vēdārthasaṅgraha: Part I

. śrīrastu .

. śrīmatē rāmānujāya namaḥ.

 

śrībhagavadrāmānujaviracitaḥ upaniṣadarthasaṅgrāhakaḥ

 vēdārthasaṅgraha:

 

(maṅgalācaraṇam)

aśēṣacidacidvastuśēṣiṇē śēṣaśāyinē .

nirmalānantakalyāṇanidhayē viṣṇavē nama: . 1.

paraṃ brahmaivājñaṃ bhramaparigataṃ saṃsarati tat

parōpādhyālīḍhaṃ vivaśamaśubhasyāspadamiti .

śrutinyāyāpētaṃ jagati vitataṃ mōhanamidaṃ

tamō yēnāpāstaṃ sa hi vijayatē yāmunamuni: .2.

(svasiddhāntārthasāraḥ)

aśēṣajagaddhitānuśāsanaśrutinikaraśirasi samadhigatōäyamartha: jīvaparamātmayāthātmyajñāna-pūrvakavarṇāśramadharmētikartavyatāka paramapuruṣacaraṇayugaladhyānārcanapraṇāmādiratyarthapriya: tatprāptiphala:.

asya jīvātmanōänādyavidyāsañcitapuṇyapāparūpakarmapravāhahētukabrahmādisuranaratiryak sthāvarātmakacaturvidhadēhapravēśakṛtatattadabhimānajanitāvarjanīyabhavabhayavidhvaṃsanāya dēhātiriktātma-svarūpatatsvabhāva-tadantaryāmiparamātmasvarūpatatsvabhāvatadupāsanatatphalabhūtātmasvarūpāvirbhāvapūrvaka- anavadhikātiśayānanda-brahmānubhavajñāpanē pravṛttaṃ hi vēdāntavākyajātam, tattvamasi (chā.u.6.8.4) . ayamātmā brahma . (bṛ.u.6.4.5) ya ātmani tiṣṭhannātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāntaryāmyamṛta: . (bṛ.u.mā.pā.5.7.26) ēṣa sarvabhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa: . (subā.u.7) tamētaṃ vēdānuvacanēna brāhmaṇā vividiṣanti yajñēna dānēna tapasānāśakēna . brahmavidāpnōti param. tamēvaṃ vidvānamṛta iha bhavati nānya: panthā ayanāya vidyatē (tai.ā.pu.3.12.17) ityādikam .

(jīvātmanaḥ svarūpam)

jīvātmana: svarūpaṃ dēvamanuṣyādiprakṛtipariṇāmaviśēṣarūpanānāvidhabhēdarahitaṃ jñānānandaikaguṇaṃ, tasyaitasya karmakṛtadēvādibhēdēäpadhvastē svarūpabhēdō vācāmagōcara: svasaṃvēdya:, jñānasvarūpamityētāvadēva nirdēśyam . tacca sarvēṣāmātmanāṃ samānam .

(paramātmanaḥ svarūpam)

ēvaṃvidhacidacidātmakaprapañcasyōdbhavasthitipralayasaṃsāranirvartanaikahētubhūtassamastahēya-pratyanīkānantakalyāṇatayā ca svētarasamastavastuvilakṣaṇasvarūpōänavadhikātiśayāsaṃkhyēya-kalyāṇaguṇagaṇa: sarvātma-parabrahmaparajyōti:paratattvaparamātmasadādiśabdabhēdairnikhilavēdāntavēdyō bhagavānnārāyaṇa: puruṣōttama ityantaryāmisvarūpam .

(paramātmanō vaibhavam)

asya ca vaibhavapratipādanaparā: śrutaya: svētarasamastacidacidvastujātāntarātmatayā nikhilaniyamanaṃ tacchakti-tadaṃśa-tadvibhūti-tadrūpa-taccharīra-tattanuprabhṛtibhi: śabdaiḥ tatsāmānādhikaraṇyēna ca pratipādayanti .

(nirasanīyānāṃ matānāṃ saṃkṣiptānuvādaḥ tatra śāṅkaramatasaṃgrahaśca)

tasya vaibhavapratipādanaparāṇāmēṣāṃ sāmānādhikaraṇyādīnāṃ vivaraṇē pravṛttā: kēcana nirviśēṣajñānamātramēva brahma, tacca nityamuktasvaprakāśasvabhāvamapi tattvamasyādi-sāmānādhikaraṇyāvagatajīvaikyaṃ, brahmaivājñaṃ badhyatē mucyatē ca, nirviśēṣacinmātrātirēkēśvarēśitavyādi anantavikalparūpaṃ kṛtsnaṃ jaganmithyā, kaścidbaddha:, kaścinmukta itīyaṃ vyavasthā na vidyatē . ita: pūrvaṃ kēcana muktā ityayamarthō mithyā . ēkamēva śarīraṃ jīvavat, nirjīvānītarāṇi, taccharīraṃ kimiti na vyavasthitam, ācāryō jñānasyōpadēṣṭā mithyā, śāstraṃ ca mithyā, śāstrapramātā ca mithyā, śāstrajanyaṃ jñānaṃ ca mithyā, ētatsarvaṃ mithyābhūtēnaiva śāstrēṇāvagamyata iti varṇayanti .

(bhāskaramatasaṃkṣiptānuvādaḥ)

aparē tu apahatapāpmatvādisamastakalyāṇaguṇōpētamapi brahmaitēnaivavākyāvabōdhēna kēnacidupādhiviśēṣēṇa saṃbaddhaṃ badhyatē mucyatē ca nānāvidhamalarūpapariṇāmāspadaṃ cēti vyavasthitā: .

(yādavaprakāśamatasaṃkṣiptānuvādaḥ)

anyē punaḥ aikyāvabōdhayāthātmyaṃ varṇayanta: svābhāvikaniratiśayāparimitōdāraguṇasāgaraṃ brahmaiva suranaratiryaksthāvaranārakisvargyapavargicētanēṣu svabhāvatō vilakṣaṇamavilakṣaṇaṃ ca viyadādinānāvidhamalarūpa -pariṇāmāspadaṃ cēti pratyavatiṣṭhantē .

(śāṅkaramatē aucityarāhityam)

tatra prathamapakṣasya śrutyarthaparyālōcanaparā duṣparihārān dōṣānudāharanti . prakṛtaparāmarśitacchabdāvagata-svasaṃkalpakṛta jagadudayavibhavavilayādaya: tadaikṣata bahu syāṃ prajāyēya (chā.u.6.2.3) ityārabhya sanmūlā: sōmyēmā: sarvā: prajā: sadāyatanā: satpratiṣṭhā (chā.u.6.8.4) ityādibhi: padai: pratipāditāḥ tatsaṃbandhitayā prakaraṇāntaranirdiṣṭā: sarvajñatāsarvaśaktitvasarvēśvaratva-sarvaprakāratvasamābhyadhika-nivṛttisatyakāmatvasatyasaṃkalpatva-sarvāvabhāsakatvādyanavadhikātiśaya asaṃkhyēyakalyāṇaguṇagaṇā: apahatapāpmā (chā.u.8.7.1) ityādyanēkavākyāvagatanirasta-nikhiladōṣatā ca sarvē tasmin pakṣē vihanyantē.

(brahmaṇō nirviśēṣatāyāḥ śrautatvaśaṅkāparihārau)

atha syāt – upakramēäpyēkavijñānēna sarvavijñānamukhēna kāraṇasyaiva satyatāṃ pratijñāya tasya kāraṇabhūtasyaiva brahmaṇa: satyatāṃ vikārajātasyāsatyatāṃ mṛddṛṣṭāntēna darśayitvā satyabhūtasyaiva brahmaṇa: sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chā.u.6.2.1.) iti sajātīyavijātīyanikhila-bhēdanirasanēna nirviśēṣataiva pratipāditā. ētacchōdhakāni prakaraṇāntaragatavākyānyapi satyaṃ jñānamanantaṃ brahma (tai.u.āna.1.1), niṣkalaṃ niṣkriyaṃ (śvē.u.6.19), nirguṇaṃ (śvē.u.6.1), vijñānam (tai.u.bhṛ.5.1) ānandam (tai.u.ā.9.1) ityādīni sarvaviśēṣapratyanīkaikākāratāṃ bōdhayanti . na caikākāratābōdhanē padānāṃ paryāyatā . ēkatvēäpi vastuna: sarvaviśēṣapratyanīkatōpasthāpanēna sarvapadānāmarthavattvāditi .

naitadēvam . ēkavijñānēna sarvavijñānaṃ sarvasya mithyātvē sarvasya jñātavyasyābhāvānna sētsyati. satyatvamithyātvayōrēkatāprasaktirvā . api tvēkavijñānēna sarvavijñānaṃ sarvasya tadātmakatvēnaiva satyatvē sidhyati .

(bhāskaramatasaṃkṣiptānuvādaḥ)

ayamartha:  – śvētakētuṃ pratyāha stabdhōäsyuta tamādēśamaprākṣya (chā.u.6.1.3) iti paripūrṇa iva lakṣyasē tānācāryān prati tamapyādēśaṃ pṛṣṭavānasīti . ādiśyatēänēnētyādēśa: . ādēśaḥ – praśāsanam. ētasya vā akṣarasya praśāsanē gārgi sūryācandramasau vidhṛtau tiṣṭhata ityādibhiraikārthyāt . tathā ca mānavaṃ vaca: – praśāsitāraṃ sarvēṣāṃ (ma.smṛ.12-122) ityādi . atrāpyēkamēvēti jagadupādānatāṃ pratipādya advitīyapadēnādhiṣṭhātrantaranivāraṇāt asyaivādhiṣṭhātṛtvamapi pratipādyatē .

(ēkavijñānēna sarvavijñānaśrutyāśayaḥ)

atastaṃ praśāsitāraṃ jagadupādānabhūtamapi pṛṣṭavānasi yēna śrutēna matēna vijñātēnāśrutamamatamavijñānaṃ śrutaṃ mataṃ vijñātaṃ bhavati ityuktaṃ syāt . nikhilajagadudayavibhavavilayādikāraṇabhūtaṃ sarvajñatvasatyakāmatva-satyasaṃkalpatvaparimitōdāra-guṇagaṇasāgaraṃ kiṃ brahmāpi tvayā śrutamiti hārdō bhāva: .

tasya nikhilakāraṇatayā kāraṇamēva nānāsaṃsthānaviśēṣasaṃsthitaṃ kāryamityucyata iti kāraṇabhūtasūkṣmacidacidvastuśarīrakabrahmavijñānēna karryabhūtamakhilaṃ jagadvijñātaṃ bhavatīti hṛdi nidhāya yēnāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātaṃ syāt (chā.u.6.1.3) iti putraṃ prati pṛṣṭavān pitā .

(ēkavijñānēna sarvavijñānupapatticintayā puruṣasya cōdanā)

tadētatsakalasya vastujātasyaikakāraṇatvaṃ pitṛhṛdi nihitamajānan putra: parasparavilakṣaṇēṣu vastuṣvanyasya jñānēna tadanyavijñānasyāghaṭamānatāṃ buddhvā paricōdayati  kathaṃ nu bhagava: sa ādēśa (chā.u.6.1.3) iti. paricōdita: punastadēva hṛdi nihitaṃ jñānānandāmalatvaikasvarūpamaparicchēdya-māhātmyaṃ satyasaṃkalpatvamiśrai: anavadhikātiśayāsaṃkhyēyakalyāṇaguṇagaṇairjuṣṭamavikārasvarūpaṃ paraṃ brahmaiva nāmarūpavibhāgānarhāsūkṣmacidacidvastuśarīraṃ svalīlāyai svasaṃkalpēnānantavicitrasthira-trasasvarūpajagatsaṃsthānaṃ svāṃśēnāvasthitamiti.

tajjñānēnāsya nikhilasya jñātatāṃ bruvan lōkadṛṣṭaṃ kāryakāraṇayōrananyatvaṃ darśayituṃ dṛṣṭāntamāha – yathā sōmyaikēna mṛtpiṇḍēna sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikārō nāmadhēyaṃ mṛttikētyēva satyam (chā.u.6.1.4) iti. ēkamēva mṛddravyaṃ svaikadēśēna nānāvyavahārāspadatvāya ghaṭaśarāvādi-nānāsaṃsthānāvasthārūpavikārāpannaṃ nānānāmadhēyamapi mṛttikāsaṃsthānaviśēṣatvāt mṛddravyamēvētthamavasthitaṃ na vastvantaramiti . yathā mṛtpiṇḍavijñānēna tatsaṃsthānaviśēṣarūpaṃ ghaṭaśarāvādi sarvaṃ jñātamēva bhavatītyartha:.

