āgamaprāmāṇyam Part 1

śrīḥ

śrīyai namaḥ

śrīdharāya namaḥ

bhagavatē yāmunamunayē namaḥ

śrīmatē rāmānujāya namaḥ .

śrībhāṣyakārāṇāṃ paramaguruṇā śrīyāmunācāryasvāminā praṇītam .

āgamaprāmāṇyam . (Part 1)
(śrīpañcarātratantraprāmāṇyavyavasthāpanaparam)

namōnamō yāmunāya yāmunāya namōnamaḥ .
namōnamō yāmunāya yāmunāya namōnamaḥ .

jagajjanmasthitidhvaṃsamahānandaikahētavē .
karāmalakavadviśvaṃ paśyatē viṣṇvē namaḥ .

yēämī kēcana matsarātsavayasō durmānasārā narāḥ .
gambhīrāṃ guṇaśālinīmapi giraṃ nindanti nindantu tē .

sārāsāravicārakauśaladaśāpārē parēävasthitāḥ .
santassantyanasūyavōäpi bahavaḥ śaṃsanti yē madgiram .

abhinivēśavaśīkṛtacētasāṃ bahuvidāmapi sambhavati bhramaḥ .
tadiha bhāgavataṃ gatamatsarā matamidaṃ vimṛśantu vipaścitaḥ .

iha kēcid
yatastatōävagatakatipayakutarkakalkavisphūrjjitavijitamanasastrayīmārgas
aṃrakṣaṇavyājēna nijavimarśakauśalātiśayamupadarśayantaḥ
paramapuruṣaviracitaniratiśayaniśrēyasagōcarapañcarātratantraprāmā.
nyē vipratipadyantē .

vadanti ca .

dvēdhā khalu pramāṇatvaṃ vacasāmavasīyatē .
ēkammānāntarāpēkṣamanapēkṣamathētarat .

tatrāpi .

na tāvatpuruṣādhīnaracanaṃ vacanaṃ kvacit .
āsīdati pramāṇatvamanapēkṣatvalakṣaṇam .

pauruṣēyaṃ hi vacaḥ
pramāṇāntarapratipannavastūpasthāpanāyōpādīyamānaṃ
vaktustadarthasiddhimanurudhyamānamēva pramāṇabhāvamanubhavati .
na ca
pañcarātratantrapratipādyamānavilakṣaṇadīkṣāpūrvakabhagavadāra
adha-nābhilaṣitasvargāpavargādisādhyasādhanasaṃbandhaṃ
pratyakṣādīnyāvēdayituṃ kṣamantē . na hi pratyakṣēṇa
dīkṣārādhanādīni nirīkṣamāṇāstēṣāṃ niśrēyasasādhanatāṃ
pratipadyāmahē .
na cārvācīnāḥ
kēcidatimānuṣaśaktayōämīṣamabhilaṣitasādhanatāmadhyakṣitavanta
iti pramāṇamasti, yatastēṣāmapi cakṣurādīndriyaṃ
dṛśyamānamindriyasvabhāvaṃ nātikramitumutsahatē .

nanu ca .

prakṛṣyamāṇaṃ pratyakṣaṃ dṛṣṭamāśrayabhēdataḥ .
atastadāśrayē kvāpi dhruvaṃ parinitiṣṭhati .

sarvaṃ hi sātiśayaṃ niratiśayadaśāmanubhavad dṛṣṭaṃ
viyatīva parimāṇaṃ, sātiśayaṃ ca kākōlūkagṛdhrādiṣu
pratyakṣamīkṣitamiti tadapi tathā bhavitumarhati . iyaṃ ca jñānasya
parā kāṣṭhā yā sarvagōcaratā, adhikaviṣayatayaiva hi jagati jānāni
parasparamatiśēratē .

itthamaiśvaryavairāgyasāmarthyādiguṇā api .
nirastātiśayāḥ puṃsi kvacitsantīti sūrayaḥ .

atō
yasyaitadakhilabhuvanāvalambibhāvabhēdasākṣātkāripratyakṣaṃ sa
tatsamīkṣitadīkṣārādhanādidharmabhāvō bhagavānēvaṃ vyācaṣṭēti
kimanupapannamiti .

tanna pratyakṣavijñānaprakarṣaḥ kalpitōäpi vaḥ .
svagōcaramatikramya nānyadāskandituṃ kṣamaḥ .

tathā hi .

rūparūpitadēkārthasamavāyiṣu cākṣuṣaḥ .
prakarṣō bhavituṃ yuktō dṛśyamānaprakarṣavat .

