सभापर्वम् अध्यायः 47-72

श्रीमहाभारतम् ||२ सभापर्वम् || 047-अध्यायः दुर्योधन उवाच|| यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत | आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ||१|| न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् | फलतो भूमितो वापि प्रतिपद्यस्व भारत ||२|| ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् | प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ||३|| अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् | उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ||४|| गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः | प्रीत्यर्थं ते महाभागा […]

सभापर्वम् अध्यायः 21-46

श्रीमहाभारतम् ||२ सभापर्वम् || 021-अध्यायः वैशम्पायन उवाच|| ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः | उवाच वाग्मी राजानं जरासन्धमधोक्षजः ||१|| त्रयाणां केन ते राजन्योद्धुं वितरते मनः | अस्मदन्यतमेनेह सज्जीभवतु को युधि ||२|| एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः | जरासन्धस्ततो राजन्भीमसेनेन मागधः ||३|| धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च | उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ||४|| कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना | समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः […]

सभापर्वम् अध्यायः 01-20

श्रीः श्रीमहाभारतम् ||२ सभापर्वम् || 001-अध्यायः वैशम्पायन उवाच|| ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ | प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ||१|| अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः | त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ||२|| अर्जुन उवाच|| कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर | प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ||३|| मय उवाच|| युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.