēṇatēṣāsvacara -ṇakamalasamāśrayaṇōcitānikaraṇakalēvarāṇidattvānadītaraṇāyadattaiḥplavairnadīrayānusārēṇasāgaramavagāha- mānēṣvivatēṣutairviṣayāntarapravaṇēṣutēṣāṃsadasadvivēcanāya ‘śāsanācchāstram’ ityuktarītyāsvaśāsanarūpaṃvēdākhyaṃśāstraṃpravartyāpitasminnapratipattivipratipattyanyathāpratipattibhistairanādṛtēsva śāsanātilaṅghinaṃjanapadaṃsvayamēvasādhayitumabhiyiyāsurivavasudhādhipatiḥsvācāramukhēnatānśikṣayituṃrāmādi rūpēṇacaturddhāvatitīrṣurantarāämaragaṇaiḥsadruhiṇairabhyarthitaḥsvārādhakasyadaśarathasyamanōrathamapipūrayituṃ

caturddhāvatatāra.tatrarāmarūpēṇāvatīryarāvaṇaṃnihatyapitṛvacanaparipālanādisāmānyadharmamanvatiṣṭhat, lakṣmaṇarūpēṇarāvaṇiṃnirasyabhagavacchēṣatvarūpaṃviśēṣadharmam, bharatarūpēṇagandharvānnirvāsyabhagavatpāra–tantryarūpam, śatrughnarūpēṇalavaṇāsuraṃdhvaṃsayitvābhāgavataśēṣatvam.tānimāndharmāntānīmānicāpadānānitatkālamātraparyavasitānibhaviṣyantītimanvānaḥsarvalōkahitaparaḥpitāma hōbhagavānbrahmārāmacaritrapavitritaṃśatakōṭipravistaraṃprabandhaṃnirmāyataṃnāradādīnadhyāpyabhūlōkēäpisantatarāmama ntrānu- sandhānasandhukṣitahṛdayavālmīkimukhēnasaṅgrahēṇapravarttayituṃnāradaṃprēṣayāmāsa.taduktaṃmātsyē “vālmīkinācayatprōktaṃrāmōpākhyānamuttamam.brahmaṇācōditaṃtaccaśatakōṭipravistaram. āhṛtyanāradēnaivavālmīkāyanivēditam.” iti. vālmīkirapinikhilavēdāntaviditaparatattvanirdidhārayiṣayāyadṛcchayōpagataṃnāradaṃpṛṣṭvāvagataparatattvasvarūpaḥta danuprasannēnavidhinādattasakalasākṣātkāraprabandha– nirmāṇaśaktirvēdōpabṛṃhaṇamārabhamāṇaḥtasyārthapradhānasuhṛtsammitētihāsatāṃvyaṅgyapradhānakāntāsammita- kāvyatāṃcapuraskurvan “kāvyālāpāṃścavarjayēt” itiniṣēdhasyāsatkāvyaviṣayatāṃcanirdhārayansvagranthēprēkṣāvatāṃpravṛttyarthaṃtadaṅgānidarśayatiprathamataścatuḥsargyā.tatraprathamasargēṇaviṣayaprayōjanēdarśayati.tatraca “tadviddhipraṇipātēnaparipraśnēnasēvayā” itivēdāntarahasyasyapraśnapūrvakaṃjñēyatvavidhānāt “nāpṛṣṭaḥkasyacidbrūyāt” ityapṛṣṭōttarasyapratyādiṣṭatvāccapraśnamāviṣkarōtyāditaḥpañcaślōkyā..

tapaḥsvādhyāyanirataṃtapasvīvāgvidāṃvaram.

nāradaṃparipapracchavālmīkirmunipuṅgavam.. 1.1.1 ..

athaprāripsitasyagranthasyaniṣpratyūhaparipūraṇāyapracayagamanāyacagurunamaskāraṃdēvatānamaskāraṃcavidadhātitapa ssvādhyāyēti.tatra”ācāryāddhyēvavidyāviditāsādhiṣṭhaṃprāpat” “ācāryavānpuruṣōvēda”ityādiśrutyāsadācāryōpadēśasyaivātiśayāvahatvātsvagurōrācāryalakṣaṇapūrtiṃdarśayatidvitīyāntapadaiḥ.  tatravēdasampannatvamāhatapaḥsvādhyāyaniratamiti.tapaścasvādhyāyaścatapaḥsvādhyāyau “alpāctaram”ititapaḥśabdasyapūrvanipātaḥ.tapaḥcāndrāyaṇādi, svādhyāyōvēdaḥ.”svādhyāyōvēdatapasōḥ”itivaijayantī.tayōrnirataṃnirantarāsaktam.āvaśyakatvādētadubhayamuktam.tadāhamanuḥ “tapōvidyācaviprasyaniḥśrēyasakaraṃparam.tapasākalmaṣaṃhantividyayājñānamaśnutē” iti.yadvātapōjñānam. “tapaālōcanē” ityasmāddhātōrasunpratyayaḥ.śrutiścātrabhavati “yasyajñānamayaṃtapaḥ” iti.yōgaitiyāvat.svādhyāyōvēdaḥtayōrniratam. “svādhyāyādyōgamāsītayōgātsvādhyāyamāvasēt.svādhyāyayōgasampattyāgamiṣyatiparāṃgatim..” ityuktaprakārēṇasaktamityarthaḥ.yadvātapōvēdaḥ, “tapōhisvādhyāyaḥ” itiśrutēḥ.svādhyāyōjapaḥ. “svādhyāyōvēdajapayōḥ” ityuktēḥ.tatraniratam. “svādhyāyānmāpramadaḥ.vēdamēvajapēnnityam” ityuktarītyāsaktamityarthaḥ.yadvātapōbrahma “brahmaitadupāsvaitattapaḥ” itiśrutēḥ.tapaḥpradhānaḥsvādhyāyastapaḥsvādhyāyaḥ.śākapārthivāditvānmadhyamapadalōpīsamāsaḥ.vēdāntaitiyāvat, tatraniratam. “svādhyāyapravacanābhyāṃnapramaditavyam” ityuktarītyādhyayanādiparamityarthaḥ.yadvātapōvyākaraṇam. tathōktaṃvākyapadīyē “āsannaṃbrahmaṇastasyatapasāmuttamaṃtapaḥ.prathamaṃchandasāmaṅgamāhurvyā- karaṇaṃbudhāḥ.” iti, taditarēṣāmaṅgānāmupalakṣaṇam.tatsahitaḥsvādhyāyaḥtapaḥsvādhyāyaḥtatraniratam, sāṅgavēdādhyāyinamityarthaḥ.yadvātapaḥsvaṃyasyāsautapaḥsvaḥ, adhyāyōvēdaḥ “iṅadhyayanē” ityasmāddhātōḥ “adhyāyanyāya ” ityādinānipātanāt.ataēva “svādhyāyōädhyētavyaḥ” ityatrasvasya

adhyāyaḥsvādhyāyaḥ, svaśākhētyācāryairvyākhyātam.tatraniratōädhyāyanirataḥ.tapaḥsvaścāsāvadhyāya– nirataścatapaḥsvādhyāyanirataḥitikarmadhārayaḥ, tam.yadvātapōbrahma, tadrūpaḥ svādhyāyaḥtapaḥsvādhyāyaḥtasminniratam, sāmagānalōlamityarthaḥ. “vēdānāṃsāmavēdōäsmi” itibhagavatāgītatvāt.ēvaṃvēdādhyayanamuktam..atha “yadadhītamavijñātaṃnigadēnaivaśabdyatē.anagnāvivaśuṣkaidhōnatajjvalatikarhicit..”itikēvalādhyayanasyaninditatvāttadarthajñatvamāhavāgvidāṃvaramiti.vāgvēdaḥ. “anādinidhanāhyēṣāvāgutsṛṣṭāsvayambhuvā” itivākśabdasyavēdēprayōgāt.tāṃvidantijānantītivāgvidaḥvēdārthajñāḥtēṣāṃmadhyēparaṃśrēṣṭham.nirddhāraṇēṣaṣṭhī.yadvāvākvyākaraṇam. “yaścavyākurutēvācam.vāgyōgavidduṣyaticāpaśabdaiḥ” ityādauvyākaraṇaparyāyatvēnaśiṣṭairvyavahṛtatvāt.ētadaṅgānta- rāṇāmupalakṣaṇam, ṣaḍaṅgavidāmagrēsaramityarthaḥ.ētēnavēdārthābhijñatvamarthasiddham.yadvāvāgvidaḥyāvadvivakṣitārthapratipādanakṣamaśabdaprayōgavidaḥ, tēṣāṃvaram.pūrvaṃvēdādhyayanamuktam, atratadadhyāpanam.yadvāgōbalīvardanyāyēnavācaḥvēdavyatiriktāniśāstrāṇi, tadvidāṃvaram.anēnacaturdaśavidyāsthāna- vēditvamuktam.yadvābhūmavidyōpakramēnāradēnātmanaḥsarvavidyābhijñatvamuktam. “ṛgvēdaṃbhagavōädhyēmiyajurvēdaṃsāmavēdamātharvaṇaṃcaturthamitihāsapurāṇaṃpañcamaṃvēdānāṃvēdaṃpitryaṃrāśiṃdaivaṃnidhiḥvākōvākyamē– kāyanaṃdēvavidyāṃbrahmavidyāṃbhūtavidyāṃkṣatravidyāṃnakṣatravidyāṃsarpadēvajanavidyāmētadbhagavōädhyēmi”iti.tadidamucyatēvāgvidāṃvaramiti.yadvāvāksarasvatī “gīrvāgvāṇīsarasvatī” itivacanāt.tayāvidyantēlabhyantaitivāgvidaḥsarasvatīputrāmarīcyādayaḥ.”vidlṛlābhē” ityasmāddhātōḥkarmaṇikvip.bhagavadbhaktatayātēṣāṃvaram.anēnābhijātyamuktam.tapaḥsvādhyāyaniratamityanēnavidyōktā.samāhitatvamāhamunipuṅgavamiti.tēna “abhijanavidyāsamudētaṃsamāhitaṃsaṃskarttāramīpsēt” ityāpasta-  -mbōktamācāryalakṣaṇaṃjñāpitam.munayōmananaśīlāḥ. “manērucca” itiinpratyayaḥ.pumāṃścāsaugauścētipuṃgavaḥ”gōrataddhitaluki” itisamāsāntaṣṭacpratyayaḥ.śrēṣṭha ityarthaḥ. “budhēcapuṅgavaḥśrēṣṭhēvṛṣabhēbhiṣajāṃvarē” . itiviśvaḥ.muniṣupuṅgavōmunipuṅgavaḥ.”saptamī” itiyōgavibhāgātnāgōttamādivatsamāsaḥ,tam.tapaḥsvādhyāyaniratamityanēnavēdārthasyaśravaṇamuktam.vāgvidāṃvaramityanēnamananam.munipuṅgavamitya–nēnanididhyāsanam.yadvā “tasmādbrāhmaṇaḥpāṇḍityannirvidyabālyēnatiṣṭhāsēt.bālyaṃcapāṇḍityaṃcanirvidyāthamuniḥ” ityuktakramēṇatribhirētaiḥpadaiḥpāṇḍityabālyamaunānyuktāni.narasyasambandhināram “narāccētivaktavyam” ityaṇ, ajñānamityarthaḥ.tatdyatikhaṇḍayatītināradaḥ. “dōavakhaṇḍanē” ityasmāddhātōḥ “ādēcaupadēśēäśiti”ityātvēsati”ātōänupasargēkaḥ” itikapratyayaḥajñānanivarttakaityarthaḥ.uktaṃcanāradīyē “gāyannārāyaṇakathāṃsadāpāpabhayāpahām.nāradōnāśayannētinṛṇāmajñānajaṃtamaḥ..” iti.yadvānāraṃjñānaṃtaddadātītināradaḥ.yadvānaratisadgatiṃprāpayatītinaraḥparamātmā. “nṛnayē” ityasmāddhātōḥpacādyac.taduktaṃbhāratē “naratītinaraḥprōktaḥpraramātmāsanātanaḥ” iti.saēvanāraḥ.taṃdadātyupadiśatītināradaḥ, tam.ēvamācāryalakṣaṇapūrtimuktvāadhikāritvasampūrtipradarśanāyaśiṣyalakṣaṇamāhatapasvītyādinā.tapōäsyāstītitapasvī. “tapaḥsahasrābhyāṃvinīnī” itimatvarthīyōvinipratyayaḥ.bhūmādayōmatvarthāḥ.taduktam “bhūmanindāpraśaṃsāsunityayōgēätiśāyanē.saṃsargēästivivakṣāyāṃbhavantimatubādayaḥ.”iti.praśastatapaskaityarthaḥ.tēna “tapasābrahmavijijñāsasvasatapōätapyatasatapastaptvāānandōbrahmētivyajānāt” itiśrutaṃbrahmajñānasādhanaṃtapauktam.yadvātapōvēdōvyākaraṇaṃjñānaṃca, tadvān.tapaḥśabdānāṃtantrāvṛttyēkaśēṣādyanyatamēnaarthasmaraṇē satiēkapadōpātta- -kṛtikālādīnāmivaanvayabōdhaḥsulabhaḥ.tathācaadhītasāṅgasaśiraskavēdōädhigatālpāsthiraphalakēvala- -karmajñānaityuktam.nirvēdaścatapaḥ. “tapasvī tāpasēśōcyē” itivaijayantī.tēnasañjātamōkṣābhilāṣaityuktam, tādṛśaēvahibrahmajñānādhikārī.tapasvītyanēnaśamadamādisampattirapisiddhā.yadvātapōnyāsaḥ. “tasmānnyāsamēṣāṃtapasāmatiriktamāhuḥ” itiśrutēḥ.nyāsaḥśaraṇāgatiḥpraṇipātarūpā, ēvaṃ’tadviddhipraṇipātēnaparipraśnēnasēvayā’ ityādyuktānipraṇipātapuraḥsarāṇidarśitāni.valmīkasyāpatyaṃvālmīkiḥ. “ataiñ” itīñpratyayaḥ.nanvasaukathaṃvalmīkāpatyam, yatōäyaṃbhṛguputraēvapratīyatē.tathācaśrīviṣṇupurāṇē “ṛkṣōäbhūdbhārgavastasmādvālmīkiryōäbhidhīyatē” iti.atrāpiuttarakāṇḍēvakṣyati “bhārgavēṇētisaṃskṛtau.bhārgavēṇatapasvinā” itica.anyatracapracētōäpatyatvamabhidhīyatē “cakrēpracētasaḥputrastaṃbrahmāpyanvamanyata” iti. “vēdaḥprācētasādāsīt” iticaprasiddham.ataḥkathamasyavalmīkā-patyatvam ? ucyatēniścalataratapōviśēṣēṇāsyavalmīkāvṛtaujātāyāṃpracētasāvaruṇēnakṛtanirantaravarṣēṇaprādurbhāvōäbhūditibhṛ guputrasyaivāsyapracētasōäpatyatvaṃvalmīkāpatyatvaṃcasaṅgacchatē.nanukathaṃtatpravatva- mātrēṇatadapatyatvam ? maivam, ‘gōṇīputraḥkalaśīsutaḥ’ ityādivyavahārasyatatprabhavēäpibahulamupalabdhēḥ.uktaṃcabrahmavaivarttē “athābravīnmahātējābrahmālōkapitāmahaḥ.valmīkaprabhavōyasmāttasmādvālmīkirityasa.” iti. māstvapatyārthatvam, tathāpivālmīkiśabdassādhurēva, garhādiṣupaṭhitatvāt. yadvābhṛguvaṃśyaḥkaścitpracētānāmatasyāyaṃputraḥṛkṣōnāma. ‘cakrēpracētasaḥputraḥ’ itiputratvābhidhānāt.bhārgava -bhṛgunandanaśabdaurāmērāghavaraghunandanaśabdavadunnēyau.vālmīkiśabdaḥputratvōpacārāt. ataēvakvacit’vālmīkēnamaharṣiṇā ‘itisambandhamātrēäṇprayujyatē. satsvapināmāntarēṣuvālmīkiśabdēnābhidhānaṃjñānāṅgaśamadamādyupētatvasphōraṇāya. paripapracchapariviśēṣēṇapṛṣṭavān.kōnvasminnityādivakṣyamāṇa- -mitiśēṣaḥ.tapaitibhinnaṃpadaṃvābrahmavāci. nāradaṃbrahmaparipapracchētyarthaḥ.atōnadvikarmakatvahāniḥ.uktaṃhivṛttikṛtā “duhyācpacdaṇḍrudhipracchiciñbrūśāsujimathmuṣām.” ityādināpracchērdvikarmakatvam.paripapracchētiparōkṣēliṭ. praśnasyaparōkṣatvaṃvivakṣitabhagavadguṇānusandhānakṛtavaicityāt, ‘suptōähaṃkilavilalāpa’ itivat. vibhaktipratirūpakamavyayaṃvā.svavinayavyañjanāyaprathamapuruṣanirdēśōvā. “īśvaraḥsarvabhūtānāṃhṛddēśēärjunatiṣṭhati” itivat.svasminnanyatvamārōpyaparōkṣanirdēśōvā.anēna “parīkṣyalōkānkarmacitānbrāhmaṇōnirvēdamāyātnāstyakṛtaḥkṛtēna.tadvijñānārthaṃsagurumēvābhigacchētsa– mitpāṇiḥśrōtriyaṃbrahmaniṣṭham.tasmaisavidvānupasannāyasamyakpraśāntacittāyaśamānvitāya. yēnākṣaraṃpuruṣaṃvēdasatyaṃprōvācatāṃtattvatōbrahmavidyām” ityātharvaṇikīśrutirgurūpasadanaviṣayōpabṛṃhyatē. tathāhitapasvītyanēna “parīkṣyalōkānkarmacitānbrāhmaṇōnirvēdamāyāt” ityasyārthōädarśi.adhīta– sāṅgasaśiraskavēdōädhigatālpāsthiraphalakēvalakarmajñānatayāsañjātamōkṣābhilāṣōhitapasviśabdārthōvarṇitaḥ. vālmīkirityanēna “samyakpraśāntacittāyaśamānvitāya” ityasyārthōdarśitaḥ.svādhyāyanirata– mityanēnaśrītriyapadārthauktaḥ. “śrōtriyaṁśchandōädhītē” itiśrōtriyaśabdārthaprakāśanāt.vāgvidāṃvaramitya- -nēnavidvacchabdārthaḥ.munipuṅgavamityanēnabrahmaniṣṭhaśabdārthaḥ.nāradaśabdanēguruśabdārtha. “guśabdastvandha -kāraḥsyādruśabdastannirōdhakaḥ.andhakāranirōdhitvādgururityabhidhīyatē” ititanniruktiḥ.paripa–pracchētyanēna “tadvijñānārthaṃsagurumēvābhigacchēt” ityētadupapāditam. “vidhivadupasannaḥpapraccha” itiśrutēḥ. atrabrahmavācitapaḥśabdaprayōgēṇadēvatānamaskārarūpaṃmaṅgalamācaritam.tathōktam “aitibhagavatōnārāyaṇasyaprathamābhidhānamabhidadhatākinnāmamaṅgalaṃnakṛtam” iti. “dēvatāvācakāḥśabdā yēcabhadrādivācakāḥ.tēsarvēmaṅgalārthāḥsyurlipitōgaṇatōäpica..” iti. nirantaraniratiśayānandarūpaṃtapōjñānarūpaṃbrahmasvādhyāyaṃsuṣṭhudhyātvētivādēvatānamaskāraḥ.  gurunamaskāraścakṛtōbhavati.katham ? tapaḥsunirataṃnāradamādhyāyaparipapracchēti.yadvāparipūjayitvētyarthaḥ. “pariḥsamantatōbhāvavyāptidōṣa- kathāsuca.bhāṣāślēṣēpūjanēcavarjanēvacanēśubhē..” itivacanāt. nāradaṃsampūjyapapracchētyarthaḥ. “parāśaraṃmunivaraṃkṛtapaurvāhṇikakriyam.maitrēyaḥparipapracchapraṇipatyābhivādyaca.” itivat.asyaśrīrāmāyaṇasyagāyatryakṣarasaṅkhyānusārēṇacaturviṃśatisahasragranthasaṅkhyayāpravṛttatvātprathamasahasrōpakramē takāraḥprayōktavyaitisatsvapibrahmavācakēṣuśabdāntarēṣutapaḥśabdasyaivaprayōgaḥ.prabandhādautakāraprayōgaścā– vaśyakaḥ.tasyavakturvācakasyacasaukhyakaratvāt.tathōktam “vastulābhakarōṇastutakāraḥsaukhyadāyakaḥ” iti.sāhityacūḍāmaṇautu “takārōvighnanāśakaḥ” ityuktam.kiñcatakārasyajalaṃbhūtaṃbṛhaspatirdēvatā.ataḥśubhāvahōänēnaprabandhārambhaḥ.ataēvōktaṃcamatkāracandrikāyām “varṇānāmudbhavaḥpaścādvyaktiḥsaṅkhyātataḥparam.bhūtabījavicāraścatatōvarṇagrahāapi..” ityārabhya “ētatsarvamavijñāyayadipadyaṃvadētkavi.kētakārūḍhakapivatbhavētkaṇṭakapīḍitaḥ.” iti.”kāraṇātpañcabhūtānāmudbhūtāmātṛkāyataḥ.atōbhūtātmakāvarṇāḥpañcapañcavibhāgataḥ.vāyvagnibhūjalākāśāḥpañcāśallipayaḥkramāt.pañcahrasvāḥpañcadīrghābindvantāḥsandhayastathā.tatrasvarēśaḥsūryōäyaṃkavargēśastulōhitaḥ.cavargaprabhavaḥkāvyaṣṭava- -rgādbudhasambhavaḥ.tavargōtthaḥsuraguruḥpavargōtthaḥśanaiścaraḥ.yavargajōäyaṃśītāṃśuritisaptagrahāḥkramāt.” iti.atratapaḥsvāitiyagaṇaḥ, ādilaghutvāt.taduktam “ādimadhyāvasānēṣuyaratāyāntilāghavam.bhajasāgauravaṃyāntimanautugurulāghavam..” iti.yagaṇaprayōgaścārthakaraityuktaṃcamatkāracandrikāyām “karōtyarthānādilaghuryagaṇōvāyudaivataḥ” iti.nanutapastāpaḥsutarāmādhiḥsvādhistayōrāyēniratamitigranthārambhēaślīlavacanamanucitam.taduktam “aślīlaṃyadamāṅgalyaṃjugupsāvrīḍabhīkaram” iti.maivam, prasiddhiviśēṣēṇatapōvēdayōrēvaprathamataraṃbuddhyārōhēṇāślīlatvaprasaṅgābhāvāt.yathābhaginīliṅgādi– prayōgēṣu.atrasarvatraprāyēṇapathyāvaktraṃvṛttam.taduktaṃvṛttaratnākarē “yujōrjēnasaridbharttuḥpathyāvaktraṃprakīrttitam” iti.vṛttaviśēṣāstutatratatravakṣyantē.atravṛttyanuprāsaḥśabdālaṅkāraḥ, takārādīnāmāvṛttēḥ.taduktaṃkāvyaprakāśē “varṇasāmyamanuprāsaḥ” iti.viśēṣaṇānāṃsābhiprāyatvātparikarōnāmārthālaṅkāraḥ.uktamalaṅkārasarvasvē “viśēṣaṇānāṃsābhiprāyatvēparikaraḥ”iti.tapaḥsvādhyāyaniratatvādīnāṃgurūpasattihētujñānānuṣṭhānapratipādakatvātpadārthahētukaṃkāvyaliṅgamalaṅkāraḥ. “hētōrvākyapadārthatvēkāvyaliṅgamalaṃkṛtiḥ” itilakṣaṇāt.atravālmīkināradayōḥsvarūpakathanēnaśiṣyācāryyābhyāmēvaṃbhavitavyamitidyōtanātvākyagatavastunāvastudhvaniḥ.. 1.1.1 ..

kōnvasminsāmprataṃlōkēguṇavānkaścavīryavān.