ēvam, .

indriyāntaravijñānaṃ viśvaṃ gōcarayēnna tu .
kathaṃ pratyakṣavijñānaṃ viśvaṃ bōdhayituṃ kṣamam .
nanu tatklṛptasāmarthyaṃ vidyamānōpalambhanē .

asati hi svabhāvānubandhini vidyamānōpalambhanatvē
pratyakṣataiva parāvartatē, na hyajātamativṛttaṃ
vāägamayadanumānādi pratyakṣapakṣanikṣēpaṃ, tēna
aśēṣaviṣayitālakṣaṇapratyakṣaprakarṣaḥ
svabhāvaniyamanirmūlitōdaya iti na hṛdayamadhirōhati . idamapi
sātiśayēna niratiśayamanumimānaḥ pṛṣṭō vyācaṣṭāṃ sātiśaya ēva
kinnu tāṃ daśāmanubhavati yataḥ paraṃ na saṃbhavati
mahimētyabhiniviśasē bāla iva sthavirabhāvam .
athaikasmin sātiśayē kēnāpyanyēna niratiśayēna bhavitavyamiti
āhōsvitsamānajātīyēnānyēna niratiśayadaśāmadhirūḍhēna
bhavitavyati .

na tāvadagrimaḥ kalpaḥ kalpatēänupalambhataḥ .
na hi dṛṣṭaṃ śarāvādi vyōmēva prāptavaibhavam .

yadi ca tadēva sātiśayamasaṃbhāvanīyaparaprakarṣaṃ
parinitiṣṭhēt, hantaḥ ? tarhyēkaikēna ghaṭamaṇikādinā
brahmāṇḍōdaravivaramāpūritamiti
tatpratihatatayētarabhāvabhaṅgaprasaṅga

vyōmnaiva labdhasādhyattvānmadhyamaḥ siddhasādhanaḥ .
kalpāntarēäpi durvāraṃ prāgudīritadūṣaṇam .

vibhustambhāntakhyāptastambhassātiśayō na hi .
dṛṣṭapūrvastathāänyōvyāghātaḥ sthita ēva saḥ .

yadapi viyati parimāṇamiha nidarśitaṃ tadapi vimarśanīyamēva
parimāṇaṃ hi nāma dēśāvacchēdaḥ iyattā paritōbhāvavēṣṭanamiti
yāvat .
na ca nabhasi tadastīti kathamiva tadiha nidarśanatayā nirdiśyatē .
yadi ca nabhasi tadanumanvīta tadapi tarhi
sambhāvyamānaparaprakarṣamiti punarapi sādhyavikalatā .
na ca atiśayitēna prattyakṣēṇa dīkṣārādhanādayō dharmatayā
avabōdhitā ityapi pramāṇamasti tasmādasmadādiṣu
anālōcitaparacētanātirēkaparikalpanāälpīyasīti
nābhiprētasādhyasādhanasambandhē pratyakṣaṃ pramāṇaṃ, natarāṃ
tanmūlatayā pañcarātrasmṛtiḥ pramāṇam .
na ca karaṇapathadūravartini prastutavastunyavinābhāvā-
dhāraṇādhīnōdayamanumānamutpattumalaṃ, na
hyaṣṭacaravahvayastadavinābhāvitayā dhūmamanusaṃdadhati .
na cāgamassātvatasamayasiddhakriyākalāpakartavyatōpasthāpana-
paraḥ paridṛśyatē, yēna tanmūlatayā pañcarātrasmṛtāḥ pramāṇaṃ
syuḥ, na cādṛśyamānōäpyanumānagōcaraḥ, yathaiva hi
tantraprasiddhadīkṣārādhanatatphalābhimatasvargādisādhyasādhana-
bhāvō nānumānagōcaraḥ sambandhāvadhāraṇavirahāt, ēvaṃ
tanmūlāgamōäpi tata ēva nānu mātuṃ śakyaḥ .
na cāgamēnāpi prastutasmaraṇamūlabhūtāgamāvagamaḥ
sambhavati sa hi dvēdhā pauruṣēyāpauruṣēyabhēdāt .

na tāvatpauruṣēyēṇa vacasā tasya sambhavāḥ .
vipralabdhumapi brūyurmṛṣaiva puruṣāḥ yataḥ .
adyatvēäpi hi dṛśyantē kēcidāgamikacchalāt .
anāgamikamēvārthaṃ vyācakṣāṇā vicakṣaṇāḥ .