(śvētakētupraśnamanuruddhya sataḥ jagadupādānatānimittatvayōḥ pratipādanam)

tata: kṛtsnasya jagatō brahmaikakāraṇatāmajānan putra: pṛcchati  bhagavāṃstvēva mē tadbravītu (chā.u.6.1.7) iti . tata: sarvajñaṃ sarvaśakti brahmaiva sarvakāraṇamityupadiśan sa hōvāca sadēva sōmyēdamagra āsīdēkamēvādvitīyam iti . atrēdam iti jagannirdiṣṭam . agra iti ca sṛṣṭē: pūrvakāla:. tasmin kālē jagata: sadātmakatāṃ sadēva iti pratipādya, tatsṛṣṭikālēäpyaviśiṣṭamiti kṛtvā ēkamēva iti sadāpannasya jagatastadānīmavibhaktanāmarūpatāṃ pratipādya tatpratipādanēnaiva satō jagadupādānatvaṃ pratipāditamiti svavyatiriktanimittakāraṇaṃ advitīyapadēna pratiṣiddham .

tamādēśamaprākṣyō yēnāśrutaṃ śrutaṃ bhavati (chā.u.6.1.3) ityādāvēva praśāstitaiva jagadupādānamiti hṛdi nihitamidānīmabhivyaktam . (ētadēvōpapādayati) svayamēva jagadupādānaṃ jagannimittaṃ ca sat tadaikṣata bahu syāṃ prajāyēya (chā.u.6.2.3) iti . tadētacchabdavācyaṃ paraṃ brahma sarvajñaṃ sarvaśakti satyasaṅkalpamavāptasamastakāmamapi līlārthaṃ vicitrānantacidacinmiśrajagadrūpēṇāhamēva bahu syāṃ tadarthaṃ prajāyēyēti svayamēva saṃkalpya svāṃśaikadēśādēva viyadādibhūtāni sṛṣṭvā punarapi saiva sacchabdābhihitā parā dēvataivamaikṣata –

(nāmarūpavyākaraṇaśruti-tadarthavicāraḥ)

hantāhamimāstisrō dēvatā anēna jīvēnātmanānupraviśya nāmarūpē vyākaravāṇi (chā.u.6.3.2) iti . anēna jīvēnātmanēti  jīvasya brahmātmakatvaṃ pratipādya brahmātmajīvānupravēśādēva kṛtsnasyācidvastuna: padārthatvamēvaṃbhūtasyaiva sarvasya vastunō nāmabhāktvamiti ca darśayati .

(nāmarūpavyākaraṇaśrutyarthasphuṭīkaraṇam)

ētaduktaṃ bhavati – jīvātmā tu brahmaṇa: śarīratayā prakāratvādbrahmātmaka: . yasyātmā śarīram (bṛ.u.mā.pā.5.7.26) iti śrutyantarāt . ēvaṃbhūtasya jīvasya śarīratayā prakārabhūtāni dēvamanuṣyādisaṃsthānāni vastūnīti brahmātmakāni tāni sarvāṇi . atō dēvō manuṣyō rākṣasa: paśurmṛga: pakṣī vṛkṣō latā kāṣṭhaṃ śilā tṛṇaṃ ghaṭa: paṭa ityādaya: sarvē prakṛtipratyayayōgēnābhidhāyakatayā prasiddhā: śabdā lōkē tattadvācyatayā pratīyamānatattatsaṃsthānavastumukhēna tadabhimānijīvatadantaryāmiparamātma-paryantasaṃghātasyaiva vācakā iti .

(tattvamasi śrutērarthōpapādanam)

ēvaṃ samastacidacidātmakaprapañcasya sadupādānatāsannimittatāsadādhāratāsanniyamyatā-sacchēṣatādi sarvaṃ ca sanmūlā: sōmyēmā: sarvā: prajā: sadāyatanā: satpratiṣṭhā (chā.u.6.8.4) ityādinā vistarēṇa pratipādya kāryakāraṇabhāvādimukhēna aitadātmyamidaṃ sarvaṃ tatsatyam (chā.u.6.8.7) iti kṛtsnasya jagatō brahmātmakatvamēva satyamiti pratipādya kṛtsnasya jagata: sa ēvātmā kṛtsnaṃ jagattasya śarīraṃ tasmāttvaṃśabdavācyamapi jīvaprakāraṃ brahmaivēti sarvasya brahmātmakatvaṃ pratijñātaṃ tattvamasi (chā.u.6.9.4) iti jīvaviśēṣa upasaṃhṛtam .

(jagataḥ brahmātmakatvaṃ śarīraśarīribhāvanibandhanam)

ētaduktaṃ bhavati . aitadātmyamidaṃ sarvaṃ (chā.u.8.6.7) iti cētanācētanaprapañcamidaṃ sarvamiti nirdiśya tasya prapañcasyaiṣa ātmēti pratipādita:, prapañcōddēśēna brahmātmakatvaṃ patipāditamityartha: . tadidaṃ brahmātmakatvaṃ kimātmaśarīrabhāvēnōta svarūpēṇēti vivēcanīyam . svarūpēṇa cēdbrahmaṇa: satyasaṅkalpādaya:  tadaikṣata bahu syāṃ (chā.u.6.2.3) ityupakramāvagatā bādhitā bhavanti . śarīrātmabhāvēna ca tadātmakatvaṃ śrutyantarādviśēṣatōävagataṃ anta:praviṣṭa: śāstā janānāṃ sarvātmā (tai.ā.3.11.3) iti praśāsitṛtvarūpātmatvēna sarvēṣāṃ janānāmanta:praviṣṭōäta: sarvātmā sarvēṣāṃ janānāmātmā sarvaṃ cāsya śarīramiti viśēṣatō jñāyatē brahmātmakatvam . ya ātmani tiṣṭhannātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāntaryāmyamṛta (bṛ.u.mā.pā.5.7.26) iti ca . atrāpi anēna jīvēnātmanā (chā.u.6.3.2) itīdamēva jñāyata iti pūrvamēvōktam .

(tattvamasīti śrutyarthanigamanam)

ata: sarvasya cidacidvastunō brahmaśarīratvātsarvaprakāraṃ sarvaśabdairbrahmaivābhidhīyata iti tattvamiti sāmānādhikaraṇyēna jīvaśarīratayā jīvaprakāraṃ brahmaivābhihitam .

ēvamabhihitē satyayamarthō jñāyatē  tvamiti ya: pūrvaṃ dēhasyādhiṣṭhātṛtayā pratīta: sa paramātmaśarīratayā paramātmaprakārabhūta: paramātmaparyanta: . atastvamiti śabdastvatprakāraviśiṣṭaṃ tvadantaryāmiṇamēvācaṣṭa iti .

(budadhiśabdayōḥ paramātmaparyantatvē hētuḥ)

anēna jīvēnātmanānupraviśya nāmarūpē vyākaravāṇi (chā.u.6.3.2) iti brahmātmakatayaiva jīvasya śarīriṇa: svanāmabhāktvāttattvamiti sāmānādhikaraṇyapravṛttayōrdvayōrapi padayōrbrahmaiva vācyam. tatra ca tatpadaṃ jagatkāraṇabhūtaṃ sakalakalyāṇaguṇagaṇākaraṃ nirvadyaṃ nirvikāramācaṣṭē . tvamiti ca tadēva brahma jīvāntaryāmirūpēṇa saśarīraprakāraviśiṣṭamācaṣṭē . tadēvaṃ pravṛttinimittabhēdēnaikasmin brahmaṇyēva tattvamiti dvayō: padayōrvṛttiruktā . brahmaṇō niravadyaṃ nirvikāraṃ sakalakalyāṇaguṇagaṇākaratvaṃ jagatkāraṇatvaṃ cābādhitam .

(vēdāntatattvajñāninaḥ itaravailakṣaṇyam)

aśrutavēdāntā: puruṣā: padārthā: sarvē jīvātmanaśca brahmātmakā iti na paśyati sarvaśabdānāṃ ca kēvalēṣu tattatpadārthēṣu vācyaikadēśēṣu vācyaparyavasānaṃ manyantē . idānīṃ vēdāntavākyaśravaṇēna brahmakāryatayā tadantaryāmitayā ca sarvasya brahmātmakatvaṃ sarvaśabdānāṃ tattatprakārasaṃsthitabrahmavācitvaṃ ca jānanti .

(sarvaśabdānāṃ brahmavācakatvē laukikavyutpattivirōdhaparihārau)

nanvēvaṃ gavādiśabdānāṃ tattatpadārthavācitayā vyutpattirbādhitā syāt . naivaṃ sarvē śabdā acijjīvaviśiṣṭasya paramātmanō vācakā ityuktam . nāmarūpē vyākaravāṇi (chā.u.6.3.2) ityatra . tatra laukikā: puruṣā: śabdaṃ vyāharanta: śabdavācyē pradhānāṃśasya paramātmana: pratyakṣādyaparicchēdyatvādvācyaikadēśabhūtē vācyasamāptiṃ manyantē. vēdāntaśravaṇēna ca vyutpatti: pūryatē. ēvamēva vaidikā: sarvē śabdā: paramātmaparyantān svārthān bōdhayanti .

(laukikānāṃ vaidikānāṃ ca śabdānāmēkatā)

vaidikā ēva sarvē śabdā vēdādavuddhṛtyōddhṛtya parēṇaiva brahmaṇā sarvapadārthān pūrvavatsṛṣṭvā tēṣu paramātmaparyantēṣu pūrvavannāmatayā prayuktā: . tadāha manu:

sarvēṣāṃ tu nāmāni karmāṇi ca pṛthakpṛthak .

vēdaśabdēbhya ēvādau pṛthaksaṃsthāśca nirmamē . (manu.smṛ 1.21)

iti . saṃsthā: saṃsthānāni rūpāṇīti yāvat . āha ca bhagavān parāśara:

nāma rūpaṃ bhūtānāṃ kṛtyānāṃ prapañcanam .

vēdaśabdēbhya ēvādau daivādīnāṃ cakāra sa: . (vi.pu.1.5.63)

iti . śrutiśca  sūryācandramasau dhātā yathāpūrvamakalpayat (tai.ā.u.1.44) iti . sūryādīn pūrvavatparikalpya nāmāni ca pūrvavaccakāra ityartha: .

(prakrāntavicārōpasaṃhāraḥ)

ēvaṃ jagadbrahmaṇōrananyatvaṃ prapañcitam . tēnaikēna jñātēna sarvasya jñātatōäpapāditā bhavati . sarvasya brahmakāryatvapratipādanēna tadātmakatayaiva satyatvaṃ nānyathēti tatsatyam (chā.u.6.8.6) ityuktam. yathā dṛṣṭāntē sarvasya mṛdvikārasya mṛdātmanaiva satyatvam .

(śōdhakavākyānāṃ nirviśēṣaparatvanirāsaḥ)

śōdhakavākyānyapi niravadyaṃ sarvakalyāṇaguṇākaraṃ paraṃ brahma bōdhayanti . sarvapratyanīkākāratābōdhanēäpi tattatpratyanīkākāratāyāṃ bhēdasyāvarjanīyatvānna nirviśēṣavastusiddhi:.

nanu ca jñānamātraṃ brahmēti pratipāditē nirviśēṣajñānamātraṃ brahmēti niścīyatē .

naivam . svarūpanirūpaṇadharmaśabdā hi dharmamukhēna svarūpamapi pratipādayanti . gavādiśabdavat . tadāha sūtrakāra:  tadguṇasāratvāttadvyapadēśa: prājñavat (bra.sū.2.3.29). yāvadātmabhāvitatvācca na dōṣa (bra.sū.2.3.30) iti .

(brahmaṇi jñānadharmakatvāsiddhiśaṅkāparihārau)

jñānēna dharmēṇa svarūpamapi nirūpitaṃ na jñānamātraṃ brahmēti . kathamidamavagamyata iti cēt, yassarvajña: sarvavit (mu.u.2.2.7) ityādijñātṛtvaśrutē: parāsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca . vijñātāramarē kēna vijānīyāt? (bṛ.u.4.4.14) ityādiśrutiśatasamadhigatamidam. jñānasya dharmamātratvāddharmamātrasyaikasya vastutvapratipādanānupapattēśca . ata: satyajñānādipadāni svārthabhūtajñānādiviśiṣṭamēva brahma pratipādayanti.

tattvamiti dvayōrapi padayō: svārthaprahāṇēna nirviśēṣavastusvarūpōpasthāpanaparatvē mukhyārthaparityāgaśca .

(kvacit lakṣaṇāyā adōṣatvaśaṅkāparihāraśca)

nanvaikyē tātparyaniścayānna lakṣaṇādōṣa: . sōäyaṃ dēvadatta itivat . yathā sōäyamityatra sa iti śabdēna dēśāntarakālāntarasaṃbandhī puruṣa: pratīyata ayamiti ca saṃnihitadēśavartamānakālasaṃbandhī, tayō: sāmānādhikaraṇyēnāikyaṃ pratīyatē . tatraikasya yugapadviruddhadēśakālasaṃbandhitayā pratītirna ghaṭata iti dvayōrpadayō: svarūpamātrōpasthāpanaparatvaṃ svarūpasya cāikyaṃ pratipadyata iti cēnnaitadēvam . sōäyaṃ dēvadatta ityatrāpi lakṣaṇāgandhō na vidyatē . virōdhābhāvāt . ēkasya bhūtavartamānakriyādvayasaṃbaṃdhō na viruddha: . dēśāntarasthitirbhūtvā saṃnihitadēśasthitirvartatē . atō bhūtavartamānakriyādvayasaṃbandhitayā aikyapratipādanaṃ aviruddham. dēśadvayavirōdhaśca kālabhēdēna parihṛta: . lakṣaṇāyāmapi na dvayōrapi padayōrlakṣaṇāsamāśrayaṇam. ētēnaiva lakṣitēna virōdhaparihārāt . lakṣaṇābhāva ēvōkta: . dēśāntarasaṃbandhitayā bhūtasyaivānyadēśasaṃbandhitayā vartamānatvāvirōdhāt .

(sāmānādhikaraṇyasvarūpaṃ svābhimatārthasiddhiśca)

ēvamatrāpi jagatkāraṇabūtasyaiva parasya brahmaṇō jīvāntaryāmitayā jīvātmatvamaviruddhamiti pratipāditam. yathā bhūtayōrēva hi dvayōraikyaṃ sāmānādhikaraṇyēna pratīyatē . tatparityāgēna svarūpamātrāikyaṃ na sāmānādhikaraṇyārtha:  bhinnapravṛttinimittānāṃ śabdānāmēkasminnarthē vṛtti: sāmānādhikaraṇyam (kai.vṛ) iti hi tadvida: . tathābhūtayōraikyamupapāditamasmābhi: .