dharmajñaścakṛtajñaścasatyavākyōdṛḍhavrataḥ.. 1.1.2 ..

kathaṃparipapracchētyākāṅkṣāyāṃpraśnaprakāraṃdarśayatikōnvityādiślōkatrayēṇa. “nuḥpṛcchāyāṃvikalpēca” ityumaraḥ.asminlōkēbhūlōkēsāmpratamasminkālē “asminkālēädhunēdānīṃsampratyētarhisāmpratam” itibāṇaḥ.lōkāntarēviṣṇōrviditatvāt.atraivakālāntarēnṛsiṃhādēḥprasiddhatvāccatadvyāvṛttyarthamē– vamuktam.guṇāasyasantītiguṇavān.bhūmādayōmatvarthāḥ.asminlōkēasminkālēkōvāsakalakalyāṇaguṇasampannaityarthaḥ.ēvaṃsāmānyēnaguṇasamudāyaṃpṛṣṭvāviśiṣya tattadguṇāśrayaṃpṛcchatikaścavīryavānityādinā.yadvāguṇyatēāvartyatēpunaḥpunarāśritairanusandhīyataitiguṇaḥsauśīlyam.”guṇastvāvṛttiśabdādijyēndriyāmukhyatantuṣu” itiviśvaḥ.suśīlaṃhināmamahatōmandaiḥsahanīrandhrēṇasaṃślēṣaḥ.tasyādhikyaṃsauśīlyam, tadvān.sauśīlyēguṇaśabdōäbhiyuktaiḥprayuktaḥ. “vaśīvadānyōguṇavānṛjuḥśuciḥ” iti.kōvāsauśīlyavānityarthaḥ.sarvatrapraśnētunuitikiṃśabdōäpiyatranaprayuktasta- trānuṣañjanīyaḥ.ēkēnaivakiṃśabdēnōpapattāvapyādarātiśayātpunaḥpunastatprayōgaḥ. “pradānavadēvataduktam” itinyāyēnapratiguṇaṃguṇyāvṛttyabhiprāyēṇavālōkēguṇasambandhādguṇyatiśayaḥ.ihatuguṇisambandhādgu- -ṇātiśayaitidyōtanāyaguṇinaḥprathamaṃnirdēśaḥ “guṇāssatyajñāna ” ityuktēḥ.kaścavīryyavān.cakārauktasamuccayē.satsvapivikārahētuṣvavikṛtatvaṃvīryam ‘auṣadhaṃvīryavat’ ityādautathādarśanāt, tadvān.dharmaḥalaukikaśrēyaḥsādhanam, taṃsāmānyarūpaṃviśēṣarūpaṃcajānātītidharmajñaḥ.cakārōänuktasamuccayārthaḥ.parihāryādharmajñaścētyarthaḥ.kṛtamupakāraṃsvalpaṃprāsaṅgikamapibahutayājānātītikṛtajñaḥ.apakārāsmaraṇaṃcaśabdārthaḥ.vakṣyati “nasmaratyapakārāṇāṃśatamapyātmavattayā.kathañcidupakārēṇakṛtēnaikēnatuṣyati..” iti.satyaṃkṛcchrēṣvapyanṛtaśūnyaṃvākyaṃvacanaṃyasyasaḥsatyavākyaḥ.tathāvakṣyati “anṛtaṃnōktapūrvaṃmēnacavakṣyēkadācana” iti.dṛḍhavrataḥniścalasaṅkalpaḥ. “apyahaṃjīvitaṃjahyāṃtvāṃvāsītēsalakṣmaṇām.nahipratijñāṃsaṃśrutyabrāhmaṇēbhyōviśēṣataḥ..” iti.. 1.1.2 ..

cāritrēṇacakōyuktaḥsarvabhūtēṣukōhitaḥ.

vidvānkaḥkaḥsamarthaścakaścaikapriyadarśanaḥ.. 1.1.3 ..

caritramācāraḥtadēvacāritram.vāyasarākṣasādivatsvārthēäṇpratyayaḥ.tēnayuktaḥ, sarvadāpyanullaṅghita– kulācāraityarthaḥ.sarvabhūtēṣusarvaprāṇiṣuviṣayē. “bhūtaṃkṣmādaucajantaucanastriyāṃguṇasattvayōḥ” itibāṇaḥ.hitaḥhitakaraḥ.hitaśabdāt “tatkarōti” itiṇic, pacādyac, ṇilōpēpūrvarūpēcarūpam.bhūtaśabdēnasvaparatāratamyābhāvauktaḥ.sarvaśabdēnasāparādhēṣvapihitakaratvamuktam.vēttītividvānsarvaśāstrajñaḥ. “vidēḥśaturvasuḥ”.samarthaḥsarvakāryadhurandharaḥ.priyaṃdarśanaṃyasyāsaupriyadarśanaḥ, ēkaścāsaupriyadarśanaścaēka–priyadarśanaḥ.ayamivanānyōlōkēpriyadarśanōästītyarthaḥ.yadvāēkapriyadarśanaḥēkarūpapriyadarśanaḥ.lōkēhikasyaciddarśanaṃkadācitpriyaṃbhavatikadācidapriyaṃcabhavati. “tasmādduḥkhātmakaṃnāstinacakiñcit sukhātmakam” itivacanāt.ayaṃtunatathā, kintu “kṣaṇēkṣaṇēyannavatāmupaititadēvarūpaṃramaṇīyatāyāḥ” ityuktarītyāsadānubhavēäpyapūrvavadvismayamādadhānaityarthaḥ.tathaivōttarayiṣyatisadaikapriyadarśanaiti. “ēkēmukhyānyakēvalāḥ” ityubhayatrāpyamaraḥ.. 1.1.3 ..

ātmavānkōjitakrōdhōdyutimānkōänasūyakaḥ.

kasyabibhyatidēvāścajātarōṣasyasaṃyugē.. 1.1.4 ..

ātmavāniti.ātmavāndhairyavān. “ātmājīvēdhṛtaudēhēsvabhāvēparamātmani” ityamaraḥ.aprakampyadhairyaityarthaḥ.jitakrōdhaḥvidhēyakōpaḥdaṇḍārhēṣvēvāhitakōpaityartha. “krōdhamāhārayattīvram” itihivakṣyati.dyu –timānkāntimān “rūpasaṃhananaṃlakṣmīṃsaukumāryyaṃsuvēṣatām.dadṛśurvismitākārārāmasyavanavāsinaḥ”itihivakṣyati. guṇēṣudōṣāviṣkaraṇamasūyā. “asūyātudōṣārōpōguṇēṣvapi” ityamaraḥ.avidyamānāsūyā

yasyāsāvanasūyakaḥ. “śēṣādvibhāṣā” itikapi “āpōänyatarasyām” itihrasvaḥ.yadvāasūyakaḥasūṅkaṇḍvādaupaṭhitaḥ.tasmāt “kaṇḍvādibhyōyak” itiyakpratyayaḥ.”akṛtsārvadhātukayōḥ” itidīrghaḥ.tatō “nindahiṃsa ” ityādināvuñ.sanabhavatītyanasūyakaḥ.kasyēti.dēvāścēticakārēṇāsurādayaḥsamuccīyantē.jātarōṣasyakasyasaṃyugēdēvādayaḥsarvēbibhyatītyanvayaḥ.atōna “bhītrārthānāṃ ” itikiṃśabdātpañcamī.śatruviṣayaḥkōpōmitrāṇāmapibhayamāvahatītyarthaḥ.yadvācakārōäpyarthaḥ.anukūlāapibibhyati, kiṃpunaḥpratikūlāityarthaḥ.yadvāsaṃyugējātarōṣasyakasyabibhyatītyēvānvayaḥ.śēṣēṣaṣṭhī. “sañjñāpūrvakōvidhiranityaḥ” ityapādānasañjñāpūrvakapañcamyabhāvaḥ.atraślōkatrayēsamṛddhi– madvastuvarṇanādudāttālaṅkāraḥ.. 1.1.4 ..

ētadicchāmyahaṃśrōtuṃparaṃkautūhalaṃhimē.

maharṣētvaṃsamarthōäsijñātumēvaṃvidhaṃnaram.. 1.1.5 ..

athāyaṃpraśnōvijigīṣāmūlamitināradōmanyētāpītimanvānaḥsvapraśnōjijñāsāhētukaitidarśayanpraśnamupasaṃharatiētaditi.ētatpūrvōktaguṇāśrayabhūtaṃvastuahaṃjijñāsuḥnavijigīṣuḥ, śrōtuṃnatukṣēptu– micchāmi, natubrūhiitinirbadhnāmi.ahaṃtāvadicchāmimayibhavataḥprasādōästicēdvaktumarhasītibhāvaḥ.tatrahētumāhaparamiti.hirhētau. “hirhētāvavadhāraṇē” itibāṇaḥ.yasmātkāraṇānmēparamutkṛṣṭaṃkautūhalaṃvismayōästitasmādicchāmi.yadvāhiḥprasiddhau.mukhavikāsādyanubhāvairmamaharṣastavaspaṣṭaityarthaḥ.svapraśnōttaradānēdēśikālābhānnirviṇṇaḥ.sampratibhavaddarśanēnasañjātābhilāṣōäsmi, brūhimatpṛṣṭamitibhāvaḥ. “ācāryasyajñānavattāmanumāyaśiṣyēṇōpa(sa)pattiḥkriyatē” itinyāyēnanāradasyapraṣṭavyaviṣayajñānasambhāvanāmāhamaharṣaiti.ṛṣiḥjñānasyapāraṃgantā. “ṛṣīgatau” ityasmāddhātōḥ “igupadhātkit” itīn.gatyarthōjñānārthaḥ.mahāṃścāsauṛṣiścamaharṣiḥ. “ānmahataḥsamānādhikaraṇa– jātīyayōḥ” ityātvam.hētugarbhaviśēṣaṇam.maharṣitvāttvamēvaṃvidhaṃnaraṃpuruṣaṃjñātumarhasi.brahmaṇaḥsakāśād viditasakalaviśēṣastvaṃkathaṃmējijñāsōrnavadēritibhāvaḥ.atrapūrvārdhēkāvyaliṅgamalaṅkāraḥ, uttaravākyā- rthasyapūrvavākyārthahētutvāt. “hētōrvākyapadārthatvēkāvyaliṅgamalaṃkṛtiḥ.” itilakṣaṇāt.uttarārddhēparikaraitianayōḥsaṃsṛṣṭiḥ.antēcāsyētikaraṇaṃbōdhyam.itiparipapracchētisambandhaḥ.nanvayaṃpraśnōvālmīkērnasaṅgacchatē,tasyaviditasakalarāmavṛttāntatvēnaniścayēsaṃśayāyōgāt.vakṣyatihyayōdhyākāṇḍē “itisītācarāmaścalakṣmaṇaścakṛtāñjaliḥ.abhigamyāśramaṃsarvēvālmīkimabhivādayan.” iti.kathaṃrāmaviṣayamadhyavarttīvālmīkistadguṇānnavijānīyāt?vakṣyatihi”viṣayētēmahārājarāmavyasanakarśitāḥ.apivṛkṣāḥparimlānāḥsapuṣpāṅkurakōrakāḥ.”iti.kathaṃvā “rāmōrāmōrāmaitiprajānāmabhavankathāḥ.rāmabhūtaṃjagadabhūdrāmērājyaṃpraśāsati.” itipṛthagjanairapividitaṃrāmavaibhavaṃmunirēṣanajānīyāt, kathaṃcaitāvanmātraṃsatyalōkādāgatōnāradaḥpraṣṭumarhati, yaēvamuttarayati ‘rāmōnāmajanaiḥśrutaḥ’ iti.tatrōcyatēnāyamāpātatōbhāsamānaḥpraśnārthaḥnāpyuttarārthaḥ.atrakaratalāmalakavadviditarāmavṛttāntasyavālmīkēḥkutūhalāsambhavāt “buddhvāvakṣyāmi” ityuttaravākyānupapattēśca.kintuvaktṛbōddhrānuguṇyātvēdāntēṣunānāvidyāsutattadguṇaviśiṣṭatayāvagamyamānaṃparaṃtattvaṃkiṃviṣṇuḥ, utarudrādiṣvanyatamaitipraśnārthaḥ.tadidaṃvālmīkērhṛdayamākalayanbhagavānnāradōäpirāmatvēnāvatīrṇōviṣṇurēvavēdāntavēdyaḥpuruṣaḥ, brahmādayaḥsarvētadbhṛkuṭībhaṭāstatparatantrāḥ.sadbrahmātmādiśabdāścaparyavasānavṛttyāvayavavṛttyācaviṣṇuparāityēvamāśayēnasakalavēdāntōditaguṇajātaṃrāmēyōjayannuttarayatītisarvamanavadyam.. 1.1.5 ..

śrutvācaitattrilōkajñōvālmīkērnāradōvacaḥ.

śrūyatāmiticāmantryaprahṛṣṭōvākyamabravīt.. 1.1.6 ..

ēvaṃ “tadvijñānārthaṃsagurumēvābhigacchēt” ityuktaṃgurūpasadanavidhimupabṛṃhaya “yēnākṣaraṃpuruṣaṃvēdasatyaṃprōvācatāṃtattvatōbrahmavidyām “ityuktaṃpravacanavidhimupabṛṃhayatiśrutvētyādinā.tatra “nāsaṃvatsaravāsinēprabrūyāt” itiniyamasyajyēṣṭhaputravyatiriktaviṣayatvātvālmīkēścabhṛguputratayābhrātṛputratvātśuśrūṣā– nirapēkṣaṃprītyōpadidēśētyāhaśrutvācēti.trayāṇāṃlōkānāṃsamāhārastrilōkam. pātrāditvānnaṅīp.yadvātritvaviśiṣṭōlōkastrilōkaḥ. “navarasarucirām” ityatrakāvyaprakāśētathaivavyākhyānāt.yadvātrayōlōkāyasmintattrilōkamitibrahmāṇḍamucyatē, tajjānātītitrilōkajñaḥ.bhūrbhuvaḥsvarititrailōkyam.yadvāviṣṇupurāṇōktarītyākṛtakamakṛtakaṃkṛtakākṛtakamititrayōlōkāḥ.maharlōkaparyantāḥkṛtakāḥjanōlōkaḥkṛtakākṛtakaḥ.satyalōkōäkṛtakaiti.yadvālōkājanāḥ “lōkastubhuvanējanē” ityamaraḥ.baddhanityamu- ktāstrayōlōkāḥ.nāradaḥbrahmaputratayātajjñānārhaḥ.ētatpūrvōktarītyāvyaṅgyārthagarbhaṃvālmīkēḥsvābhima -tasyaputrasyavacaḥparipūrṇārthaṃvākyaṃśrutvāniśamya.cakārēṇatadūhitvācētyarthaḥ.prahṛṣṭaḥsvēnōpadidikṣi–tasyaivapṛṣṭatvēnasantuṣṭaḥśatakōṭipravistararāmāyaṇēsvāvagatasyaivānēnapṛṣṭatvātrāmaguṇasmaraṇāmṛta– pānalābhādapūrvaśiṣyalābhādvā “sōhaṃmantravidēvāsminātmavit” ityuktarītyāsanatkumāraṃpratisvasyōpa- sarpaṇasmārakatvādvāprahṛṣṭaḥsan.karttariktaḥ.rāmaguṇānusandhānajanitaṃnijavaicitryaṃvyājēnaparihartuṃśrūyatāmityāmantryābhimukhīkṛtyavākyamuttararūpamabravītvyaktamuktavān.. 1.1.6 ..

bahavōdurllabhāścaivayētvayākīrttitāguṇāḥ.

munēvakṣyāmyahaṃbuddhvātairyuktaḥśrūyatāṃnaraḥ.. 1.1.7 ..

vakṣyamāṇasyāsaduttaratvaparihārāyātmanōvālmīkērāśayābhijñatvamāhabahavaiti.bahavōvipulāḥ, anēkaguṇa-vitatimūlabhūtāityarthaḥ.anēnāpṛṣṭānāmapivakṣyamāṇānāṃguṇānāṃnidānamupadarśitamyadvābahavaḥapari -cchinnāityartha.śrūyatēhiaparicchinnatvaṃguṇānām “yatōvācōnivartantēaprāpyamanasāsaha.ānandaṃbrahmaṇōvidvānnabibhētikutaścana” iti.atrānandasyaikasyāparicchinnatvōktiritarēṣāmapyaparicchinna –tvapradarśanārthā.uktaṃhiyāmunācāryaiḥ “uparyuparyabjabhuvōäpipūruṣān” ityādinā.durlabhāḥparamapuruṣā– danyatrāsambhāvitāḥ, anyēṣāṃ “nabrahmānēśānaḥ” ityādināasambhāvyatvādivacanāditibhāvaḥ.anēnapraśnasyadēvatāviśēṣanirddhāraṇaparatvamātmanāvagatamitivyañjitam.cakārauktasamuccayārthaḥanuktasa -muccayārthōvā.tēnasvābhāvikānavadhikātiśayāsaṅkhyēyakalyāṇarūpāityuktam.ēvakāraitaratrasarvātmanāasambhāvitatvamabhivyanakti.yaitivēdāntaprasiddhirucyatē.guṇāḥvīryādayaḥkīrtitāityanēnaguṇānāṃpraśnakālēäpibhōgyatātiśayaḥsūcyatē.tairyuktaḥ, natukalpitaitinirguṇavādanirāsaḥ.naraḥpuruṣaḥ. “puruṣāḥpūruṣānarāḥ” itinighaṇṭuḥ. “yaēṣōäntarādityēhiraṇmayaḥpuruṣōdṛśyatē” “puruṣaḥpuṇḍarīkākṣaḥ” itiśrutismṛtyanugataḥpuruṣaśabdōänēnapratyabhijñāpyatē.śrūyatāṃnatuyathākathañcit pari– kalpyatām.śṛṇvityanabhidhānātvinayōktiriyam.tātkālikaṃkiñcitprakalpyataitibhramaṃvārayatiahaṃbuddhvāvakṣyāmīti.matpiturbrahmaṇaḥsakāśātśatakōṭipravistararāmāyaṇamukhēna viditvāvakṣyāmi.anēnasampradāyābhijñatvamātmanōdarśitam.yadvā, rāmaguṇānusandhānavaicitryēnanamēkiñcitpratibhāti, kṣaṇātbuddhvāvakṣyāmītyarthaḥ.atōmadhyēvākyāntaramalaṅkārāya.anyathāvākyagarbhitamitikāvyadōṣaḥsyāt.ahaṃvakṣyāmiahambhūtvāvakṣyāmi, nēdānīṃnāradōäsmi, rāmaguṇaśravaṇaśithilatvāt.rāmaguṇamagnō –äyaṃnadīpravāhamagnaivaavalambanayaṣṭimapēkṣatēhēmunaiti.yadvā, praśnakālēsamavadhānaviśēṣamālakṣyaślāghatēmunaiti.athakṣaṇātsandhukṣitōnāradōvākyaśēṣaṃpūrayatitairiti.naraityanēnaparatattvanirddhāraṇaṃpraśnaphalitārthaṃdyōtayati.buddhvāityanēnaśrutisthatattacchabdārthōvivṛtaḥ.. 1.1.7 ..

ikṣvākuvaṃśaprabhavōrāmōnāmajanaiḥśrutaḥ.

niyatātmāmahāvīryōdyutimāndhṛtimānvaśī.. 1.1.8 ..

athavēdāntōditaguṇānāṃrāmēpradarśanamukhēnarāmatvēnāvatīrṇōviṣṇurēvavēdāntavēdyaṃparaṃtattvamitidarśayatiikṣvākuvaṃśaprabhavaityādināsargaśēṣēṇa.tatravēdāntōditaguṇagaṇānāṃnidhīrāmatvēnāvatīrṇōviṣṇurēvētimahāvākyārthaḥ.ikṣvākuvaṃśētyārabhyasatyēdharmaivāparaityantāsārdhaikādaśaślōkyēkānvayā.ikṣvākurnāmavaivasvatamanōrjyēṣṭhaḥputraḥ, tasyavaṃśaḥputrapautrādiparamparā.prabhavatyasmāditiprabhavaḥprādurbhāvasthānam.ikṣvākuvaṃśaḥprabhavōyasyasaḥikṣvākuvaṃśaprabhavaḥ.janakādimahākulēṣuvidyamānēṣukutōätraivabhagavānavatīrṇaityapēkṣāyāmikṣvākupadaṃprayuktam.ikṣvākurhiciraṃharimārādhyatanmūrttiviśēṣaṃśrīraṅganāthamalabhatētipaurāṇikīgāthā.atastatpakṣapātēnatadvaṃśēävatīrṇaitisūcayitumikṣvākupadam.vaṃśētyanēnaguṇavānkaitipṛṣṭaṃsauśīlyamuktam.ramayatisarvānguṇairitirāmaḥ.”rāmōramayatāṃvaraḥ”ityārṣanirvacanabalātkartaryyapikārakēghañvarṇyatē.yadvāramantēäsminsarvējanāguṇairitirāmaḥ. “akarttaricakārakēsañjñāyām” itighañ.tathācāgastyasaṃhitāyāmuktam”ramantēyōginōänantēsatyānandēcidātmani.itirāmapadēnāsauparaṃbrahmābhidhīyatē..” itināmētiprasiddhau.citrakūṭavāsinātvayāviditōhītyarthaḥ.nakēvalaṃbhavatā, pāmarairapividitaityāhajanaiḥśrutaiti.śrutaḥavadhṛtaḥ. “śrutaṃśāstrāvadhṛtayōḥ” ityamaraḥ.tāṭakātāṭakēyavadhaviśvāmitrādhvaratrāṇāhalyāśāpavimōkṣaharadhanurbhaṅgaparaśurāmanigrahasaptatālavēdhavālivadhasi ndhubandhamūlabalanibarhaṇādibhiravadhāritanārāyaṇabhāvaityarthaḥ. yaēvambhūtaḥsaēvaniyatātmāsaēvamahāvīryyaityēvaṃpratipadaṃvakṣyamāṇaṃtatpadamanuṣajyatē. rāmarūpēṇāvatīrṇōviṣṇurēvavēdāntōditatattadguṇakaitisarvatratātparyārthaḥ. ādausvarūpanirūpakadharmmānāhaniyatātmētyādinā.niyatātmāniyatasvabhāvaḥ, nirvikāraitiyāvat. “nāsyajarayaitajjīryatēnavadhēnāsyahanyatēapahatapāpmāvijarōvimṛtyurviśōkōvijiyatsōäpipāsaḥ” ityādiśrutēḥ.mahāvīryaḥacintyavividhavicitraśaktikaḥ. “parāsyaśaktirvividhaivaśrūyatēsvābhāvikījñānabalakriyāca” itiśrutēḥ.dyutimānsvābhāvikaprakāśavān.svayamprakāśaḥjñānasvarūpaitiyāvat. “vijñānaghanaēvaprajñānaghanaḥ” itiśrutēḥ.dhṛtimānniratiśayānandaḥ. “dhṛtistutuṣṭiḥsantōṣaḥ” itivaijayantī. “ānandōbrahma” itiśrutēḥ.sarvaṃjagadvaśēäsyāstītivaśī, sarvasvāmītyarthaḥ. “sarvasyavaśīsarvasyēśānaḥ” itiśrutēḥ.. 1.1.8 ..

buddhimānnītimānvāggmīśrīmānśatrunibarhaṇaḥ.

vipulāṃsōmahābāhuḥkambugrīvōmahāhanuḥ.. 1.1.9 ..

athasṛṣṭyupayōgiguṇānāhabuddhimānityādinā.buddhimānsarvajñaḥ. “yaḥsarvajñaḥsarvavit” itiśrutēḥ.nītimānmaryādāvān.śrutiratra “dhātāyathāpūrvamakalpayat.ēṣasēturvidharaṇaēṣāṃlōkānāmasambhēdāya” iti.śōbhanāvāgasyāstītivāggmī. “vācōgminiḥ” itigminipratyayaḥ.kutvējaśtvēcakṛtēgakāralābhātpunargakārauktiśōbhanatvajñāpanāyētinyāsakāraḥ.sarvavēdapravarttakaityarthaḥ. “yōbrahmāṇaṃvidadhātipūrvaṃyōvaivēdāṃścaprahiṇōtitasmai” itiśrutiḥ.śrīmānsamṛddhōbhayavibhūtyaiśvaryaḥ.”śrīḥkāntisampadōrlakṣmyām”itibāṇaḥ. “sarvamidamabhyāttaḥ” itiśrutiḥ.śatrūntadvirōdhinōnibarhayatināśayatītiśatrunibarhaṇaḥ. “barhahiṃsāyām” ityasmāddhātōḥkarttarilyuṭ. “ēṣabhūtapatirēṣabhūtapālaḥ” itiśrutēḥ.atha “yaēṣōäntarādityēhiraṇmayaḥpuruṣōdṛśyatēhiraṇyaśmaśrurhiraṇyakēśaḥāpraṇakhātsarvaēvasuvarṇastasyayathākapyāsaṃpuṇḍarīkamē- -vamakṣiṇī.tasyōditināmasaēṣasarvēbhyaḥpāpmabhyauditaudētihavaisarvēbhyaḥpāpmabhyōyaēvaṃvēda ” ityantarādityavidyōditaṃsarvāṅgasundaravigrahaṃdarśayativipulāṃsaityādināsārddhaślōkadvayēna.vipulāṃsaḥunnataskandhaḥ.unnataskandhatvaṃcamahāpuruṣalakṣaṇamitisāmudrikōktam”kakṣaḥkukṣiścavakṣaścaghrāṇaḥskandhōlalāṭikā.sarvabhūtēṣunirddiṣṭāunnatāstusukhapradāḥ..” iti.mahābāhuḥvṛttapīvarabāhuḥ.āyatatvaṃtuvakṣyatiājānubāhuriti. “ājānulambinaubāhūvṛttapīnaumahīśvaraḥ” itisāmudrikalakṣaṇam.kambugrīvaḥśaṅkhatulyakaṇṭhaḥ.indumukhītivatśākapārthivāditvānmadhyamapadalōpīsamāsaḥ. “kambugrīvaścanṛpatirlambakarṇōätibhūṣaṇaḥ” itilakṣaṇam. “rēkhātrayānvitāgrīvākambugrīvētikathyatē” itihalāyudhaḥ.mahatyauhanūyasyāsaumahāhanuḥ.”striyāḥpuṃvat” ityādināpuṃvadbhāvaḥ.hanuḥkapōlōparibhāgaḥ. “adhastācci -bukaṃgaṇḍaukapōlautatparōhanuḥ” ityamaraḥ.”māṃsalautuhanūyasyabhavatastvīṣadunnatau.sanarōmṛṣṭamaśnātiyāvadāyuḥsukhānvitaḥ.” itilakṣaṇam.. 1.1.9 ..

mahōraskōmahēṣvāsōgūḍhajatrurarindamaḥ.

