[highlight_content]

श्रीदेवराजपञ्चकम्

अथ चोलसिंहपुरं दोड्डय्याचार्यकृतम्

श्रीदेवराजपञ्चकम्

प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान्

आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् ।

मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः

अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥ (१)

मुक्तातपत्रयुगलोभयचामरान्तः

विद्योतमान-विनयातनयाधिरूढम् ।

भक्ताभयप्रदकराम्बुजमंबुजाक्षं

नित्यं नमामि वरदं रमणीयवेषम् ॥ (२)

यद्वेदमौलिगणवेद्यमवेद्यमन्यैः

यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् ।

तत्पद्मनाभपदपद्मयुगं मनुष्यैः

सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥ (३)

केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे

व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् ।

इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥ (४)

प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं

नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम् ।

सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः

कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥ (५)

इति श्रीदेवराजपञ्चकं समाप्तम्

error: Content is protected !!