अधिकरणसारावली सर्वव्याख्यानाधिकरणम्

अधिकरणसारावली सर्वव्याख्यानाधिकरणम् 1.4.20 2अग्रे संवर्तनं भात्यवितथवचसि क्वापि हैरण्यगर्भं ग्रस्ताशेषस्वकार्ये तमसि च शिव एवेति केचित्पठन्ति। एतादृग्वाक्यवर्गस्स्फुटभवदधिकाशङ्कनस्तम्भनार्थं प्रागुक्तान्नीतिभेदानतिदिशति परं शिष्यशिक्षैकचित्तः।। 1.4.21 विश्वेशश्श्रीपतिश्चेद्भवति कथमसौ त्राणमात्राधिकारी दूरं गत्वाऽपि दुःख्यद्विधिशिवतुलया घट्टकुट्यां प्रभातम्। मैवं मत्स्यादिभावेष्विव निजविभवानुक्रियानाट्यमेत- द्ब्रह्मेशस्रष्टरि स्यान्निरवधिकबृहत्पौरुषे पूरुषे नः।। 1.4.22 साङ्ख्योक्तप्रक्रियोक्तेस्तदभिमतसृजेस्तत्प्रसङ्ख्यानक्लृप्ते- स्तत्प्रोक्ताव्याकृतैक्यात्स्ववृजिनवचनात्तत्फलावद्ययोगात्। भेदात्कर्तृप्रकृत्योर्द्रुहिणशिवमुखानेकहेतुश्रुतेश्च क्षिप्तं पादत्रयोक्तं श्रुतिहृदयसमुद्धाटनादन्वरक्षत्।। 1.4.23 जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्रह्मतत्त्वे श्रुत्याद्यैरेव सूक्ता स्वरसगतिरियं कारणाम्नायवाचाम्। बाधं रोधं च बाह्यान्तरमिह बहुधा वर्णयन्तो […]

अधिकरणसारावली प्रकृत्यधिकरणम्

अधिकरणसारावली प्रकृत्यधिकरणम् 1.4.15 1मृत्पिण्डादेः कुलालप्रभृतिरिह पृथक्तद्वदेवादिकर्ता नोपादानं विकारैर्विरहत इति न द्वारमात्रे विकारात्। मृद्दृष्टान्तादिमात्रान्नच विकृतिरसौ स्यात् परस्य स्वरूपे देहद्वारोर्णनाभिप्रभृतिविकृतिवद्व्यापृतेर्दर्शितत्वात्।। 1.4.16 स्वज्ञानाद्यं स्वजन्यं भवति सृजति च स्वान्यसंयोगमीश- स्संयोगे मूर्तनिष्ठे प्रकृतिरपि हि तत्स्यान्निमित्तं क्रियातः। एकस्यादौ बहु स्यामिति बहुभवनं सौभरिन्यायसिद्धं भेदाभेदश्रुतीनामविहतिरिह च स्याद्विशिष्टैक्ययोगात्।। 1.4.17 कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः स्रष्टुस्स्यामित्यभिध्यां श्रुतिरिह वनतां वृक्षतादिं च वक्ति। आत्मानं चैष एव […]

अधिकरणसारावली वाक्यान्वयाधिकरणम्

अधिकरणसारावली वाक्यान्वयाधिकरणम् 1.4.12 पत्यादीनां प्रियत्वं श्रुतिरनुवदति ह्यात्मनः कामसिद्ध्यै तेनासौ पुण्यपापोदितफलभुगिति प्रक्रमादिप्रतीतम्। तत्तद्भोगप्रदातुः प्रथयति हि विभोः कामतस्तत्प्रियत्वं द्रष्टव्यश्चैष मुक्त्यै श्रुतिनिकरमितः प्रत्यभिज्ञाप्यतेऽत्र।। 1.4.13 व्युत्पत्त्या ह्यात्मशब्दो वदति च परमं ब्रह्म यद्वा समासात् सार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षाः। व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततस्त्वौडुलोमि- स्तत्स्थत्वात्काशकृत्स्नः परविषयतया जीवशब्दं जगाद।। 1.4.14 भेदोपाधिव्यपाये भवभृदयमियाब्रह्मतामित्ययुक्तं नित्यन्तद्भेददृष्टेरतिपतितभवे साम्यसाधर्म्यशब्दात्। मृत्तत्कार्यक्रमश्च श्रुतिशतविहतस्तेन जीवोक्तिमीशे तत्स्थत्वात्काशकृत्स्नो यदिह निरवहद्व्याससिद्धान्त एषः।। *****

