अधिकरणसारावली जगद्व्यापारवर्जाधिकरणम्

अधिकरणसारावली जगद्व्यापारवर्जाधिकरणम् 4.4.25    यद्यप्युक्तो विमुक्तः परतनुरपृथक्सिद्ध इत्यत्र पूर्वं व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम्। संकल्पादेव सर्वोत्थितिरपि हि ततस्स्यादिति प्रत्यवस्थां कृन्तत्यन्ते़ऽधिकारे कृतिमदितरयोस्स्थापयन्भोगसाम्यम्।। 4.4.26    सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधात् तच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः। तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्व्यापृतिर्ब्रह्मतुल्या मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात्।। 4.4.27    कथ्यन्ते सृष्टिवाक्ये क्वचिदपि न जगत्कारणत्वेन मुक्ताः प्राधीतः कामचारो भवतु न […]

अधिकरणसारावली अभावाधिकरणम्

अधिकरणसारावली अभावाधिकरणम् 4.4.17    मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो गानक्रीडादि चोक्तं तदनुगुणमतद्वन्द्वमार्षं निरस्यन्। स्वच्छन्दस्योभयं तत्क्षममिति वदति स्वं मतं सूत्रकारः स्याच्चाकर्मोद्भवं तन्निखिलमपि परब्रह्मवत्तत्समस्य।। 4.4.18    मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दूष्यं तस्मिन्दुःखार्हदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः। इत्थं सत्यत्र मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यात् नैवं स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः।। 4.4.19    19.नानादेहा यदि स्युर्युगपदधिगतब्रह्मसाम्यस्य पुंसः तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम्। नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेशवाक् तन्निदाना […]

अधिकरणसारावली संकल्पाधिकरणम् 

अधिकरणसारावली संकल्पाधिकरणम् 4.4.13    धात्रादेरप्यपेक्ष्यो ह्युपकरणगणस्सत्यसङ्कल्पवृत्तेः मुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात्। इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं न स्यादिच्छाविघातस्त्वनुपधिकतया देववाञ्छैकरस्यात्।। 4.4.14    विश्वस्यैतस्य जन्मस्थितिलयरचना विश्वकर्तुर्यथा स्यात् इच्छासन्तानभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम्। तस्यानुच्छेदवृत्त्या प्रतिकलभिदुरास्ताश्च तादृक्प्रवाहाः तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्रह्मधीवत्।। 4.4.15    प्रत्यूहार्हः प्रजेशप्रभृतिसुकृतिनां सत्यसङ्कल्पभावो मर्त्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट्यादिदृष्टेः। तेनेच्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां मुक्तस्योक्ता चिकीर्षा त्वविहतविषया तारतम्यं न दोषः।। 4.4.16    सूत्रे मुक्तोऽप्यनन्याधिपतिरभिहितस्तेन कस्तस्य […]

अधिकरणसारावली ब्राह्माधिकरणम्

अधिकरणसारावली ब्राह्माधिकरणम् 4.4.11    ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं किं धर्मैरस्वरूपैस्तदिह भवतु चिन्मात्ररूपप्रकाशः। इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात् निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्।। 4.4.12    पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ कैवल्यञ्चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य। मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किञ्चित् स्वनिष्ठं न द्रव्यञ्चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्।।

अधिकरणसारावली अविभागेनदृष्टत्वाधिकरणम्

अधिकरणसारावली अविभागेनदृष्टत्वाधिकरणम् 4.4.8      जीवेशौ नित्यभिन्नौ श्रुतिरिह च सहेत्याह मुक्तस्य भोगं साम्ये पारम्ययुक्तं स्मृतिमपि स पृथग्भातु तस्मात्परस्तात्। मैवं तत्त्वं हि मुक्तौ स्फुरति तदनयोर्भेदभानांश इष्टः सिद्धे देहात्मभावे त्विह नहि घटते तत्स्वनिष्ठत्वदृष्टिः।। 4.4.9      मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्रह्म न स्यात् प्रधानं तस्मात्तद्भोग्यभावे भवतु तदुचिते ब्राह्मणव्याकृतेश्च। द्वेधापि ब्रह्म तत्त्वात् पृथगितर इह स्यादितीदञ्च वार्तं सिद्धे भेदे […]

अधिकरणसारावली संपद्याविर्भावाधिकरणम्

अधिकरणसारावली अथ चतुर्थाध्याये चतुर्थ: पाद: संपद्याविर्भावाधिकरणम् 4.4.1      उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति। स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे- त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्।। 4.4.2      अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्। तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात् मैवं स्वेनेति शब्दो ह्यफल इह भवेद्रूपवाचार्थसिद्धेः।। 4.4.3      नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसः तन्मात्रं स्यान्न विद्याफलमिति न विदुर्नित्यसिद्धं त्वसाध्यम्। सिद्धं साध्यानुवेधादपि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.