ājānubāhuḥsuśirāḥsulalāṭaḥsuvikramaḥ.. 1.1.10 ..

mahōraskaiti.mahadviśālamurōyasyāsaumahōraskaḥ. “uraḥprabhatibhyaḥkap” itikap.lakṣaṇaṃtu”sthiraṃviśālaṃkaṭhinamunnataṃmāṃsalaṃsamam.vakṣōyasyamahīpālastatsamōvābhavēnnaraḥ.” iti.māṃsalatvaṃtuvakṣyatipīnavakṣāiti.mahāniṣvāsōdhanuryasyāsaumahēṣvāsaḥ.anēnataducitasaṃhananaviśēṣōlakṣyatē, atōnaprakramavirōdhaḥ.gūḍhēmāṃsalatvēnāprakāśējatruṇīasaṃdvayasandhigatāsthinīyasyāsaugūḍhajatruḥ. “skandhōbhujaśirōäsōästrīsandhītasyaivajatruṇī” ityamaraḥ. “viṣamairjatrubhirniḥsvāatisūkṣmaiścamānavāḥ.unnatairbhōginōnimnairniḥsvāḥpīnairnarādhipāḥ..” itilakṣaṇam.arīndamayatinivarttayatītyarindamaḥ. “sañjñāyāṃbhṛtṛvṛjidhārisahitapidamaḥ” itikhac.asañjñāyāmapyārṣaḥ.ariśabdēnapāpmāvivakṣitaḥ, apahatapāpmētyarthaḥ.anēnāyaṃvigrahaparigrahōnakarmamūlaḥ, kintvanugrahamūlaḥ,”icchāgṛhītābhimatōrudēhaḥ” itismṛtēḥ.ataḥnaprakramabhaṅgaḥ.jānuūruparva, tatparyantaṃvilambibāhurājānubāhuḥ.suṣṭhusamaṃvṛttaṃchatrākāraṃśirōyasyāsausuśirāḥ.”samavṛttaśirāścaivachatrākāraśirāstathā.ēkachatrāṃmahīṃbhuṅktēdīrghamāyuścajīvati.”itilakṣaṇam.sulalāṭaḥ.lalāṭasauṣṭhavaṃprōktam “ardhacandranibhaṃtuṅgaṃlalāṭaṃyasyasaprabhuḥ” iti.śōbhanaḥvikramaḥpadavikṣēpōyasyāsausuvikramaḥ, śōbhanatvaṃcagajāditulyatvam.tathōktaṃjagadvalla– -bhāyām “siṃharṣabhagajavyāghragatayōmanujāmunē.sarvatrasukhamēdhantēsarvatrajayinaḥsadā..” iti.. 1.1.10 ..

samaḥsamavibhaktāṅgaḥsnigdhavarṇaḥpratāpavān.

pīnavakṣāviśālākṣōlakṣmīvānśubhalakṣaṇaḥ.. 1.1.11 ..

samaḥnātidīrghōnātihrasvaḥ.tathātvaṃcatatraivōktam “ṣaṇṇavatyaṅgulōcchrāyaḥsārvabhaumōbhavēnnṛpaḥ” iti.samānianyūnādhikaparimāṇānivibhaktāniaśliṣṭāniaṅgānikaracaraṇādyavayavāyasyasasamavibha- -ktāṅgaḥ.tānicōktānisāmudrikaiḥ”bhruvaunāsāpuṭēnētrēkarṇāvōṣṭhaucacūcukau.kūrparaumaṇibandhaucajānunīvṛṣaṇaukaṭī.karaupādausphijauyasyasamaujñēyaḥsabhūpatiḥ..” iti.snigdhaḥsnēhayuktōvarṇōyasyasaḥsnigdhavarṇaḥ.tatrōktaṃvararucinā “nētrasnēhēnasaubhāgyaṃdantasnēhēnabhōjanam.tvacaḥsnēhēnaśayyācapādasnēhēnavāhanam” iti.pratāpavāntējasvī, samudāyaśōbhāsampannaityarthaḥ.pīnavakṣāmāṃsalavakṣāḥ.viśālēpadmapatrāyatēakṣiṇīyasyasaḥviśālākṣaḥ. “bahuvrīhausakthyakṣṇōḥsvāṅgātṣac” itiṣac.atrasāmudrikam “raktāntaiḥpadmapatrābhairlōcanaiḥsukhabhōginaḥ” iti.lakṣmīvānavayavaśōbhāyuktaḥ.śubhalakṣaṇaḥanuktasakalalakṣaṇasampannaḥ.. 1.1.11 ..

dharmmajñaḥsatyasandhaścaprajānāṃcahitērataḥ.

yaśasvījñānasampannaḥśucirvaśyaḥsamādhimān.

prajāpatisamaḥśrīmāndhātāripuniṣūdanaḥ.. 1.1.12 ..

ēvamāśritānubhāvyadivyamaṅgalavigrahaśālitvamuktvāāśritarakṣaṇōpayōgiguṇānāhadharmajñaityādināsvajanasyacarakṣitētyantēna.dharmaṃśaraṇāgatarakṣaṇarūpaṃjānātītidharmmajñaḥ.vakṣyati “mitrabhāvēnasamprāptaṃnatyajēyaṃkathañcana.dōṣōyadyapitasyasyātsatāmētadagarhitam..” iti.satyāsandhāpratijñāyasyasasatyasandhaḥ “pratijñānēvadhausandhā” itivaijayantī. “apyahaṃjīvitaṃjahyāṃtvāṃvāsītēsalakṣmaṇām.nahipratijñāṃsaṃśrutyabrāhmaṇēbhyōviśēṣataḥ.” iti.prajānāṃprāṇināṃhitēhitakaraṇērataḥtatparaḥ.yaśasvīāśri- -tarakṣaṇaikakīrttiḥ. “tasyanāmamahadyaśaḥ” itiśrutēḥ.jñānasampannaḥ “yaḥsarvajñaḥsarvavit” ityuktarītyāsvarūpataḥsvabhāvataścasarvaviṣayajñānaśīlaḥ.śuciḥpāvanaḥpariśuddhōvā,ṛjuritiyāvat.vaśyaḥvaśaṅgataḥ. “vaśaṃgataḥ” itinipātanādyat.āśritaparatantraityarthaḥ.samādhimānsamādhiḥāśritarakṣaṇacintā,tadvān.prajāpatisamaḥ “madhyēviriñcigiriśaṃprathamāvatāraḥ” ityuktarītyājagadrakṣaṇāyaprajāpatitulya– tayāvatīrṇaḥ.śrīmānpuruṣakārabhūtayālakṣmyāavinābhūtaḥ.dhātāpōṣakaḥ. “ḍudhāñdhāraṇapōṣaṇayōḥ” itidhātōstṛc.ripūnśatrūnniṣūdayatinirasyatītiripuniṣūdanaḥ. “sūdadīpadīkṣaśca” itipratiṣēdhasyānitya– tvāt “anudāttētaścahalādēḥ” itiyuc, nandyādipāṭhādvālyuḥ.suṣāmāditvātṣatvam.āśritavirōdhi– nirasanaśīlaityarthaḥ.. 1.1.12 ..

rakṣitājīvalōkasyadharmasyaparirakṣitā.

rakṣitāsvasyadharmasyasvajanasyacarakṣitā.. 1.1.13 ..

athāvatāraikāntānguṇānāharakṣitēti.lōkēsārvabhaumaḥsvakīyajanarakṣaṇaēvayatatē, ayaṃtunatathā, kintusarvasyaprāṇijātasyarakṣitā.tācchīlyētṛc.śēṣēṣaṣṭhī.nanuyadisarvēṣāṃrakṣitātarhiduṣkṛtina- -mapisukhinamāpādayēdityatrāhadharmasyaparirakṣitēti.ācaraṇapracāraṇābhyāṃsarvadharmasyavyavasthāpayitā.ucchāstrapravarttinōäpicikitsakanyāyēnaanagha(alaṅgha)yitētyarthaḥ.svasyasvakīyasyaśaraṇāgatarakṣaṇarū- pasyadharmasyaviśēṣadharmasyaviśiṣyarakṣitā.yadvā, dharmasyatattadvarṇāśramadharmasyanityaṃsamantatōrakṣitā.lōkēsarvadharmapravarttakōäpi “dharmōpadēśasamayējanāḥsarvēäpipaṇḍitāḥ.tadanuṣṭhānasamayēmunayōäpinapaṇḍitāḥ.” itinyāyēnasvadharmānuṣṭhānēskhalati, natathāyamityāhasvasyadharmasyarakṣitā, svāsādhāraṇa– -syakṣatriyadharmasyarakṣitētyarthaḥ.lōkēsarvarakṣakōäpikaścitsvajanarakṣaṇaṃkarttuṃnapragalbhatē. “dāsyamaiśva– ryyabhāvēnajñātīnāṃcakarōmyaham.ardhabhōktācabhōgānāṃvāgduruktānicakṣamē..” itibhagavatāpyuktēḥ.tadapikartumīhataityāhasvajanasyacarakṣitēti.svajanasyaca, svajanasyāpītyarthaḥ.anēnasvajanarakṣaṇasyadurghaṭatvaṃsūcitam.yadvā, castvarthaḥ.svajanasyaśaraṇāgatasyaviśēṣēṇarakṣitā.viśēṣastutadaparādhasahiṣṇutvam.vakṣyati “mitrabhāvēnasamprāptaṃnatyajēyaṃkathañcana.dōṣōyadyapitasyasyātsatā- mētadagarhitama.” iti.yadvā, lōkēkaścitsarvānrakṣansvajanaṃpīḍayati,asautusvajanasyāpirakṣitētyarthaḥ.athavāsvāvatāraprayōjanamāharakṣitēti.gītaṃhi “paritrāṇāyasādhūnāṃvināśāyacaduṣkṛtām.dharmasaṃsthāpanārthāyasambhavāmiyugēyugē.” iti.svajanasyasvaśēṣabhūtasyētisarvalōkaviśēṣaṇaṃrakṣaṇahētu- sambandhadyōtanārtham.rakṣitāiṣṭaprāpakaḥ, anēnasādhuparitrāṇamuktam.caśabdōänvācayē.rakṣitācaaniṣṭanivarttakaḥ.anēnānuṣaṅgikaduṣkṛdvināśauktaḥ.dharmasyasāmānyaviśēṣarūpasyasthāpanamāhētara– vākyadvayēna.rakṣitāsvasyadharmasyasītāpariṇayamukhēnasvāśramōcitadharmāṇāmanuṣṭhātā.yadvā, svasyadharmaḥparatvam, tasyarakṣitā.haradhanurbhaṅgaparaśurāmajayādināhiparatvaṃsthāpitam.yadvā, dharmōdhanuḥ “svāmyasvabhāvasukṛtēṣvastrīdharmaṃtukārmukē.” itibāṇaḥ.sadādhanurddharaḥ.svajanasyacarakṣitāsvabhūtōjanaḥsvajanaḥjñānī “jñānītvātmaivamēmatam’ itigītatvāt, tasyarakṣitāātmanaivasarvayōgakṣēmāvahaityarthaḥ.. 1.1.13 ..

vēdavēdāṅgatattvajñōdhanurvēdēcaniṣṭhitaḥ.

sarvaśāstrārthatattvajñaḥsmṛtimānpratibhānavān.. 1.1.14 ..

athāsyāṣṭādaśavidyāsthānābhijñatvamāhavēdēti.vidantyanēnadharmādikamitivēdaḥ.karaṇēghañ .sacaturvidhaḥ.ṛgyajuḥsāmātharvaṇabhēdāt.vēdasyakiñcitkarāṇivēdāṅgānitānicaṣaṭ.tathōktam “śikṣākalpōvyākaraṇaṃniruktaṃjyōtiṣāṃgatiḥ.chandasāṃvicitiścētiṣaḍaṅgānipracakṣatē.” iti.tatraśikṣā– nāmaakārādīnāṃvēdavarṇānāṃsthānakaraṇaprayatnasvarādibōdhikā, yāgakriyākramōpadēśaḥkalpaḥ, sādhuśabda– vyākhyānaṃvyākaraṇam “varṇāgamōvarṇalōpōvarṇaviparyayaḥ” ityādināniścayēnōktaṃniruktam, karmānuṣṭhāna -kālādipratipādakaṃśāstraṃjyautiṣam, chandasāṃpadyānāṃśāstraṃchandōviciti.vēdāścavēdāṅgānicavēdavē- dāṅgānitēṣāṃtattvaṃtattvārthaḥtaṃjānātītitathōktaḥ. “igupadhajñāprīkiraḥkaḥ” itikapratyayaḥ.dhanurvēdōnāmadhanurhastamuṣṭisthitiviśēṣākarṣaṇavimōkṣaṇadivyāstrādiprayōgapratipādakōgrantha.cakāraitarōpavēdasamucca–yārthaḥ.kṣatriyōdhanurvēdapradhānaititasyanirddēśaḥ.tēcōpavēdāścatvāraḥ.tathāhi “āyurvēdōdhanurvēdōvēdōgāndharvaēvaca.arthaśāstramitiprōktamupavēdacatuṣṭayam.” iti.āyurvēdōbāhaṭaṃvaidikadharmānuṣṭhānavirōdhi –rōganivarttakauṣadhādipratipādakam.gāndharvavēdōbharataśāstraṃsāmagānōpayōgi.arthaśāstraṃcāṇakyādi– praṇītaṃnītiśāstraṃkarmānuṣṭhānēṣūpayōgyarthasādhanam, tēṣuniṣṭhitaḥ.sarvaśāstrārthatattvajñaiti.sarvaśāstrāṇiupāttavyatiriktāniupāṅgānigōbalīvardanyāyāt. “dharmaśāstraṃpurāṇaṃcamīmāṃsānvīkṣikītathā.catvāryē –tānyupāṅganiśāstrajñāḥsampracakṣatē.” iti.tatradharmaśāstraṃpūrvakāṇḍōpabṛṃhaṇam, purāṇaṃvēdāntōpabṛṃhaṇam, nyāyamīmāṃsēsarvavēdasādhāraṇyautēṣāmarthatattvamarthayāthātmyam, nigūḍhāśayamityarthaḥ.tatjānātītitathā.aṣṭādaśavidyāsthānatattvajña ityarthaḥ.smṛtimānjñātārthaviṣayēvismaraṇalēśarahitaḥ.pratibhānavānvyavahārakālēśrutasyāśrutasyavājhaṭitisphuraṇaṃpratibhānam, tadvān.. 1.1.14 ..

sarvalōkapriyaḥsādhuradīnātmāvicakṣaṇaḥ.

sarvadābhigataḥsadbhiḥsamudraivasindhubhiḥ.. 1.1.15 ..

athasarvadāsadupāsyatvamāhasarvēti.sarvēlōkāḥpriyāyasyasaḥsarvalōkapriyaḥ, sarvēṣāṃlōkānāṃpriyaḥsarvalōkapriyaḥ.sarvalōkapriyatvātsadbhirabhigantavyaityarthaḥ.sādhuḥtatkāryasādhakaḥ.uṇpratyayaḥ.yadvāsādhuḥucitaḥ, sadabhigamanōcitaityarthaḥ. “sādhustriṣūcitēsaumyēsajjanēvārdhuṣāvapi” itivaijayantī.adīnātmāakārppaṇyātmā.atigambhīraprakṛtiritiyāvat.vicaṣṭaitivicakṣaṇaḥ.nandyāditvātlyuḥ “asyusyanēcakṣiḍaḥkhyāñnētivācyam” itivkhyāñādēśābhāvaḥ.vividhaṃvaktītyarthaḥ.ataēvasarvadāsadupāsyamānatvamāhasarvadēti.sarvadāastrābhyāsakālēṣvapisadbhiḥsatpuruṣaiḥabhigataḥparigataḥ, parivāritaityarthaḥ.kathamiva ? samudraḥsindhubhirivanadībhiriva. “strīnadyāṃnānadēsindhurdēśabhēdēämbudhaugajē.”itivaijayantī.sarvadābhigataḥsadbhiḥkhuralīkēliśramaviśrāntaēkāntēchāyāmavagāhamānērāmēsantaḥsarvētattadarthaviśēṣaśravaṇāyaparivṛttyasthitāityarthaḥ.tathācavakṣyati “jñānavṛddhairvayōvṛddhaiḥśīlavṛddhaiścasajjanaiḥ.kathayannāstavainityamastrayōgyāntarēṣvapi..” iti.astrayōgyōästrābhyāsaḥ.samudraivasindhubhiḥ.ēvaṃsadabhigamanaṃnarāmasyājñātajñāpanāya, tasyasvataēvapūrṇatvāt.kintusvēṣāmēvāpūrvārthaviśēṣalābhāya, gatyantarābhāvāditibhāvaḥ.sindhavōhisvasattālābhāyaivasamudramabhiyānti, natutasyātiśayāpādanāya              .. 1.1.15..

āryaḥsarvasamaścaivasadaikapriyadarśanaḥ.

sacasarvaguṇōpētaḥkausalyānandavarddhanaḥ.. 1.1.16 ..

ēvamabhigamanahētubhūtaṃsaulabhyādikaṃviśadayatiāryaiti.āṅpūrvāt ‘ṛgatau’ ityasmāddhātōḥkarmaṇiṇyatpratyayaḥ.abhigantumarhaityarthaḥ.kiṃsatāmēva ? nētyāhasarvasamaḥ, jātiguṇavṛttyāditāratamyaṃvināsarvēṣāmāśrayaṇīyatvētulyaḥ.asyakādācitkatvaṃvārayatyēvakāraḥ.cakārauktasamuccayārthaḥ.kiñcidupa- dēśābhāvēäpisaundaryādabhigantavyatvamāhasadaikapriyadarśanaiti.sadānubhavēäpinavanavatayābhāsamānaityarthaḥ.atha “iṣukṣayānnivarttantēnāntarikṣakṣitikṣayāt.matikṣayānnivartantēnagōvindaguṇakṣayāt..” itibhagavadguṇānāṃvarṣāyutēnāpivarṇayitumaśakyatvēnasaṅgrahēṇavadannuttaramupasaṃharatisacēti.kōsalasyarājñōäpatyaṃstrīkausalyā.”vṛddhētkōsalājādāññyaṅ” itiñyaṅpratyayaḥ.”yaṅaścāp” iticāp.tasyāānandaṃvarddhayatītikausalyānandavarddhana.caśabdaēvakārārtha.kausalyāsutatvēnāvatīrṇōviṣṇurēvavēdāntō -ditasakalaguṇasampannaḥparamātmā, natubrahmādiṣvanyatamaityartha.daśarathanandanaityanuktiḥputralābhapha–lasyakausalyayaivalābhāt.ataēvavakṣyati “kausalyālōkabharttāraṃsuṣuvēyaṃmanasvinī” iti.. 1.1.16 ..

samudraivagāmbhīryyēdhairyēṇahimavāniva.

viṣṇunāsadṛśōvīryēsōmavatpriyadarśanaḥ.. 1.1.17 ..

athāsyanissamābhyadhikatvaṃvaktuṃlōkēprakṛṣṭavastūnāṃtadēkaikaguṇasāmyamāhasamudra ivētyādiślōka– dvayēna.gāmbhīryaṃnāmasvāntargatapadārthāprakāśakatvam.yathāsamudraḥsvāntargataṃratnādikamaprakāśayannēvavarttatētathāyamapisvīyaṃparatvamaprakaṭayannēvāstaityarthaḥ.vakṣyati “ātmānaṃmānuṣaṃmanyē” iti.dhairyaṃnāmaśōkahētusadbhāvēäpiniḥśōkatvam.tēnahimavānivahimavatsadṛśaḥ. “girayōvarṣadhārābhirhanyamānānavivyathuḥ.abhibhūyamānāvyasanairyathādhōkṣajacētasaḥ..” itihyuktam.atravastutaḥsamudrādērupamānatvābhāvē apipratipattṛṇāmupamānatvaṃsambhavatītyēvamuktam.yathā “iṣuvadgacchatisavitā” ityatra.viṣṇunēti.vīryēviṣayēviṣṇunāsadṛśaḥ.viṣṇōrardhatvēnarāmasyaviṣṇusādṛśyaṃsuvacamēva. “sauśrēyānbhavatijāyamānaḥ” ityuktatvēnatadaṃśasyāpitatsadṛśatvaṃyuktamēva.sōmavatpriyadarśanaḥśōkanivṛttipūrvakamāhlādakaraḥ.. 1.1.17 ..

kālāgnisadṛśaḥkrōdhēkṣamayāpṛthivīsamaḥ.

dhanadēnasamastyāgēsatyēdharmaivāparaḥ.. 1.1.18 ..

krōdhēkālāgnisadṛśaḥ, kālāgnikrōdhasamakrōdhaityarthaḥ.svaviṣayāparādhamēvasvayaṃsahatē.svāśritaviṣayāpa -rādhakaraṇētujvalajjvalanaivaśītalatarēäpihṛdayēkōpamāvahatītyarthaḥ.jalēhikālāgnirjvalati.kṣamayākṣamārūpasadṛśadharmēṇapṛthivīsamaḥpṛthivītulyakṣamaḥ, svasminnapakārakaraṇēacētanavadvarttataityarthaḥ. “nasmaratyapakārāṇāṃśatamapyātmavattayā.” itivakṣyati.tyāgētyāgaviṣayēdhanadēnakubērēṇasamaḥ, tadvaddā– tētyarthaḥ.kubērasyatyāgitvaṃ “tyāgēcadhanadōyathā” ityādivakṣyamāṇavacanaśatasiddham.nacatasyalubdhatvaṃkutaścitsiddham.”tyāgēsatyapidhanadavadāḍhyaḥ” itivyākhyānaṃtuprakramaviruddham, nahyāḍhyatvaṃkaścid guṇaḥ.tathāsatilubdhatvamēvāsyasiddhaṃsyāt.satyēsatyavacanēaparaḥutkṛṣṭavastvantararahitaḥdharmaḥdharmadēvatēvasthitaḥ, dharmadēvatēvanirapāyasatyavacana ityarthaḥ.satyēaparōdharmaivasthitaitivyākhyānēprakṛtaupamyēvirōdhaḥ, tasyōtprēkṣārūpatvāt.kvacidupamākvacidullēkhaḥkvacidutprēkṣētivijātīyasaṅkaraityapyāhuḥ.. 1.1.18 ..

tamēvaṅguṇasampannaṃrāmaṃsatyaparākramam.

jyēṣṭhaṃśrēṣṭhaguṇairyuktaṃpriyaṃdaśarathaḥsutam.. 1.1.19 ..

