07 सप्तमस्कन्धः-अध्यायः 01-15

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ सप्तमस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ राजोवाच समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १॥ न ह्यस्यार्थः सुरगणैः साक्षान्निःश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ २॥ इति नः सुमहाभाग नारायणगुणान् प्रति । संशयः सुमहान् जातस्तद्भवांश्छेत्तुमर्हति ॥ ३॥ श्रीशुक उवाच साधु पृष्टं […]

06 षष्ठस्कन्धः-अध्यायः 10-19

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ षष्ठस्कन्धः ॥(Continued) ॥ दशमोऽध्यायः – १० ॥ श्रीशुक उवाच इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥ १॥ तथाभियाचितो देवैरृषिराथर्वणो महान् । मोदमान उवाचेदं प्रहसन्निव भारत ॥ २॥ अपि वृन्दारका यूयं न जानीथ शरीरिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ ३॥ जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः । क […]

06 षष्ठस्कन्धः-अध्यायः 01-09

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ षष्ठस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ राजोवाच निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ १॥ प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥ २॥ अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ ३॥ प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च । द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् ॥ ४॥ धरामण्डलसंस्थानं भागलक्षणमानतः […]

05 पञ्चमस्कन्धः-अध्यायः 14-26

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ पञ्चमस्कन्धः ॥(Continued) ॥ चतुर्दशोऽध्यायः ॥ स होवाच य एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पित- कुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभि- र्वियोगसंयोगादि अनादिसंसारानुभवस्य द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन् दुर्गाध्ववदसुगमेऽध्व- न्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्त- त्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवी- मवरुन्धे ॥ १॥ यस्यामु ह वा एते षडिन्द्रियनामानः कर्मणा दस्यव एव ते तद्यथा […]

05 पञ्चमस्कन्धः-अध्यायः 01-13

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ पञ्चमस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ राजोवाच प्रियव्रतो भागवत आत्मारामः कथं मुने । गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १॥ न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ । गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २॥ महतां खलु विप्रर्षे उत्तमश्लोकपादयोः । छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः ॥ ३॥ संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु […]

04 चतुर्थस्कन्धः-अध्यायः 15-31

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ चतुर्थस्कन्धः ॥(Continued) ॥ पञ्चदशोऽध्यायः – १५॥ मैत्रेय उवाच अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १॥ तद्दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः । ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २॥ ऋषय ऊचुः एष विष्णोर्भगवतः कला भुवनपालिनी । इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३॥ अयं तु […]

04 चतुर्थस्कन्धः-अध्यायः 01-14

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ चतुर्थस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ मैत्रेय उवाच मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे । आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १॥ आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः । पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २॥ प्रजापतिः स भगवान् रुचिस्तस्यामजीजनत् । मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३॥ यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक् । या स्त्री […]

03 तृतीयस्कन्धः-अध्यायः 16-33

श्रीमद्भागवतम् ॥ तृतीयस्कन्धः ॥(Continued) ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ षोडशोऽध्यायः – १६ ॥ ब्रह्मोवाच इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १॥ श्रीभगवानुवाच एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २॥ यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः । स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥ ३॥ तद्वः प्रसादयाम्यद्य […]

03 तृतीयस्कन्धः-अध्यायः 01-15

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ तृतीयस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १॥ यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः । पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥ २॥ राजोवाच कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः । कदा वा सह संवाद एतद्वर्णय नः प्रभो ॥ ३॥ […]

02 द्वितीयस्कन्धः-अध्यायः 01-10

श्रीमद्भागवतम् ॥ ॐ नमो भगवते वासुदेवाय ॥ ॥ द्वितीयस्कन्धः ॥ ॥ प्रथमोऽध्यायः – १ ॥ श्रीशुक उवाच वरीयानेष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १॥ श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २॥ निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.