कर्णपर्वम् अध्यायः 50-69

श्रीमहाभारतम् ||८ कर्णपर्वम् ||   050-अध्यायः सञ्जय उवाच|| इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् | बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ||१|| ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् | कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ||२|| असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ||२|| त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः | हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ||३|| एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ||३|| स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः | […]

कर्णपर्वम् अध्यायः 33-49

श्रीमहाभारतम् ||८ कर्णपर्वम् ||   033-अध्यायः सञ्जय उवाच|| विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् | रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ||१|| नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः | छित्त्वा बाणशतैरुग्रैस्तानविध्यदसम्भ्रमः ||२|| निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः | ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ||३|| द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः | अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ||४|| ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः | पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ||५|| एवं योधशतान्याजौ […]

कर्णपर्वम् अध्यायः 19-32

श्रीमहाभारतम् ||८ कर्णपर्वम् ||   019-अध्यायः सञ्जय उवाच|| श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् | यथा वायुः समासाद्य तूलराशिं समन्ततः ||१|| प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह | शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् ||२|| सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः | सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ||३|| त्रिगर्तराजः समरे भ्रातृभिः परिवारितः | पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ||४|| ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे | अभ्यद्रवन्त समरे वार्योघा इव […]

कर्णपर्वम् अध्यायः 01-18

श्रीः श्रीमहाभारतम् ||८ कर्णपर्वम् ||   001-अध्यायः धृतराष्ट्रसंजयसंवादः वैशम्पायन उवाच|| ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः | भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ||१|| ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः | पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ||२|| मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः | रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ||३|| विशेषतः सूतपुत्रो राजा चैव सुयोधनः | दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ||४|| ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् | […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.