ēvaṃvēdāntōditajagatkāraṇatvasarvajñatvasarvaśaktitvasarvāntaryāmitvapramukhasamastakalyāṇaguṇākaraṃbrahmakiṃrāmatvēnāvatīrṇōviṣṇuḥ, utabrahmarudrādiṣvanyatamaitivālmīkināvēdōpabṛṃhaṇāyapṛṣṭēvēdāntōdita- guṇānāṃtadanyēṣvasambhavāttasyaivasambhavāccasaēvavēdāntōditaṃparaṃtattvamityupadiṣṭam.tatratatrajagatkā -raṇaprakaraṇēṣuprayuktāḥsvayambhūśivādiśabdāḥsadbrahmādisāmānyaśabdavadaparyavasānavṛttyāävayavavṛttyāvāparamātmaparāityapyarthasiddham.ēvaṃvēdāntasārārthaḥsandarśitaḥ.nanubrahmasvarūpamivaphalasvarūpaṃtadupāya- svarūpamapivēdārthatvādupabṛṃhaṇīyam, tadubhayaṃkimitinapṛṣṭaṃnōpadiṣṭaṃca.maivamparipapracchētyatrapariṇātadubhayasvarūpamapipṛṣṭamēva.uttarēca “prajānāṃcahitērataḥ” ityādinōpāyatvaṃ “sadaikapriyadarśanaḥ” ityādinō -pēyatvaṃcatasyaivētyuktam.nanusiddhasyaivatasyōpāyatvēsarvamuktiprasaṅgaiticēnnayaupāyōpēyādhi– kārītasyaivaphalaṃdiśatinānadhikāriṇaitivyavasthāpanāt.adhikāraścatatprāptyapēkṣāsādhanāntarapari- tyāgaścētyuttaragranthēsuvyaktam.nanuvēdōpabṛṃhaṇamidaṃrāmāyaṇamityuktam.dharmōäpivēdārthaḥ.sakathaṃnōpabṛṃhitaḥ, kiñcaiyatāgranthēnavēdāntārthaupabṛṃhitaḥ, kimataḥparēṇagranthēna ? ucyatēuktānanuktāṃścakalyāṇaguṇāṃstaccaritranidarśanamukhēnapratipādayitumuttaragranthaḥ pūrvabhāgōpabṛṃhaṇaṃcarā māyaṇapuruṣācāramukhēnahisāmānyadharmōviśēṣadharmaścōpabṛṃhitaḥ.nanutathāpikathaṃbālakāṇḍakathānōpadarśitā ? maivamtatrapradarśanīya -guṇaviśēṣābhāvāt, nacasāpyatyantamapradarśitā. “ikṣvākuvaṃśaprabhavaḥ” ityavataraṇam, “mahāvīryaḥ” ititāṭakātāṭakēyādivadhaḥ, “dhanurvēdēcaniṣṭhitaḥ” itikauśikādhigatanikhiladivyāstravattvam, “śrīmān” itivaidēhīlābhaścētibālakāṇḍakathāsūcanāt.athāyōdhyākāṇḍakathāṃprastautitamēvamityādinā.ādauślōka- dvayamēkānvayam.daśasudikṣurathōyasyasadaśarathaḥ.apratihatarathatvēnarāmāyarājyaṃdattam, bhītidattatvā– bhāvēnapunaranādātavyatvamuktam.mahīpatiḥasvāmidattatvābhāvaucyatē.ēvaṃdātradōṣēṇapunaranāharaṇīyatva- muktvāsampradānaguṇēnāpyāhatamityādinā.taṃprasiddham.ēvaṃguṇasampannaṃpūrvōktasarvaguṇasamṛddham, sarvasyasvāmibhūtamitiyāvat.satyaparākramamamōghaparākramam, sarvarakṣaṇaśaktamitiyāvat.jyēṣṭhaṃjanma -kramēṇāpirājyārham.śrēṣṭhaguṇairyuktamnītiśāstrōktaṣāḍguṇyayuktam,sandhivigrahayānāsanadvaidhībhāva- samāśrayāḥṣaḍguṇāḥkāmandakōktāḥ.priyaṃprītiviṣayam.anēnatātkālikaprītidānavyāvṛttiḥ.sutaṃjanmanaivarājyārham.. 1.1.19 ..

prakṛtīnāṃhitairyuktaṃprakṛtipriyakāmyayā.

yauvarājyēnasaṃyōktumaicchatprītyāmahīpatiḥ.. 1.1.20 ..

prakṛtīnāṃprajānāṃhitaiḥhitakaraṇairyuktam, anēnasarvānukūlyamuktam.ēvambhūtaṃrāmaṃprakṛtipriyakāmyayāamātyādīnāṃprītikaraṇēcchayā.icchāyāṃkāmyacpratyayaḥ. “apratyayāt” ityapratyayaḥ. “ajādyataṣṭāp”.prītyāsvaprītyāca.cakārōärthasiddhaḥ. “gāmaśvaṃpuruṣaṃjagat” itivat.mantrivṛddhairālōcanapūrvakaṃkṛta– tvādapratyākhyēyatvamucyatē. “prakṛtiḥpañcabhūtēṣusvabhāvēmūlakāraṇē.chandaḥkāraṇaguhyēṣujanmāmātyā– -dimātṛṣu” ityubhayatravaijayantī.yuvācāsaurājācayuvarājaḥtasyabhāvaḥkarmavāyauvarājyam.brāhmaṇā– ditvātṣyañ.tēnapitarirājyaṃnirvahatyēvasarvanirvāhakatvēnābhiṣiktaḥputrōyuvarājaḥ, tasyabhāvēnētyarthaḥ.saṃyōktuṃghaṭayitumaicchat, tatsambhārānsamabharadityarthaḥ.. 1.1.20 ..

tasyābhiṣēkasambhārāndṛṣṭvābhāryāthakaikayī.

pūrvaṃdattavarādēvīvaramēnamayācata..

vivāsanaṃcarāmasyabharatasyābhiṣēcanam.. 1.1.21 ..

ēvaṃpunarādānāyōgyaṃrāmāyarājyapradānamuktvāapariharaṇīyamanantarabhāvikaikēyyāyācanamāhatasyētisārddhaślōkaēkānvayaḥ.atharāmāyarājyapradānēcchānantaraṃtasyarāmasyābhiṣēkaḥkarmaviśēṣaḥ, tasyasambhārānupakaraṇāni. “audumbaryāsandītasyaiprādēśamātrāḥpādāḥsyuḥ” ityādīni “dadhimadhusarpirātapa- varṣyāāpaḥ” ityantānibrāhmaṇōktānidṛṣṭvāmantharāmukhēnadarśanaivajñātvā.bhāryābhartuṃyōgyā, natusvātantryārhā.pūrvaṃpūrvakālē.vibhaktipratirūpakamavyayam.tēnadaśarathēnadattavarāśambarāsuravijayakālēsārathyakaraṇapāritōṣikatayādattavarā.yācanahētutvēnēdamuktam. (tacchabdasyadaśarathaparāmarśitayāśambarā -surasamaraṃsūcitam.daśasudikṣuapratiruddharathōhisaḥ.) dīvyatītidēvī.pacādyac.dēvaḍitiṭittvēnapāṭhātṅīp.bhōgōpakaraṇabhūtētivyāmōhamūlōktiḥ.kaikayīkēkayānāṃrājākēkayaḥ. “kṣatriyasamānaśabdā- jjanapadāttasyarājanyapatyavat” ityañ. “janapadēlup”.kēkayasyāpatyaṃstrīkaikayī. “janapadaśabdātkṣatri- yādañ” ityapatyārthēäñ. “ṭiḍḍhāṇañ ” ityādinā ṅīp.nanvañpratyayē “kēkayamitrayupralayānāṃyādēriyaḥ” itīyādēśaḥkiṃnasyāt ?ucyatē “jarāyāṃjarasanyatarasyām” ityatōänyatarasyāmityanuvṛttēstasyavaikalpikatvāt.nacēyādēśābhāvaārṣaitivācyam.kaikēyīkaikayītiśabdabhēdaprakāśikāyāmuktēḥ. “prākkaikayītōbharatastatōäbhūt” itibhaṭṭiprayōgāt.kēkayītipāṭhētukēkayānjanmabhūmitvēnācaṣṭaitikēkayī. “tadācaṣṭē” itiṇijantādauṇādikēstriyāmikārapratyayēṭilōpēṇilōpēcakṛtē “kṛdikārādaktinaḥ” itiṅīṣityāhuḥ. “puṃyōgādākhyāyām” itivāṅīṣ.tatrayōgaśabdēnāviśēṣājjanya- janakabhāvōäpigṛhyatē.kēkayaśabdōmūlaprakṛtirēvōpacārātstryapatyēvarttatē.śārṅgaravādipāṭhātṅīnitinyāsakāraḥ.kaikayī.ēnaṃdaśaratham. “dvitīyāṭaussvēnaḥ” ityanvādēśēēnādēśaḥ.rāmasyavivāsanaṃbharata– syābhiṣēcanaṃcavaramayācataarthitavatī.yācirdvikarmakaḥ.. 1.1.21 ..

sasatyavacanādrājādharmapāśēnasaṃyataḥ.

vivāsayāmāsasutaṃrāmaṃdaśarathaḥpriyam.. 1.1.22 ..

saiti..rājāsarvarañjakaḥ, “rājāprakṛtirañjanāt” itiprayōgāt.auṇādikaḥkaninpratyayaḥ.yadyapi “rajakarajanarajassūpasaṅkhyānam” itivacanādatranalōpaprasaktirnāstitathāpirajassāhacaryādauṇādikasyatatragrahaṇam.sapūrvaṃrāmāyadattarājyaḥ, mantripramukhairālōcanapūrvakaṃpratijñātarāmābhiṣēkaityarthaḥ.daśarathaḥ.dharmaḥpāśaivadharmapāśaḥ. “upamitaṃvyāghrādibhiḥ” itisamāsaḥ.vyāghrādērākṛtigaṇatvāt.tēnasaṃyatōbaddhaḥsansatyavacanātstrīviṣayavacanasiddhihētōḥpriyaṃsutaṃvivāsayāmāsa, “rāmōvigrahavāndharmaḥ” ityuktarītyāprathamamaṅgīkṛtaṃparamadharmaṃparityajyānantaraṃpravṛttaṃstrīviṣayaṃkṣudradharmamavalambitavānityarthaḥ.ētēna “sāṅkētyaṃpārihāsyaṃvāstōbhaṃhēlanamēvavā.vaikuṇṭhanāmagrahaṇamaśēṣāghavināśanam..” “ākruśyaputramaghavānyadajāmilōäpinārāyaṇētimriyamāṇaupaitimuktim” “kāmādgōpyōbhayātkaṃsaḥ” ityēvaṃyathākathañcitbhagavannāmavatāṃmuktisiddhausarvadārāmaparāyaṇasyadaśarathasyakathaṃnamuktiritiśaṅkādūrōtsāritā.siddhasādhanatyāgātkāśakuśāvalambanātdharmapāśapratibandhāccamuktiprasaṅgābhāvāttathācamumukṣuṇādaśarathavannavartitavyamityuktaṃbhavati.. 1.1.22 ..

sajagāmavanaṃvīraḥpratijñāmanupālayan.

piturvacananirdēśātkaikēyyāḥpriyakāraṇāt.. 1.1.23 ..

pitṛvacanaparipālanamavaśyaṃkarttavyam, ētadrāmācāramukhēnadarśayatisajagāmēti.sarāmaḥvīrōäpirājyapari -pālanasamarthōäpikaikēyyāḥpriyakāraṇātprītihētubhūtātstrīpāravaśyēnōktādapītyarthaḥ.piturvacananirdēśātvacanamēvanirddēśaḥājñā.”ājñāyāmapinirdēśaḥ” itibāṇaḥ.tasmāddhētōḥpratijñāṃkaikēyīsamakṣaṃkṛtāṃpratijñāmanupālayaṃśca. “lakṣaṇahētvōḥkriyāyāḥ” itihētvarthēśatṛpratyayaḥ.vakṣyati “tadbrūhivacanaṃdēvirājñōyadabhikāṅkṣitam.kariṣyēpratijānēcarāmōdvirnābhibhāṣatē” itisvapratijñāpālanārthaṃpitṛvacanapālanārthaṃcētyarthaḥ.vanaṃdaṇḍakāvanamuddiśyajagāma.. 1.1.23 ..

taṃvrajantaṃpriyōbhrātālakṣmaṇōänujagāmaha.

snēhādvinayasampannaḥsumitrānandavarddhanaḥ..

bhrātaraṃdayitōbhrātuḥsaubhrātramanudarśayan.. 1.1.24 ..

ikṣvākuvaṃśētyādināsamastakalyāṇaguṇaparipūrṇatvōktyāparatvamuktam.tamēvamityādināabhiṣēkapravṛtti –nivṛttikathanātsaulabhyamuktam.athaparatvasaulabhyānuguṇaṃsamāśrayaṇamāhataṃvrajantamiti.yadvāathasiddhasādhananiṣṭhaiḥlakṣmaṇavatkaiṅkaryaparairbhavitavyamitivyañjayannāhataṃvrajantamiti, sārddhaślōkaēkānvayaḥ.prīṇātītipriyaḥ.rāmēprītimān. “igupadhajñāprīkiraḥkaḥ” itikaḥ.anēnānugatihēturbhakti– ruktā.bhrātā “bhrātāsvāmūrtirātmanaḥ”itimūrtibhūtaḥ.vinayasampannaḥkaiṅkaryahētuvinayayuktaḥ.vinayaḥśēṣatvajñānaṃrāmakaiṅkaryyarūpācārōvā. “vinayōdharmavidyādiśikṣācārapraśāntiṣu” itivaijayantī.sumitrāyāḥānandaṃvarddhayatītisumitrānandavarddhanaḥ,”sṛṣṭastvaṃvanavāsāya” “rāmaṃdaśarathaṃviddhimāṃviddhijanakātmajām.ayōdhyāmaṭavīṃviddhigacchatātayathāsukham.” itisumitrayaivōktatvāt.dayitaḥrāmasyēṣṭatamaḥ.”yamēvaiṣavṛṇutētēnalabhyaḥ” ityuktarītyāpriyatamatvēnavaraṇīyaityarthaḥ.lakṣmaṇaḥkaiṅkarya –lakṣmīsampannōbhaviṣyatītijñātvālakṣmaṇaitivasiṣṭhēnakṛtanāmadhēyaḥ, “satunāgavaraḥśrīmān” “antarikṣagataḥśrīmān” ityuktēḥ.kaiṅkaryalakṣmīvattvaṃ “lakṣmaṇōlakṣmīsampannaḥ” itivakṣyati. “lakṣmyāacca” itipāmādigaṇasūtrānmatvarthīyōnapratyayaḥ, akāraścāntādēśaḥ. “lakṣmīvānlakṣmaṇaḥśrīmān” itiparyāyapāṭhaśca.subhrāturbhāvaḥsaubhrātram.bhāvēaṇ, anuśatikāditvātubhayapadavṛddhiḥ.rāmaṃvinākṣaṇamapijīvanākṣamatvaṃsubhrātṛtvam.vakṣyati “nacasītātvayāhīnānacāhamapirāghava.muhūrttamapijīvāvōjalānma -tsyāvivōddhṛtau.” iti.rāmasyalakṣmaṇavirahāsahatvaṃsubhrātṛtvam.taccavakṣyati “nacatēnavinānidrāṃlabhatēpuruṣōttamaḥ.mṛṣṭamannamupānītamaśnātinahitaṃvinā.” iti.tadanudarśayansan.yadvāēvaṃsubhrātṛ- -bhirvarttitavyamitidarśayannivētigamyōtprēkṣā.vrajantamēkāntēsvābhimatasakalakaiṅkaryapradhānapravṛttaṃbhrātaram.upalakṣaṇamidam, “mātāpitācabhrātācanivāsaḥśaraṇaṃsuhṛt.gatirnārāyaṇaḥ” ityuktasakalavi- dhabandhuḥ.vakṣyati “ahaṃtāvanmahārājēpitṛtvaṃnōpalakṣayē.bhrātābharttācabandhuścapitācamamarāghavaḥ.”iti.snēhāt”bālyātprabhṛtisusnigdhōlakṣmaṇōlakṣmivarddhanaḥ” ityuktarāmabhaktērēvahētōranujagāma. “yēnayēnadhātāgacchatitēnatēnasahagacchati” itivadapūrvōäyaṃkaścidvṛttiviśēṣaitiṛṣirvismayatēhēti. “havismayēviṣādēca” itibāṇaḥ. āśālēśamātrēṇasvasminnēvādhikaprēmāṇaṃbhagavantaṃkutracitēkāntasthalēsvamanōrathānurūpaviśiṣṭaviṣayasakala kaiṅkaryalābhāyānusarannadhikāryatravinirdiśyatē.. 1.1.24 ..

rāmasyadayitābhāryānityaṃprāṇasamāhitā.

janakasyakulējātādēvamāyēvanirmitā.. 1.1.25 ..

athasītāyāḥsādhanadaśāyāṃpuruṣakāratayāphaladaśāyāṃprāpyatayācānvayāttayānityayōgaṃdarśayatirāmasyētyādiślōkadvayēna.rāmasyābhirāmasyāpidayitāabhirāmānityaṃbhāryāhṛdisantataṃdhāryā.bibharttēḥ “ṛhalōrṇyat” itiṇyat.prāṇasamāuktārthadvayēhēturayam.hitācētanahitaparā. “mitramaupayikaṃkartum” ityādivakṣyati.rāmahitaparāvā.vakṣyati “smārayētvāṃnaśikṣayē” iti.janakasyakulējātā, ācārapradhānētyarthaḥ.dēvamāyēvanirmitā.amṛtamathanānantaramasuramōhanārthaṃnirmitāviṣṇumāyēvasthitā. “māyayāmōhayitvātānviṣṇuḥstrīrūpamāsthitaḥ” ityuktēḥ.yadvānirmitākṛtamūrtiḥdēvamāyāviṣṇōrāścaryaśaktirivasthitā, anēnasaundaryasyaparākāṣṭhōktā.athavānirmitākṛtāvatārā.dēvamāyādēvasyaviṣṇōrlakṣmīḥ.vakṣyatiuttarakāṇḍē “ṛtēmāyāṃviśālākṣīṃtava pūrvaparigrahām” iti.ivaśabdōvākyālaṅkārēēvakārārthēvā.. 1.1.25 ..

sarvalakṣaṇasampannānārīṇāmuttamāvadhūḥ.

sītāpyanugatārāmaṃśaśinaṃrōhiṇīyathā.. 1.1.26 ..

sarvalakṣaṇasampannāsāmudrikōktaiḥsarvairuttamastrīlakṣaṇaiḥsampannā.nārīṇāmuttamāpūrvōktasarvaprakārēṇasarvastrīśrēṣṭhā.puruṣōttamarāmānurūpanāryuttamētyarthaḥ.vadhūrdaśarathasnuṣāacirōḍhāvā. “acirōḍhāvadhūḥ” itivaijayantī.sītā “sītālāṅgalapaddhatiḥ” tajjanyatvāttadvyapadēśaḥ.anēnāyōnijatvōktērdivyalōkavāsakālikasaundaryānyūnatōktā.apiśabdanēlakṣmaṇānugatiḥsamuccīyatē.rāmamanugatāniravadhikasaundaryākṛṣṭahṛdayatayānugatavatī, rōhiṇīyathā.yathāśabdaivārthaḥ. “yathātathēvaivaṃsāmyē” ityamaraḥ.rōhiṇīnāmacandrasyāsādhāraṇapatnī. “variṣṭhāsarvanārīṇāmēṣācadividēvatā.rōhiṇīnavinācandraṃmuhūrttamapidṛśyatē..” iti.nakēvalaṃrāmasaundaryākṛṣṭānugatā, kintukalaṅkinaṃrōhiṇīvapātivratyasvarūpaprayuktāgatētyarthaḥ.ayamarthōänasūyāsamakṣaṃvyaktībhaviṣyati.. 1.1.26 ..

paurairanugatōdūraṃpitrādaśarathēnaca.

