श्रीविष्णुपुराणम् Amsa 06 Ady 06-08

श्रीविष्णुपुराणम् अथ षष्ठांशे षष्ठोऽध्यायः श्रीपराशर उवाच स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तदेतदिति पठ्यते ॥ १ ॥ एवं तावदुपास्यभूतं भगवत्स्वरूपमुक्तम् । इदानीमुपासनपर्यायं सांगोपाङ्गं वक्तुमारभते-स्वाध्यायेति ॥ स्वाध्यायशब्देन वेदान्तद्वादशाक्षरप्रणवादीनां तत्त्वपराणां मीमांसासहितानां वाक्यानां निर्देशः । स इत्युक्तगुण-विभूतिविग्रहादिविशिष्टः पुरुषोत्तमः परामृश्यते । स्वाध्यायसंयमजनितं ब्रह्मविषयत्वाब्रह्मशब्द वाच्यम्, तदेतज्ज्ञानं न केवलं दर्शनसाधनम, अपि तु प्राप्तिसाधनं चोच्यते इत्याह-तत्प्राप्तीति । तत्प्राप्तिकारणं तदेतज्ज्ञानं ब्रह्मेति पठ्यत […]

श्रीविष्णुपुराणम् Amsa 06 Ady 01-05

श्रीविष्णुपुराणम् श्रीमते रामानुजाय नमः अथ षष्ठांशे प्रथमोऽध्यायः मैत्रेय उवाच व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः । वंशानुचरितं चैव विस्तरेण महामुने ॥ १ ॥ व्याख्यातेति ॥ प्रथमांशे सर्ग उक्तः । द्वितीयादिषु वंशमन्वन्तरवंशानुचरितरूपा स्थितिरुक्ता ॥ १ ॥ श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् । महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ २ ॥ श्रोतुमिति ॥ अथ कल्पान्ते उपसंहृति-महाप्रलयसंज्ञामुपसंहृतिं च श्रोतुमिच्छामि ॥ २ ॥ श्रीपराशर […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.