tadiha pañcarātragranthaprabanddhṛṇāmapi
tanmūlabhūtāgamāvagamapuraḥsarī kiṃ svanibandhanānāṃ
vēdamūlattvapratijñā, kiṃ vā yathāruci racayatāṃ prarōcanāya
tathā vacanamiti śaṅkāmahē .

tāvatā ca pramāṇatvaṃ vyāhanyēta samīhitam .
na hi nityāgamaḥ kaścidasti tādṛśagōcaraḥ .
na cōpamānāttanmūlaśrutisiddhirasambhavāt .
kathaṃ hyadṛṣṭapūrvā sā sadṛśajñānagōcarā .
na cārthāpattitastanmūlaśrutisiddhiḥ, anupapattyabhāvāt,
smaraṇanyathāänupapattyā hi tatkalpanā prādurbhavati . samaranti hi
pañcarātrapraṇētāraḥ-dīkṣārādhanādi dharmatayāäṣṭakādīniva
manvādayaḥ .
na cānanubhūtē vastuni smaraṇaśaktirāvirbhavati,
anubhavaścēndriyaliṅgaśabdasadṛśānupapadyamānārthapūrvakaḥ,
īdṛśaviṣayēänubhavaḥ pramāṇāntarēbhyōänāvirbhava/ścōdanāmēva
mūlamupakalpayatīti sidhyēdapyayaṃ manōrarthaḥ yadi hi
yathārthatvaniyamōänubhavānāṃ prāmāṇikaḥ syāt, yadā
punārāgadvēṣābhinivēśādivaśōkṛtāntaḥkaraṇānāmayathārthānu-
bhavabhāvitā bhāvanāḥ svānurūpāḥ smṛtīrāracayanti kathamiva
tadā smaraṇānupapattitaḥ pramāṇabhūtā śrutirupakalpyēta
anyathāäpi smaraṇōpapattēḥ, manvādismaraṇēṣvidānīṃ kā vārtā .
nanu tatrāpi prāguktā yuktayaḥ parākramantē na hyaṣṭakāṃ
dṛṣṭavatāmiṣṭasādhanamiti matirāvirasti .
na cānumānaṃ, sabandhādarśanāt, na ca śabdaḥ,
tadanupalambhāt, na cānupalabdhōänumātuṃ śakyaḥ,
saṃbandhādarśanādēva, na cōpamēyaḥ, sadṛśānirūpaṇāt, na ca
kalpayituṃ śakyaḥ, anantarōktatvāt smṛtyanyathōpapattēḥ .

vēdasaṃyōgipuruṣasmaraṇānupapattitaḥ .
kalpyatē cēc śrutistatra tatōänyatrāpi kalpyatām .
yatōnāradaśāṇḍilyapramukhāḥ paramarṣayaḥ .
smaryantē pañcarātrēäpi saṃpradāyapravartakāḥ .

tataśca .

tulyākṣēpasamādhānē pañcarātramanusmṛtī .
pramāṇamapramāṇaṃ vā syātāṃ bhēdō na yuktimān .
tyajyatāṃ vā pramāṇatvaṃ manvādismṛtigōcaram .
viśēṣaḥ pañcarātrasya vaktavyō vā sa ucyatē .
api vā kartṛsāmānyāt pramāṇamiti sūtrayan .
sūtrakāraḥ sphuṭīcakrē vailakṣaṇaṇyaṃ vivakṣitam .

tathā hi
thrutivihitānāmagnihōtradarśapūrṇamāsajyōtiṣṭōmādikarmaṇāṃ
smṛtivihitānāmaṣṭakācamana – saṃdhyōpāsanādikarmaṇāṃ ca
pitrādyupadiṣṭatvāt paramahitabuddhyā traividyavṛddhānāṃ
nirviśēṣamanuṣṭhānaṃ dṛṣṭaṃ, tēna
tādṛśaśiṣṭatraivarṇikaparigrahadraḍhimnā
spaṣṭadṛṣṭāṣṭakādikartavyatāpratītiḥ svōpapādanapaṭīyasīṃ
śrutimēva bhūlabhūtāmavalambatē .
na caivamācamanōpanayanādīniva
śrutivihitāgnihōtrādipadārthānuṣṭhāyinastāntrikācārānupacarataḥ
paśyāmaḥ .