śṛṅgibērapurēsūtaṃgaṅgākūlēvyasarjjayat..

guhamāsādyadharmātmāniṣādādhipatiṃpriyam.. 1.1.27 ..

rāmabhaktyaviśēṣāllakṣmaṇasītāvatpaurāṇāmapyanuvṛttiṃdarśayatipaurairiti.pūrēbhavāḥpaurāḥ.anēnastrībāla -vṛddhāviśēṣauktaḥ.dūramanugataḥityanēnavirahāsahiṣṇutvōktyāpaurāṇāṃparamābhaktiruktā. “punarviślēṣa -bhīrutvaṃparamābhaktirucyatē” itivacanāt.paurairityanēnataddēśavāsaēvarāmabhaktihēturityuktam.pitrādaśarathēnaca.caśabdōänvācayē.alpamanugataityarthaḥ.ādvāraṃhitēnānugatam.pitrētyanēnaputrakṛtavātsa– lyādanugataityuktam.ēvaṃparatvasaulabhyēdarśitē.athavātsalyasauśīlyēdarśayatiśṛṅgibērapuraiti.dharmauāśritavātsalyasauśīlyēātmāsvabhāvōyasyasaḥtathā.āśritavātsalyasauśīlyasvabhāvōrāmaḥśṛṅgi– bērapurēśṛṅgiṇaḥkṛṣṇasārādayaḥtēṣāṃbērāṇikṛtrimaśarīrāṇi. “praticchandaḥpratinidhirbēraṃcapratirūpakam” itivaijayantī.vañcanēnasajātīyamṛgagrahaṇārthāniyasmintatśṛṅgibēram.tathātvāttadākhyēpurēgaṅgākūlē, śṛṅgibērapurasannihitagaṅgātīraityarthaḥ.ētēnagaṅgātīratvamātrēṇanōddēśyatvam, kintubhaktasēvitatvēnētyuktam. “sākāśītinacākaśīti ” ityādyabhiyuktōktēḥ.niṣādāḥpratilōmajāti -viśēṣāḥ. “niṣādōmṛgaghātīsyāt” itivaijayantī.tēṣāmadhipatiritijātyapakarṣauktaḥ.prīṇātītipriyaḥtam, svasminprītimantamityarthaḥ.gūhatigōpayativañcayatiparasvamitiguhaḥ.igupadhalakṣaṇaḥkapratyayaḥ.tam, jātitōvṛttitōguṇataḥkulataścahīnamapisvasminnānukūlyamātrēṇādaraṇīyatvamuktam.niṣādādhipatimāsādyētyanēnasauśīlyamuktam.mahatōmandaissahanīrandhrēṇasaṃślēṣōhisauśīlyam.dharmātmētyanēnamahattvamuktam.āsādyētyatrābhividhivācināāṅāarthānnairandhryamuktam.śṛṅgibērapurēguhamāsādyētyanēnadōṣēäpibhōgyatvarūpaṃvātsalyamuktam.sūtaṃsumantram, pāramparyēṇānuvarttamānamapivyasarjjayatvyasṛjat.svārthēṇic.sadyaḥprasūtavatsavātsalyātpūrvavatsaṃpariharantyādhēnōrivavātsalyātiśayauktaḥ.. 1.1.27 ..

guhēnasahitōrāmōlakṣmaṇēnacasītayā.. 1.1.28 ..

svasminnāśālēśamātrēṇajanitaṃguhaviṣayaprēmātiśayaṃdarśayatiguhēnēti.rāmaḥguhēnasahitaḥsanlakṣmaṇēnasītayācasahitaḥ.guhasandhānānantaramēvalakṣmaṇasītābhyāṃnityānapāyibhyāṃsāhityamāsīt.tataḥpūrvaṃsiddhamapisadasatprāyamāsīdityarthaḥ.yadvādṛṣṭāntārthaṃlakṣmaṇasītāsāhityakathanam, tādṛśasauhārdaṃ (snēhō) guhēäpyāsīditibhāvaḥ.sahitaḥsaṃhitaḥ. “samōvāhitatatayōḥ” itimalōpaḥ.saḥrāmaḥlakṣmaṇēnasītayācasahaguhēnahitaḥprahitaḥgaṅgāṃtāritaityapyāhuḥ.. 1.1.28 ..

tēvanēnavanaṃgatvānadīstīrtvābahūdakāḥ.citrakūṭamanuprāpyabharadvājasyaśāsanāt.. 1.1.29 ..

tēvanēnaitiślōkadvayamēkānvayam.tērāmādayastrayaityanēnaguhanivarttanaṃdyōtitam.vanēnavanaṃgatvāvanādvanaṃgatvā.pañcamyarthētṛtīyā, hētautṛtīyāvā.anēnanūtanavanāvalōkanakutūhalitvaṃnagarapravēśasyasvādhikāraviruddhatvaṃcadyōtyatē.yadvāavanēnavanaṃgatvāanyōnyarakṣaṇēnavanaṃgatvētyarthaḥ.vakṣyati “agratōgacchasaumitrēsītātvāmanugacchatu.pṛṣṭhatōähaṃgamiṣyāmitvāṃcasītāṃcapālayan.anyōnyasyēhanōrakṣākarttavyāpuruṣarṣabha..” iti.yadvāavanēnapitṛvacanaparipālanēnahētunāvanaṃgatvā, avanēnalōkarakṣaṇēnahētunāvā.rāvaṇādiduṣṭanibarhaṇamukhēnalōkarakṣaṇārthaṃhitēṣāṃvanagamanam.yadvā “tēvṛdēvanē” itidhātōrbhāvēlyuṭ.tēvanēnadēvanēnalīlayāanāyāsēnētyarthaḥ.mṛgayākrīḍanēnavā.anayaivavyutpattyātēvanaṃpādasañcāraitilabhyatē, sūtavisarjanānantaraṃrathādavaruhyapādasañcārēṇavanaṃgatvētyarthaḥ.yadvāavanēnasahavanaṃgatvāmadhyēmadhyēsthalapradēśaṃvanaṃcagatvētyarthaḥ.vanēnajalēnasahitaṃvanam, natumarukāntāramitivārthaḥ. “payaḥkīlālamamṛtaṃjīvanaṃbhuvanaṃvanam” ityamaraḥ.bahūdakāḥvipulōdakāḥadhikōdakāvā. “vipulānēkayōrbahuḥ” itivaijayantī.nautāryāityarthaḥ.nadīḥgaṅgāmtīrtvāuttīrya. “gaṅgānadīnām” itinadīmukhyatvātnirupapadanadīśabdēnagaṅgōcyatē. “jātyākhyāyāmēkasminbahu– vacanamanyatarasyām” itibahuvacanam, pūjāyāṃbahuvacanaṃvā.”aditiḥpāśān” itivadavayavabahutvābhiprāyēṇavābahuvacanam.atra ‘agnihōtraṃjuhōti, yavāgūṃpacati’ itivadarthakramēṇanadīstīrtvāvanaṃgatvētiyōjanīyam.yadvāapūrvakālēäpiktvāpratyayaḥ ‘āsyaṃvyādāyasvapiti’ itivat.yadyapi “āsyaṃvyādāyasvapitisaṃmīlyahasatiityupasaṅkhyānam” itivārttikēsthaladvayamēvōpāttamtathāpinyāsakṛtā “parāvarayōgēca” itipūrvasūtrēcakārātsarvatrāyaṃprayōgaḥsambhavatītyuktam.yadvātēvanēnētyanēnagaṅgātara- ṇamarthasiddham.nadīśabdōyamunāparaḥ.yadvānadīḥgaṅgāyamunāmandākinīḥ.mandākinīnāmacitrakūṭa– parisarēparisarantīsravantī.saukaryāyayugapaduktam.yadvāpūrvārddhēsarāmōlakṣmaṇēnasītayācasahaguhēnahitaḥprahitaḥ, sītālakṣmaṇarāmāḥguhēnagaṅgāṃtāritāityarthaḥ.ataḥpādasañcārēṇavanagamanamatrōktam.bharadvājasyaśāsanātcitrakūṭamanuprāpya.prajābharaṇaśīlōbharadvājaḥ.itthaṃniruktamṛgāraṇyakē “ēṣaēvabibhradvājaḥprajāvaivājaḥtāēṣabibharttiyadbibharttitasmātbharadvājaityācakṣatē” iti.yadvāvājaṃrētaḥ, vājakaraṇamityādautathāprayōgāt.bibhradvājaṃbharadvājaḥ.nityabrahmacārītyarthaḥ. “bharadvājōhatribhirāyurbhirbrahmacaryamuvā(pā)sa” itiśrutēḥ.tasyaśāsanānniyamanātcitrakūṭēbhavadbhiḥsthātavyam, tasyāyamēvamārgaityēvaṃrūpāt.anusadṛśam “paścātsādṛśyayōranu” ityamaraḥ.rājakumārāṇāṃsvēṣāmucitamityarthaḥ. “subhagaścitrakūṭōäsaugirirājōpamōgiriḥ.yasminvasatikākutsthaḥkubēraivanandanē..” itivakṣyati.paścādbhāgēvācitrāṇiāścaryāvahānikūṭāniśikharāṇiyasyāsaucitrakūṭaḥtam. “āścaryālēkhyayōścitram” ityamaraḥ.prāpyagatvā.. 1.1.29 ..

ramyamāvasathaṃkṛtvāramamāṇāvanētrayaḥ.

dēvagandharvasaṅkāśāstatratēnyavasansukham.. 1.1.30 ..

ramyaṃramaṇīyaṃjalarāmaṇīyakasthalarāmaṇīyakādiyuktamāvasathaṃparṇaśālārūpaṃgṛham. “dhiṣṇyamōkōnivasanaṃsthānāvasathavāstuca” ityamaraḥkṛtvānirmāya.atraparṇaśālānirmāṇēlakṣmaṇasyasākṣātkartṛtvam.itarayōstuucitadēśapradarśanādināprayōjakakartṛtvam. “samānakartṛkayōḥpūrvakālē” ityatrasūtrē ‘gṛhaikatvavadu- ddēśyagatatvēnadvitvasyāvivakṣitatvādanēkakriyāsvapiktvāpratyayassambhavati’ itinyāsakārōktēḥktvāpratyayabāhulyam.tatravanēcitrakūṭōpāntavanēramamāṇāḥlīlārasamanubhavantaḥsantaḥsītārāmayōḥpuṣpā –pacayasalilakrīḍādikaṃratiḥ.”vaidēhirabhasēkacciccitrakūṭēmayāsaha.paśyantīvividhānbhāvānmanōvā –kkāyasaṃyutān.” itihivakṣyati.lakṣmaṇasyatuviśiṣṭaviṣayakaiṅkaryalābhajāprītiḥ.vakṣyati “bhavāṃstusahavaidēhyāgirisānuṣuraṃsyatē.ahaṃsarvaṃkariṣyāmijāgrataḥsvapataścatē..” iti.trayōramamāṇāḥityanēnāndahētubhēdēäpyānandāṃśētaulyamucyatē “paramaṃsāmyamupaiti” “bhōgamātrasāmyaliṅgācca” itivat.ramamāṇāitivarttamānanirddēśēnanairantaryyamuktam.varttamānārthakasyāpyasyanyavasannitibhūtapratyayāntaviśēṣaṇatvam. “dhātusambandhēpratyayāḥ” ityanuśāsanātagniṣṭōmayājīputrastēbhavitā’ itivatsambhavati.ataēvadēvagandharvasaṅkāśāḥsantaḥ, dēvagandharvāmanuṣyagandharvēbhyōädhikānandāḥ.yadvādēvīcadēvaścadēvaulakṣmīnārāyaṇau. “pumānstriyā”  ityēkaśēṣaḥ.gānaṃdhārayatītigandharvaḥ. “ētatsāmagāyannāstē” ityuktaḥsarvadāsāmagānaparōmuktaḥ .  dēvaucagandharvaścadēvagandharvāḥtatsadṛśāḥdēvagandharvasaṅkāśāḥ.nibhāditvāduttarapadabhūtāēvasantaḥsadṛśavacanāḥ. tathāhāmaraḥ “syuruttarapadētvamī.nibhasaṅkāśanīkāśapratīkāśōpamādayaḥ” iti.tētaēvasantaḥsākētavāsinaḥēvasantaḥsukhaṃnyavasan.vakṣyati “suramyamāsādyatucitrakūṭaṃnadīṃcatāṃmālyavatīṃsutīrthām.nanandarāmōmṛgapakṣijuṣṭāṃjahaucaduḥkhaṃpuravipravāsāt..” iti.yadvātaēvasantaḥvanavāsinaēvasantaḥ, nāgarikāapiciraṃvanacarāivāvasannityarthaḥ.mukhaglānyādibhistēṣāṃvaidēśikatvagandhōäpinājñāyatētibhāvaḥ. sukhaṃyathābhavatitathānyavasan.kadācidapiduḥkhalēśōäpinānvabhāvītyarthaḥ. atrakriyābhēdāttacchabdadvayaprayōgaityapyāhuḥ.tētīrtvājagmuritikriyāpadamadhyāhṛtyakēcidyōjayanti. atradēvagandharvasaṅkāśāitipadagatēnōpamālaṅkārēṇakiñcidvastudhvanyatēyastāvatsvarūpajñānapūrvakaṃbhagavatyanuraktō bhavatitaṃbhagavāndēvyāsamāgatyadivyaṃvimānamārōpyātivāhikagaṇaiḥsatkāryavirajāṃtīrtvātilyakāntāra– māsādyāmānavēnānujñāpyadivyalōkēmahāmaṇimaṇḍapamupētyadivyasiṃhāsanārūḍhaḥśriyāsahamōdamānastadracitasa rvadēśasarvakālasarvāvasthōcitasakalavidhakaiṅkaryōäsmaisvānandasamamānandaṃdattvātēnasahayāvatkālamāstaiti   .. 1.1.30 ..

citrakūṭaṃgatērāmēputraśōkāturastathā.

rājādaśarathaḥsvargaṃjagāmavilapansutam.. 1.1.31 ..

ēvaṃlakṣmaṇasyabhagavacchēṣatvavṛttiṃpratipādyabharatasyapāratantryavṛttiṃdarśayatimṛtētutasminnityādinā.tadupōdghātatvēnāhacitrēti.rāmēcitrakūṭaṃtathāuktaprakārēṇagatēsatidaśarathōrājāputraśōkēnaputrādarśa– najaduḥkhēnāturaḥpīḍitaḥsansutamuddiśyahāsutētyēvaṃvilapanpralāpaṃkurvan svargaṃjagāma.. 1.1.31 ..

mṛtētutasminbharatōvasiṣṭhapramukhairdvijaiḥ.

niyujyamānōrājyāyanaicchadrājyaṃmahābalaḥ.. 1.1.32 ..

mṛtētviti.tasmindaśarathēmṛtēsati.svargaprāptirapinaśvaratvēnānupādēyētimṛtēityuktam.mahābalaḥrājyabharaṇasamarthaḥataēvabharataḥ.bharataitirājyasyabharaṇādityuktarītyābhāvajñēnavasiṣṭhēnabharataitikṛtanāmāvasiṣṭhapramukhairdvijaiḥvasiṣṭhādibhirbrāhmaṇaiḥ.rājyāyarājyaṃkartuṃniyujyamānaḥ.”kriyārthōpapadasyacakarmaṇisthāninaḥ”iticaturthī.rājyaṃrājatvam. “yēcābhāvakarmaṇōḥ” itipratiṣēdhādanōnaprakṛtibhāvaḥ.naicchatnābhyalaṣat.mahābalaityanēnasatyāmēvaśaktausvarūpaviruddhatvādrājyaṃnāṅgīcakārētyavagamyatē.ataēvavakṣyati “rājyaṃcāhaṃcarāmasyadharmaṃvaktumihārhasi.vilalāpasabhāmadhyējagarhēcapurōhitam.kathaṃdaśarathājjātōbhavēdrājyāpahārakaḥ..” iti.. 1.1.32 ..

sajagāmavanaṃvīrōrāmapādaprasādakaḥ.. 1.1.33 ..

sajagāmētyarddhamēkaṃvākyam.vīryēṇayuktōvīraḥ.vīryamatraśatrubhūtarāgādijētṛtvam.viṣayānākṛṣṭacittaityarthaḥ.yadvā “ēbhiścasacivaiḥsārddhaṃśirasāyācitōmayā.bhratuḥśiṣyasyadāsasyaprasādaṃkartumarhasi. ” ityuktarītyācaturaṅgabalasahitaḥsabharataḥrāmapādaprasādaka.pādaśabdaḥpūjyavācī.”pūjyētupādanā– māṅkaḥ” ityamaraśēṣaḥ.prasādakaḥ.”tumunṇvulaukriyāyāṃkriyārthāyām” itiṇvul.pūjyaṃrāmaṃprasādayitu– mityarthaḥ.yadvārāmacaraṇayōḥprasādakaḥ, rāmasyaivaprasādyatvēäpipādayōḥprasādyatvōktiḥśēṣabhūtavyavahā- rānusārēṇa.rājānaṃdraṣṭumitivaktavyērājapādaudraṣṭumitihibhṛtyajanōvyavaharati.vanaṃjagāmaprāpa, vastutōrāmasyakōpābhāvēäpibharatāyarājyaṃdattamitibuddhiṃnivartayitumityarthaḥ. “pūjitāmāmikāmātādattaṃrājyamidaṃmama.taddadāmipunastubhyaṃyathātvamadadāmama.” ityuttaratrāpivakṣyati.. 1.1.33 ..

gatvātusumahātmānaṃrāmaṃsatyaparākramam.

ayācadbhrātaraṃrāmamāryabhāvapuraskṛtaḥ.. 1.1.34 ..

gatvātviti.atrasaityanuṣajyatē.saāryabhāvapuraskṛtaḥpuraskṛtaḥāryabhāvaḥyēnasaḥ.āhitāgnyā– ditvātparanipātaḥ.yadvāāryabhāvēnasvasyāryabhāvēnapuraskṛtaḥpūjitaḥ.ucitamanēnakriyataitiślāghitaityarthaḥ. “pūjitaḥsyātpuraskṛtaḥ” itibāṇaḥ.tathāvidhaḥsansumahānātmāantaḥkaraṇaṃyasyatam, sumahātmānaṃsvataḥprasannahṛdayamityarthaḥ.satyaparākramaṃsatyēparākramōäpracyutatvaṃyasyataṃrāmam, gatvātuprāpya, tuviśēṣōsti.tasyāgrēsthitirēvālam, yācanamatiricyataitibhāvaḥ.bhrātaraṃrāmamayācatprārthayāmāsa, svābhīṣṭamitiśēṣaḥ.yācērdvikarmakatvātsvaritēttvādubhayapadī.kriyābhēdādrāmaśabdasyanapunaruktatā.. 1.1.34..

tvamēvarājādharmajñaitirāmaṃvacōäbravīt.

rāmōäpiparamōdāraḥsumukhaḥsumahāyaśāḥ.

nacaicchatpiturādēśādrājyaṃrāmōmahābalaḥ.. 1.1.35 ..

svābhīṣṭamēvāhatvamēvēti.dharmajñaḥjyēṣṭhēvidyamānēnakaniṣṭhōrājyamarhatītidharmaṃjānantvamēvarājānānyaḥitirāmaṃvacōäbravīt. “akathitaṃca” itidvikarmakatvam.nanubharatakṛtāprapattiḥkutōnāphalat, adhikārivaiguṇyādvāśaraṇyavaiguṇyādvā ? nādyaḥapēkṣātiriktasyābhāvāt.nāntyaḥ, tasyasarvaguṇapari- pūrṇatvātityāśaṅkyaprabalapratibandhakasyaprārabdhasyasadbhāvātnasāphalitētyāharāmōäpīti.apiśabdaḥprativiśēṣaṇamanvēti.rāmōäpiramayatītivyutpattyāsvarūparūpaguṇairāśritacittarañjanasvabhāvōäpiparamōdārōäpisvaparyantāpēkṣitārthapradōäpi “yaātmadābaladā” itiśrutēḥ.sumukhōäpiarthijanalābhēnaprasannamukhōäpisumahāyaśāḥapi “nahyarthinaḥkāryavaśādupētāḥkakutsthavaṃśēvimukhāḥprayānti” itiśrīviṣṇupurāṇōktarītyāmahākīrtirapimahābalōäpiāśritamanōrathapūraṇēnipuṇōäpirāmaḥpiturādēśātbalavatpratibandhakānnaicchat.cakārāttadavasānētvaicchadityarthaḥ.ādēśōniyōgaḥ.. 1.1.35 ..

pādukēcāsyarājyāyanyāsaṃdattvāpunaḥpunaḥ.

nivarttayāmāsatatōbharataṃbharatāgrajaḥ.. 1.1.36 ..

sarvathāprapattērvaiphalyamanucitamitiyāvatpratibandhakānivṛttiphalapratinidhiṃdiśatismētyāhapādukēcēti.castvarthaḥ.kintubharatāgrajaḥphalapradānōcitasambandhaśīlaḥrājyāyarājyaṃkartum. “kriyārthōpapadasyacakarmaṇisthāninaḥ” iticaturthī.asyabharatasyapādukēnyāsaṃsvapratinidhiṃdattvā, rāmapādukērājyaṃkurutaḥahaṃtayōḥparicārakaitibhāvayētidattvētyarthaḥ.punaḥpunarbharataṃtasmāddēśānnivarttayāmāsa.punaḥpuna– rityanēnabharatasyarāmavirahāsahiṣṇutvaṃdyōtyatē.svārthatvanivṛttipūrvakaparasvatvāpādanarūpatvābhāvātnacaturthī, kintusambandhasāmānyēṣaṣṭhī.. 1.1.36 ..

sakāmamanavāpyaivarāmapādāvupaspṛśan.

nandigrāmēäkarōdrājyaṃrāmāgamanakāṅkṣayā.. 1.1.37 ..

athaprapannasyayāvatprārabdhanivṛttiśēṣiṇivṛttiṃdarśayannāhasakāmamiti.sabharataḥkāmaṃrāmakaiṅkaryamanō- rathamaprāpyaiva.rāmapādaurāmasyapādukē.pādaśabdaḥpādukōpalakṣakaḥ.  upaspṛśanpratyahaṃsēvamānaḥsanrāmāgamanakāṅkṣayākadārāmaāgamiṣyatītipratyāśayācaturdaśavarṣarūpapratibandhaka muttīryyakadārāmakaiṅkaryaṃlapsyaitimanōrathamabhivardhayannityarthaḥ.  rāmarahitatannivāsasyātiduḥkhāvahatayāyōdhyāṃvihāyanandigrāmēnandigrāmākhyēayōdhyāsannihitēkutracitgrāmērā jyamakarōttadājñākaiṅkaryamakarōt parasmaipadēna svasya tasmin phalatvanivṛttiravagamyatē.1.1.37 .

gatē tu bharatē śrīmānsatyasandhō jitēndriyaḥ . rāmastu punarālakṣya nāgarasya janasya ca. 1.1.38 .

tatrāgamanamēkāgrō daṇḍakānpravivēśa ha . 1.1.39.

ayōdhyākāṇḍapratipādyapitṛvacanaparipālanasiddhiṃ nigamayannuttarakāṇḍārthaṃ prastauti‌‌–gatētviti. atrārddhatrayamēkaṃ vākyam. bharatē tu viśēṣōsstīti tamēvāha. śrīmān pratijñābhaṅgabhayajanitaviṣāda– vigamādutpannakāntiviśēṣaḥ satyasandhaḥ bharatanirbandhēnāpyavicālyapratijñaḥ. ‘sandhā pratijñā maryādā’ityamaraḥ. jitēndriyaḥ mātṛbharatādiprārthanāvyājē satyapi rājyabhōgalaulyarahitaḥ rāmaḥ. nagarē bhavō nāgaraḥ.“ tatra bhavaḥ ityaṇ “. tasya janasya tatra citrakūṭē punarāgamanamālakṣya ālōcya cakārādṛṣiviprakāradarśanācca tatpradēśaṃ vihāya ēkāgraḥ pitṛvacanapālanē dattāvadhānō virōdhibhūyiṣṭha dēśatvēna sāvadhānō vā daṇḍakān pravivēśa. hēti viṣādē. ‘ēkasargōnanyavṛttirēkāgraikāyanāvapi ‘iti vaijayantī . sītālakṣmaṇayōśca pravēśōsrthasiddhaḥ.daṇḍakasya rājñō janapadō daṇḍakaḥ.“ tasya nivāsaḥ” ityaṇ “janapadē lup” iti lup. śukraśāpēna vanatāṃ prāptaḥ.kutsāyāṃkan.avāntaravanabahutvādbahu– vacanam. vakṣyatyuttarakāṇḍē.‘śaptō brahmarṣiṇā tēna purā vai daṇḍakō hataḥ. tataḥ prabhṛti kākutstha daṇḍakāraṇyamucyatē. tapasvinaḥ sthitā yatra janasthānamatōsbhavat’iti |daṇḍakāmiti pāṭhē daṇḍakō nāma rājāssyāmaṭavyāmastīti daṇḍakā.“ arśāadibhyōsc ”ityac pratyayaḥ. tataṣṭāp.kṣipakāditvānnētvam. ēvamayōdhyākāṇḍavṛttāntasaṃgrahēṇa pitṛvacanaparipālanarūpasāmānyadharmaḥ śēṣabhūtasya śēṣiviṣayakaiṅkaryavṛttiḥ prapannasya bhagavatpāratantryam pradarśitam. śatrughnavṛttāntapradarśanēna tasya bhāgavatapāratantryam ca sūcitam . 1.1.39.

praviśya tu mahāraṇyam rāmō rājīvalōcanaḥ. virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha . sutīkṣṇaṃ cāpyagastyaṃ ca agastyabhrātaraṃ tathā.1.1.40.atha brāhmaṇēṣu viśiṣyasatyapratijñatvapratipādanaparamāraṇyakāṇḍavṛttāntaṃ saṃgṛhṇāti—praviśyētyādinā. rāmō mahāraṇyaṃ daṇḍakāraṇyaṃ praviśya.tu viśēṣōssti tamāha| rājīvalōcanaḥapūrvasaṃsthānavipinavilōka- najanitakutūhalēna vikasitanayanāravindaḥ san tēnaivōtsāhēna virādhaṃ rākṣasaṃ hatvātaddhananamupahārī– kṛtya śarabhaṅgaṃ dadarśa. hētyaitihyē. tadanujñayā sutīkṣṇaṃ cāpītyēkanipātaḥ samuccayārthakaḥ. agastyama -gastyabhrātaram dadarśa. tathēti samuccayē. agastyabhrātā sudarśanākhyaḥ. taduktaṃ sanatkumārasaṃhitāyāma- gastyēna ‘yavanīyānēṣa mē bhrātā sudarśana iti smṛta’iti. kumbhasambhavasyāgastyasya bhrātā sahapōṣaṇāditi bōdhyam. agastyaṃ ca agastyabhrātaramityatra sandhikāryābhāvō vākyē samhitāyā anityatvāt. tathōktaṃ ‘padēṣu saṃhitā nityānityā dhātūpasargayōḥ. nityā samāsē vākyē tu sā vivakṣāmapēkṣatē’iti .1.1.40.

agastyavacanāccaiva jagrāhaindraṃ śarāsanam .khaḍgaṃ ca paramaprītastūṇī cākṣayasāyakau .1.1.41 .

agastyēti. atra rāma ityanuṣajyatē.rāmaḥ paramaprītaḥ san. jagadēkavīrasya svasya sadṛśāyudhajāla- lābhādbhṛśaṃ saṃtuṣṭaḥ san agastyavacanādēva na tu svābhyarthanāt. aindramindrēṇadattaṃ“tasyēdam”iti sabandhasāmānyēsṇ. ‘dattōmama mahēndrēṇa’iti vakṣyamāṇatvāt. idaṃ śarāsanāditrayasādhāraṇaṃ viśēṣaṇam. śarā asyantē kṣipyantēsnēnēti śarāsanaṃ dhanuḥ tacca. khaḍgaṃ ca akṣayasāyakau samarasīmni sahasraśō viniyōgēspyakṣayaśarau tūṇī niṣaṅgau jagrāha svīkṛtavān. vacanājjagrāhētyanēna khaḍgādikamagastyō na spṛṣṭavān kintu nirdiṣṭavānityucyatē.1.1.41 .

vasatastasya rāmasya vanē vanacaraiḥ saha .ṛṣayōsbhyāgamansarvē vadhāyāsurarakṣasām. 1.1.42 .

sa tēṣāṃ pratiśuśrāva rākṣasānāṃ tadā vanē . 1.1.43 .

