आगमप्रामाण्यम् Part 3

श्रीभाष्यकाराणां परमगुरुणा श्रीयामुनाचार्यस्वामिना प्रणीतम् । आगमप्रामाण्यम् । (Part 3) (श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापनपरम्) अपि च । किं चेदं वेदबाह्यत्वं का वा स्यात्तद्गृहीतता । किमङ्ग वेदादन्यत्व वेदबाह्यत्वमुच्यते ॥ तन्निषिद्धार्थकारित्वमाहो तद्द्वेषशीलता । तथा । गृहीतत्वमधीतत्वं ज्ञातत्वं वा विचार्यताम् । क्रियमाणर्थता वा स्याद्धेतुः सर्वत्र दुष्यति ॥ तत्र तावद् । यदि वेदाद्विभिन्नत्वं बाह्यत्वं साऽप्यधीतता । वेदादन्यैस्त्रिभिर्वर्णैरधीतं वैदिकं वचः । प्रमाणमित्यनैकान्त्यं हेतोस्तत्र प्रसज्यते […]

आगमप्रामाण्यम् Part 2

श्रीभाष्यकाराणां परमगुरुणा श्रीयामुनाचार्यस्वामिना प्रणीतम् । आगमप्रामाण्यम् । (Part 2) (श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापनपरम्) अपि च । प्रमाणान्तरदृष्टार्थविषयिण्यपि शेमुषी । प्रमाणमेव तत्पूर्वं न चेत्स्वार्थं विगाहते ॥ तस्य संभावनामात्रादप्रामाण्यमलौकिकम् । तस्मात्परिनिष्ठितानिष्ठेयादिभेदशून्यमसन्दिग्धाविपर्यस्त् अविज्ञानं प्रमाणमेष्टव्यम्, अत इदमपास्तम् । प्रसिद्धैः करणैरेव सार्वज्ञ्यं नान्यथेति यत् । यतः श्रुतिरेव तत्र परिपन्थिनी पश्यत्यचतुस्स शृणोत्यकर्णः यश्चक्षुषा न पश्यति यश्चक्षूंषि पश्यति । न तस्य कार्यं करणं च विद्यते […]

आगमप्रामाण्यम् Part 1

श्रीः श्रीयै नमः श्रीधराय नमः भगवते यामुनमुनये नमः श्रीमते रामानुजाय नमः ॥ श्रीभाष्यकाराणां परमगुरुणा श्रीयामुनाचार्यस्वामिना प्रणीतम् । आगमप्रामाण्यम् । (Part 1) (श्रीपञ्चरात्रतन्त्रप्रामाण्यव्यवस्थापनपरम्) नमोनमो यामुनाय यामुनाय नमोनमः । नमोनमो यामुनाय यामुनाय नमोनमः । जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे । करामलकवद्विश्वं पश्यते विष्ण्वे नमः ॥ येऽमी केचन मत्सरात्सवयसो दुर्मानसारा नराः । गम्भीरां गुणशालिनीमपि गिरं निन्दन्ति निन्दन्तु ते ॥ सारासारविचारकौशलदशापारे परेऽवस्थिताः । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.