कौषीतकिब्राह्मणोपनिषत्-चतुर्थोऽध्यायः
कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] प्रकाशिका श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता चतुर्थोऽध्यायः गार्ग्यो हवै बालाकिरनूचान: संस्पष्ट आस ॥ १ ॥ बलाकस्यापत्यं बालाकिः, गोत्रतो गार्ग्य:, अनूचान: – अङ्गाध्यायी । अङ्गाध्याय्यनूचानः इति स्मृतेः । संस्पष्टः – सम्यक् विद्यया प्रख्यातः एवम्भूतस्सन् आस – बभूव ।। सोऽवसदुशीनरेषु सत्त्वमत्स्येषु कुरुपाञ्चालेषु काशीविदेहेष्विति ॥ २ ॥ स: – बालाकिः उशीनरेषु सत्त्वप्रचुरमत्स्यदेशेषु कुरुपाञ्चालेषु काशीविदेहेषु उवास – उषितवान् । इतिशब्दः प्रकारवचनः । एवञ्जातीयकेष्वन्येष्वपीत्यर्थः […]
कौषीतकिब्राह्मणोपनिषत्-तृतीयोऽध्यायः
कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] प्रकाशिका श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता तृतीयोऽध्यायः [प्राणानां प्राशस्त्यम् , काम्यानामुपासनप्रकारश्च] प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ॥ १॥ दिवोदासस्यापत्यं दैवोदासिः । नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युक्तः इन्द्रस्य ‘प्रियं स्वर्गं उपगतः इत्यर्थः ।। तं हेन्द्र उवाच, प्रतर्दन । वरं ददानीति ॥ २ ॥ तं – ददानीति । स्पष्टोऽर्थः ।। स होवाच प्रतर्दनः, […]
कौषीतकिब्राह्मणोपनिषत्-द्वितीयोऽध्यायः
श्री: कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] [द्वितीयोऽध्यायः] [प्राणस्य प्राशस्त्यम् ] प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं चक्षुर्गोप्त्रृ श्रोत्रं संश्रावयितृ वाक् परिवेष्ट्री । स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद, दूतवान् भवति । यश्चक्षुर्गोप्त्रृ, गोप्तृमान् भवति । यः श्रोत्रं संश्रावयितृ, संश्रावयितृमान् भवति । यो वाचं परिवेष्ट्रीम् परिवेष्ट्रीमान् भवति […]
कौषीतकिब्राह्मणोपनिषत्-प्रथमोऽध्यायः
श्री: कौषीतकिब्राह्मणोपनिषत् (ऋग्वेदीयोपनिषत् ) शान्तिपाठः ओम् वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् । आविरावि(वी)र्म एधि । वेदस्य म आणी स्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋर्तं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद् वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् ।। । ओं शान्तिः शान्तिः शान्तिः […]