ēvaṃ virōdhinirasanānukūlyadarśanalabdhāvasaramunijanāmabhyarthanamāha—vasataiti . vanē śarabhaṅgavanē tasya vasataḥ tasminvasatītyarthaḥ. ṣaṣṭīcēti yōgavibhāgāt “yasya ca bhāvē na bhāvalakṣaṇam” ityasminnarthē ṣaṣṭhī. yadvā ṣaṣṭhyarthasaṃbandhasāmānyasya uktaviśēṣē paryavasānaṃ. ‘śarabhaṅgāśramē rāmamabhijagmuśca tāpasā,’itivakṣyamāṇatvācca śarabhaṅgavana iti siddhaṃ . sarvē vaikhānasavālakhilyādaya ṛṣayaḥ śarabhaṅgāśramavāsinō vanacaraiścitrakūṭapampāvanaprabhṛtivanavāsibhiḥ saha. vakṣyati ‘pampāvananivāsānā –manumandākinīmapi. citrakūṭālayānāṃ ca kriyatē kadanaṃ mahat ‘iti. yadvā vanacaraiḥ saha vanē vasatastasya.“ṣaṣṭhī cānādarē” ityanādarē ṣaṣṭhī.saviśēṣaṇēhātinyāyēna tasya vanē vāsamanādṛtyētyarthaḥ.vakṣyatihi ‘tē vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ. nagarasthō vanasthō vā tvaṃ nō rājā janēśvara’iti. yadā vanē vasatastasya samīpamityupaskāryam. āsurāṇi asuraprakṛtīni rakṣāṃsi. anēna ‘vibhīṣaṇastu dharmātmā na tu rākṣasacēṣṭitaḥ’ityuktavibhīṣaṇavyāvṛttiḥ. yadvā asurāśca rakṣāṃsi cēti dvandvaḥ. asurāḥ kabandhādayaḥ. tatra danuśabdaprayōgāt. yadvāasūnprāṇān gṛhṇantiityasurāṇi. asurāṇi ca tāni rakṣāṃsi cēti karmadhārayaḥ.tēṣāṃ vadhāya vadhaṃ kārayituṃ prārthayituṃ vā.“kriyārthōpapadasya ca karmaṇi sthāninaḥ” iti caturthī. abhyāgaman abhimukhatayā āgatāḥ.nahyābhimukhyādanyaccaraṇā- gatirnāmāsti.satsu kāryavatāṃ puṃsāmalamēvāgrataḥsthitiḥ’.yadvā asurarakṣasāṃ vanē vasatastasyaasurarakṣasāṃ vadhāyābhyāgamannityubhayatrāpyanvayaḥ. kākākṣinyāyānmadhyamaṇinyāyādvā. 1.1.42 .

munīnāṃ durdaśāmālōkya tadvirōdhinirasanaṃ pratijñātamityāha- satēṣāmiti. sa rāmaḥ rākṣasānāṃ vanē daṇḍakāraṇyē tēṣāmṛṣīṇāṃ tathā pratiśuśrāva.yathā tairarthitaṃ tathā pratijajñē ityarthaḥ. ‘āśravaḥsaṅgaraḥ sandhā pratiśravaḥ saṃśravaḥ pratijñā ca’iti halāyudhaḥ. 1.1.43 .

pratijñātaśca  rāmēṇa vadhaḥ saṃyati rakṣasām  . ṛṣīṇāmagnikalpānāṃ daṇḍakāraṇyavāsinām . 1.1.44 .

munibhirārthitō rāmēṇa pratijñātaśca kōsrtha ityatrāha—pratijñātaścēti. rāmēṇa pratijñātōrthastuagnika- lpānāmīṣannyūnamagnisādṛśyaṃ prāptānām “īṣadasamāptau kalpabdēśyadēśīyaraḥ”iti kalpappratyayaḥ. ata ēva daṇḍakāraṇyavāsīnāmṛṣīṇāmityatra caturthyarthē ṣaṣṭhī. saṃyati yuddhē ‘samudāyaḥ striyāṃ saṃyat samityājisamidyudhaḥ’ityamaraḥ. rakṣasāṃ vadhaḥ “ kartṛkarmaṇōḥ kṛti” iti karmaṇyarthē ṣaṣṭhī. pratijñātaṃ tviti pāṭhē sāmānyē napuṃsakam. pratijñātaṃ vastu vadha ityarthaḥ. 1.1.44 .

tēna  tatraiva vasatā janasthānanivāsinī . virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī .1.1.45 .

atha pratijñānirvāhabījamupakṣipati—tēnēti.tatraiva janasthānē vasatā tēna rāmēṇa janasthānē nivasitīti janasthānanivāsinī “ supyajātau ṇinistācchīlyē” iti ṇini. kāmēnēcchayā rūpamasyā astīti kāmarūpiṇī. śūrpatulyā nakhā yasyāḥ sā śūrpaṇakhā “pūrvapadātsaṃjñāyāmagaḥ“ iti ṇatvam “nakhamukhātsaṃ -jñāyām” iti ṅīpapratiṣēdhaḥ. śūrpaṇakhākhyā rākṣasī virūpitā karṇanāsikācchēdēna vairūpyaṃ prāpitā. ‘rāmasya dakṣiṇō bāhuḥ’iti lakṣmaṇasya rāmabāhutvādrāmasya virūpakaraṇakartṛtvōktiḥ. śūrpanakhītipāṭhē na sā saṃjñā. 1.1.45 .

tataḥ śūrpaṇakhāvākyādudyuktānsarvarākṣasān . kharaṃ  triśirasaṃ caiva  dūṣaṇaṃ caiva  rākṣasam.1.1.46 .

nijaghāna raṇē rāmastēṣāṃ caiva padānugān. tataityādi . sārddhaślōkamēkaṃ vākyam. tataḥ śūrpaṇakhāvairūpyakaraṇānantaraṃ  śūrpaṇakhāvākyādudyuktān yuddhārthaṃ sannaddhān sarvarākṣasān caturdaśasaṃkhyākapradhānarākṣasān. tēṣvapi pradhānaṃ ‘kharaṃ triśirasaṃ caiva  dūṣaṇaṃ caiva rākṣasam’caivētinipātadvayasamudāyaḥ samuccayārthaḥ..1.1.46 .tēṣāṃ pūrvōktānāṃ rākṣasānāṃ kharādīnāṃ ca padānugān anucarāṃścaraṇē yuddhē nijaghāna hatavān. yadvā kharādīn tēṣāṃ padānugān sarvarākṣasāṃśca nijaghānēti yōjanā.

vanē tasminnivasatā janasthānanivāsinām . rakṣasāṃ nihatānyāsansahasrāṇi caturdaśa .1.1.47.

hatān rākṣasān parisañcaṣṭē—vanaiti. tasminvanē nivasatā rāmēṇētyanēnāsahāyatvaṃ darśitam.janasthānanivāsināmityanēnāraṇyavartitvēnātighōratvamuktam. rakṣasāṃ caturdaśasahasrāṇīti yaugapadyamuktam. nihatānīti niḥśēṣatvamucyatē. sahasrāṇīti saṃkhyāsaṃkhyēyayōrabhēdēna nirdēśaḥ.

caturdaśasaṃkhyākāni sainyāni vā. 1.1.47.

tatō jñātivadhaṃ śrutvā rāvaṇaḥ krōdhamūrchitaḥ . sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam  . 1.1.48.

ēvaṃ rāmasya satyapratijñatvē darśitē sītāyāḥ puruṣakāratvaṃ vaktuṃ bījamupakṣipati—tataiti. tataḥ kharādivadhānantaraṃ jñātivadhaṃ kharavadham. kharasya jñātitvaṃ svamātṛṣvasurviśravasō jātatvādityāraṇya– parvaṇi vyaktam. śrutvā akampanaśūrpaṇakhāmukhēna jñātvā. rāvaṇaḥ rauti rāvayatīti rāvaṇaḥ. vakṣyatyutta-rakāṇḍē ‘yasmāllōkatrayaṃ hyētadravatō bhayamāgatam. tasmāttvaṃ rāvaṇō nāma nāmnā tēna bhaviṣyasi’ iti. yadvā viśravasōspatyaṃ rāvaṇaḥ śivādigaṇē viśravasō viśravaṇaravaṇa iti pāṭhādravaṇādēśaḥ aṇ ca. krōdhamūrchitaḥ krōdhēna mūrchitaḥ mūḍhaḥ‘mūrchitau mūḍhasōcchrayau ’iti vaijayantī. nacāyaṃ mūrcchatērniṣṭhā mūrtta iti tadrūpatvāt. kintu mūrcchasya saṃjātēti mūrchitaḥ tārakāditvāditac. mārīcaṃ nāma rākṣasaṃ sahāyaṃ varayāmāsa. 1.1.48.

vāryamāṇaḥ subahuśō marīcēna  sa rāvaṇaḥ    . na virōdhō balavatā kṣamō rāvaṇa tēna tē    . 1.1.49 .

anādṛtya tu tadvākyaṃ rāvaṇaḥ kālacōditaḥ . jagāma   sahamārīcastasyāśramapadaṃ tadā    . 1.1.50 .

tēna māyāvinā  dūramapavāhya  nṛpātmajau   .  jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam  . 1.1.51 .

vāryamāṇaiti. atrāntē itikaraṇaṃ draṣṭavyam. sa rāvaṇaḥ. hē rāvaṇa!tē balavatā kharādiṣu dṛṣṭāpadānavatā. balīyasā tēna rāmēṇa virōdhō na kṣamō na yuktaḥ.‘kṣamastriṣu hitē yōgyē yuktē śktau paṭāvapi’iti śabdaratnākarē. iti subahuśō muhurmuhuḥ vāryamāṇōsbhūt.1.1.49. anādṛtyēti . rāvaṇaḥkālacōditaḥ kālēna mṛtyunā prēritaḥ san tadvākyaṃ mārīcavākyamanādṛtya sahamārīcaḥ mārīcasahitaḥ. “tēnasahēti tulyayōgē” iti samāsaḥ.“vōpasarjanasya” iti saha śabdasya sabhāvābhāvaḥ. tadā tasminnēva kālē tasya kharadūṣaṇādihantṛtvēna prasiddhasya rāmasya āśramapadamāśramasthānam.‘padaṃvyavasitatrāṇa– sthānalakṣmāṅghrivastuṣu ’ityamaraḥ. jagāma prāpa. 1.1.50.tēnēti.māyāvinā praśastamṛgamāyāvatā. “asmāyāmēdhāsrajō viniḥ” iti vinipratyayaḥ. lōbhanīyavicitrakanakamṛgavēṣadhāriṇētyarthaḥ.tēna mārīcēna prayōjyēna nṛpātmajau daśarathaputrau dūraṃ yathā bhavati tathā apavāhya apasāryadṛśyādṛśyatayārāmaṃrāmasvaratulyasvarēṇa lakṣmaṇaṃ ca dūraṃ niḥsāryētyarthaḥ.madhyē sītāvimōcanāya prāptaṃ jaṭāyuṣaṃjaṭāyurnāmakaṃ gṛdhraṃ hatvā maraṇaparyavasāyinīṃ hiṃsāṃ kṛtvā rāmasya bhāryāṃ nityānapāyinīṃ sītāṃ jahāra hṛtavān. atrāsyaṃ vyādāya svapitītivadapūrvakālē ktvā pratyayaḥ. sītāṃ hṛtvā jaṭāyuṣaṃ jaghānētyarthaḥ. atra māyānirmitā sītaivāpahṛtā svayamagnāvantarhitā ata ēva māyāsītāyāmagnipraviṣṭāyāṃ nijasītāyā utthānaṃ yathākathañcillōkāpavādātpunaḥ santyāgaścōpapadyatē ityāhuḥ . 1.1.51 .

gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtaṃ śrutvā ca maithilīm .rāghavaḥ śōkasaṃtaptō vilalāpākulēndriyaḥ .1.1.52.

gṛdhraṃcēti . mṛgarūpamārīcahananaṃ parṇaśālāyāṃ sītāyā adarśanēna tadanvēṣaṇaṃ ca cakārēṇa samuñcīyatē. nihataṃ mumūrṣuṃ gṛdhraṃ jaṭāyuṣaṃ dṛṣṭvā tadvacanānmaithilīṃ sītāṃ hṛtāṃ rāvaṇēnāpahṛtāṃ śrutvā rāghavaḥ śōkēna saṃtaptaḥ samyak taptaḥ san sītāyā adarśanēna taptaḥ jaṭāyōrmaraṇēna sutarāṃ taptaḥ. ataēva vyākulēndriyaḥ kaluṣitasarvēndriyaḥ san vilalāpa paridēvanamakarōt.  ‘vilalāpaḥ paridēvanam ’ityamaraḥ.‘rājyādbhraṃśō vanē vāsaḥ sītā naṣṭā hatō dvijaḥ.īdṛśīyaṃ mahālakṣmīrnirdahēdapi pāvakam’. atra rāghavamaithilīśabdābhyāṃ kuladvayāvadyakaramidamapaharaṇamiti śōkātiśayahēturucyatē. nanu viṣṇvavatārabhūtasyāsya kathaṃ śōkamōhau sambhavata iti. sambhavata ēva puruṣadhaurēyasya. yadi hi lōkōttaraguṇaviśiṣṭavastuvināśēspi tau na syātāṃ tarhi sa kathaṃ puruṣadhaurēyaḥ syāt. tacca kathamatisundaraṃ syāt. tayōrubhayōrnamaskāra ēva syāt. vakṣyati ca mahāpuruṣaguṇmaṇivarṇanaprakaraṇē ‘vyasanēṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ ‘iti. mārutiśca vakṣyati ‘duṣkaraṃ kṛtavānrāmō hīnō yadanayā prabhuḥ. dhārayatyātmanō dēhaṃ na śōkēnāvasīdati ’iti.1.1.52.

tatastēnaiva śōkēna gṛdhraṃ dagdhvā jaṭāyuṣaṃ.1.1.53 .

mārgamāṇō vanē sītāṃ rākṣasaṃ saṃdadarśa ha  .  kabaṃdhaṃ nāma rūpēṇa vikṛtaṃ  ghōradarśanam . 1.1.54 .

tataiti.arddhatrayamēkaṃ vākyaṃ. tēnaiva śōkēna gṛdhrahananajanitēnaiva śōkēna sītāpaharaṇajaśōkādapyadhi -kēnētyarthaḥ| tataḥ vyāptō rāmaḥ gṛdhraṃ tiryagviśēṣamapi jaṭāyuṣaṃ pitṛsakhatvāt śēṣikāryāya tyaktaprāṇatvācca dajdhvā brahmamēdhēna saṃskṛtya. ‘yattu prētasya martyasya kathayanti dvijātayaḥ. tatsvargagamanaṃ tasya kṣipraṃ rāmō jajāpa ha’iti vakṣyamāṇatvāt muktatyaktaśarīratvāccēdaṃ brahmamēdhamarhatīti. tathōktaṃ nṛsiṃhapurāṇē ‘matkṛtē nidhanaṃ yasmāttvayā prāptaṃ dvijōttama. tasmāttvaṃ matprasādēna viṣṇulō- kamavāpsyasi ’iti sāmānyataścōktam. yathāgnēyē‘viṣṇōḥ kāryaṃ samuddiśyadēhatyāgō  yataḥ kṛtaḥ . tatō vaikuṇṭhamāsādya  muktō bhavati mānavaḥ’ iti . āśvamēdhikē ca ‘prāṇāṃstyajati yō marttyō māṃ prapannōspi matkṛtē. bālasūryaprkāśēna vrajēdyānēna madgṛham’iti. atrāpi vakṣyati ‘yā gatiryajñaśīlānāmāhitāgnēśca yā gatiḥ. aparāvartināṃ yā ca yā ca bhūmipradāyinām. mayā tvaṃ samanujñātō gaccha lōkānanuttamān ’iti. atrāparā vṛttirna ca punarāvartatē ityuktā muktirēva. na tu yuddhē apalāyanam. tatphalasya svataḥsiddhatvēna tadanugrāhyatvābhāvāt . na ca saṃskārābhāvē sukṛtaphalasyānutpatyā tatkaraṇēna tadanugrāhyatvamēvēti vācyam. tiraścō yajñānadhikārēṇa tasya tadabhāvēna tasya tadanugrāhyatvāt. aṅgiphalasyaivāṅgaphalatvēna upāsanāṅgānāṃ yajñadānādīnāmapi muktirēva phalamityabhiprāyēṇa yā gatiryajñaśīlānāmityādyuktam. yadvā “imāṃllōkānkāmānnīkāma- rūpyanusaṃcaran” ityādiśrutyuktarītyā muktasya sarvalōkasaṃcārasaṃbhavādyā gatirityādyuktaṃ kramamuktiparamidaṃ vacanam. nanu ‘ātmānaṃ mānuṣaṃ manyē ’iti manuṣyatvaṃ bhāvayataḥ kathaṃ paratvāsādhāraṇacihnaṃ mōkṣapradatvamucyatē iti cēnna. satyēna lōkān jayatītyuktasya sarvalōkajayasya mānuṣatvēpyavirōdhāt.ēnaṃ jaṭāyuṣaṃ dagdhvā vanē tāṃ sītāṃ mārgamāṇaḥ anvēṣaṇaṃ kurvan. mārga-anvēṣaṇa ityasmāddhātōḥ śānac. “ ādhṛṣādvā ” iti vikalpāṇṇijabhāvaḥ. rūpēṇa śarīrēṇa vikṛtaṃ vikārayuktam. “ yēnāṅgavikāraḥ ” iti tṛtīyā. kukṣinikṣiptamastakamityarthaḥ. yadyapyayaṃ dānava ēva tathāpi rākṣasaprakṛtitvāttathōktamiti jñēyam . 1.1.54.

taṃ nihatya mahābāhurdadāha svargataśca saḥ . sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīṃ . 1.1.55 .

śramaṇāṃ  dharmanipuṇāmadhigacchēti rāghava . tamiti. mahābāhuḥ kabandhabhujanikartanakṣamabhujō rāmaḥ taṃ kabandhaṃ nihatya tatprārthanayā dadāha dagdhavān.sa ca kabandhōdāhēnē hētunā svaḥ svargaṃ gataḥ.idamardhamēkaṃ vākyam. sacēti.sa svargaṃ gacchan kabandhōspi asya upakārasmṛtyā kṣaṇamākāśē sthitvā dharmacāriṇīṃ guruśuśrūṣādidharmācaraṇaśīlām. ācāryābhimānarūpacaramaparvaniṣṭhāmityarthaḥ;‘pādamūlaṃgamiṣyāmi yānahaṃparyacāriṣam’iti vakṣyamāṇatvāt. dharmē atithisatkārarūpē nipuṇāṃ samarthāṃ dharmasūkṣmajñāmityarthaḥ.rāmaḥ samāgamiṣyatīti svādūni phalā– nyāsvādyāsvādya parīkṣya nikṣiptavatī phalānīti prasiddhiḥ. śramaṇīṃ parivrājikām. 1.1.55 .‘caturthamāśramaṃ prāptā śramaṇī nāma tē smṛtā’itismaraṇāt. śabarīmiti. śabarīṃ vilōmastriyam. taduktaṃ nāradīyē ‘nṛpāṇāṃ vaiśyatō jātaḥ śabaraḥ parikīrttitaḥ. madhūni vṛkṣādānīya vikrīṇītē svavṛttayē’iti. “ jātērastrīviṣayāt”itiṅīp. abhigaccha ābhimukhyēna gacchēti rāghavaṃ kathayāmāsa. rāghava iti pāṭhē tasyōttaraślōkēnānvayaḥ. rāghavēti pāṭhē hē rāghava ! śabarīmabhigacchēti asya rāmasya kathayāmāsētyarthaḥ. atra bhāgavatabhaktimahimnā hīnajātērapyabhigantavyatvamuktam.

sōsbhyagacchanmahātējāḥ  śabarīṃ śatrusūdanaḥ. 1.1.56 .

śabaryā pūjitaḥ samyagrāmō daśarathātmajaḥ .saiti . mahātējāḥ caramaparvaniṣṭhajanalipsayātisaṃtuṣṭaḥ sa rāghavaḥ śatrusūdanaḥ. ‘gamiṣyāmyakṣayāṃllōkāntvatprasādādarindama ’ityuktarītyā tatprāptipratibandhakanivartakaḥ.“sātpadādyōḥ” itiṣatvābhāvaḥ. śabarīṃ nīcatvasīmābhūmibhṛtāmabhyagacchaditi sauśīlyātiśayōktiḥ.1.1.56.  daśarathātmajaḥ rāmaḥ śabaryā samyak pūjitaḥ.ṣaṣṭivarṣasahasrāṇi vandhyasya daśarathasya prasādēstyantādarakṛtabhōjanādapyati- śayitaṃ tatkālamātrasamāgata–śabarīsamarpitamṛṣṭānnamiti bhāvaḥ. śarabhaṅgādibhiragastyāntaiḥ kṛtaṃ pūjāmātram. śabaryā kṛtaṃ tu samyak pūjanam. tasyāścaramaparva–niṣṭhatvāditi bhāvaḥ. uktaṃ hi ‘mama bhaktabhaktēṣu prītirabhyadhikā bhavēt ’iti. yadvā samyak pūjanaṃ parīkṣitarasaiḥ phalairbhōjanam. pūjita ityatra “ matibuddhipūjārthēbhyaśca ” itivarttamānē ktaḥ.  tathā ca śabaryētyatra “ ktasya ca varttamānē ” iti kathaṃ na ṣaṣṭhīti cēt. atra kēcidāhuḥ ārṣaḥ ṣaṣṭhyabhāva iti. anyē tu nāyaṃ varttamānē ktaḥ kintu bhūtē. tadyōgē ca “ na lōkāvyaya ” ityādinā ṣaṣṭhīpratiṣēdhāttṛtīyaivēti. vastutaḥ pūjāsya saṃjātēti pūjitaḥ. tārakāditvāditacpratyayaḥ. anēna tṛtīyā bhavatyēva.

pampātīrē hanumatā saṅgatō vānarēṇa ha .1.1.57.

hanumadvacanāccaiva sugrīvēṇa samāgataḥ  . ēvaṃ satyapratijñatvapradhānamāraṇyakāṇḍacaritaṃ saṃgṛhya mitrakāryanirvāhakatvaparāṃ kiṣkindhākāṇḍakathāṃ saṃgṛhṇāti-pampēti. pampā nāma padmasaraḥ tasyāstīrē taṭakānanaityuddīpakasaṃnidhānōktiḥ. hanumatā praśastahanunā. vīrakiṇāṅkitamukhēnētyarthaḥ. vānarēṇa saṃgataḥ saṃyuktō rāma iti śēṣaḥ. hēti harṣē. 1.1.57.

virahijanaprāṇāpahāriṇi pampōpavanē svakāminīghaṭakasamāgamōsyaṃ caurairvanēspahṛta-  sarvasvasya svajana-mukhāvalōkanavadatīvāśvāsanamiti munērharṣaḥ. hanumatā kā gatirihēdānīmiti atimātraparyākulatādaśāyāṃ vijayakiṇāṅkitavadanavatā puruṣēṇa saṅgamō yadṛcchayā saṃjātaḥ. vanarēṇēti viśēṣaṇēnarāvaṇavatsaṃnyāsivēṣarahitatayā svavēṣēṇa samāgamādāśvasanīyatā dyōtyatē. hanumatvacanātsugrīvēṇa samāgataḥ. caivēti nipātasamudāyaḥsamuccayārthaḥ. anukūlapuruṣakāra- lābhāducitamitralābhō jāta iti bhāvaḥ.

sugrīvāya ca tatsarvaṃ śaṃsadrāmō mahābalaḥ.1.1.58.

