श्रीरङ्गमाहात्म्यम् Part 04

श्रीरङ्गमाहात्म्यम् Part 04  श्रीरङ्गमाहात्म्यम्–१ ०२ राजानं प्रति पक्षीकृत तत्वोपदेशः   मार्कण्डेयः – अथालक्ष्य नृपश्रेष्ठ भूपतिं विनयान्वितम् । शुश्रूषुमनघं दीनं तमुवाच द्विजोत्तमः ।। (१ ) पक्षी – कस्त्वं यस्तत्व नियतां श्रोतुं स्पृहयसे भुवि । वाणीं परमनिर्वाणसुखक्षेमवहामिमाम्।। (२) राजा – सोमवम्शे समुत्पन्नः क्षत्रियोत्तम भूषिते । अयं जयधरो नाम सुतः कीर्तिधरस्य हि ।। (३) कृत्वा पुष्करणी स्नानं रङ्गधामाऽभिवन्द्य […]

श्रीरङ्गमाहात्म्यम् Part 03

श्रीरङ्गमाहात्म्यम् – Part 03 श्रीरङ्गमाहात्म्यम्– ७१ कदम्बतीर्थ कदंबवृक्ष माहात्म्यम् भरद्वाजः सुमहानुच्छ्रितस्कंधः पादपः पर्वतोपमः। आरात्संदृश्यते यस्तु मुनिसंघैर्निषेवितः ।। (१) तथा मंदानिलो वाति दिव्यगंधवहाश्शुभः । श्रूयते च महान् घोषोह्याम्नायानामतोऽपि च।। (२) तत्राश्चर्यं महद्ब्रह्मन्नस्तीति प्रतिभाति मे। आचक्ष्वैतद्गुरो सर्वं विस्तरेण महाद्भुतम्।। (३) वाल्मीकिः – कदंबतीर्थं तद्विद्धि कदंबमुरुशाखिनम् । पादपं पर्वताकारं तपस्विजनसंश्रयम्।। (४) तत्र या तप्यमधुना मामन्वे हि महामुने । […]

श्रीरङ्गमाहात्म्यम् Part 02

श्रीरङ्गमाहात्म्यम् – Part 02 श्रीरङ्गमाहात्म्यम्–३६ चन्द्रकृत–भगवत्स्तुतिः नागदन्तः – यथा च देवदेवेशं परं ब्रह्म सनातनम् । जन्मादिभिरसंस्पृष्टं मनसामप्यगोचरम्।। (१) परं स्तौति स्म तं देवमिन्दुस्तोत्रं च तद्वद । श्रोतुमिच्छामि भगवंत्सर्वार्ति व्यपनुत्तये।। (२) व्यासः – मुने तुभ्यं प्रवक्ष्यामि यथा चन्द्रस्तुतिं पुरा। चक्रे चक्रायुधस्त्येव तथा स्वस्त्ययनं स्तवम्।। (३) चन्द्रः – नमो जगन्मङ्गळदायिने नमो जगत्प्रसूतिस्थितिनाशहेतवे। नमो जगत्पावन नाम कर्मणे नमो […]

श्रीरङ्गमाहात्म्यम् Part 01

श्रीः श्रीमते रामनुजाय नमः श्रीगारुडपुराणे श्रीरङ्गमाहात्म्य-प्रारंभः शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।। यस्य द्विरदवत्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ।। व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ।। व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे। नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ।। नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.