अधिकरणसारावली कार्याधिकरणम्

अधिकरणसारावली कार्याधिकरणम् 4.3.11    वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्। सामीप्याद् ब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्।। 4.3.12    मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात् ब्रह्मोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्। वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्रह्मनिष्ठान् तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः।। 4.3.13    ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं द्वेधापि ब्रह्मदृष्ट्या जडनिवहमपि स्वेन यद्वान्यदृष्ट्या। ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः […]

अधिकरणसारावली आतिवाहिकाधिकरणम्

अधिकरणसारावली आतिवाहिकाधिकरणम् 4.3.7      भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे। स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिम़न्तॄन् ।। 4.3.8      यां श्रुत्वा धर्मसूनुर्न्यपतदभिपतेत्तामसौ तामसौघो वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्। वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता तत्र ब्रूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः।। 4.3.9      पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्। अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो- रित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम्।। 4.3.10    […]

अधिकरणसारावली वरुणाधिकरणम्

अधिकरणसारावली वरुणाधिकरणम् 4.3.5      कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां क्वापि स्थाप्या निपीड्य श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्। तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः।। 4.3.6      यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत् सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छ्रुतौचित्यभूमा। यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुः तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्।।

अधिकरणसारावली वाय्वधिकरणम्

अधिकरणसारावली वाय्वधिकरणम् 4.3.4      सम्प्राप्तो देवलोको मरुदपि च समं वत्सरादित्यमध्ये नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावाद्विकल्पः। मैवं योऽयं प्रसिद्धः पवत इति मरुद्देवतानां गृहत्वं तस्योक्तं धारकत्वात्तत उचितमिदं निर्विकल्पं तदैक्यम्।।

अधिकरणसारावली अर्चिराद्यधिकरणम्

अधिकरणसारावली चतुर्थाध्याये तृतीय: पाद: अर्चिराद्यधिकरणम् 4.3.1      1.निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति । मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्न्यायभेदैः मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः।। 4.3.2      शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः। नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्।। 4.3.3      चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् । धातॄणां तत्सुतानामिधिकृतिविगमे ब्रह्मसम्प्रेप्सताम- प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.