अधिकरणसारावली जगद्वाचित्वाधिकरणम्

अधिकरणसारावली जगद्वाचित्वाधिकरणम् 1.4.10 यस्यैतत्कर्म वेद्यस्स इति वचनतः कर्मवश्यप्रतीतेः कर्ता पुंसां स एव स्वकृतपरिणतेरित्युपक्रान्तिभग्नम्। बालाक्यज्ञाततत्त्वान्तरमुपदिशतः स्यादिहाजातशत्रो- स्तज्ज्ञातोक्तिर्निरर्था जगति कृततया कर्मशब्दोऽत्र मुख्यः।। 1.4.11 एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्य- प्राणाख्यानं न तेन क्षतिरिह हि तथा तद्विशिष्टे ह्युपासा। प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्या ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी।। ******

अधिकरणसारावली कारणत्वाधिकरणम्

अधिकरणसारावली कारणत्वाधिकरणम् 1.4.8 8विश्वोपादानवक्त्री श्रुतिषु सदसदव्याकृतोक्तिः परोक्ते ह्यव्यक्तेऽन्वेति तस्मात्तदितरदखिलं नेयमत्रेति चेन्न। यत्रासत्त्वादि दृष्टं प्रकरणविदितन्तत्र सर्वज्ञताद्यं लिङ्गं स्यादित्यधीतं स्थिरमपि तदिहाबाध्य आत्मादिशब्दः।। 1.4.9 आसीदग्रे त्वसद्वा इदमिति विलयावस्थतामात्रमुक्तं नैवासीत् किञ्चिदित्याद्यपि विलयपरं शून्यादेर्निषेधात्। सर्वस्याव्याकृतत्वं विभजनविरहात्तादृशावस्थतत्तद्- द्रव्यस्तोमान्तरात्मा तदिह सदसदव्याकृताद्युक्तिवाच्यः।। *******

अधिकरणसारावली संख्योपसंग्रहाधिकरणम्

अधिकरणसारावली संख्योपसंग्रहाधिकरणम् 1.4.6 यस्मिन् पञ्चेति वाक्ये परपरिगणिता विंशतिः पञ्चयुक्ता प्रोक्ता सप्तम्यधीतस्त्विह पुरुषगणोऽनन्यनिष्ठोऽस्तु मैवम्। आकाशस्य स्वनाम्ना प़ृथगनुकथनात् सप्तमीशक्त्यबाधात् षड्विंशोऽह्यत्र सर्वाश्रय इति विधितोऽनूद्यते ब्रह्मताद्यैः।। 1.4.7 संज्ञोपाधिस्समासो ह्ययमिति निगमे सप्तसप्तर्षिनीत्या प्राणाद्यन्तन्मनोन्तं प्रकरणनियतं पञ्चकं धीन्द्रियाख्यम्। ज्योतिश्शब्देन शाखान्तरविदितमिदं न्यूनवादस्तु पूर्यो घ्राणं वक्त्यन्नशब्दो रसनमपि सह प्राणशब्दस्त्वगर्थः।। ******

अधिकरणसारावली चमसाधिकरणम्

अधिकरणसारावली चमसाधिकरणम् 1.4.5 स्वातन्त्र्येण ह्यजाया निखिसजनकता सूच्यते क्वापि वाक्ये बद्धोऽजस्तत्र शेते त्यजति पुनरिमां भुक्तभोगामजोऽन्यः। इत्युक्तेस्तान्त्रिकी सा त्वियमिति यदि नाजात्वमात्राभिधाना- दस्वातन्त्र्यप्रसिद्धेस्सृजतिरपि परप्रेर्यतान्नोपरुन्ध्यात्।। ******

अधिकरणसारावली आनुमानिकाधिकरणम्

अधिकरणसारावली ॥ प्रथमाध्याये चतुर्थ: पाद:॥ आनुमानिकाधिकरणम् 1.4.1 निर्णीतं वाक्यजातं परविषयतया स्पष्टजीवादिलिङ्गं तत्तच्छायानुसारि प्रथयति तु वचस्तत्परन्तुर्यपादे। षड्भिर्द्वाभ्यां च तत्र प्रशमयति नयैस्साङ्ख्ययोगोक्तशङ्कां घट्टौ जाघट्ट इत्थं कथितनिगमनं त्वष्टमं केचिदूचुः।। 1.4.2 द्वाभ्यां क्षेप्यं प्रधानं कपिलमतमथ त्वेकतोऽन्योक्तसङ्ख्या तुर्येणाव्याकृतोक्तेरपि विभुरवधिस्स्थाप्यते द्वारवृत्या। शुद्धाशुद्धौ च जीवावधिकरणयुगेऽनन्तरं वारणीयौ शेषं तत्रान्तरोक्तेश्वरनिरसनकृत्तुर्यपादाष्टकेऽस्मिन्।। 1.4.3 अक्षाद्यव्यक्तनिष्ठं जडमथ पुरुषन्तत्त्वकाष्ठां विविच्य ब्रूते वल्ली कठानां परमतपठितां प्रकियामित्ययुक्तम्। तत्रस्थानेकवाक्योदितविविधवशीकार्यमुख्यक्रमोक्ते श्शान्तात्मा विष्णुरुक्तः पर […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.