āditastadyathā vṛttaṃ sītāyāśca viśēṣataḥ .atha sakhyahētuṃ rahasyōdbhēdaṃ darśayati-sugrīvāyēti. mahābala ityanēna vṛttasmaraṇakālikakātarya- gōpanahēturdhairyamucyatē. rāma āditaha janmana ārabhya tatprasiddhaṃ sarvaṃ vṛttaṃ sugrīvāya śaṃsat. anityamāgamaśāsanamityaḍabhāvaḥ.1.1.58. akathayadityarthaḥ. sītāyāḥ tadvṛttaṃ ca rāvaṇahṛtatvādikaṃ yathāvṛttaṃ vṛttamanatikramya. padārthānativṛttāvavyayībhāvaḥ. tadanvēṣaṇasyāvaśyakarttavyatayā viśēṣēṇāśaṃsat.

sugrīvaścāpi tatsarvaṃ śrutvā rāmasya vānaraḥ .1.1.59.

cakāra sakhyaṃ rāmēṇa prītascaivāgnisākṣikam. sugrīvaiti. cāpīti nipātasamudāyaḥ samuccayārthaḥ. vānaraḥ sugrīvōspi rāmasya saṃbandhi tatsarvaṃ pūrvōktaṃ vṛttāntaṃ śrutvā prītaḥ rāmasya prayōjanāpēkṣitatvānmāmakamapi prayōjanaṃ nirvarttayiṣyatīti saṃtuṣṭaḥ san.1.1.59. agniḥ sākṣī sākṣādraṣṭāyasya tadagnisākṣikam. “ śēṣādvibhāṣā ” iti kappratyayaḥ. rāmēṇa sakhyaṃ sakhitvam .“ sakhyuryaḥ”iti bhāvārthē yappratyayaḥ. cakāra kṛtavān. vānararāmaśabdābhyāṃ sakhyasyāsadṛśatvaṃ. vyañjitaṃ tēna ca rāmasya sauśīlyātiśayō vyajyatē.guhasya hīnamanuṣyajātitayā tatsakhyaṃ sauśīlyahētuḥ. tatrāpi strītvēna śabaryabhigamanaṃ tatastarāṃ sauśīlyaṃ sugrīvasya tiryaktvēna tatastamām sauśīlyamiti bhāvaḥ.

tatō   vānararājēna vairānukathanaṃ  prati  .1.1.60.

rāmāyāvēditaṃ sarvaṃ praṇayādduḥkhitēna ca  .pratijñātaṃ ca rāmēṇa tathā vālivadhaṃ prati .1.1.61.

vālinaśca balaṃ tatra kathayāmāsa vānaraḥ . tataiti . tataḥ sakhyakaraṇānantaraṃ duḥkhitēna  paramasuhṛdbhūtarāmasannidhānādudbuddhapūrvavṛttāntatayā bāṣpaṃ muñcatētyarthaḥ. vānararājēna sugrīvēṇa. “ kartṛkaraṇayōstṛtīya ”iti kartari tṛtīyā. vairasya vālivirōdhasyānukathanamanukūlakathanam . praśnānukūlamuttaramityarthaḥ . vālinā saha  tava  kutō vairamāsīdityēvaṃ prabhaḥ. taṃ prati vaktavyaṃ sarvaṃ rahasyaprakāśarūpaṃ praṇyātsnēhādvisrambhādvā .         ‘praṇayāstvamī .visrambhayāñcāprēmāṇaḥ ’ityamaraḥ. rāmāyāvēditamāsamantāduktam . kārtsnyēnōktamityarthaḥ pratijñātaṃ cēti. caśabdō bhinnakramaḥ. rāmēṇa ca tadā āvēdanānantarakālē vālivadhaṃ prati pratijñātam. vālivadhapratijñā kṛtētyarthaḥ. bhāvē ktaḥ.1.1.61.

vānaraḥ sugrīvaśca tatra ṛṣyamūkē vālinō balam. ‘samudrātpaścimātpūrvaṃ dakṣiṇādapi cōttaram. kāmatyanuditē sūryē vālī vyapagataklamaḥ’ityādinā vakṣyamāṇaṃ balamutsāhavarddhanāya kathayāmāsa.

sugrīvaḥ śaṅkitaścāsīnnityaṃ vīryēṇa raghavē .1.1.62.

sugrīvaiti.sugrīvō rāghavē viṣayē vīryēṇa hētunā nityaṃ darśnādārabhya sālabhēdanaparyantaṃ muhurmuhurāśaṅkita āsīcca. ayaṃ vālitulyavīryō navēti śaṅkitavānityarthaḥ. nityaśabdasya vīpsāparatvaṃ mahābhāṣyē  “nityaprahasitō nityaprajalpita” iti. “matibuddhi” ityādisūtrē śaṅkitādayōpyarthasiddhā iti sūcanāt karttari niṣṭhā.1.1.62.

rāghavapratyayayārthaṃ tu dundubhēḥ kāyamuttamam . darśayāmāsa sugrīvō mahāparvatasaṃnibham .1.1.63.

rāghavēti . tuśabdō viśēṣavācī. na kēvalaṃ śaṅkitōsbhūt. kintu pratyayārthamanyaddarśayāmāsa cētyarthaḥ. rāghavapratyayārthaṃ rāmaviṣayajñānārtham. rāmabalavijñānārthamityarthaḥ. rāmaviṣayaviśvāsajananārthamiti vā. ‘pratyayōdhīnaśapathajñānaviśvasahētuṣu’ityamaraḥ. dundubhēḥ dundubhyākhyasya vālihatasyāsurasya uttamamaśithilamataēva mahāparvatasannibham. uttamamunnataṃ vā kāyaṃ kāyākārāsthi darśayāmāsa. rāmāyēti śēṣaḥ. vālī ētadasthipādāgrēsnyasya ūrdhvaṃ kṣipatītyuktvā darśayāmāsētyarthaḥ.1.1.63.

utsmayitvā mahābāhuḥ prēkṣya cāsthi mahābalaḥ .pādāṅguṣṭhēna  cikṣēpa  sampūrṇaṃ  daśayōjanam  .1.1.64.

utsmayitvēti . mahābalaḥ aparimēyabalaḥ. mahābāhuḥ balānuguṇakāryakaraṇasamarthabhujaḥ rāmaḥ asthi prēkṣya utsmayitvā kiyanmātramētadityanādṛtya smitvā. iḍārṣaḥ. pādāṅguṣṭhēna sampūrṇamanyūnaṃ daśayōjanam. pātrāditvātsamāhārē ḍībabhāvaḥ. atyantasaṃyōgē dvitīyā. uccikṣēpa udyamya cikṣēpa .  “ vyavahitāśca ” iti upasargasya vyavahitaprayōgaḥ. vālinā pādēna kṣiptam. rāmēṇa tu pādāṅguṣṭhēna utkṣipyatē. tēna dvē dhnuḥśatē. anēna daśayōjanamiti viśēṣaḥ.1.1.64.

bibhēda ca punaḥ sālānsaptaikēna mahēṣuṇā . giriṃ rasātalaṃ caiva janayanpratyayaṃ tadā .1.1.65.

ciraṃ yuddhapariśrāntēna vālinā ārdraṃ śarīraṃ prakṣiptam. tvayā tu svasthēna śuṣkamityanāśvasantaṃ prati pratyayāntaramakarōdityāha—bibhēdēti. atra rāma ityanuṣajyatē. punaśca saptasālān sarjakatarūn tatsamīpasthaṃ giriṃ rasātalamadhōlōkēṣu ṣaṣṭhalōkaṃ ca pratyayaṃ viśvāsaṃ janayan pratyayajananārtham .    “ lakṣaṇahētvōḥ ”iti śatṛpratyayaḥ.ēkēna mahēṣuṇā bibhēda. mahēṣuṇētyanēna sugrīvakāryasādhanāya rāmēṇa taptaparaśudhāraṇaṃ kṛtamiti dhvanyatē.1.1.65.

tataḥ prītamanāstēna viśvastaḥ sa mahākapiḥ . kiṣkindhāṃ rāmasahitō jagāma ca guhāṃ tadā .1.1.66.

tataḥ sālādibhēdanānantaraṃ tēnātimānuṣacaritrēṇa viśvastaḥ ayamavaśyaṃ vālihananakṣama iti viśvāsaṃ prāptaḥ prītamanāḥ acirādēva rājyaṃ lapsyē iti santuṣṭacittaḥ mahākapiḥ ātmānaṃ kapirājaṃ manyamānaḥ sa sugrīvaḥ rāmasahitaḥ san tadā tasminnēva kālē kiṣkindhāṃ kiṣkindhākhyāṃ guhāṃ guhāvatparvatamadhyavarttinīṃ purīṃ jagāma. cakārēṇa punargamanaṃ samuccīyatē.1.1.66.

tatōsgarjaddharivaraḥ sugrīvō  hēmapiṅgalaḥ . tēna nādēna  mahatā nirjagāma harīśvaraḥ  .1.1.67.

tataḥ kiṣkindhāgamanānantaraṃ harivaraḥ ātmanaḥ kapivaratvaniścayavān hēmapiṅgalaḥ svarṇavatpiṅgalavarṇaḥ. harṣaprakarṣēṇa nivṛttavaivarṇya ityarthaḥ. sugrīvō garjitānuguṇakaṇṭhadhvaniḥ agarjat ghōṣaṃ cakāra. mahatā pūrvagarjitavilakṣaṇēna tēna nādēna hētunā harivarō vālī guhānnirjagāma .1.1.67.

anumānya tadā tārāṃ sugrīvēṇa samāgataḥ. nijaghāna ca tatrainaṃ  śarēṇaikēna  rāghavaḥ .1.1.68.

tataḥ sugrīvavacanāddhatvā vālinamāhavē  .sugrīvamēva tadrājyē rāghavaḥ pratyapādayat .1.1.69.

anumānyēti . vālī tadā nirgamanakālē tārāmadya vanādāgatēnāṅgadēna sugrīvō rāmasahāyastiṣṭhatīti kathitam. adya parājitō nirgataḥ punarāgataḥ atastvadgamanamanucitamiti vārayantīṃ tārāmanumānya dhārmikāgrēsarō rāmaḥ kathaṃ māmanaparādhinaṃ hanyāditi parisāntvya sugrīvēṇa samāgataḥ.ayudhyatētyarthaḥ. rāghavaḥ mahākulaprasūtatvēna dharmasūkṣmajñaḥ tatra yuddhabhūmau ēnaṃ parēṇa yuddhkṛtamapi vālinaṃ tadā parēṇa yuddhakālē. cāvadhāraṇārthaḥ. ēkēna śarēṇa nijaghāna. dvitīyaśaraprayōgē tadābhimukhyēna tadvadhō durlabha iti bhāvaḥ. yuddhēsbhimukhasya balaṃ vālinamēva gacchatīti varaprasiddhiḥ.1.1.68.

tataiti. sugrīvavacanātsugrīvaprārthanāvacanāt. āhavē sugrīvasya yuddhē vālinaṃ hatvā tataḥ vālivadhānantaraṃ rāghavaḥ tadrājyē vālirājyē sugrīvamēva pratyapādayat sthāpayāmāsētyarthaḥ.1.1.69.

sa ca sarvānsamānīya  vānarānvānararṣabhaḥ .diśaḥprasthāpayāmāsa didṛkṣurjanakātmajām .1.1.70.

atha sugrīvasya pratyupakāraṃ darśayati—sacēti. vānararṣabhaḥ vānararājatvēnābhiṣiktaḥ sa ca sugrīvōspijanakātmajāṃ didṛkṣuḥ draṣṭumicchuḥ san sarvān nānādēśnivāsinō vānarān samānīya āhūya diśaścatasraḥ prati prasthāpayāmāsa. śīghraṃ sītāṃ dṛṣṭvāgacchatēti ādiṣṭavānityarthaḥ.1.1.70.

tatō gṛdhrasya vacanātsampātērhanumānbalī . śatayōjanavistīrṇaṃ pupluvē lavaṇārṇavam  .1.1.71.

tataḥ sundarakāṇḍakathāṃ saṃgṛhṇāti—tataiti. tataḥ prasthānānantaraṃ balī aparicchēdyabalaḥ. bhūmārthē matvarthīyaḥ. hanumān praśastahanuḥ. anvarthasaṃjñēyam. tathā cēndrō vakṣyati ‘matkarōtsṛṣṭavajrēṇa hanustasya tadā kṣataḥ. nāmnaiṣa hariśārdūlō bhavitā hanumāniti ’. ābhyāṃ padābhyāṃ pūrvakathāprastāvēna jāmbavatā kṛtōtsāhatvam. tadudbhūtaniravadhikabalavattvaṃ ca dyōtyatē. sampātēḥ sampātināmakasya jaṭāyurjyēṣṭhasya pakṣiṇō vacanāt. itaḥ śatayōjanātparē samudramadhyē laṅkāyāṃ sītā vartatē. ‘tara samudraṃ tāṃ paśyasi ’iti vacanāt . śatayōjanavistīrṇaṃ  lavaṇārṇavaṃ pupluvē . plutvā tatārētyarthaḥ.1.1.71.

tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām.dadarśa sītāṃ dhyāyantīmaśōkavanikāṃ gatām .1.1.72.

tatrēti . hanumān rāvaṇapālitāṃ laṅkāṃ samāsadya tatra laṅkāyāṃ aśōkavanikāmantaḥpurōdyānaṃ gatāṃ dhyāyantīṃ rāmamēva nairantaryēṇa smarantīṃ sītāṃ dadarśa.1.1.72.

nivēdayitvābhijñānaṃ pravṛttiṃ vinivēdya ca . samāśvāsya ca vaidēhīṃ mardayāmāsa tōraṇam.1.1.73.

nivēdayitvēti. tatō hanumān abhijñānamaṅgulīyakarūpaṃ rāmacihnaṃ nivēdayitvā samarpya. anityatvāt samāsēspi lyababhāvaḥ. ataēvāha nyāsakāraḥ vā chandasīti vaktavyē ktvāpi chandasīti vacanaṃ asamāsēspi lyabartham. tēnārcyadēvānāgata iti siddhamiti. anēna vyabhicārēṇa samāsē lyabvidhē–  ranityatvaṃ siddhamēva. pravṛttiṃ sugrīvasakhyakaraṇasēnāsamūhikaraṇaprabhṛtirāmāgamanavṛttāntaṃ ‘vārttā pravṛttirvṛttāntaḥ’ityamaraḥ. cakārāt ‘naiva daṃśānna maśakānna kīṭānna sarīsṛpān . rāghavōpanayēd–  gātrātvadgatēnāntarātmanā’iti rāmasya sītaikaparāyaṇatvādikaṃ samuccīyatē. nivēdya uktvā ca vaidēhīṃ samāśvāsya sadyastē kāntaḥ samāgamiṣyatīti sāntvayitvā tōraṇamaśōkavanikābahirdvāraṃ mardayāmāsa. tōraṇōsstrī bahirdvāraram’ityamaraḥ.1.1.73.

pañcasēnāgragānhatvā sapta mantrisutānapi. śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat.1.1.74.

pañcēti . agrē gacchntītyagragāḥ sēnāyā agragāḥ sēnāgragāḥ. antādiṣvapāṭhēṣvapi ‘anyatrāpi  dṛśyatē’iti –pratyayaḥ. tān pañca piṅgalanētrapramukhān jambumālipramukhān saptamantrisutānapi hatvā śūramakṣamakṣakumāraṃ rāvaṇadvitīyaputraṃ niṣpiṣya cūrṇīkṛtya grahaṇamindrajitprayuktabrahmāstrēṇa brahmaṇō bandhanaṃ samupāgamat prāptaḥ      .1.1.74.

astrēṇōnmuktamātmānaṃ jñātvā paitāmahādvarāt. marṣayanrākṣasānvīrō  yantriṇastān  yadṛcchayā .1.1.75.

astrēṇētyādi . ślōkadvayamēkānvayi. vīraḥ surāsurāpradhṛṣyarāvaṇapālitalaṅkāpradharṣaṇādinā prakhyāta- vīryaḥ. mahākapiḥ svayamakṣata ēvānēkarākṣasahananakṣama ityarthaḥ. paitāmahātpitāmahadattādvarādātmānaṃ yadṛ -cchayā prayatnaṃ vinā astrēṇa brahmāstrēṇa unmuktaṃ parityaktaṃ jñātvā yantriṇaḥātmānaṃ rajjuyantrēṇa baddhā itastataḥ kṛṣata ityarthaḥ.rākṣasān marṣayan tadaparādhān kṣamamāṇa ityarthaḥ.1.1.75.

tatō dagdhvā purīṃ laṅkāmṛtē sītāṃ ca maithilīm. rāmāya  priyamākhyātuṃ   punarāyānmahākapiḥ   .1.1.76.

tata iti. maiṭhilīṃ mithilarājasutāṃ sītāmṛtē vinā kulaprabhāvāttanmātramadagdhvā laṅkāṃ purīṃ dagdhvā rāmāya priyaṃ sītādarśanapriyamākhyātuṃ vaktuṃ punarāyāt.1.1.76.

sōbhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam. nyavēdayadamēyātmā  dṛṣṭā  sītēti  tattvataḥ.1.1.77.

sōbhigamyēti.amēyātmā aparicchēdyabuddhiḥ sa hanumān mahātmānaṃ sītāviyōgajvarēspyavāryadhairyaṃ rāmamabhigamya ābhimukhyēna prāpya. anēna hanumataḥ kṛtakāryatvaṃ dyōtitam. pradakṣiṇaṃ ca kṛtvā sītā tattvatō yathāvadṛṣṭēti nyavēdayat akathayat. sītā dṛṣṭēti vaktuṃ śakyatvēpi dṛṣṭā sītētyuktiḥ rāmasya sīītādarśanajīvanādiviṣayasaṃśayō mābhūditi vadanti. anyē tvadṛṣṭēti pratibhāsētēti dṛṣṭētyuktamiti. aparē tu santōpātiśayaprakatanāya prathmaṃ kṛtakāryanirdēśa iti.1.1.77.

tataḥ sugrīvasahitō gatvā tīraṃ mahōdadhēḥ. samudraṃ kṣōbhayāmāsa śarairādityasannibhaiḥ.1.1.78.

atha yuddhakāṇḍakathāṃ saṃgṛhṇāti—tataityādi. tataḥ hanumadvākyaśravaṇānantaraṃ sugrīvasahitaḥsan  mahōdadhēḥ śatayōjanavistīrṇasindhōstīraṃgatvā ādityasannibhaiḥ śaraiḥ samudraṃ kṣōbhayāmāsa āpātālamākulīcakāra        .1.1.78.

darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ. samudravacanāccaiva  nalaṃ  sētumakārayat  .1.1.79.

darśayāmāsēti . saritāī nadīnāṃ patiḥ. anēna rāmakōpaśāntayē kāliya iva samdraḥ sapatnīkaḥ samāgata iti dhvanyatē. samudraḥ ātmānaṃ nijarūpaṃ darśayāmāsa. rāmāyēti śēṣaḥ. samudravacanādēva nalaṃ sētumakārayacca nalēna sētuṃ kārayāmāsa. “hṛkrōranyatarasyām” iti prayōjyakartuḥ karmatvam.1.1.79.

tēna gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhavē. rāmaḥ sītāmanuprāpya parāṃ vrīḍāmupāgamat .1.1.80.

tēnēti . rāmastēna  sētunā laṅkāṃ purīṃ gatvā āhavē yuddhē rāvaṇaṃ hatvā sītāṃ prāpya anu paścāt parāmatiśayitāṃ vrīḍāṃ lajjāmupāgamat pauruṣanirvahaṇāya ripuhananapūrvakaṃ sītā punaḥ prāptā. paragṛhasthitāṃ kathamaṅgīkariṣyāmiti lajjitōsbhūdityarthaḥ.1.1.80.

tāmuvāca  tatō  rāmaḥ  paruṣaṃ  janasaṃsadi . amṛṣyamāṇā sā sītā vivēśa jvalanaṃ satī.1.1.81.

tāmiti . tataḥ vrīḍāprāptērhētōḥ. ‘yattadyatastatō hētau’ityamaraḥ. tāṃ tādṛśpātivratyāṃ sītāṃ janasaṃsadi dēvādisabhāyāṃ paruṣaṃ vacanamuvāca. “akathitaṃ ca” iti dvikarmakatvam. janasaṃsadītyanēna pratyayōtpādanārthaṃ śapathaṃ kurvati sūcitam. satī pativratā sītā amṛṣyamāṇā rāmōktaparuṣavacanama– sahamānājvalanaṃ lakṣmaṇānītamagniṃ vivēśa.1.1.81.

tatōsgnivacanātsītāṃ jñātvā vigatakalmaṣām. karmaṇā   tēna  mahatā trailōkyaṃ  sacarācaram .1.1.82.

sadēvarṣigaṇaṃ  tuṣṭaṃ  rāghavasya  mahātmanaḥ . babhau rāmaḥ samprahṛṣṭaḥ pūjitaḥ sarvadaivataiḥ  .1.1.83.

