नित्यतनियन्

अवतारत्तनियन् ‘ज्ञेशोपाये’ शकाब्दे विबुधवरहिते सर्वधार्याख्यवर्षे विष्ण्वृक्षे पूर्वपक्षे सवितरि च तुलां सादरं सेवमाने। श्रीमान् लोकार्यवर्यः शुभगुणजलधिः कृष्णपादार्यपुत्रो हस्त्यद्रीशावतार स्समजनि सकलाम्नायसंरक्षणार्थम्॥ :- तिरुमुडि अडैवु (यज्ञना) तुलायां श्रवणे जातं लोकार्यमहमाश्रये। श्रीकृष्णपादतनयं तत्पादाब्जसमाश्रयम्॥ :- तिरुमुडि अडैवु (कंदाडै) यस्य सारस्वतं शास्त्रं दिव्यं वचनभूषणम्। तस्मै हस्तिगिरीशाय श्रीजगद्गुरवे नमः॥ :- उत्तरसूरिचरितम् (संग्रहः) नित्यतनियन् लोकाचार्याय गुरवे कृष्णपादस्य सूनवे। संसारभोगिसंदष्ट जीवजीवातवे नमः॥ :- ईयुण्णि […]

श्रीरङ्गेश-विंशतिः

श्रीरङ्गेश–विंशतिः लोकानार्थाय गुरवे कृष्णपादस्य सूनवे । संसारभोगिसन्दष्ट–जीववीवतवे नमः ।। श्रीमते रामानुजाय नम:   श्रीमन् कृपाजलनिधे जगदेकबन्धो ब्रह्मादिदेवपरिपूजित-पादपद्म । हेमापगापुलिनमध्य-निवासशील रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ।। (१) भोगीन्द्रभोगशयने शरदभ्रशुभ्रे देदीप्यमान फण रत्नमयूखचित्रे । स्वामिन् शयान नत रक्षण जागरूक रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते ।। (२) नीलाम्बुवाह निभ मङ्गलदिव्यमूर्ते शीलालकानीय चरणाम्बुज देवदेव सौन्दर्य मुग्धजलधे सुगुणभिराम रङ्गेश सिन्धुतनयाप्रिय मङ्गलं ते […]

श्रीलोकाचार्य पञ्चाशत्

श्रीलोकाचार्य पञ्चाशत् कावेरी पुळिनान्तराळ लहरी लावण्यमालालसत् पर्यङ्कीकृतपन्नगेश्वरतनौ निद्रानिबद्धादरम् । कस्तूरी-तिलकाञ्चितं कमलजेनाराधितं श्रीसखं वस्तु-स्वीकृतकौस्तुभं दिशतु नः स्वस्ति प्रशस्तं स्वत: ॥ (१) नतलोकपालनधिया मरुद्वृधा पुलिनं जगाम नलिनं विहाय या । मयि सा तरङ्गयतु रङ्गिणः प्रिया- करुणातरङ्गविततीरपाङ्गजाः ॥ (२) यत्पाणिपद्मधृतकाञ्चनवेत्रवल्ली स्पन्दस्सुरेन्द्र भयभञ्जन लम्पटात्मा । वैकुण्ठसूरिपरिषत्प्रभुरत्र शर्म सोऽयं विकासयतु सूत्रवतीपतिर्मे ॥ (३) मुहुर्नत्वा मूर्ध्ना विनतविविधापत्प्रशमने शठारेः पादाब्जे मधुरकविविदेवस्य शरणे […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.