pratyutainān vigarhantē kurvāṇān vēdavādinaḥ .
tasmād yatkartṛsāmānyāt prāmāṇyaṃ smṛtiṣūditam .
naiva tatpañcarātrādi bāhyasmaraṇamarhati .
na hi traivarṇikāḥ śiṣṭāstaduktārthānupāsatē .
nanu tatrāpi śrutismṛtiprāptaśikhāyajñōpavītādidhārayadbhir-
bhāgavatabrāhmaṇaraiharaharanuṣṭhīyamānārthatvēna
cōdanāmūlattvē saṃbhāvya mānē kathamiva
prāmāṇyapratyanīkabhūtā bhramavipralambhādayaḥ
smaraṇakāraṇatayā kalpyantē .

ucyatē .

hantaivaṃvādinā sādhu prāmāṇyamupapāditam .
yat traivarṇikavidviṣṭāśśiṣṭau bhāgavatā iti .

nanu tē kathamaśiṣṭā yē traivarṇikāgragaṇyā brāhmaṇāḥ
tanna tēṣāṃ traivarṇikatvamēva nāsti dūrē brāhmaṇabhāvaḥ, na
hīndriyasaṃprayōgasamanantaraṃ kēṣucidēva dēhaviśēṣēṣu
anuvartamānamanyatō vyāvartamānaṃ naratvātirēkiṇaṃ
brāhmaṇyaṃ nāma jātiviśēṣamaparōkṣayāmaḥ,
śikhāyajñōpavītādayastu brāhmaṇadīnāṃ vidhīyamānā na
tadbhāvamāpādayituṃ kṣamantē, nāpyavagamayanti,
duṣṭaśūdrādiṣu vyabhicāradarśanāt,
atōnirvivādasiddhavṛddhavyavahāra ēvātrāvagamanidānam .
na ca bhāgavatēṣu brāhmaṇapadamaviśaṅkaṃ laukikāḥ
prayuñjatē . bhavati ca bhēdēna vyapadēśaḥ – itō brāhmaṇā itō
bhāgavatā iti . syādētad brāhmaṇēṣvēva kutaścid guṇayōgāt
sātvatabhāgavatādivyapadēśaḥ yathā tēṣvēva paribrājakādiśabdā iti
tanna .

rūḍhyā sāttvataśabdēna kēcit kutsitayōnayaḥ .
ucyantē tēṣu satsvēṣa śabdō nānyatra vartatē .
rūḍhiśaktipratidvandviyōgaśaktiparigrahaḥ .
ayukta iti yuktijñā rathakārapadē tathā .

aparathā kathamiva
rathakāraśabdōädhyayanasiddhabuddhyaṅgatvabhaṅgēnāpi yaugikīṃ
vṛttimapahāya jātiviśēṣamabhiniviśatē . santi ca sātvatā nāma
upanayanādisaṃskārahīnā vaiśavrātyānvayinōävarajanmānaḥ kēcid
yathāäha manuḥ .

vaiśyāttu jāyatē vrātyāt sudhanvācārya ēva ca .
bhāruṣaśca nijaṅghaśca maitrasātvata ēva ca .

iti,

bhāgavataśabdaśca sātvatēṣu vartatē iti nātra kaścid vivādaḥ .

smaranti ca .

pañcamaḥ sātvatō nāma viṣṇōrāyatanāni saḥ .
pūjayēdājñayā rājñāṃ sa tu bhāgavataḥ smṛtaḥ . iti

tathācōdīritavrātyaprasūtivṛttyupāyatayēdamēva smaranti yadamī
ha pratyakṣamēva vṛttyarthamanutiṣṭhantō dṛśyantē tathā cōśanā
sarvēṣāṃ kṛṣi śastrōpajīvanam ācāryasāttvatayōrdēvapūjanam iti,
tathā brāhmē purāṇō viṣṇōrāyatanāni sa pūjayēdājñayā rājñām
. iti, tathāänyatrāpi sātvatānāṃ ca dēvāyatanaśōdhanaṃ
naivēdyaśōdhanaṃ pratimāsaṃrakṣaṇam iti, tathā
cēdṛśasaṃdēhavyudāsāya manōrvacaḥ .

pracchannā vā prakāśā vā vēditavyāḥ svakarmabhiḥ .

iti .

api cācāratastēṣāmabrāhmaṇyaṃ pratīyatē .
vṛttitō dēvatāpūjā dīkṣānaivēdyabhakṣaṇam .
garbhādhānādidāhāntasaṃskārāntarasēvanam .
śrautakriyāänanuṣṭhānaṃ dvijaissambandhavarjanam .
ityādibhiranācārairabrāhmaṇyaṃ sunirṇayam .

smaranti hi vṛttitō dēvapūjāyā
brahmakarmasvanadhikārahētutvaṃ yathā .

yēṣāