नवतिरुप्पदि माहात्मियम् Part 2

बृह्माण्डपुराणान्तर्गत नवतिरुपति माहात्मियम् (Continued) तिरुप्पेरै मकरायतकर्णपाशस्वामि माहात्मियम् एकोनविम्शोऽध्यायः ध्यानम् प्रख्याते मकराङ्गकुण्डलधराः प्रालम्बिकर्णाह्वयम्- तद्वल्यासह पार्वदीशवरदाच्चासीनरूपो हरिः। यो वै भद्रविमानमध्यविलसत् श्रीशङ्खतीर्थान्विके- तस्मिन् दक्षिणदिग्बृहद्वरपुरै ध्यायामि तम् प्राङ्मुखम्॥ भगवन् सर्वधर्मज्ञ पुराणार्थ विचक्षण। वक्तुमर्हसि भूयस्त्वम् क्षेत्राख्यानम् मधुद्विषः। इत्थपः सु पृष्ठः स विधातृनन्दनो भक्तः पुराणे पुरुषोत्तमोत्तमे। हरेःकथाम् मङ्गळनादहर्षितम् उवाचवाक्यम् जगतीपतिम् तदा। शृणुष्व राजन्! मधुकैटभारेः क्षेत्रस्य माहात्म्य मथापरम् च। सर्वार्थदम् साधु सुपूजितम् […]

नवतिरुप्पदि माहात्मियम् Part 1

श्रीवैकुण्ठनाथ विजयासन भूमिपाल-देवेशपङ्कजविलोचनचोरनाट्यान् । निक्षेपवित्त मकरायतकर्णपाशौ-नाथम् नमामि वकुळाभरणेनसार्धम् । बृह्माण्डपुराणान्तर्गत नवतिरुपति माहात्मियम् श्रीब्रह्माण्डपुराणे क्षेत्रकाण्डे ताम्रातटक्षेत्रप्रशम्सा प्रथमोऽध्यायः शुक्लाम्बरधरम्विष्णुम् शशिवर्णम् चतुर्भुजम् । प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये । व्यासायविष्णुरूपाय व्यासरूपायविष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः । श्रीशैलेशदयापात्रम् धीभक्त्यादि गुणार्णवम् । यतीन्द्रप्रवणम् वन्दे रम्यजामातरम् मुनिम् । नैमिशेपुण्यनिलये क्षेत्रे बहुगुणान्विते । सत्रम्कर्तुम् समायाताः ऋषयोब्रह्मवादिनः । भारद्वाजोगौतमश्च कण्वः कात्यायनोसितः । अङ्गिरा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.