‘tatōgnivacanātsītāṃ jñātvā vigatakalmaṣām. babhau rāmaḥ samprahṛṣṭaḥ pūjitaḥ sarvadaivataiḥ’iti kramaḥ. anyastu lēkhakapramādakṛtaḥ. tataḥ agnipravēśānantaramagnivacanātsītāṃ vigatakalmaṣāṃ karaṇatrayēspi dōṣagandharahitāṃ jñātvā rāmaḥ samprahṛṣṭaḥ san babhau sarvadaivataiḥ pūjitaśca babhūva. ahō rāmasya dharmāpēkṣitēti stutōsbhūdityarthaḥ. karmaṇēti. mahātmanō mahāsvabhāvasya rāghavasya tēna karmaṇā rāvaṇavadhēna sacarācaraṃ sthāvarajaṅgamasahitaṃ sadēvaṛṣigaṇaṃ trailōkyaṃ trilōkī. svārthē ṇyañ. tuṣṭaṃ santuṣṭamāsīt. sthāvarasya santōṣaḥ pallavōdgamādināsvagamyatē ‘antaḥsaṃjñā bhavantyētē’iti viṣṇupurāṇam.1.1.83.

abhiṣicya ca laṅkāyāṃ rākṣasēndraṃ vibhīṣaṇam. kṛtakṛtyastadā  rāmō  vijvaraḥ pramumōda ha .1.1.84.

abhiṣicyēti. yadyapi sītāsamāgamātpūrva vibhīṣaṇābhiṣēkaḥ tathāpyatra kramō na vivakṣita iti jñēyam. rāmaḥ vibhīṣayatīti vibhīṣaṇastam. nandyāditvāllyuḥ. śatrubhayaṅkaramityarthaḥ. laṅkāyāṃ cābhiṣicya samudratīrēsbhiṣēkaḥ samuccīyatē. yadvā cōvadhāraṇārthaḥ. abhiṣicyaiva kṛtakṛtyō natu rāvaṇaṃ hatyaiva. laṅkāyāṃ vibhīṣaṇamabhiṣicya sruhivanaṃ chitvā sahakāraṃ sthāpayitvētivat. yadvā cōnvācayē. pradhānatayāspavargamanugṛhyānuṣaṅgikatayā rājyēsbhiṣicyētyarthaḥ.‘śarīrārōgyamarthāṃśca bhōgāścaivānuṣaṅgi- kān.dadāti dhyāyatāṃ puṃsāmapavargapradō hariḥ’iti vacanāt. abhiṣicya tadā rāmaḥ abhiṣēkātpūrvaṃ kathaṃ syāditi. vivarṇōsbhūt . vijvaraḥ bharatō yathā rājyaṃ na svīkṛtavān tathāyamapi cēt kiṃ kuryāmiti pūrvaṃ jvarōsbhūt. sa idānīṃ nivṛtta ityarthaḥ. yadvā nāgapāśaprabhṛtiṣu ‘yanmayā na kṛtō rājā rākṣasānāṃ vibhīṣaṇaḥ. tacca mithyāpralapantaṃ māṃ pradhakṣyati na saṃśayaḥ’iti. yōsyamantastāpaḥ sa idānīṃ nivṛtta ityarthaḥ. na kēvalaṃ vijvaraḥ pramumōda ca prakarṣēṇa mōdaṃ prāptaśca. cakṣiṅō ṅitkaraṇādanityamanudāttēna  ātmanēpadatvam. atōstra parasmaipadaprayōgaḥ.anēna rāmasya rāvaṇavadhasītāprāptī ānuṣaṅgikaphalē .svāśritavibhīṣaṇābhiṣēcanamēva paramapuruṣārtha ityavagamyatē. yadvā vau pakṣiṇi jaṭāyuṣi jvarō yasya saḥ. yathā lōkē kasyacitputrasyōtsavē kathañcinmōdamānōspi pitā pūrvātītaputrasmaraṇāt santapta ēva bhavati. ēvaṃ sarvalōkapitā svāmī ca vibhīṣaṇābhiṣēkasamayē vinābhiṣēkamatītaṃ jaṭāyuṣaṃ smaran kiñcidantastāpōpapanna ēva mumudē ityarthaḥ. yadvā vijvara ityaniṣṭanivṛttiruktā. pramumōdētīṣṭaprāptiḥ. hēti prasiddhau vismayē vā. hanta rāmasya satyapratijñatvamityarthaḥ.1.1.84.

dēvatābhyō varaṃ prāpya samutthāpya ca vānarān . ayōdhyāṃ prasthitō rāmaḥ puṣpakēṇa suhṛdvṛtaḥ .1.1.85.

dēvatābhyaiti. rāmaḥ dēvatābhyaḥ rāmavijayaślāghanāyāgatābhyaḥvaraṃ prāpya tēna varēṇa vānarān raṇē mṛtān samutthāpya suptānivōtthāpya suhṛdbhiḥ sugrīvavibhīṣaṇādibhirvṛtaḥ san puṣpakēṇa kubēraṃ vijitya rāvaṇēna samānītēna puṣpakākhyavimānēna ayōdhyāṃ prati prasthitaḥ.1.1.85.

bharadvājāśramaṃ  gatvā rāmaḥ satyaparākramaḥ . bharatasyāntikē rāmō hanūmantaṃ vyasarjayat.1.1.86.

bharadvājēti. satyaparākramaḥ satyaviṣayaparākramavān. rāma iti kriyābhēdāddviruktiḥ. bharadvājāśramaṃ gatva bharatasyāntikaṃ samīpaṃ prati hanūmantaṃ vyasarjayat vyasṛjat. hanū śabda ūkārāntōspyasti. bharadvājēnātra sthātavyamiti prārthitē taddivasē na caturdaśavarṣapūrttēḥ’pūrṇē caturdaśē varṣē āgamiṣyāmi’iti bharataṃ pratyuktēḥ. satyatvarakṣaṇāya hanūmantaṃ prēritavāniti bhāvaḥ.1.1.86.

punarākhyāyikāṃ jalpaṃsugrīvasahitastadā  . puṣpakaṃ tatsamāruhya nandigrāmaṃ yayau tadā.1.1.87.

punariti. rāmastatpuṣpakaṃ samāruhya sugrīvasahitaḥ san tadā gamanakālē ākhyāyikāṃ pūrvavṛttakathām. ‘ākhyāyikōpalabdhārthā ’ityamaraḥ. punaḥ punaḥ jalpan kathayan arthāt bharataviṣayākhyāyikāṃ sugrīvēṇa jalpanniti gamyatē. nandigrāmaṃ  bharatasthānaṃ  tadā tasminnēva kālē  śīghramityarthaḥ . yayau prāpa.1.1.87.

nandigrāmē jaṭāṃ hitvā bhrātṛbhiḥ sahitōsnaghaḥ. rāmaḥ sītāmanuprāpya  rājyaṃ  punaravāptavān .1.1.88.

nandigrāma iti. anaghaḥ samyaganuṣṭhitapitṛvacanaḥ. yadvā ‘śirasā yācatastasya vacanaṃ na kṛtaṃ mayā’ityuktapāparahita ityarthaḥ. yadvā nirastasamastavyasanaḥ. ‘duḥkhainōvyasanēṣvaghm’iti vaijayantī. rāmaḥ bhrātṛbhiḥ sahitaḥ. ‘kadānvahaṃ samēṣyāmi bharatēna mahātmanā. śatrughnēna ca vīrēṇa tvayā ca raghunandana’ityuktamanōrathapūrṇa ityarthaḥ. nandigrāmē jaṭāṃ hitvā śōdhayitvā. upalakṣaṇamētat. ‘viśōdhitajaṭaḥ snātaścitramālyānulēpanaḥ. mahārhavasanō rāmastathau tatra śriyā jvalan’ityuktarūpaḥ sītāmanuprāpya samīpē prāpya ‘rāmaṃ ratnamayē pīṭhē sahasītaṃ nyavēśayat ’ityādyuktarītyā divyasiṃhāsanē sītayābhiṣēkaṃ prāpyētyarthaḥ. rājyaṃ punaravāptavān. piturvacanātpūrvaṃ prāptaṃ viśliṣya punaradyaprāpta ityarthaḥ .1.1.88.

prahṛṣṭamuditō lōkastuṣṭaḥ puṣṭaḥ sudhārmikaḥ. nirāmayō hyarōgaśca  durbhikṣabhayavarjitaḥ .1.1.89.

rāmasya rājyaprāptikṛtaṃ lōkasyātiśayaṃ darśayati‌‌–prahṛṣṭēti.lōkaḥjanaḥ prahṛṣṭamuditaḥ. tadānīmāsīditi śēṣaḥ.ēvamuttaratrāpi prahṛṣṭaḥ sañjātarōmāñcaḥ “hṛṣērlōmasu” iti aniṭtvavidhānāt. mudita iti tanmūlasantuṣṭāntaḥkaraṇatvamucyatē. tuṣṭaḥ samastakāmalābhajanitaprītiyuktaḥ. yadvā    ‘icchāmō hi mahābāhuṃ raghuvīraṃ mahābalam. gajēna mahatā yāntaṃ rāmaṃ chatrāvṛtānanam’ityabhilaṣitalābha ucyatē. puṣṭaḥ ‘viṣayē tē mahārāja rāmavyasanakarṣitāḥ. api vṛkṣāḥ parimlānāḥ sapuṣpāṅkurakōrakāḥ’ityuktarāmavirahajakārśyatyāgāt puṣṭaḥ. sudhārmikaḥ sudharmaḥ rāmabhaktipūrvakaṃ karma taccaratīti sudhārmikaḥ. “dharmaṃ carati” iti ṭhak.‘striyō vṛddhāstaruṇyaśca’ityuktaḥ. dharmaḥ phalabhāgityarthaḥ . nirāmayaḥ śārīrarōgarahitaḥ. arōgaḥ mānasavyādhirahitaḥ . durbhikṣabhayavarjitaḥ. bhikṣāṇāṃ vyṛddhiḥ durbhikṣam. vyṛddhāvavyayībhāvaḥ . durbhikṣāt bhayaṃ durbhikṣabhayaṃ tēna varjitaḥ. anēna pūrvaṃ sītāviśiṣṭa– rāmaviyōgē prajānāmāmayamāsīt. tadidānīṃ nivṛttamityucyatē. prahṛṣṭētyādirāmābhiṣēkadarśanasantōṣō na varṇayituṃ śakya ityāha kaviḥ ‘prahṛṣṭamuditō lōkastuṣṭa puṣṭa’iti. atha prītikāritakaiṅkaryasiddhiṃ darśayati-sudhārmika iti. śōbhanō dharmō viśiṣṭaviṣayakaiṅkaryamēva . atha kaiṅkaryavirōdhōnivṛttimāha. nirāmayō hyarōgaścēti . kaiṅkaryāpakaraṇasamṛddhimāha‌–durbhikṣēti.1.1.89.

na putramaraṇaṃ kēcidrakṣyanti puruṣāḥ kvacit . nāryaścāvidhavā nityaṃ bhaviṣyanti pativratāḥ.1.1.90.

atha varṇāśramadharmaparipālanapradhānāmuttarakāṇḍakathāṃ saṃgṛhṇāti—naputrētyādi. kēcidapi puruṣāḥ kvacit kutrāpi dēśē kiñcitkadācitkamapi putramaraṇaṃ na drakṣyanti. na drakṣyantītyanēna brāhmaṇaputra iva kadācitprāptamapi parihariṣyatīti bhāvaḥ. nāryaścāvidhavāḥ nityaṃ pativratāśca bhaviṣyantīti. yadvā vividhā dhavā yāsāṃ tāḥ vidhavā na vidhavā avidhavā avyabhicāriṇyaḥ. avyabhicāritvēspi patyāvapyananurāgaḥ kāsāñcitsyātsa nētyāha—pativratāiti. kausalyādayastu putravattayā vṛddhatayā ca na vidhavā iti bhāvaḥ           .1.1.90.

na cāgnijaṃ bhayaṃ kiñcinnāpsu majjanti jantavaḥ. na vātajaṃ bhayaṃ kiñcinnāpi jvarakṛtaṃ yathā.1.1.91.

na cāpi kṣudbhayaṃ tatra na taskarbhayaṃ tathā. tatra rājyē tāpatrayagandhōspi na bhaviṣyatītyāha—nacētyādyarddhatrayaṃ . agnijaṃ bhayaṃ na kiñcit bhaviṣyatītyarthaḥ jaṃtavaḥ nāpsu majjanti. maṅtvā na mariṣyantītyarthaḥ. ēvamādhudaivikanivṛttiruktā.   athādhyātmikādinivṛttimāha . nāpi jvarakṛtaṃ tathā.1.1.91.

na cāpi kṣudbhayamiti . na taskarabhayamityādhibhautikōpalakṣaṇam .

nagarāṇi ca rāṣṭrāṇi dhanadhānyayutāni ca .1.1.92.

nityaṃ pramuditāḥ sarvē yathā kṛtayugē tathā  . tatra  rāmarājyē  aniṣṭanivṛttimuktvēṣṭasiddhimāha—nagarēti. nagarāṇi  rāṣṭrāṇi  dhanayutāni dhānyayutāni ca bhaviṣyanti.1.1.92. ata ēva sarvē nāgarikā jānapadāśca yathā kṛtayugē tathā  atra trētāyāmapi nityaṃ pramuditā bhaviṣyanti. “ gatyarthākarmaka ” ityādinā kartari ktaḥ .

aśvamēdhaśatairiṣṭvā tathā bahusuvarṇakaiḥ  .1.1.93.

gavāṃ kōṭyayutaṃ dattvā vidvadbhyō vidhipūrvakam. asaṅkhyēyaṃ dhanaṃ dattvā brāhmaṇēbhyō mahāyaśāḥ.1.1.94.

ēvaṃ kṣatriyāsādhāraṇaṃ prajāpālanarūpaṃ dharmamuktvā dvijātidharmānāha-aśvamēdhēti. arddhatrayamēkānvayam. mahāyaśāḥ prajāpālanalabdhamahākīrtiḥ . anēna dravyaśuddhiruktā. aśvamēdhaśataiḥ anēkāśvamēdhaiḥ.      ‘daśavarśasahasrāṇi vājimēdhamupākarōt’iti vakṣyamāṇatvāt. tathā bahusuvarṇakaiḥ bahusuvarṇākākhyakratu-  viśēṣaiśca.‘subahūni suvarṇāni yatrōpakaraṇatvataḥ.vindatē saṣṭhānapradarśaṃnēna pūrvakratavōgniṣṭhōmādayōspi hyanuṣṭhitā iti siddham.1.1.93.

gavāṃ kōṭyayutaṃ dattvā daśasahasrakōṭiparimitāḥ gāḥ brāhmaṇēbhyō kratuḥ sadbhiḥ smṛtō bahusuvarṇakaḥ’iti vacanāt.ēvamuttarakratvanudattvā brahmalōkaṃ brahmaṇaḥ svasya lōkaṃ aprākṛtasthānaṃ paramapadaṃ prayāsyati. atra mahāyaśā ityanēna yatkiñcidapavādaśravaṇamātrēṇa sītātyāgaḥ sūcitaḥ.daśavarṣasahasrāṇi aśvamēdhānuṣṭhānakālē ityuktyā sītāṃ vinaiva kratvanuṣṭhānasya vakṣyamāṇatvā-  ccābhiṣēkātparaṃ svalpa ēva varṣasahasrakālē sītāviyōga ityavasīyatē.aśvamēdhārambhaśca rāvaṇavadharūpa-  pāpanibarhaṇārthatayā prasakta ityavalambitaḥ.tataḥ pūrvamēva sītāviyōgaḥ prathamāśvamēdhē sītāpratirūpakara -ṇāt. pratikṛtyāpi yajñānuṣṭhānasya prāmāṇikatvaṃ vakṣyati darbhaśayanaprakaraṇādau .1.1.94.

rājavaṃśāñchataguṇān sthāpayiṣyati  rāghavaḥ . cāturvarṇyañca lōkēsmin svē svē dharmē niyōkṣyati.1.1.95.

ēvaṃ dharmānuṣṭhātṛtvamuktvā dharmapravartakatvamāha—rājēti. asmin lōkē rāghavaḥ rājavaṃśān kṣatriyavaṃśān śataguṇān śataguṇitān sthāpayiṣyati . śataguṇaṃ vivṛddhān . rājavaṃśān pratyēkaṃ rājyapradānēna pālayiṣyatītyarthaḥ. catvārōvarṇāścāturvarṇyam. svārthē ṣyañ . svē-svē sva-svavarṇāśramōcitē dharmē. pūrvāditvātsarvanāmatvavikalpaḥ. niyōkṣyati pravarttayiṣyati.1.1.95.

daśavarṣasahasrāṇi daśavarṣaśatāni ca . rāmō rājyamupāsitvā brahmalōkaṃ prayāsyati.1.1.96.

dharmasaṃsthāpanātiśayapradarśanāyarājyaparipālanakālabahutvaṃ darśayati—daśēti . ‘daśavarṣasahasrāṇi daśavarṣaśatāni ca’ēkādaśasahasrasaṃvatsarānityarthaḥ. upāsitvā upāsya. vā chandasīti vaktavyē ktvāpi chandasīti  prayōgādanityō lyabādēśaḥ . sāntvapūrvaṃ  janānuvarttanēna paripālyētyarthaḥ . atyantasaṃyōgē dvitīyā . rājyapālanē vyāsaṅgābhāvō darśitaḥ . brahmalōkaṃ vaikuṇṭhaṃ gamiṣyati.1.1.96.

idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vēdaiśca sammitam . yaḥ paṭhēdrāmacaritaṃ  sarvapāpaiḥ  pramucyatē .1.1.97.

athaitatpāṭhasya mōkṣasādhanatvamāha—idamiti . pūyatēsnēnēti pavitram .“karttaricarṣidēvatayōḥ” iti karaṇē itrapratyayaḥ. pariśuddhisādhanamityarthaḥ. na kēvalaṃ śuddhyāpādakaṃ kintu pāpaghnam.“amanupyakartṛkēca” iti ṭak pratyayaḥ.puṇyaṃ lāṅgalajīvanamitivat puṇyasādhanam. anēna prāyaścittavyāvṛttiruktā.taddhi pāpamēva nivarttayati. uktārthatrayē hētumāha—vēdaiścasaṃmitamiti. sarvavēdasadṛśamityarthaḥ. idaṃ rāmacaritraṃ saṃkṣēparūpaṃ yaḥ paṭhēt vēdavat saniyamaṃ pratidinaṃ paṭhēt sa sarvapāpaiḥ pūrvōttarāghaiḥ pramucyatē. taduktaṃ rāmōpaniṣadi “brahmahatyāsahasrāṇi vīrahatyāśatāni ca. svarṇastēyasurāpānagurutalpāyutāni ca. kōṭi- kōṭisahasrāṇi upapātakājānyapi. sarvāṇyapi praṇaśyanti rāmacandrasya kīrttanāt” iti.1.1.97.

ētadākhyānamāyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ. saputrapautraḥ sagaṇaḥ prētya svargē mahīyatē.1.1.98.

ēvaṃ rāmacaritapāṭhasya mōkṣaṃ phalamuktvānuṣaṅgikaphalōktipūrvakaṃ tasya saṃbandhi saṃbandhaparyantatāmāha—-ētaditi. āyuḥprayōjanamasyāyuṣyam. ‘svargādibhyōyadvaktavya’iti yatpratyayaḥ. ākhyānamākhyāyikārūpamētadrāmāyaṇaṃ bālarāmāyaṇaṃ rāmasyāyanaṃ rāmāyaṇam. ayagatāvitidhātōrbhāvē lyuṭ . rāmacaritamityarthaḥ. rāmaḥ apyatē prāpyatē anēna iti vā rāmāyaṇam. rāmaḥ ayanaṃ pratipādyō yasyēti vā rāmāyaṇam. paṭhannaraḥ varṇāśramādiniyamaṃ vinā yōspi kōspi saputrapautraḥ daśapūrvāparasahita ityarthaḥ. sagaṇaḥ sabhṛtyabandhuḥ prētya ātyantikaśarīranāśaṃ prāpya svargē paramapadē. “tasyā hiraṇmayaḥ kōśaḥ svargō lōkō jyōtiṣāvṛtaḥ” iti. tasminsvargaśabdaprayōgāt. vimuktasarvapāpaṃ prati svargamātrasyāphalatvācca. mahīyatē pūjyatē. “taṃ pañcaśatānyapsarasāṃ pratidhāvanti śataṃ mālāhastāḥ śataṃ cūrṇahastāḥ” iti śrutēḥ.1.1.98.

paṭhandvijō vāgṛṣabhatvamīyāt syātkṣatriyō bhūmipatitvamīyāt. vaṇigjanaḥ paṇyaphalatvamīyājjanaśca śūdrōspi mahattvamīyāt.1.1.99.

ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē bālakāṇḍē prathamaḥ sargaḥ .

atha cāturvarṇyavyatiriktasya nādhikāra iti sūcayan varṇaviśēṣaniyatāni phalāni darśayati–paṭhanniti. syādityētadavyayaṃ yadyarthē . idaṃ bālarāmāyaṇaṃ paṭhandvijō yadi vāgṛṣabhatvaṃ vāci śraiṣṭhyaṃ vēdavēdāṅgapāragatvamīyāt prāpnuyāt. ī gatāvityasmāddhātōrliṅ . paṭhan kṣatriyō yadi bhūmipatitvaṃ cakravarttitvamīyāt. paṭhan vaṇigjanō yadi paṇyaphalatvamīyāt paṇamūlyaṃ tadarhatīti paṇyaṃ krayavikrayārhaṃ vastu tadēva phalaṃ lābhō yasya sa paṇyaphalaḥ tasya bhāvaḥ paṇyaphalatvam. ‘paṇō dyūtādiṣūtsṛṣṭē bhṛtau mūlyē dhanēspi ca’ityamaraḥ. paṇaśabdādarhārthē yatpratyayaḥ.“avadyapaṇya”ityādinā paṇatēryatpratyayāntō nipātō vā. paṭhan śūdrōspi janō yadi mahattvaṃ svajātiśrēṣṭhatvamīyāt. yadvā syādityētat alpārthēsvyayam. syātkṣatriyaḥ alpanṛpatiḥ bhūmipatitvamakhaṇḍabhūmaṇḍalēśvaratvamīyāt. ēvamalpa- brāhmaṇa ityādi jñēyam . yadvā syācchabdaḥ kathañcidarthē nipātaḥ. syādasti syānnāstītyādi-  saptabhaṅgīvyākhyānē tathōktatvāt.tathā ca kathañcit paṭhan śāstrōktaniyamaṃ vināpi paṭhannityarthaḥ. ēkadēśaṃ paṭhanniti vā. athavā vāgṛṣabhatvādikamīyāt. ‘syācca sattāṃ labhēta ca’iti sarvasādhāraṇaṃ sattālābharūpaṃ phalam. “asti brahmēti cēdvēda. santamēnaṃ tatō viduḥ” iti śrutēḥ.kaścit ‘syātprabandhē cirātītē’iti vacanāt, syācchabdaḥ prabandhpara ityāha tadajñānavijṛmbhitam. ‘syātprabandhē cirātītē nikaṭāgāmikē purā’iti vākyaśēṣāt. purāśabdasya nānārthatvaṃ hi tatrōcyata iti. yadyapi ‘śrāvayēccaturō varṇān kṛtvā brāhmaṇamagrataḥ’iti śūdrasyētihasapurāṇayōḥ śravaṇamātraṃ smṛtibhiranujñātaṃ na tu paṭhanaṃ tathāpi paṭhannityādiṛṣivacanaprāmāṇyāt. vacanādrathakārasyētinyāyēnāsminsaṅkṣēpa-  pāṭhamātrēsdhikārōsstīti siddham. tathā sahasranāmādhyāyāntē ca dṛśyatē ‘ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayēt’ityārabhya ‘vēdāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt vaiśyō dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt’iti. yadvā vēdōpabṛṃhaṇē śūdrasya sarvathānadhikārācchūdra ityatra pṭhanniti nānupajyatē. kintu śṛṇvannityadhyāhriyatē. ‘śṛṇvan rāmāyaṇaṃ bhaktyā’iti śravaṇasyāpi mahāphalatvavacanāt. atra saṅkṣēpē takārēṇōpakramya yāditi samāpanādgāyatrīrūpatvamasya gamyatē. atra ślōkē upajātivṛttam. ‘syādindravajrā tatajāstatō gau . anantarōdīritalakṣmabhājaḥ pādā yadīyā  upajātasyatāḥ’iti lakṣaṇāt .1.1.99.

prathamasargamupasaṃharati—itīti .rṣiṇā prōktamārṣm. “tēna prōktam” ityaṇ. śrīrāmāyaṇēśrīrāmāyaṇākhyē ādikāvyē prathamakāvyē bālakāṇḍē saṅkṣēpō nāma prathamaḥ sargaḥ samāpta iti śēṣaḥ. kāvyalakṣaṇaṃ sargalakṣaṇaṃ cōktaṃ daṇḍinā kāvyādarśē–”nagarārṇavaśailartucaṃdrārkōdayavarṇanaiḥ. udyānasalilakrīḍāmadhupāna- ratōtsavaiḥ. vipralambhairvivāhaiśca kumārōdayavarṇanaiḥ. mantradyūtaprayāṇājināyakābhyudayairapi. alaṅkṛta– masaṅkṣiptaṃ rasabhāvanirantaram. sargairanativistīrṇaiḥ śrāvyavṛttaiḥ susandhibhiḥ . sarvatra bhinnavṛttāntairupētaṃ lōkarañjanam. kāvyaṃ kalpāntarasthāyi jāyatē sadalaṅkṛti’iti .

itikauśikagōvindarājakṛtē śrīrāmāyaṇabhūṣaṇē maṇimañjīrākhyānē bālakāṇḍavyākhyānē saṅkṣēparāmāyaṇaṃ nāma prathama sargaḥ .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.