(parapakṣē upakramavirōdhaḥ)

upakramavirōdhyupasaṃhārapadēna vākyatātparyaniścayaśca na ghaṭatē . upakramē hi tadaikṣata bahu syām prajāyēya (chā.u.6.2.3) ityādinā satyasaṃkalpatvaṃ jagadēkakāraṇatvamapyuktam . tadvirōdhi cāvidyāśrayatvādi brahmaṇa:.

(śabdasya nirviśēṣavastvasādhakatvam)

api cārthabhēdatatsaṃsargaviśēṣabōdhanakṛtapadavākyasya svarūpatālabdhapramāṇabhāvasya śabdasya nirviśēṣavastubōdhanāsāmarthānna nirviśēṣavastuni śabda: pramāṇam .

(nirviśēṣasya gatikalpanam)

nirviśēṣa ityādiśabdāstu kēnacidviśēṣēṇa viśiṣṭatayāvagatasya vastunō vastvantaragataviśēṣaniṣēdhaparatayā bōdhakā: . itarathā tēṣamapyanavabōdhakatvamēva . prakṛtipratyayarūpēṇa padasyaivānēkaviśēṣagarbhatvādanēkapadārthasaṃsarga-bōdhakatvācca vākyasya .

(svayaṃprakāśasya nirviśēṣasya pramāṇānapēkṣā)

atha syāt nāsmābhirnirviśēṣē svayaṃprakāśē vastuni śabda: pramāṇamityucyatē . svata:siddhasya pramāṇānapēkṣatvāt . sarvai: śabdaistaduparāgaviśēṣā jñātṛtvādaya: sarvē nirasyantē . sarvēṣu viśēṣēṣu nivṛttēṣu vastumātramanavacchinnaṃ svayaṃprakāśaṃ svata ēvāvatiṣṭhata iti .

(tannirāsaḥ)

naitadēvam . kēna śabdēna tadvastu nirdiśya tadgataviśēṣā nirasyantē . jñaptimātraśabdēnēti cēnna . sōäpi saviśēṣamēva vastvavalambatē . prakṛtipratyayarūpēṇa viśēṣagarbhatvāt . jñā avabōdhana iti sakarmaka: sakartṛka: kriyāviśēṣa: kriyāntaravyāvartakasvabhāvaviśēṣaśca prakṛtyāvagamyatē . pratyayēna ca liṅgasaṃkhyādaya: . svata:siddhāvapyētatsvabhāvaviśēṣavirahē siddhirēva na syāt . anyasādhana-svabhāvatayā hi jñaptē: svata:siddhirucyatē .

(nirviśēṣatvē avidyātirōdhānādyanupapattiḥ)

brahmasvarūpaṃ kṛtsnaṃ sarvadā svayamēva prakāśatē cēnna tasminnanyadharmādhyāsa: saṃbhavati . na hi rajjusvarūpēävabhāsamānē sarpatvādiradhyasyatē . ata ēva hi bhavadbhirācchādikāvidyābhyupagamyatē . tataśca śāstrīyanivartakajñānasya brahmaṇi tirōhitāṃśō viṣaya: . anyathā tasya nivartakatvaṃ ca na syāt. adhiṣṭhānātirēkirajjutvaprakāśanēna hi sarpatvaṃ bādhyatē .

ēkaścēdviśēṣō jñānamātrē vastuni śabdēnābhidhīyatē sa ca brahmaviśēṣaṇaṃ bhavatīti sarvaśrutipratipāditasarvaviśēṣaṇaviśiṣṭaṃ brahma bhavati . ata: prāmāṇikānāṃ na kēnāpi pramāṇēna nirviśēṣavastusiddhi: .

(nirvikalpakasya nirviśēṣagrāhitānirāsaḥ)

nirvikalpakapratyakṣēäpi saviśēṣamēva vastu pratīyatē . anyathā savikalpakē sōäyamiti pūrvāvagataprakāraviśiṣṭapratyayānupapattē: . vastusaṃsthānaviśēṣarūpatvāt  gōtvādērnirvikalpatadaśāyāmapi sasaṃsthānamēva vastvitthamiti pratīyatē . dvitīyādipratyayēṣu tasya saṃsthānaviśēṣasyānēka-vastuniṣṭhatāmātraṃ pratīyatē . saṃsthānarūpaprakārākhyasya padārthasyānēkavastuniṣṭhatayānēkavastu-viśēṣaṇatvaṃ dvitīyādipratyayāvagamyamiti dvitīyādipratyayā: savikalpakā ityucyantē .

(bhēdābhēdavādanirāsaḥ)

ata ēvaikasya padārthasya bhinnābhinnatvarūpēṇa dvyātmakatvaṃ viruddhaṃ pratyuktam . saṃsthānasya saṃsthānina: prakāratayā padārthāntaratvam . prakāratvādēva pṛthaksiddhyanarhātvaṃ pṛthaganupalambhaścēti na dvyātmakatvasiddhi: .

(vēdāntavākyānāṃ bhēdanirāsaparatvānupapattiḥ)

api ca nirviśēṣavastvādinā svayaṃprakāśē vastuni taduparāgaviśēṣā: sarvai: śabdairnirasyanta iti vadatā kē tē śabdā niṣēdhakā iti vaktavyam . vācārambhaṇaṃ vikārō nāmadhēyaṃ mṛttikētyēva satyam  (chā.u.6.1.4) iti vikāranāmadhēyayōrvācārambhaṇamātratvāt . yattatra kāraṇatayōpalakṣyatē vastumātraṃ tadēva satyamanyadasatyamitīyaṃ śrutirvadatīti cēnnaitadupapadyatē . ēkasmin vijñātē sarvaṃ vijñātaṃ bhavatīti pratijñātēänyajñānēnānyajñānāsaṃbhavaṃ manvānasyaikamēva vastu vikārādyavasthāviśēṣēṇa pāramārthikēnaiva nāmarūpamavasthitaṃ cēttatraikasmin vijñātē tasmādvilakṣaṇasaṃsthānāntaramapi tadēvēti tatra dṛṣṭāntōäyaṃ nidarśita:.

(vācārambhaṇaśrutyarthaḥ)

nātra kasyacidviśēṣasya niṣēdhaka: kōäpi śabdō dṛśyatē . vācārambhaṇamiti vācā vyavahārēṇārabhyata ityārambhaṇam . piṇḍarūpēṇāvasthitāyā: mṛttikāyā nāma vānyadvyavahāraścānya: . ghaṭaśarāvādirūpēṇāvasthitāyāstasyā ēva mṛttikāyā anyāni nāmadhēyāni vyavahārāścānyaddaśā: . tathāpi sarvatra mṛttikādravyamēkamēva nānāsaṃsthānanānānāmadhēyābhyāṃ nānāvyavahārēṇa cārabhyata ityētadēva satyamityanēnānyajñānēnānyajñānasaṃbhavō nidarśita: . nātra kiṃcidvastu niṣidhyatā iti pūrvamēvāyamartha: prapañcita: .

(advaitināṃ matē mṛddṛṣṭāntavaighaṭyam)

api ca yēnāśrutaṃ śrutam (chā.u.6.1.3) ityādinā brahmavyatiriktasya sarvasya mithyātvaṃ pratijñātaṃ cēt yathā sōmyaikēna mṛtpiṇḍēna (chā.u.6.1.4) ityādidṛṣṭānta: sādhyavikala: syāt . rajjusarpādivat mṛttikāvikārasya ghaṭaśarāvādērasatyatvaṃ śvētakētō: śuśrūṣō: pramāṇāntarēṇa yuktyā cāsiddhamiti

(dṛṣṭāntē sādhyavaikalyaparihāraśaṅkātadasiddhī)

ētadapi siṣādhayiṣitamiti cēt . yathēti dṛṣṭāntayōpādānaṃ na ghaṭatē . sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chā.u.6.2.1) ityatra sadēvaikamēvētyavadhāraṇadvayēna advitīyamityanēna ca sanmātrātirēkisajātīyavijātīyā: sarvē viśēṣā niṣiddhā iti pratīyata iti cēnnētadēvam . kāryakāraṇabhāvāvasthādvayāvasthitasyaikasya vastuna ēkāvasthāvasthitasya jñānēnāvasthāntarā-vasthitasyāpi vastvaikyēna jñātatāṃ dṛṣṭāntēna darśayitvā śvētakētōraprajñātaṃ sarvasya brahmakāraṇatvaṃ ca vaktuṃ sadēva sōmyēdamityārabdham . idamagrē sadēvāsīditi . agra iti kālaviśēṣa: . idaṃśabdavācyasya prapañcasya sadāpattirūpāṃ kriyāṃ sadravyatāṃ ca vadati . ēkamēvēti cāsya nānānāmarūpavikāraprahāṇam .

(brahmaṇō jagadupādānanimittatvasiddhiḥ)

ētasmin pratipāditēäsya jagata: sadupādānatā pratipāditā bhavati . anyatrōpādānakāraṇasya svavyatiriktādhiṣṭhātrapēkṣā-darśanēäpi sarvavilakṣaṇatvādasya sarvajñasya brahmaṇa: sarvaśaktiyōgō na viruddha ityadvitīyapadamadhiṣṭhātrantaraṃ nivārayati .

sarvaśaktiyuktatvādēva brahmaṇa: . kāścana śrutaya: prathamamupādānakāraṇatvaṃ pratipādya nimittakāraṇamapi tadēvēti pratipādayanti . yathēyaṃ śruti: . anyāśca śrutayō brahmaṇō nimittakāraṇatvamanujñāyāsyaivōpādānatādi kathamiti paricōdya, sarvaśaktiyuktatvādupādānakāraṇaṃ taditarāśēṣōpakaraṇaṃ ca brahmaivēti pariharanti .

kiṃsvidvanaṃ ka u sa vṛkṣa āsīdyatō dyāvāpṛthivī niṣṭakṣurmaṇīṣiṇō manasā pṛcchatēdutdyadadhyatiṣṭhadbhuvanāni dhārayan . (tai.brā.2.8.9.15)

brahma vanaṃ brahma sa vṛkṣa āsīdyatō dyāvāpṛthivī niṣṭatakṣurmanīṣiṇō manasā vibravīmi va: brahmādhyatiṣṭhadbhuvanāni dhārayan (tai.brā.2.8.9.15) iti sāmānyatō dṛṣṭēna virōdhamāśaṅkya brahmaṇa: sarvavilakṣaṇatvēna parihāra ukta:.

(sadēvēti kāraṇavākyasyāpi saviśēṣapratipādakatā)

ata: sadēva sōmyēdamagra āsīt (chā.u.6.2.1) ityatrāpyagra ityādyanēkaviśēṣā brahmaṇō pratipāditā: . bhavadabhimataviśēṣaniṣēdhavācī kōäpi śabdō na dṛśyatē .

pratyuta jagadbrahmaṇō: kāryakāraṇabhāvajñāpanāyāgra iti kālaviśēṣasadbhāva:. āsīditi kriyāviśēṣō, jagadupādānatā jagannimittatā ca, nimittōpādānayōrbhēdanirasanēna tasyaiva brahmaṇa: sarvaśaktiyōgaścētyaprajñāta: sahasraśō viśēṣā ēva pratipāditā:.

yatō vāstavakāryakāraṇabhāvādivijñānē pravṛttamata ēva asadēvēdamagra āsīt (chā.u.6.2.1) ityārabhya asatkāryavādaniṣēdhaśca kriyatē kutastu khalu sōmyaivaṃ syāt (chā.u.6.2.2) iti .prāgasata utpattirahētukētyartha:. tadēvōpapādayati  kathamasata: sajjāyēta (chā.u.6.2.1) iti. asata utpannamasadātmakamēva bhavatītyartha:. yathā mṛdutpannaṃ ghaṭādikaṃ mṛdātmakam . sata utpattirnāma vyavahāraviśēṣahētubhūtōävasthāviśēṣayōga:.

(asatkāryavādē ēkavijñānēna sarvavijñānapratijñāvaighaṭyam)

ētaduktaṃ bhavati – ēkamēva kāraṇabhūtaṃ dravyamavasthāntarayōgēna kāryamityucyata ityēkavijñānēna sarvavijñānaṃ pratipipādayiṣitam . tadasatkāryavādē na sētsyati . tathā hi nimitta-samavāyyasamavāyiprabhṛti: kāraṇairavayavyākhyaṃ kāryaṃ dravyāntaramēvōtpadyata iti kāraṇabhūtādvastuna: kāryasya vastvantaratvānna tajjñānēnāsya jñātatā kathamapi saṃbhavatīti . kathamavayavi dravyāntaraṃ nirasyata iti cēt . kāraṇagatāvasthāntarayōgasya dravyāntarōtpattivādina: saṃpratipannasyaiva ēkatvanāmāntarādērupapādakatvāddravyāntarādarśanāccēti kāraṇamēvāvasthāntarāpannaṃ kāryamityucyata ityuktam .

