विषयवाक्यदीपिका सर्वाभेदाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। सर्वाभेदाधिकरणम्   सर्वाभेदादन्यत्रेमे (ब्र.सू.3.3.10)छान्दोग्ये पंचमप्रपाठकारम्भे प्राणविद्या प्रस्तूयते ।।यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति ।।ज्येष्ठत्वश्रेष्ठत्वगुणकं प्राणं यो वेद स तत्क्रतुन्यायेन स्वयमपि ज्येष्ठश्च श्रेष्ठश्च भवति । ज्येष्ठत्वं वृद्धत्वम् । “वृद्धस्य च” (अष्टा. 5.3.62) इति वृद्धशब्दस्य ज्यादेशविधानात् । श्रेष्ठत्वं प्रशस्ततमत्वम् […]

विषयवाक्यदीपिका अन्यथात्वाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्यथात्वाधिकरणम् अन्यथात्वं शब्दादिति चेन्नाविशेषात् (ब्र.सू.3.3.6)छान्दोग्ये प्रथमप्रपाठकारम्भे ब्रह्मविद्यौपयिकं कर्माङ्गविषयमादावुपासनमुपदिश्यते ॥ओमित्येतदक्षरमुद्गीथमुपासीत ॥उद्गीथभक्त्यवयवभूतम् ओमित्येतदक्षरमुपासीतेत्यर्थः । उद्गीथावयव ओंकारे उद्गीथ शब्दस्य लक्षणा । स्वयमेव श्रुतिरोंकारस्योद्गीथशब्दप्रतिपाद्यत्वे हेतुमाह ।ओमित्युद्गायति ॥लोके ओमिति ह्यारभ्यैवोद्गायति । अत उद्गीथावयवत्वादुद्गीथशब्दप्रतिपाद्यत्वं युक्तमित्यर्थः ॥तस्योपव्याख्यानम् ॥तस्याक्षरस्यैवमुपासनमेवं विभूतिरेवं फलमित्यादिकथनमुपव्याख्यानं क्रियत इति शेषः ॥एषां भूतानां पृथिवी रसः ॥एषां स्थावरजंगमात्मकभूतानां पृथिवी रसः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.