वेदार्थसङ्ग्रह: Part II

वेदार्थसङ्ग्रह: (Continued) (सर्वस्य परमात्मनियाम्यत्वे विधिनिषेधयोः आनर्थक्यशङ्का, तत्परिहारश्च) ननु च सर्वस्य जन्तो: परमात्मान्तर्यामी तन्नियाम्यं च सर्वमेवेत्युक्तम् । एवं च सति विधिनिषेधशास्त्राणामधिकारी न दृश्यते । य: स्वबुद्ध्यैव प्रवृत्तिनिवृत्तिशक्त: स एवं कुर्यान्न कुर्यादिति विधिनिषेधयोग्य: । न चैष दृश्यते । सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरक: परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् । तथा च श्रूयते  एष एव साधु कर्म कारयति ते […]

वेदार्थसङ्ग्रह: Part I

॥ श्रीरस्तु ॥  ॥ श्रीमते रामानुजाय नमः॥  श्रीभगवद्रामानुजविरचितः उपनिषदर्थसङ्ग्राहकः वेदार्थसङ्ग्रह: (मङ्गलाचरणम्) अशेषचिदचिद्वस्तुशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नम: ॥ १॥ परं ब्रह्मैवाज्ञं भ्रमपरिगतं संसरति तत् परोपाध्यालीढं विवशमशुभस्यास्पदमिति । श्रुतिन्यायापेतं जगति विततं मोहनमिदं तमो येनापास्तं स हि विजयते यामुनमुनि: ॥२॥ (स्वसिद्धान्तार्थसारः) अशेषजगद्धितानुशासनश्रुतिनिकरशिरसि समधिगतोऽयमर्थ: जीवपरमात्मयाथात्म्यज्ञान-पूर्वकवर्णाश्रमधर्मेतिकर्तव्यताक परमपुरुषचरणयुगलध्यानार्चनप्रणामादिरत्यर्थप्रिय: तत्प्राप्तिफल:। अस्य जीवात्मनोऽनाद्यविद्यासञ्चितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक् स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्म-स्वरूपतत्स्वभाव-तदन्तर्यामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वक- अनवधिकातिशयानन्द-ब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत्त्वमसि (छा.उ.६.८.४) । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.