(prakaraṇasya śūnyavādanirāsaparatvāsambhavaḥ)

nanu niradhiṣṭhānabhramāsaṃbhavajñāpanāyāsatkāryavādanirāsa: kriyatē . tathā hyēkaṃ cidrūpaṃ satyamēvāvidyācchāditaṃ jagadrūpēṇa vivartata ityavidyāśrayatvāya mūlakāraṇaṃ satyamityabhyupagantavyaṃ ityasatkāryavādanirāsa: . naitadēvam . ēkavijñānēna sarvavijñānapratijñādṛṣṭāntamukhēna satkāryavādasyaiva prasaktatvādityuktam . bhavatpakṣē niradhiṣṭhānabhramāsaṃbhavasya durupapādatvācca . yasya hi cētanagatadōṣa: pāramārthikō dōṣāśrayatvaṃ ca pāramārthikaṃ tasya pāramārthikadōṣēṇa yuktasyāpāramārthika-gandharvanagarādidarśanamupapannaṃ, yasya tu dōṣaścāpāramārthikō dōṣāśrayatvaṃ cāpāramārthikaṃ tasyāpāramārthikēnāpyāśrayēṇa tadupapannamiti bhavatpakṣē na niradhiṣṭhānabhramāsaṃbhava: .

(śōdhakavākyānāṃ nirviśēṣaparatvanirāsaḥ)

śōdhakēṣvapi satyaṃ jñānamanantaṃ brahma (tai.u.āna.1.1), ānandō brahma (tai.u.bhṛ.6.1) ityādiṣu vākyēṣu sāmānyādhikaraṇyavyutpattisiddhānēkaguṇaviśiṣṭaikārthāvabōdhanamaviruddhamiti sarvaguṇa-viśiṣṭaṃ brahmābhidhīyata iti pūrvamēvōktam .

(nēti nēti śrutyarthavicāraḥ)

athāta ādēśō nēti nēti (bṛ.u.4.3.6) iti bahudhā niṣēdhō dṛṣyata iti cēt . kimatra niṣidhyata iti vaktavyam. dvē vāva brahmaṇō rūpē mūrtaṃ caivāmūrtaṃ ca (bṛ.u.4.3.1) iti mūrtāmūrtātmaka: prapañca: sarvōäpi niṣidhyata iti cēnnaivam. brahmaṇō rūpatayāprajñātaṃ sarvaṃ rūpatayōpadiśya punartadēva niṣēddhumayuktam . prakṣālanāddhi paṅkasya dūrādasparśanaṃ varamiti nyāyāt . kastarhi niṣēdhavākyārtha: . sūtrakāra: svayamēva vadati  prakṛtaitāvattvaṃ hi pratiṣēdhati tatō bravīti ca bhūya: (bra.sū.3.2.1) iti. uttaratra atha nāmadhēyaṃ satyasya satyaṃ prāṇā vai satyaṃ tēṣāmēṣa satyam (bṛ.u.4.3.6) iti satyādiguṇagaṇasya pratipāditatvātpūrvaprakṛtaitāvanmātraṃ na bhavati brahmēti, brahmaṇa ētāvanmātratā pratiṣidhyata iti sūtrārtha:.

(nēha nānā iti śrutyarthaḥ)

nēha nānāsti kiṃcana (bṛ.u.6.4.19) ityādinā nānātvapratiṣēdha ēva dṛṣyata iti cēt . atrāpyuttaratra sarvasya vaśī sarvasyēśana (bṛ.u.6.4.22) iti satyasaṅkalpatvasarvēśvaratvapratipādanāt cētanavastuśarīra īśvara iti sarvaprakārasaṃsthita: sa ēka ēvēti tatpratyanīkābrahmātmakanānātvaṃ pratiṣiddhaṃ na bhavadabhimatam. sarvāsvēvaṃprakārāsu śrutiṣviyamēva sthitiriti na kvacidapi brahmaṇa: saviśēṣatvaniṣēdhakavācī kōäpi śabdō dṛśyatē .

(advaitisammatasya brahmaṇaḥ avidyayā tirōdhānasyānupapattiḥ)

api ca nirviśēṣajñānamātraṃ brahma taccāchādikāvidyātirōhitasvarūpaṃ svagatanānātvaṃ paśyatītyayamarthō na ghaṭatē . tirōdhānaṃ nāma prakāśanivāraṇam . svarūpātirēkiprakāśadharmānabhyupagamēna prakāśasyaiva svarūpatvātsvarūpanāśa ēva syāt . prakāśaparyāyaṃ jñānaṃ nityaṃ sa ca prakāśōävidyātirōhita iti bāliśabhāṣitamidam . avidyayā prakāśatirōhita iti prakāśōtpatti-pratibandhō vidyamānasya vināśō vā . prakāśasyānutpādyatvādvināśa ēva syāt . prakāśō nityō nirvikārastiṣṭhatīti cēt . satyāmapyavidyāyāṃ brahmaṇi na kiṃcittirōhitamiti nānātvaṃ paśyatīti bhavatāmayaṃ vyavahāra: satsvanirvacanīya ēva .

(siddhāntē jīvasya svarūpatirōdhānānupapattiśaṅkāparihārau)

nanu ca bhavatōäpi vijñānasvarūpa ātmābhyupagantavya: . sa ca svayaṃprakāśa: . tasya ca dēvādisvarūpātmābhimānē svarūpaprakāśatirōdhānamavaśyamāśrayaṇīyam . svarūpaprakāśē sati svātmanyākārāntarādhyāsāyōgāt . atō bhavataścāyaṃ samānō dōṣa: . kiṃ cāsmākamēkasminnēva ātmani bhavadudīritaṃ durghaṭatvaṃ bhavatāmātmānantyābhyupagamātsarvēṣvayaṃ dōṣa: pariharaṇīya: .

atrōcyatē  – svabhāvatō malapratyanīkānantajñānānandaikasvarūpaṃ svābhāvikānavadhikātiśaya- aparimitōdāraguṇasāgaraṃ nimēṣakāṣṭhākalāmuhūrtādiparārdhaparyantāparimitavyavacchēdasvarūpasarvōtpatti-sthitivināśādi-sarvapariṇāmanimittabhūtakālakṛtapariṇāmāspaṣṭānantamahāvibhūti svalīlāparikara-svāṃśabhūtānantabaddhamuktanānāvidhacētanatadbhōgyabhūtānantavicitrapariṇāmaśakticētanētaravastujāta-antaryāmitvakṛtasarvaśaktiśarīratvasarvaprakarśāvasthānāvasthitaṃ paraṃ brahmaiva vēdyaṃ, tatsākṣātkāra-kṣamabhagavaddvaipāyanaparāśara-vālmīkimanuyājñavalkyagautamāpastambaprabhṛtimunigaṇapraṇītavidhyarthavāda mantrasvarūpavēdamūlētihāsapurāṇa-dharmaśāstrōpabhṛṃhitaparamārthabhūtānādinidhanāvicchinnapāṭhasaṃpradāya-ṛk –yajus-sāma-atharvarūpānanta śākhaṃ vēdaṃ cābhyupagacchatāmasmākaṃ kiṃ na sētsyati .

(siddhāntisammatē arthē pramāṇāni)

yathōktaṃ bhagavatā dvaipāyanēna mahābhāratē –

yō māmajamanādiṃ ca vētti lōkamahēśvaram .     (bha.gī.10.3)

dvāvimau puraṣau lōkē kṣaraścākṣara ēva ca .

kṣara: sarvāṇi bhūtāni kūṭasthōäkṣara ucyatē .     (bha.gī.15.16)

uttama: puruṣastvanya: paramātmētyudāhṛta: .

yō lōkatrayamāviśya vibhartyavyaya īśvara: .      (bha.gī.15.17)

kālaṃ ca pacatē tatra na kālastatra vai prabhū: .       (ma.bhā.śā.196.9)

ētē vai nirayāstāta sthānasya paramātmana: .       (ma.bhā.śā.196.6)

avyaktādiviśēṣāntaṃ pariṇāmarddhisaṃyuktam .

krīḍā harēridaṃ sarvaṃ kṣaramityavadhāryatām .        (ma.bhā.śā.206.58)

kṛṣṇa ēva hi lōkānāmutpattirapi cāpyaya: .

kṛṣṇasya hi kṛtē bhūtamidaṃ viśvaṃ carācaram .        (ma.bhā.śā.38.23)

iti . kṛṣṇasya hi kṛta iti kṛṣṇasya śēṣabhūtaṃ sarvamityartha: . bhagavatā parāśarēṇāpyuktam –

śuddhē mahāvibhūtyākhyē parē brahmaṇi śabdyatē .

maitrēya! bhagavacchabda: sarvakāraṇakāraṇē .         (vi.pu.6.5.72)

jñānaśaktibalaiśvaryavīryatējāṃsyaśēṣata: .

bhagavacchabdavācyāni vinā hēyairguṇādibhi: .        (vi.pu.6.5.79)

ēvamēṣa mahāśabdō maitrēya bhagavāniti .

paramabrahmabhūtasya vāsudēvasya nānyaga: .         (vi.pu.6.5.76)

tatra pūjyapadārthōktiparibhāṣāsamanvita: .

śabdōäyaṃ nōpacārēṇa tvanyatra hyupacārata: .        (vi.pu.6.5.77)

ēvaṃ prakāramamalaṃ satyaṃ vyāpakamakṣayam .

samastahēyarahitaṃ viṣṇvākhyaṃ paramaṃ padam .        (vi.pu.1.22.55)

kalāmuhūrtādimayaśca kālō na yadvibhūtē: pariṇāmahētu: .        (vi.pu.4.38)

krīḍatō bālakasyēva cēṣṭāstasya niśāmaya .         (vi.pu.1.2.20) ityādi . manunāpi

praśāsitāraṃ sarvēṣāmaṇīyāṃsamaṇīyasām . (ma.smṛ. 12.122) ityuktam .

yājñavalkyēnāpi

kṣētrasyēśvarajñānādviśuddhi: paramā matā . (yājña.smṛ.34)

iti . āpastambēnāpi pū: prāṇina: sarva ēva guhāśayasya (āpa.dha.sū.22.4) iti . sarvē prāṇinō guhāśayasya – paramātmana: pū: – puraṃ śarīramityartha: . prāṇina iti sajīvātmabhūtasaṃghāta: .

(svaparamatavimarśaḥ)

nanu ca kimanēnāḍambarēṇa . cōdyaṃ tu na parihṛtam . ucyatē . ēvamabhyupagacchatāmasmākaṃ ātmadharmabhūtasya caitanyasya svābhāvikasyāpi karmaṇā pāramārthikaṃ saṃkōcaṃ vikāsaṃ ca bruvatāṃ sarvamidaṃ parihṛtam . bhavastu prakāśa ēva svarūpamiti prakāśō na dharmabhūtastasya saṃkōcavikāsau vā nābyupagamyētē. prakāśaprasārānutpattimēva tirōdhānabhūtā: karmādaya: kurvanti . avidyā cēttirōdhānaṃ tirōdhānabhūtatayāvidyayā svarūpabhūtaprakāśanāśa iti pūrvamēvōktam . asmākaṃ tvavidyārūpēṇa karmaṇā svarūpanityadharmabhūtaprakāśa: saṃkucita: . tēna dēvādisvarūpātmābhimānō bhavatīti viśēṣa: . yathōktam –

avidyā karmasaṃjñānyā tṛtīyā śaktiriṣyatē .

yathā kṣētraśakti: sā vēṣṭitā nṛpa sarvagā .         (vi.pu.6.7.62)

saṃsāratāpānakhilānavāpnōtyatisaṃtatān .           (vi.pu.6.7.61)

tayā tirōhitatvācca śakti: kṣētrajñasaṃjñitā .

sarvabhūtēṣu bhūpālē tāratamyēna vartatē .           (vi.pu.6.7.63)

iti . kṣētrajñānāṃ svadharmabhūtasya jñānasya karmasaṃjñāvidyayā saṃkōcaṃ vikāsaṃ ca darśayati .

(avidyāyāḥ svarūpānupapattiḥ)

api cācchādikāvidyā śrutibhiścāikyōpadēśabalācca brahmasvarūpatirōdhānahēyadōṣarūpāśrīyatē tasyāśca mithyārūpatvēna prapañcavatsvadarśanamūladōṣāpēkṣatvāt . na sā mithyā darśanamūladōṣa: syāditi brahmaiva mithyādarśanamūlaṃ syāt . tasyāścānāditvēäpi mithyārūpatvādēva brahmadṛśyatvēnaivānāditvāt taddarśanamūlaparamārthadōṣānabhyupagamācca brahmaiva taddarśanamūlaṃ syāt . tasya nityatvādanirmōkṣa ēva .

(ēkajīvavādapratipādanam)

ata ēvēdamapi nirastam  ēkamēva śarīraṃ jīvavat, nirjīvānītarāṇi śarīrāṇi svapnadṛṣṭanānāvidhānantaśarīrāṇāṃ yathā nirjīvatvam . tatra svapnē draṣṭu: śarīramēkamēva jīvavat . tasya svapnavēlāyāṃ dṛśyabhūtanānāvidhaśarīrāṇāṃ nirjīvatvamēva . anēnaikēnaiva parikalpitatvājjīvā mithyābhūtā iti.

(uktavādanirāsaḥ)

brahmaṇā svasvarūpavyatiriktasya jīvabhāvasya sarvaśarīrāṇāṃ ca kalpitatvādēkasminnapi śarīrē śarīravajjīvabhāvasya ca mithyārūpatvātsarvāṇi śarīrāṇi mithyārūpāṇi, tatra jīvabhāvaśca mithyārūpa ityēkasya śarīrasya tatra jīvabhāvasya ca na kaścidviśēṣa: . asmākaṃ tu svapnē draṣṭu: svaśarīrasya tasminnātmasadbhāvasya ca prabōdhavēlāyāmabādhitatvānanyēṣāṃ śarīrāṇāṃ tadgatajīvānāṃ ca bādhitatvāttē sarvē mithyābhūtā: svaśarīramēkaṃ tasmiñjīvabhāvaśca paramārtha iti viśēṣa: .

(avidyāyā nivartakasya nivṛttēścānupapattiḥ)

api ca kēna vā vidyānivṛtti: sā kīdṛśīti vivēcanīyam . aikyajñānaṃ nivartakaṃ nivṛttiścānirvacanīyapratyanīkākārēti cēt . anirvacanīyapratyanīkaṃ nirvacanīyaṃ tacca sadvāsadvā dvirūpaṃ vā kōṭyantaraṃ na vidyatē . brahmavyatirēkēṇaitadabhyupagamē punaravidyā na nivṛttā syāt . brahmaiva cēnnivṛttistatprāgapyaviśiṣṭamiti vēdāntajñānātpūrvamēva nivṛtti: syāt . aikyajñānaṃ nivartakaṃ tadabhāvātsaṃsāra iti bhavaddarśanaṃ vihanyatē .

kiñca nivartakajñānasyāpyavidyārūparvāttannivartanaṃ kēnēti vaktavyam . nivartakajñānaṃ svētarasamastabhēdaṃ nivartya kṣaṇikatvādēva svayamēva vinaśyati dāvānalaviṣanāśanaviṣāntaravaditi cēnna . nivartakajñānasya brahmavyatiriktatvēna tatsvarūpatadutpattivināśānāṃ mithyārūpatvāttadvināśarūpā vidyā tiṣṭhatyēvēti tadvināśadarśanasya nivartakaṃ vaktacyamēva . dāvāgnyādīnāmapi pūrvāvasthāvirōdhipariṇāmaparaṃparāvarjanīyaiva.

(avidyāyāḥ jñātranupapattiḥ sarvasya jñānasya trirūpatā ca)

api ca cinmātrabrahmavyatiriktakṛtsnaniṣēdhaviṣayajñānasya kōäyaṃ jñātā . adhyāsarūpa iti cēnna. tasya niṣēdhatayā nivartakajñānakarmatvāttatkartṛtvānupapattē: . brahmasvarūpa ēvēti cēnna . brahmaṇō nivartakajñānaṃ prati jñātṛtvaṃ kiṃ svarūpamutādhyastam . adhyastaṃ cēdayamadhyāsastanmūlavidyāntaraṃ ca nivartakajñānaviṣayatayā tiṣṭhatyēva . tannivartakāntarābhyupagamē tasyāpi trirūpatayānavasthaiva . sarvasya hi jñānasya trirūpakatvavirahē jñānatvamēva hīyatē . kasyacitkaṃcanārthaviśēṣaṃ prati siddhirūpatvāt . jñānasya trirūpatvavirahē bhavatāṃ svarūpabhūtajñānavannivartakajñānamapyanivartakaṃ syāt . brahmasvarūpasyaiva jñātṛtvābhyupagamēäsmadīya ēva pakṣa: parigṛhīta: syāt . nivartakajñānasvarūpajñātṛtvaṃ ca svanivartyāntargatamiti vacanaṃ bhūtalavyatiriktaṃ kṛtsnaṃ chinnaṃ dēvadattēnētyasyāmēva chēdanakriyāyāmasyāśchēdanakriyāyāśchēttṛtvasya ca chēdyāntarbhāvavacanavadupahāsyam.

(avidyānivartakajñānasāmagryanupapattiḥ)

api ca nikhilabhēdanivartakamidamaikyajñānaṃ kēna jātamiti vimarśanīyam . śrutyaivēti cēnna . tasyā brahmavyatiriktāyā avidyāparikalpitatvātprapañcabādhakajñānasyōtpādakatvaṃ na saṃbhavati . tathā hi duṣṭakāraṇajātamapi rajjusarpajñānaṃ na duṣṭakāraṇajanyēna rajjuriyaṃ na sarpa iti jñānēna bādhyatē . rajjusarpajñānabhayē vartamānē kēnacidbhrāntēna puruṣēṇa rajjuriyaṃ na sarpa ityuktēäpyayaṃ bhrānta iti jñātē sati tadvacanaṃ rajjusarpajñānasya bādhakaṃ na bhavati bhayaṃ ca na nivartatē . prayōjakajñānavata: śravaṇavēlāyāmēva hi brahmavyatiriktatvēna śrutērapi bhrāntimūlatvaṃ jñātamiti . nivartakajñānasya jñātustatsāmagrībhūtaśāstrasya ca brahmavyatiriktatayā yadi bādhyatvamucyatē hanta tarhi prapañcanivṛttērmithyātvamāpatatīti prapañcasya satyatā syāt . svapnadṛṣṭapuruṣavākyāvagata-pitrādimaraṇasya mithyātvēna pitrādisatyatāvat . kiñca tattvamasyādivākyaṃ na prapañcasya bādhakam . bhrāntimūlatvādbhrāntaprayuktarajjusarpabādhakavākyavat .

nanu ca svapnē kasmiṃścidbhayē vartamānē svapnadaśāyāmēvāyaṃ svapna iti jñātē sati pūrvabhayanivṛttirdṛṣṭā. tadvadatrāpi saṃbhavatīti . naivam . svapnavēlāyāmēva sōäpi svapna iti jñātē sati punarbhayānivṛttirēva dṛṣṭēti na kaścidviśēṣa:. śravaṇavēlāyāmēva sōäpi svapna iti jñātamēvētyuktam .

(brahmaṇaḥ mithyābhūtaśāstrasiddhatvēpi satyatvasiddhiśaṅkātatparihārau)

yadapi cēdamuktaṃ bhrāntiparikalpitatvēna mithyārūpamapi śāstramadvitīyaṃ brahmēti bōdhayati tasya satō brahmaṇō viṣayasya paścāttanabādhādarśanādbrahma susthitamēvēti . tadayuktam . śūnyamēva tattvamiti vākyēna tasyāpi bādhitatvāt . idaṃ bhrāntimūlavākyamiti cēt . sadadvitīyaṃ brahmēti vākyamapi bhrāntimūlamiti tvayaivōktam . paścāttanabādhādarśanaṃ tu sarvaśūnyavākyasyaivēti viśēṣa: .

(vādānadhikārāpādakahētupradarśanam)

sarvaśūnyavādinō brahmavyatiriktavastumithyātvavādinaśca svapakṣasādhanapramāṇa pāramārthyānabhyupagamēna abhiyuktairvādānadhikāra ēva pratipādita: . adhikārōänabhyupāyatvānna vādē śūnyavādina:. iti .

(śāstrasya pratyakṣabādhakatvasiddhiḥ)

api ca pratyakṣadṛṣṭasya prapañcasya mithyātvaṃ kēna pramāṇēna sādhyatē . pratyakṣasya dōṣamūlatvēnānyathāsiddhisaṃbhavānnirdōṣaṃ śāstramananyathāsiddhaṃ pratyakṣasya bādhakamiti cēt . kēna dōṣēṇa jātaṃ pratyakṣamanantabhēdaviṣayamiti vaktavyam . anādibhēdavāsanākhyadōṣajātaṃ pratyakṣamiti cēt. hanta tarhyanēnaiva dōṣēṇa jātaṃ śāstramapītyēkadōṣamūlatvācchāstrapratyakṣayōrna bādhyabādhakabhāvasiddhi:.

(śāstrapratyakṣayōrviṣayabhēdapradarśanam)

ākāśavāyvādi bhūtatadārabdhaśabdasparśādiyuktamanuṣyatvādisaṃsthānasaṃsthitapadārthagrāhi pratyakṣam. śāstraṃ tu pratyakṣādyaparicchēdyasarvāntarātmatvasatyatvādyanantaviśēṣaṇaviśiṣṭa brahmasvarūpatadupāsanādyārādhana prakāratatprāpti pūrvakatatprasādalabhyaphalaviśēṣa-tadaniṣṭakaraṇamūla -nigrahaviśēṣaviṣayamiti na śātrapratyakṣayōrvirōdha: . anādinidhanāvicchinna pāṭasaṃpradāyatādyanēka-guṇaviśiṣṭasya śāstrasya balīyastvaṃ vadatā pratyakṣapāramārthyamavaśyamabhyupagantavyamityalamanēna śrutiśatavitativātavēgaparāhatakudṛṣṭiduṣṭayukti jālatūlanirasanēnētyuparamyatē .

(iti śāṅkaramatanirākaraṇaparakaraṇam)

(bhāskaramatanirākaraṇārambhaḥ)

dvitīyē tu pakṣa upādhibrahmavyatiriktavastvantarānabhyupagamāt brahmaṇyēvōpādhi-saṃsargādaupādhikā: sarvē dōṣā brahmaṇyēva bhavēyu: . tataścāpahatapāpmatvādinirdōṣatvaśrutaya: sarvē vihanyantē .

yathā ghaṭākāśādē: paricchinnatayā mahākāśādvailakṣaṇyaṃ parasparabhēdaśca dṛśyatē  tatrasthā guṇā vā dōṣā vānavacchinnē mahākāśē na saṃbadhyantē ēvamupādhikṛtabhēdavyavasthitajīvagatā dōṣā anupahitē parē brahmaṇi na saṃbadhyanta iti cēt .

naitadupapadyatē . niravayavasyākāśasyānavacchēdyasya ghaṭādibhiśchēdāsaṃbhavāt, tēnaivākāśēna ghaṭādaya: saṃyuktā iti brahmaṇōäpyacchēdyatvādbrahmaivōpādhisaṃyuktaṃ syāt.

ghaṭasaṃyuktākāśapradēśōänyasmādākāśapradēśādbhidyata iccēt . ākāśasyaikasyaiva pradēśabhēdēna ghaṭādisaṃyōgādghaṭādau gacchati tasya ca pradēśabhēdasyāniyama iti tadvadbrahmaṇyēva pradēśabhēdāniyamēnōpādhisaṃsargādupādhau gacchati saṃyuktaviyuktabrahmapradēśabhēdācca brahmaṇyēvōpādhi-saṃsarga: kṣaṇē kṣaṇē bandhamōkṣau syātāmiti santa: parihasanti .

(śrōtradṛṣṭāntēna brahmaṇi vyavasthāśaṅkā – tatparihārau)

niravayavasyaivākāśasya śrōtrēndriyatvēäpīndriyavyavasthāvadbrahmaṇyapi vyavasthōpapadyata iti cēt . na vāyuviśēṣasaṃskṛtakarṇapradēśasaṃyuktasyaivākāśapradēśasyēndriyatvāttasya ca pradēśāntarābhēdē apīndriya-vyavasthōpapadyatē . ākāśasya tu sarvēṣāṃ śarīrēṣu gacchatsvaniyamēna sarvapradēśasaṃyōga iti brahmaṇyupādhisaṃyōgapradēśāniyama ēva .

(indriyāṇāmāhaṅkārikatvam)

ākāśasya svarūpēṇaiva śrōtrēndriyatvamabhyupagamyāpīndriyavyavasthōkatā . paramārthatastvākāśō na śrōtrēndriyam . vaikārikādahaṃkārādēkādaśēndriyāṇi jāyanta iti hi vaidikā: . yathōktaṃ bhagavatā parāśarēṇa

taijasānīndriyāṇyāhurdēvā vaikārikā daśa .

ēkādaśaṃ manaścātra dēvā vaikārikā: smṛtā: . (vi.pu.1.2.47) iti .

ayamartha: . vaikārikastaijasō bhūtādiriti trividhōähaṃkāra: . sa ca kramātsāttvikō rājasastāmasaśca. tatra tāmasādbhūtādērākāśādīni bhūtāni jāyanta iti sṛṣṭikramamuktvā taijasādrājasāt ahaṃkārādēkadaśēndriyāṇi jāyanta iti paramatamupanyasya sāttvikāhaṃkārāt vaikārikānīndriyāṇi jāyanta iti svamatamucyatē  dēvā vaikārikā: smṛtā: (vi.pu.1.2.47) iti . dēvā indriyāṇi . ēvamindriyāṇāmāhaṃkārikāṇāṃ bhūtaiścāpyāyanaṃ mahābhārata ucyatē . bhautikatvēäpīndriyāṇāṃ ākāśādibhūtavikāratvādēvākāśādibhūtapariṇāmaviśēṣā vyavasthitā ēva śarīravatpuruṣāṇāmindriyāṇi bhavantīti brahmaṇyacchēdyē niravayavē nirvikārē tvaniyamēnānantahēyōpādhisaṃsargadōṣō duṣparihara ēvēti śraddadhānānāmēvāyaṃ pakṣa iti śāstravidō na bahu manyantē .

(bhāskaramatanirāsōpasaṃhāraḥ)

svarūpapariṇāmābhyupagamādavikāratvaśrutirbādhyatē . niravadyatā ca brahmaṇa: śaktipariṇāma iti cēt . kēyaṃ śaktirucyatē . kiṃ brahmapariṇāmarūpā . uta brahmaṇōänanyā kāpīti . ubhayapakṣēäpi svarūpapariṇāmōävarjanīya ēva .

