अश्वमेधिकपर्वम् अध्यायः 66-96

श्रीमहाभारतम् ||१४ अश्वमेधिकपर्वम् || 066-अध्यायः वैशम्पायन उवाच|| उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा | दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ||१|| पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः | परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ||२|| इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता | सोत्तरायां निपतिता विजये मयि चैव ह ||३|| सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव | यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो […]

अश्वमेधिकपर्वम् अध्यायः 34-65

श्रीमहाभारतम् ||१४ अश्वमेधिकपर्वम् || 034-अध्यायः ब्राह्मण्युवाच|| नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना | बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ||१|| उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः | तन्मन्ये कारणतमं यत एषा प्रवर्तते ||२|| ब्राह्मण उवाच|| अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः | तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ||३|| ब्राह्मण्युवाच|| यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् | ग्रहीतुं येन तच्छक्यं […]

अश्वमेधिकपर्वम् अध्यायः 01-33

श्रीः श्रीमहाभारतम् ||१४ अश्वमेधिकपर्वम् || 001-अध्यायः युधिष्ठिरसांत्वनम् वैशम्पायन उवाच|| कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः | पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ||१|| उत्तीर्य च महीपालो बाष्पव्याकुललोचनः | पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ||२|| तं सीदमानं जग्राह भीमः कृष्णेन चोदितः | मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ||३|| तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः | ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ||४|| तं दृष्ट्वा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.