श्रीविष्णुपुराणम् Amsa 05 Ady 31-38

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकत्रिंशोऽध्यायः श्रीपराशर उवाच संस्तुतो भगवानित्थं देवराजेन केशवः । प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ १ ॥ संस्तुत इति । भावगंभीरं – सूचितार्थगहनम् ॥ १ ॥ श्रीकृष्ण उवाच देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते । क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ २ ॥ पारिजाततरुश्चायं नीयतामुचितास्पदम् । गृहीतोऽयं मया शक्र सत्यावचनकारणात् ॥ ३ ॥ देवराज इति ॥ अपराधकृतं […]

श्रीविष्णुपुराणम् Amsa 05 Ady 21-30

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकविंशोऽध्यायः श्रीपराशर उवाच तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् । देवकीवसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः । मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ १ ॥ ताविति ॥ मायां– योगमायाम् ॥ १ ॥ उवाच चांब हे तात चिरादुत्कण्ठितेन मे । भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ २ ॥ कुर्वतां याति यः कालो मातापित्रोरपूजनम् । तत्खण्डमायुषो व्यर्थमसाधूनां हि […]

श्रीविष्णुपुराणम् Amsa 05 Ady 11-20

श्रीविष्णुपुराणम् अथ पञ्चमांशे एकादशोऽध्यायः श्रीपराशर उवाच मखे प्रतिहते शक्रो मैत्रेयातिरुषाऽन्वितः । संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥ १ ॥ भोभो मेधा निशम्यैतद्वचनं गदतो मम । आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ २ ॥ ॥ १,२ ॥ नन्दगोपस्सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् । कृष्णाश्रयबलाध्मातो मखभङ्गमचीकरत् ॥ ३ ॥ नन्दगोप इति ॥ आध्मातः – उपबृंहितः ॥ ३ ॥ आजीवो याः परस्तेषां गावस्तस्य च कारणम् […]

श्रीविष्णुपुराणम् Amsa 05 Ady 01-10

।। श्रीमते रामानुजाय नमः ।। श्रीविष्णुपुराणम् अथ पञ्चमांशे प्रथमोऽध्यायः मैत्रेय उवाच नृपाणां कथितःसर्वो भवता वंशविस्तरः । वंशानुचरितं चैव यथावदनुवर्णितम् ।। १ ।। नृपाणामिति ॥ उक्तश्चतुथेंशे लोकज्ञापकधर्मप्रवर्तकः क्षत्रवंशः ॥ १ ॥ अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः । विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ २ ॥ अंशावतार इति ॥ विष्णोः  –  व्यापकस्य नारायणस्य, अन्तर्वहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.