(iti bhāskaramatanirāsaḥ)

(tatra brahmaṇi apuruṣārthasambandhōpapādanam)

(yādavaprakāśamatanirāsārambhaḥ)

tṛtīyēäpi pakṣē jīvabrahmaṇōrbhēdavadabhēdasya cābhyupagamāttasya ca tadbhāvātsaubharibhēdavacca svāvatārabhēdavacca sarvasyēśvarabhēdatātsarvē jīvagatā dōṣāstasyaiva syu: . ētaduktaṃ bhavati . īśvara: svarūpēṇaiva suranaratiryaksthāvarādibhēdēnāvasthita iti hi tadātmakatvavarṇanaṃ kriyatē . tathā satyēkamṛtpiṇḍārabdhaghaṭaśarāvādigatānyudakāharaṇādīni sarvakāryāṇi yathā tasyaiva bhavanti, ēvaṃ sarvajīvagatasukhadu:khādi sarvamīśvaragatamēva syāt .

(aṃśabhēdēna parihārēäpi asāmañjasyam)

ghaṭaśarāvādisaṃsthānānupayuktamṛddravyaṃ yathā kāryāntarānvitamēvamēva surapaśumanujādi-jīvatvānupayuktēśvara: sarvajña: satyasaṃkalpatvādikalyāṇaguṇākara iti cētsatyaṃ sa ēvēśvara ēkēnāṃśēna kalyāṇaguṇagaṇākara: sa ēvānyēnāṃśēna hēyaguṇākara ityuktam . dvayōraṃśayōrīśvarāviśēṣāt .

(bhēdābhēdapakṣasya atyantahēyatvam)

dvavaṃśau vyavasthitaviti cēt . kastēna lābha: . ēkasyaivānēkāṃśēna nityadu:khitvādaṃśāntarēṇa sukhitvamapi nēśvaratvāya kalpatē . yathā dēvadattasyaikasmin hastē candanapaṅkānulēpakēyūra-kaṭakāṅgulīyālaṃkāḥ tasyaivānyasmin hastē mudgarābhighāta: kālānalajvālānupravēśaśca tadvadēva īśvarasya syāditi brahmājñānapakṣādapi pāpīyānayaṃ bhēdābhēdapakṣa: . aparimitadu:khasya pāramārthikatvātsaṃsāriṇām antatvēna dustaratvācca .

(tādātmyasya śarīrātmabhāvanibandhanatayā sarvadōṣāsaṃsparśaḥ)

tasmādvilakṣaṇōäyaṃ jīvāṃśa iti cēt . āgatōäsi tarhi madīyaṃ panthānam . īśvarasya svarūpēṇa tādātmyavarṇanē syādayaṃ dōṣa: . ātmaśarīrabhāvēna tu tādātmyapratipādanē na kaściddōṣa: . pratyuta nikhilabhuvananiyamanādirmahānayaṃ guṇagaṇa: pratipāditō bhavati . sāmānādhikaraṇyaṃ ca mukhyavṛttam .

(bhēdābhēdapakṣadūṣaṇam)

api caikasya vastunō bhinnābhinnatvaṃ viruddhatvānna saṃbhavatītyuktam . ghaṭasya paṭādbhinnatvē sati tasya tasminnabhāva: . abhinnatvē sati tasya ca bhāva iti . ēkasmin kālē caikasmin dēśē caikasya hi padārthasya yugapatsadbhāvōäsadbhāvaśca viruddha: .

jātyātmanā bhāvō vyaktyātmanā cābhāva iti cēt . jātērmuṇḍēna cābhāvē sati khaṇḍē muṇḍasyāpi sadbhāvaprasaṅga: . khaṇḍēna ca jātērabhinnatvē sadbhāvō bhinnatvē cāsadbhāva: a_ō mahiśatvasyaivēti virōdhō duṣparihara ēva . jātyādērvastusaṃsthānatayā vastuna: prakāratvātprakāra-prakāriṇōśca padārthāntaratvaṃ prakārasya pṛthaksiddhyanarhātvaṃ pṛthaganupalambhaśca tasya ca saṃsthānasya cānēkavastuṣu prakāratayāvasthitaścētyādi pūrvamuktam .

sōäyamiti buddhi: prakārāikyādayamapi daṇḍīti buddhimat . ayaṃ ca jātyādiprakārō vastunō bhēda ityucyatē. tadyōga ēva vastunō bhinnamiti vyavahārahēturityartha: . sa ca vastunō bhēdavyavahārahētu: svasya ca saṃvēdanavat . yathā saṃvēdanaṃ vastunō vyavahārahētu: svasya vyavahārahētuśca bhavati .

(pratyakṣasya sanmātragrāhitvādinirāsaḥ, yādavaprakāśamatanirāsōpasaṃhāraśca)

ata ēva sanmātragrāhi pratyakṣaṃ na bhēdagrāhītyādivādā nirastā: . jātyādisaṃsthānasaṃsthitasyaiva vastuna: pratyakṣēṇa gṛhītatvāttasyaiva saṃsthānarūpajātyādē: pratiyōgyapēkṣayā bhēdavyavahārahētutvācca . svarūpapariṇāmadōṣaśca pūrvamēvōkta: .

(iti yādavaprakāśamatanirākaraṇam)

ya: pṛthivyāṃ tiṣṭhan pṛthivyā antarō yaṃ pṛthivī na vēda yasya pṛthivī śarīraṃ ya: pṛthivīmantarō yamayati ēṣa ta ātmāntaryāmyamṛta: . (bṛ.u.5.77) ya ātmani tiṣṭhannātmanōäntarō ya ātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati ēṣa ta ātmāntaryāmyamṛta: . (bṛ.u.5.26) ya: pṛthivīmantarē saṃcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na vēda (subā.u.7) ityādi  yōäkṣaramantarē saṃcaran yasyākṣaraṃ śarīramakṣaraṃ na vēda (subā.u.7) dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajātē . tayōranya: pippalaṃ svādvattyanaśnannanyōäbhicākaśīti (muṇḍa.u.3.1.1) anta: praviṣṭa: śāstā janānāṃ sarvātmā (tai.ā.3.11.3) tatsṛṣṭvā tadēvānuprāviśat. tadanupraviśya sacca tyaccābhavat (tai.u.ā.6.2.3) ityādi. satyaṃ cānṛtaṃ ca satyamabhavat  (tai.u.ā.6.3) anēna jīvēnātmanā (chā.u.6.3.2) ityādi . pṛthagātmānaṃ prēritāraṃ matvā juṣṭastatastēnāmṛtatvamēti (śvē.u.1.6) bhōktā bhōgyaṃ prēritāraṃ ca matvā sarvaṃ prōktaṃ trividhaṃ brahma, ētat (śvē.u.1.12) nityō nityānāṃ cētanaścētanānāmēkō bahūnāṃ yō vidadhāti kāmān (śvē.6.13) pradhānakṣētrajñapatirguṇēśa: (śvē.u.6.16) jñājñau dvavajavīśānīśau (śvē.u.1.9) ityādiśrutiśataistadupabṛṃhaṇai:

jagatsarvaṃ śarīraṃ tē sthairyaṃ tē vasudhātalam . (vā.rā.yu.126.16)

yatkiṃcitsṛjyatē yēna sattvajātēna vai dvija .

tasya sṛjyasya saṃbhūtau tatsarvaṃ vai harēstanu: . (vi.pu.1.22.38)

ahamātmā guḍākēśa sarvabhūtāśayasthita: . (bha.gī.10.20)

sarvasya cāhaṃ hṛdi saṃniviṣṭō matta: smṛtirjñānamapōhanaṃ ca . (bha.gī.15.15)

ityādivēdavidagrēsaravālmīkiparāśaradvaipāyanavacōbhiśca parasya brahmaṇa: sarvasyātmatvāvagamāt cidacidātmakasya vastunastaccharīratvāvagamācca śarīrasya śarīriṇaṃ prati prakāratayaiva padārthatvācśarīraśarīriṇōśca dharmabhēdēäpi tayōrasaṃkarātsarvaśarīraṃ brahmēti brahmaṇō vaibhavaṃ pratipādayadbhi: sāmānādhikaraṇyādibhirmukhyavṛttai: sarvacētanācētanaprakāraṃ brahmaivābhidhīyatē .

(sāmānādhikaraṇyasya svamatē mukhyatā)

sāmānādhikaraṇyaṃ hi dvayō: padayō: prakāradvayamukhēnaikārthaniṣṭhatvam. tasya caitasmin pakṣē mukhyatā . tathā hi tattvamiti sāmānādhikaraṇyē tadityanēna jagatkāraṇaṃ sarvakalyāṇaguṇagaṇākaraṃ niravadyaṃ brahmōcyatē . tvamiti ca cētanasāmānādhikaraṇyavṛttēna jīvāntaryāmirūpi taccharīraṃ tadātmatayāvasthitaṃ tatprakāraṃ brahmōcyatē. itarēṣu pakṣēṣu sāmānādhikaraṇyahānirbrahmaṇa: sadōṣatā ca syāt .

(cidacitōḥ brahmaprakāratvasamarthanam)

ētaduktaṃ bhavati . brahmaivamavasthitamityatraivaṃśabdārthabhūtaprakāratayaiva vicitracētanācētanātmaka-prapañcasya sthūlasya sūkṣmasya ca sadbhāva: . tathā ca bahu syāṃ prajāyēya ityayamartha: saṃpannō bhavati . tasyaivēśvarasya kāryatayā kāraṇatayā ca nānāsaṃsthānasaṃsthitasya saṃsthānatayā cidacidvastujātamavasthitamiti .

nanu ca saṃsthānarūpēṇa prakāratayaivaṃśabdārthatvaṃ jātiguṇayōrēva dṛṣṭaṃ na dravyasya . svatantrasiddhiyōgyasya padārthasyaivaṃśabdārthatayēśvarasya prakāramātratvamayuktam . ucyatē  dravyasyāpi daṇḍakuṇḍalādērdravyāntaraprakāratvaṃ dṛṣṭamēva .

(śarīravācināṃ ātmaparyantatvēna sāmānādhikaraṇyam)

nanu ca daṇḍādē: svatantrasya dravyāntaraprakāratvē matvarthīyapratyayō dṛṣṭa: . yathā daṇḍī kuṇḍalīti. atō gōtvāditulyatayā cētanācētanasya dravyabhūtasya vastuna īśvaraprakāratayā sāmānādhikaraṇyēna pratipādanaṃ na yujyatē . atrōcyatē  – gauraśvō manuṣyō dēva iti bhūtasaṃghātarūpāṇāṃ dravyāṇāmēva dēvadattō manuṣyō jāta: puṇyaviśēṣēṇa, yajñadattō gaurjāta: pāpēna, anyaścētana: puṇyātirēkēṇa dēvō jāta ityādidēvādiśarīrāṇāṃ cētanaprakāratayā lōkadēvayō: sāmānādhikaraṇyēna pratipādanaṃ dṛṣṭam .

ayamartha:  jātirvā guṇō vā dravyaṃ vā na tatrādara: . kaṃcana dravyaviśēṣaṃ prati viśēṣaṇatayaiva yasya sadbhāvastasya tadapṛthaksiddhēstatprakāratayā tatsāmānādhikaraṇyēna pratipādanaṃ yuktam . yasya punardravyasya pṛthaksiddhasyaiva kadācitkvaciddravyāntaraprakāratvamiṣyatē tatra matvarthīyapratyaya iti viśēṣa: .

(sarvēṣāṃ śabdānāṃ īśvaraparyantatā, ēkavijñānēna sarvavijñānōpapattiśca)

ēvamēva sthāvarajaṅgamātmakasya sarvasya vastuna īśvaraśarīratvēna tatprakāratayaiva svarūpasadbhāva iti . tatprakārīśvara ēva tattacchabdēnābhidhīyata iti tatsāmānādhikaraṇyēna pratipādanaṃ yuktam . tadēvaitatsarvaṃ pūrvamēva nāmarūpavyākaraṇaśrutivivaraṇē prapañcitam .

ata: prakṛtipuruṣamahadahaṃkāratanmātrabhūtēndriyatadārabdhacaturdaśabhuvanātmakabrahmāṇḍa-tadantarvarti-dēvatiryaṅmanuṣyasthāvarādi sarvaprakārasaṃsthānasaṃsthitaṃ kāryamapi sarvaṃ brahmaivēti kāraṇabhūtabrahmavijñānādēva sarvaṃ vijñātaṃ bhavatītyēkavijñānēna sarvavijñānamupapannataram . tadēvaṃ kāryakāraṇabhāvādimukhēna kṛtsnasya cidacidvastuna: parabrahmaprakāratayā tadātmakatvamuktam .

(brahmaṇō jagadupādānatāyāḥ nirvikāratvavighaṭakatvākṣēpaḥ)

nanu ca parasya brahmaṇa: svarūpēṇa pariṇāmāspadatvaṃ nirvikāratvaniravadyatva-śrutivyākōpaprasañgēna nivāritam . prakṛtiśca pratijñādṛṣṭāntānuparōdhāt (bra.sū.1.4.23) ityēkavijñānēna sarvavijñānapratijñā-mṛttatkāryadṛṣṭāntābhyāṃ paramapuruṣasya jagadupādānakāraṇatvaṃ ca pratipāditam . upādānakāraṇatvaṃ ca pariṇāmāspadatvamēva . kathamidamupapadyatē .

