विषयवाक्यदीपिका दक्षिणायनाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। दक्षिणायनाधिकरणम् अतश्चायनेपिदक्षिणे (ब्र.सू.4.2.19)तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यंते ।।इति बृहदारण्यकपंचाग्निविद्यागतं वचनम् । तेषां कर्मिणां यदा कर्मपर्यवैति परिक्षीणं भवति ।।ते चंद्रं प्राप्यान्नं भवंति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीय स्वेत्येवमेनाँस्तत्र भक्षयंति ।।तदा ततश्च्युता द्रवीभूता आकाशसादृश्यं प्राप्नुवंतीत्यर्थः ।।इति दक्षिणायनाधिकरणम्

विषयवाक्यदीपिका अध्यक्षाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अध्यक्षाधिकरणम्   सोऽध्यक्षे तदुपगमादिभ्यः (ब्र.सू.4.2.4)प्रश्नोपनिषदि षष्ठप्रश्ने ।।स ईक्षांचक्रे कस्मिन्नहमुत्क्रांते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति ।।मदुत्क्रांतिप्रतिष्ठासहभूतोत्क्रांतिप्रतिष्ठः को वा स्यादिति विचिंत्य प्राणं जीवोऽसृजदित्यर्थः । अत्र जीवस्य प्राणस्रष्टृत्वमदृष्टद्वारा द्रष्टव्यम् ।।इति अध्यक्षाधिकरणं

विषयवाक्यदीपिका वागधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वागधिकरणम्   अत एव च सर्वाण्यनु (ब्र.सू.4.2.2)तस्मादुपशांततेजाः पुनर्भवमिंद्रियैर्मनसि संपद्यमानैर्यच्चित्तस्तेनैष प्राणमायाति ।।इदं च प्रश्नोपनिषद्गतम् । अस्य चायमर्थः । अपगतदेहौष्ण्यः सन्पुनर्जन्मप्राप्तुं मनसि संपद्यमानैरिंद्रियैः सहितं प्राणमीदृश्या मनोवासनयासहित एव सन्नागच्छतीत्यर्थः ।।।। इति वागाधिकरणम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.