भीष्मपर्वम् अध्यायः 106-117

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 106-अध्यायः सञ्जय उवाच|| अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् | शिखण्डिनमथोवाच समभ्येहि पितामहम् ||१|| न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन | अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ||२|| एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ | अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ||३|| धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः | हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ||४|| विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः | […]

भीष्मपर्वम् अध्यायः 93-105

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 093-अध्यायः नवमयुद्धदिवसः सञ्जय उवाच|| ततो दुर्योधनो राजा शकुनिश्चापि सौबलः | दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ||१|| समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् | कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ||२|| ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः | सूतपुत्रं समाभाष्य सौबलं च महाबलम् ||३|| द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे | न पार्थान्प्रतिबाधन्ते न जाने तत्र […]

भीष्मपर्वम् अध्यायः 72-92

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 072-अध्यायः धृतराष्ट्र उवाच|| एवं बहुगुणं सैन्यमेवं बहुविधं परम् | व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ||१|| पुष्टमस्माकमत्यन्तमभिकामं च नः सदा | प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ||२|| नातिवृद्धमबालं च न कृशं न च पीवरम् | लघुवृत्तायतप्रायं सारगात्रमनामयम् ||३|| आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् | असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ||४|| प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च | भिण्डिपालेषु शक्तीषु मुसलेषु […]

भीष्मपर्वम् अध्यायः 50-71

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 050-अध्यायः धृतराष्ट्र उवाच|| तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः | कथमद्भुतकर्माणं भीमसेनं महाबलम् ||१|| चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् | योधयामास समरे कलिङ्गः सह सेनया ||२|| सञ्जय उवाच|| पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः | महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ||३|| तामापतन्तीं सहसा कलिङ्गानां महाचमूम् | रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ||४|| भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् | केतुमन्तं […]

भीष्मपर्वम् अध्यायः 28-49

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 028-अध्यायः श्रीभगवानुवाच|| अनाश्रितः कर्मफलं कार्यं कर्म करोति यः | स संन्यासी च योगी च न निरग्निर्न चाक्रियः ||१|| यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव | न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ||२|| आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते | योगारूढस्य तस्यैव शमः कारणमुच्यते ||३|| यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते | सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ||४|| उद्धरेदात्मनात्मानं नात्मानमवसादयेत् […]

भीष्मपर्वम् अध्यायः 01-27

श्रीः श्रीमहाभारतम् ||६ भीष्मपर्वम् || 001-अध्यायः-जम्बूखण्डविनिर्माणपर्व जनमेजय उवाच|| कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः | पार्थिवाश्च महाभागा नानादेशसमागताः ||१|| वैशम्पायन उवाच|| यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः | कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ||२|| अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः | कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ||३|| वेदाध्ययनसम्पन्नाः सर्वे युद्धाभिनन्दिनः | आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ||४|| अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् | […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.