(brahmaṇaḥ upādānatāyāḥ nirvikāratvāvighaṭakatvaṃ, tasya cidrūpēṇa acidrūpēṇa ca pariṇāmābhyupagamē dōṣōpapādanam)

atrōcyatē  sajīvasya prapañcasyāviśēṣēṇa kāraṇatvamuktam . tatrēśvarasya jīvarūpapariṇāmābhyupagamēna nātmā śrutērnityatvācca tābhya: (bra.sū.2.3.18) iti virudhyatē . vaiṣamyanairghṛṇyaparihāraśca jīvanamanāditvābhyupagamēna tatkarmanimittatayā pratipādita:  vaiṣamyanairghṛṇyē na sāpēkṣatvāt (bra.sū.2.1.34) na karmavibhāgāditi cēnna  anāditvādupapadyatē cāpyupalabhyatē ca (bra.sū. 2.1.35) iti . akṛtābhyāgamakṛtavipraṇāśaprasaṅgaścānityatvēäbhihita: .

tathā prakṛtērapyanāditā śrutibhi: pratipaditā

ajāmēkāṃ lōhitaśuklakṛṣṇāṃ bahnīṃ prajāṃ janayantīṃ sarūpām .

ajō hyēkō juṣamāṇōänuśētē jahātyēnāṃ bhuktabhōgāmajōänya: . (tai.nā.u.10.5)

iti prakṛtipuruṣayōrajatvaṃ darśayati .

asmānmāyī sṛjatē viśvamētattasmiṃścānyō māyayā saṃniruddha: (śvē.u.4.9)

māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu mahēśvaram (śvē.u.4.10)

iti prakṛtirēva svarūpēṇa vikārāspadamiti ca darśayati-

gauranādyantavatī sā janitrī bhūtabhāvinī (mantri.u.1.5) iti ca .

smṛtiśca bhavati,

prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhavapi .

vikārāṃśca guṇāṃścaiva viddhi prakṛtisaṃbhavān .        (bha.gī.13.19)

bhūmirāpōänalō vāyu: khaṃ manō buddhirēva ca .

ahaṃkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā .     (bha.gī.7.4)

aparēyamitastvanyāṃ prakṛtiṃ viddhi mē parām .

jīvabhūtāṃ mahābāhō yayēdaṃ dhāryatē jagat .          (bha.gī.7.5)

prakṛtiṃ svāmavaṣṭabhya visṛjāmi puna: puna: .        (bha.gī.9.8)

mayādhyakṣēṇa prakṛti: sūyatē sacarācaram .          (bha.gī.9.10)

ityādikā .

ēvaṃ ca prakṛtērapīśvaraśarīratvātprakṛtiśabdōäpi tadātmabhūtasyēśvarasya tatprakārasaṃsthitasya vācaka:. puruṣaśabdōäpi tadātmabhūtasyēśvarasya puruṣaprakārasaṃsthitasya vācaka: . atastadvikārāṇāmapi tathēśvara ēvātmā . tadāha –

vyaktaṃ viṣṇustathāvyaktaṃ puruṣa: kāla ēva ca .          (vi.pu.1.2.20)

sā ēva kṣōbhakō brahman kṣōbhyaśca paramēśvara: .            (vi.pu.1.2.33)

iti . ata: prakṛtiprakārasaṃsthitē paramātmani prakārabhūtaprakṛtyaṃśē vikāra: prakāryaṃśē cāvikāra: . ēvamēva jīvaprakārasaṃsthitē paramātmani ca prakārabhūtajīvāṃśē sarvē cāpuruṣārthā: prakāryaṃśō niyantā niravadya: sarvakalyāṇaguṇākara: satyasaṃkalpa ēva .

tathā ca sati kāraṇāvastha īśvara ēvēti tadupādānakajagatkāryāvasthōäpi sa ēvēti kāryakāraṇayōrananyatvaṃ sarvaśrutyavirōdhaśca bhavati .

(brahmaṇa ēva kāraṇatva-kāryatvasamarthanam)

tadēvaṃ nāmarūpavibhāgānarhāsūkṣmadaśāpannaprakṛtipuruṣaśarīraṃ brahma kāraṇāvasthaṃ, jagatastadāpattirēva ca pralaya: . nāmarūpavibhāgavibhaktasthūlacidacidvastuśarīraṃ brahma kāryatvaṃ, brahmaṇastathāvidhasthūlabhāva ēva jagata: sṛṣṭirityucyatē . yathōktaṃ bhagavatā parāśarēṇa –

pradhānapuṃsōrajayō: kāraṇaṃ kāryabhūtayō: .       (vi.pu.1.9.37) iti .

tasmādīśvaraprakārabhūtasarvāvasthaprakṛtipuruṣavācina: śabdāstatprakāraviśiṣṭatayāvasthitē paramātmani mukhyatayā vartantē . jīvātmavācidēvamanuṣyaśabdavat . yathā dēvamanuṣyādiśabdā dēvamanuṣyādiprakṛtipariṇāmaviśēṣāṇāṃ jīvātmaprakāratayaiva padārthatvātprakāriṇi jīvātmani mukhyatayā vartantē . tasmātsarvasya cidacidvastuna: paramātmaśarīratayā tatprakāratvātparamātmani mukhyatayā vartantē sarvē vācakā: śabdā: .

(śarīrātmanōḥ lakṣaṇanirvacanam)

ayamēva cātmaśarīrabhāva: pṛthaksiddhyanarhādhārādhēyabhāvō niyantṛniyāmyabhāva: śēṣaśēṣibhāvaśca. sarvātmanādhāratayā niyantṛtayā śēṣitayā ca  āpnōtītyātmā sarvātmanādhēyatayā niyāmyatayā śēṣatayā ca  apṛthaksiddhaṃ prakārabhūtamityākāra: śarīramiti cōcyatē . ēvamēva hi jīvātmana: svaśarīrasaṃbandha:. ēvamēva paramātmana: sarvaśarīratvēna sarvaśabdavācyatvam .

(uktērthē śrutisammatiḥ purāṇavacassammatiśca)

tadāha śrutigaṇa:  – sarvē vēdā yatpadamāmananti (kaṭha.u.2.15) sarvē vēdā yatraikaṃ bhavanti (tai.ā.u.11.2) iti . tasyaikasya vācyatvādēkārthavācinō bhavantītyartha: . ēkō dēvō bahudhā niviṣṭa: (tai.āra.3.14.1), sahaiva santaṃ na vijānanti dēvā: (tai.āra.3.11.12) ityādi . dēvā – indriyāṇi . dēvamanuṣyādīnāmantaryāmitayātmatvēna niviśya sahaiva santaṃ tēṣāmindriyāṇi mana:paryantāni na vijānantītyartha: . tathā ca paurāṇikāni vacāṃsi –

natā: sma sarvavacasāṃ pratiṣṭhā yatra śaśvātī . (vi.pu.1.12.23)

vācyē hi vacasa: pratiṣṭhā .

kāryāṇāṃ kāraṇāṃ pūrvaṃ vacasāṃ vācyamuttamam . (jita.stō.7.4)

vēdaiśca sarvairahamēva vēdya: .                (bha.gī.15.15)

ityādīni sarvāṇi hi vacāṃsi saśarīrātmaviśiṣṭamantaryāmiṇamēvācakṣatē . hantāhamimāstisrō dēvatā anēna jīvēnātmānupraviśya nāmarūpē vyākaravāṇīti hi śruti: . tathā ca mānavaṃ vaca: –

(paramātmanaḥ sarvaśabdavācyatāyāḥ hētuḥ)

praśāsitāraṃ sarvēṣāmaṇīyāṃsamaṇīyasām

rukmābhaṃ svapnadhīgamyaṃ vidyāttaṃ puruṣaṃ param .       (manu.smṛ.12.122)

anta: praviśyāntaryāmitayā sarvēṣāṃ praśāsitāraṃ niyantāram  aṇīyāṃsa ātmāna: kṛtsnasyācētanasya vyāpakatayā sūkṣmabhūtāstē tēṣāmapi vyāpakatvāttēbhyōäpi sūkṣmatara ityartha:  rukmābha: ādityavarṇa:  svapnakalpabuddhiprāpya:, viśadatamapratyakṣatāpannānudhyānaikalabhya ityartha: .

ēnamēkē vadantyagniṃ mārutōänyē prajāpatim .

indramēkē parē pramāṇamaparē brahma śāśvatam . (manu.smṛ.12.123)

yē yajanti pitn dēvān brāhmaṇān sahutāśanān .

sarvabhūtāntarātmānaṃ viṣṇumēva yajanti tē . (da.smṛ) iti . pitṛdēvabrāhmaṇahutāśanādiśabdāstanmukhēna tadantarātmabhūtasya viṣṇōrēva vācakā ityuktaṃ bhavati .

(jīvātmanāṃ svābhāvikaṃ rūpam, tatsahārahētunivāraṇaṃ ca)

atrēdaṃ sarvaśāstrahṛdayam  – jīvātmāna: svayamasaṃkucitāparicchinnanirmalajñānasvarūpā: santa: karmarūpāvidyāvēṣṭitāstattatkarmānurūpajñānasaṃkōcamāpannā:, brahmādistambaparyantavividhavicitradēhēṣu praviṣṭā: tattaddēhōcitalabdhajñānaprasarāstattaddēhātmābhimāninastaducitakarmāṇi kurvāṇāstadanuguṇa-sukhadu:khōpabhōga-rūpasaṃsārapravāhaṃ pratipadyantē . ētēṣāṃ saṃsāramōcanaṃ bhagavatprapattimantarēṇa nōpapadyata iti tadartha: prathamamēṣāṃ dēvādibhēdarahita- jñānaikākāratayā sarvēṣāṃ sāmyaṃ pratipādya, tasyāpi svarūpasya bhagavacchēṣataikarasatayā bhagavadātmakatāmapi pratipādya, bhagavatsvarūpaṃ ca hēyapratyanīka-kalyāṇaikatānatayā sakalētaravisajātīyamanavadhikātiśayāsaṃkhyēyakalyāṇaguṇagaṇāśrayaṃ svasaṃkalpa-pravṛttasamastacidacidvastujātatayā sarvasyātmabhūtaṃ pratipādya, tadupāsana sāṅgaṃ tatprāpakaṃ pratipadayanti śāstrāṇīti .

(jīvātmanāṃ jñānānandasvarūpatā)

yathōktam –   nirvāṇamaya ēvāyamātmā jñānamayōämala: .

du:khājñānamalā dharmā prakṛtēstē na cātmana: .           (vi.pu.6.7.22)

iti prakṛtisaṃsargakṛtakarmamūlatvānnātmasvarūpaprayuktā dharmā ityartha: . prāptāprāptavivēkēna prakṛtērēva dharmā ityuktam .

(ātmasu jñānaikākāratādarsanamēva pāṇḍityam)

vidyāvinayasaṃpannē brāhmaṇē gavi hastini .

śuni caiva śvapākē ca pāṇḍitā: samadarśina: .          (bha.gī.5.18)

iti . dēvatiryaṅmanuṣyasthāvararūpaprakṛtisaṃsṛṣṭasyātmana: svarūpavivēcanī buddhirēṣāṃ tē paṇḍitā: . tattatprakṛtiviśēṣaviyuktātmayāthātmyajñānavantastatra tatrātyantaviṣamākārē vartamānamātmānaṃ samānākāraṃ paśyantīti samadarśina ityuktam .

tadidamāha

ihaiva tairjita: sargō yēṣāṃ sāmyē sthitaṃ mana: .

nirdōṣaṃ hi samaṃ brahma tasmādbrahmaṇi tē sthitā: .             (bha.gī.5.19)

iti . nirdōṣaṃ  dēvādiprakṛtiviśēṣasaṃsargarūpadōṣarahitaṃ svarūpēṇāvasthitaṃ sarvamātmavastu nirvāṇarūpajñānaikākāratayā samamityartha: .

(jīvātmanāṃ bhagavacchēṣataikarasatvādi)

tasyaivaṃbhūtasyātmanō bhagavacchēṣataikarasatā tanniyāmyatā tadēkādhāratā ca taccharīratattanu-prabhṛtibhi: śabdaistatsamānādhikaraṇyēna ca śrutismṛtītihāsapurāṇēṣu pratipādyata iti pūrvamēvōktam .

(prapadanasya atyantāvaśyakatā)

daivī hyēṣā guṇamayī mama māyā duratyayā .

māmēva yē prapadyantē māyāmētāṃ taranti tē .          (bha.gī.7.14)

iti tasyātmana: karmakṛtavicitraguṇamayaprakṛtisaṃsargarūpātsaṃsārānmōkṣō bhagavatprapattimantarēṇa nōpapadayata ityuktaṃ bhavati . nānya: panthā ayanāya vidyatē (tai.ā.3.12.17) ityādiśrutibhiśca .

(bhagavatō vicitraiśvaryam)

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā .

matsthāni sarvabhūtāni na cāhaṃ tēṣu avasthita: .           (bha.gī.9.4)

na ca matsthāni bhūtāni paśya mē yōgamaiśvaram .           (bha.gī.9.5)

iti sarvaśaktiyōgātsvaiśvaryavaicitryamuktam . tadāha –

viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat .                  (bha.gī.10.42)

iti  anantavicitramahāścaryarūpaṃ jaganmamāyutāṃśēnātmatayā praviśya sarvaṃ matsaṃkalpēna viṣṭabhyānēna rūpēṇānantamahāvibhūtiparimitōdāraguṇasāgarō niratiśayāścaryabhūta: sthitōähamityartha: .

(brahmaṇō durjñēyāścaryarūpatā)

tadidamāha

ēkatvē sati nānātvaṃ nānātvē sati caikatā .

acintyaṃ brahmaṇō rūpaṃ kutastadvēditumarhāti .

iti . praśāsitṛtvēnaika ēva sanvicitracidacidvastuṣvantarātmatayā praviśya tattadrūpēṇa vicitraprakārō vicitrakarma kārayannānārūpāṃ bhajatē . ēvaṃ svalpāṃśēna tu sarvāścaryaṃ nānārūpaṃ jagattadantarātmatayā praviśya viṣṭabhya nānātvēnāvasthitōäpi sannanavadhikātiśayāsaṃkhyēya kalyāṇaguṇagaṇa: sarvēśvara: parabrahmabhūta: puruṣōttamō nārāyaṇō niratiśayāścaryabhūtō nīlatōyadasaṃkāśa: puṇḍarīkadalāmalāyatēkṣaṇa: sahasrāṃśusahasrakiraṇa: paramē vyōmni yō vēda nihitaṃ guhāyāṃ paramē vyōman, (tai.u.āna.1.1) tadakṣarē paramē vyōman (tai.nā.u.1.2) ityādiśrutisiddha ēka ēvātiṣṭhatē .

