याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साक्षिप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साक्षिप्रकरणम् तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः । । २.६८ । । त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः । । २.६९ । । स्त्रीबालवृद्धकितव मत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाखण्डि कूटकृद्विकलेन्द्रियाः । । २.७० । । पतिताप्तार्थसंबन्धि सहायरिपुतस्कराः । साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः । । २.७१ । । उभयानुमतः […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः उपनिधिप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः उपनिधिप्रकरणम् वासनस्थं अनाख्याय हस्तेऽन्यस्य यदर्प्यते । द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् । । २.६५ । । न दाप्योऽपहृतं तं तु राजदैविकतस्करैः । भ्रेषश्चेन्मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम् । । २.६६ । । आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् । याचितान्वाहितन्यास निक्षेपादिष्वयं विधिः । । २.६७ । । ***********

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः ऋणादानप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः ऋणादानप्रकरणम् अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रि चतुष्पञ्चकं अन्यथा । । २.३७ । । कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु । । २.३८ । । संततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा । । २.३९ । । प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् । साध्यमानो […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः असाधारणव्यवहारमातृकाप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः असाधारणव्यवहारमातृकाप्रकरणम् अभियोगं अनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् । । २.९ । । कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये । । २.१० । । निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणं अभियोगाद्धनं वहेत् । । २.११ । । साहसस्तेयपारुष्य गोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य […]

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम्

याज्ञवल्क्यस्मृतिः व्यवहाराध्यायः साधारणव्यवहारमातृकाप्रकरणम् व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः । । २.१ । । श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः । । २.२ । । अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् । । २.३ । । रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः । सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् । । २.४ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.