विराटपर्वम् अध्यायः 49-67

श्रीमहाभारतम् ||४ विराटपर्वम् || 049-अध्यायः वैशम्पायन उवाच|| स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः | दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ||१|| गोषु प्रयातासु जवेन मत्स्या; न्किरीटिनं कृतकार्यं च मत्वा | दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः ||२|| तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि | मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच ||३|| एतेन तूर्णं प्रतिपादयेमा; ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् | जवेन […]

विराटपर्वम् अध्यायः 23-48

श्रीमहाभारतम् ||४ विराटपर्वम् || 023-अध्यायः वैशम्पायन उवाच|| ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् | गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ||१|| यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः | विनिकीर्णं प्रदृश्येत तथा सूता महीतले ||२|| सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् | सर्वं संशयितं राजन्नगरं ते भविष्यति ||३|| तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः | पुंसामिष्टश्च विषयो मैथुनाय न संशयः ||४|| […]

विराटपर्वम् अध्यायः 01-22

श्रीः श्रीमहाभारतम् ||४ विराटपर्वम् || 001-अध्यायः जनमेजय उवाच|| कथं विराटनगरे मम पूर्वपितामहाः | अज्ञातवासमुषिता दुर्योधनभयार्दिताः ||१|| वैशम्पायन उवाच|| तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः | गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ||२|| कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः | अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ||३|| ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः | संनिवर्त्यानुजान्सर्वानिति होवाच भारत ||४|| द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.