(brahmaṇaḥ samābhyadhikarahitatvam)

brahmavyatiriktasya kasyacidapi vastuna ēkasvabhāvasyaikakāryaśaktiyuktasyaikarūpasya rūpāntarayōga: svabhāvāntarayōga: śaktyantarayōgaśca na ghaṭatē . tasyaitasya parabrahmaṇa: sarvavastuvijātīyatayā sarvasvabhāvatvaṃ sarvaśaktiyōgaścētyēkasyaiva vicitrānantarūpatā ca punarapyanantāparimitāścaryayōgēnaikarūpatā ca na viruddhēti vastumātrasāmyādvirōdhacintā na yuktētyartha: . yathōktaṃ

śaktaya: sarvabhāvānāmacintyajñānagōcarā: .

yatōätō brahmaṇastāstu sargādyā bhāvaśaktaya: .

bhavanti tapasāṃ śrēṣṭa pāvakasya yathōṣṇatā .        (vi.pu.1.3.2-3) iti .

ētaduktaṃ bhavati  sarvēṣāmagnijalādīnāṃ bhāvānāmēkasminnapi bhāvē dṛṣṭaiva śaktistadvijātīyabhāvāntarēäpīti na cintayituṃ yuktā jalādāvadṛṣṭāpi tadvijātīyapāvakē bhāsvaratvōṣṇatādiśaktiryathā dṛśyatē, ēvamēva sarvavastuvisajātīyē brahmaṇi sarvasāmyaṃ nānumātuṃ yuktamiti.

(phalitārthakathanam)

atō vicitrānantaśaktiyuktaṃ brahmaivētyartha: . tadāha –

jagadētanmahāścaryaṃ rūpaṃ yasya mahātmana: .

tēnāścaryavarēṇāhaṃ bhavatā kṛṣṇa saṃgata: .              (vi.pu.5.19.7) iti .

(vividhaśrutisamanvayaḥ)

tadētannānāvidhānantaśrutinikaraśiṣṭaparigṛhītatadvyākhyānapariśramādavadhāritam . tathā hi  pramāṇāntarāparidṛṣṭāparimitapariṇāmānēka tattvaniyatakramaviśiṣṭau sṛṣṭipralayau brahmaṇōänēkavidhā: śrutayō vadanti  niravadyaṃ nirañjanaṃ (śvē.u.6.19), vijñānam (tai.u.bhṛ.5.1), ānandaṃ (tai.u.āna.9.1), nirvikāraṃ (yō.śi.3.21), niṣkalaṃ niṣkriyaṃ śāntaṃ (śvē.u.6.19), nirguṇa: (śvē.u.6.11) ityādikā: nirguṇaṃ jñānasvarūpaṃ brahmēti kāścana śrutayōäbhidadhati . nēha nānāsti kiṃcana,  mṛtyō: sa mṛtyumāpnōti ya iha nānēva paśyati (bṛ.u.6.4.19), yatra tvasya sarvamātmaivābhūt tatkēna kaṃ paśyēttatkēna kaṃ vijātīyāt (bṛ.u.4.14.14) ityādikā nānātvaniṣēdhavādinya: santi kāścana śrutaya: . ya: sarvajña: sarvavit, yasya jñānamayaṃ tapa: (muṇḍa.u.1.1.10), sarvāṇi rūpāṇi vicitya dhīrō nāmāni kṛtvābhivadan yadāstē (tai.ā.pu.3.12.16),  sarvē nimēṣā jajñirē vidyuta: puruṣādadhi (tai.nā.u.1.8),  apahatapāpmā vijarō vimṛtyurviśōkō vijaghatsōäpipāsa: satyakāma: satyasaṃkalpaḥ (chā.u.8.1.5) iti sarvasmiñjagati hēyatayāvagataṃ sarvaguṇaṃ pratiṣidhya niratiśayakalyāṇaguṇānantyaṃ sarvajñatā sarvaśaktiyōgaṃ sarvanāmarūpavyākaraṇaṃ sarvasyāvadhāratāṃ ca kāścana śrutayō bruvatē . sarvaṃ khalvidaṃ brahma tajjalān (chā.u.14.1) iti  aitadātmyamidaṃ sarvaṃ  (chā.u.6.8.7) ēka: san bahudhā vicāra (tai.ā.3.11.2) ityādikā brahmasṛṣṭaṃ jagannānākāraṃ pratipādya tadaikyaṃ ca pratipādayanti kāścana . pṛthagātmānaṃ prēritāraṃ ca matvā (śvē.u.1.6),  bhōktā bhōgyaṃ prēritāraṃ ca matvā (śvē.u.1.12),  prajāpatirakāmayata prajā: sṛjēyēti (tai.saṃ.u.1.1.1), patiṃ viśvasyātmēśvaraṃ  śāśvataṃ śivamacyutaṃ (tai.nā.u.11.3), tamīśvarāṇāṃ paramaṃ mahēśvaraṃ taṃ dēvatānāṃ paraṃ ca daivataṃ (śvē.u.6.7), sarvasya vaśī sarvasyēśānaḥ (bṛ.u.6.4.22) ityādikā brahmaṇa: sarvasmādanyatvaṃ sarvasyēśitavyamīśvaratvaṃ ca brahmaṇa: sarvasya śēṣatāṃ patitvaṃ cēśvarasya kāścana . anta: praviṣṭa: śāstā janānāṃ sarvātmā (tai.ā.3.11.3),  ēṣa ta ātmāntaryāmyamṛta: (bṛ.u.5.7.7),  yasya pṛthivī śarīraṃ…,  yasyāpa: śarīraṃ….,  yasya tēja: śarīraṃ… (subā.u.7) ityādi yasyāvyaktaṃ śarīraṃ…,  yasyākṣaraṃ śarīraṃ…,  yasya mṛtyu: śarīraṃ… (subā.u.7), yasyātmā śarīraṃ… (bṛ.u.mā.pā.5.7.26)  iti brahmavyatiriktasya sarvasya vastunō brahmaṇaśca śarīrātmabhāvaṃ darśayanti kāścanēti. nānārūpāṇāṃ vākyānāmavirōdhō mukhyārthāparityāgaśca yathā saṃbhavati tathā varṇanīyam . varṇitaṃ ca .

(sarvāsāṃ śrutīnāṃ sāmarasyaprakāraḥ)

avikāraśrutaya: svarūpapariṇāmaparihārādēva mukhyārthā: . nirguṇavādāśca prākṛtahēyaguṇaniṣēdha-paratayā vyavasthitā: . nānātvaniṣēdhavādāścaikasya brahmaṇa: śarīratayā prakārabhūtaṃ sarvaṃ cētanācētanaṃ vastviti sarvasyātmatayā sarvaprakāraṃ brahmaivāvasthitamiti surakṣitā: . sarvaprakāravilakṣaṇatva-patitvēśvaratvasarvakalyāṇaguṇagaṇākāratva satyakāmatvasatyasaṃkalpatvādivākyaṃ tadabhyupagamādēva surakṣitam . jñānānandamātravādi ca sarvasmādanyasya sarvakalyāṇaguṇagaṇāśrayasya sarvēśvarasya sarvaśēṣiṇa: sarvādhārasya sarvōtpattisthitipralayahētubhūtasya niravadyasya nirvikārasya sarvātmabhūtasya parasya brahmaṇa: svarūpanirūpakadharmō malapratyanīkānandarūpajñānamēvēti svaprakāśatayā svarūpamapi jñānamēvēti ca pratipādanādanupālitam . aikyavādāśca śarīrātmabhāvēna sāmānādhikaraṇya-mukhyārthatōpapādanādēva susthitā:.

(bhēdādiṣu madhyē kasyārthasya śrutitātparyaviṣayatā? ityasyōttaram)

ēvaṃ ca satyabhēdō vā bhēdō vā dvyātmakatā vā vēdāntavēdya: kōäyamartha: samarthitō bhavati . sarvasya vēdavēdyatvātsarvaṃ samarthitam . sarvaśarīratayā sarvaprakāraṃ brahmaivāvasthitamityabhēda: samarthita: . ēkamēva brahma nānābhūtacidacidvastuprakāraṃ nānātvēnāvasthitamiti bhēdābhēdau . acidvastunaścidvastunaścēśvarasya ca svarūpasvabhāvavailakṣaṇyādasaṃkarācca bhēda: samarthita: .

(aikyajñānasya mōkṣasādhanatvaśaṅkā, tannirāsaśca)

nanu ca tattvamasi śvētakētō (chā.u.6.8.7), tasya tāvadēva ciraṃ (chā.u.6.14.2) ityaikyajñānamēva paramapuruṣārthalakṣaṇamōkṣasādhanamiti gamyatē . naitadēvam . pṛthagātmānaṃ prēritāraṃ ca matvā juṣṭastatastēnāmṛtatvamēti (śvē.u.1.6) ityātmānaṃ prēritāraṃ cāntaryāmiṇaṃ pṛthagmatvā tata: pṛthaktvajñānāddhētōstēna paramātmanā juṣṭōämṛtatvamētīti sākṣādamṛtatvaprāptisādhanamātmanō niyantuśca pṛthagbhāvajñānamēvētyavagamyatē .

(saguṇabrahmaṇaḥ aparamārthatvābhāvaḥ)

aikyavākyavirōdhādētadaparamārthasaguṇabrahmaprāptiviṣayamityabhyupagantavyamiti cēt . pṛthaktvajñānasyaiva sākṣādamṛtatvaprāptisādhanatvaśravaṇādviparītaṃ kasmānna bhavati .

ētaduktaṃ bhavati . dvayōstulyayōrvirōdhē satyavirōdhēna tayōrviṣayō vivēcanīya iti . kathamavirōdha iti cēt –

(tattvamasiśrutilabhyōärthaḥ)

antaryāmirūpēṇāvasthitasya parasya brahmaṇa: śarīratayā prakāratvājjīvātmanastatprakāraṃ brahmaiva tvamiti śabdēnābhidhīyatē . tathaiva jñātavyamiti tasya vākyasya viṣaya: . ēvaṃbhūtājjīvāt tadātmatayā-avasthitasya paramātmanō nikhiladōṣarahitatayā satyasaṃkalpatvāt anavadhikātiśaya- asaṃkhyēyakalyāṇaguṇagaṇākaratvēna ca ya: pṛthagbhāva: sōänusaṃdhēya ityasya vākyasya viṣaya ityayamartha: pūrvamasakṛdukta: .

(tattvatrayasvabhāvavivēkasya mōkṣōpayōgitā)

bhōktā bhōgyaṃ prēritāraṃ ca matvā (śvē.u.1.12) iti bhōgyarūpasya vastunōäcētanatvaṃ paramārthatvaṃ satataṃ vikārāspadatvamityādaya: svabhāvā:, bhōkturjīvātmanaścāmalāparicchinnajñānānanda-svabhāvasyaiva anādi-karmarūpāvidyākṛta-nānāvidhajñānasaṃkōcavikāsau bhōgyabhūtācidvastusaṃsargaśca paramātmō-pāsanāt mōkṣaścētyādaya: svabhāvā:, ēvaṃbhūtabhōktṛbhōgyayōrantaryāmirūpēṇāvasthānaṃ svarūpēṇa cāparimitaguṇaughāśrayatvēnāvasthānamiti parasya brahmastrividhāvasthānaṃ jñātavyamityartha: .

(saguṇasyaiva sadvidyōpāsyatvam)

tattvamasi (chā.u.6.8.7) iti sadvidyāyāmupāsyaṃ brahma saguṇaṃ saguṇabrahmaprāptiśca phalamityabhiyuktai: pūrvācāryairvyākhyātam. yathōktaṃ vākyakārēṇa  yuktaṃ tadguṇakōpāsanāt (bra.na.vā) iti . vyākhyātaṃ ca dramiḍācāryēṇa vidyāvikalpaṃ vadatā  yadyapi saccitō na nirbhugnadaivataṃ guṇagaṇaṃ manasānudhāvēttathāpyantarguṇāmēva dēvatāṃ bhajata iti tatrāpi saguṇaiva dēvatā prāpyata (dra.bhā) iti. saccitta:-sadvidyāniṣṭha: . na nirbhugnadaivataṃ guṇagaṇaṃ manasānudhāvēta, apahatapāpmatvādi-kalyāṇaguṇagaṇaṃ daivatādvibhaktaṃ yadyapi daharavidyāniṣṭha iva saccitō na smarēt, tathāpi antarguṇāmēva dēvatāṃ bhajatē  dēvatāsvarūpānubandhitvātsakalakalyāṇaguṇagaṇasya kēnacidparadēvatā-sādhāraṇēna nikhilajagatkāraṇatvādinā guṇēnōpāsyamānāpi dēvatā vastuta: svarūpānubandhi sarvakalyāṇaguṇagaṇaviśiṣṭaivōpāsyatē . atassaguṇamēva brahma tatrāpi prāpyamiti sadvidyādaharavidyayōrvikalpa ityartha: .

……Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.