ईशावास्योपनिषत्-श्रीमद्वेदान्ताचार्य

श्रीः श्रीमते रामानुजाय नमः ईशावास्योपनिषत् शान्तिपाठः ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || ओम्  शान्तिः शान्तिः शान्तिः || शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः | परब्रह्मणः समग्रस्वरूपस्यभावप्रतिपादक इति यथासिद्धान्त विपुलविशदं विवरणं अर्हति। तथा हि-पूरी-आप्यायने इत्यस्मात् चौरादिकत्वेनस्वार्थणिजन्तात् धातोः क्तप्रत्यये सति “या दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः” इति (7-2-27) पाणिनिसूत्रेण पूर्णशब्दोऽयं निपात्यते | इडागमाभाव:  निपातस्य फलम् | णिलोप:, रात् परत्वात् प्रत्ययतकारस्य नत्वं, […]

ईशावास्योपनिषत्-श्रीवत्सनारायणमुनीन्द्र

श्रीः श्रीमते रामानुजाय नमः ईशावास्योपनिषत् शान्तिपाठः ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || ओ शान्तिः शान्तिः शान्तिः || शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः | परब्रह्मणः समग्रस्वरूपस्यभावप्रतिपादक इति यथासिद्धान्त विपुलविशदं विवरणं अर्हति। तथा हि-पूरी-आप्यायने इत्यस्मात् चौरादिकत्वेनस्वार्थणिजन्तात् धातोः क्तप्रत्यये सति “या दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः” इति (7-2-27) पाणिनिसूत्रेण पूर्णशब्दोऽयं निपात्यते | इडागमाभाव:  निपातस्य फलम् | णिलोप:, रात् परत्वात् प्रत्ययतकारस्य नत्वं, […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.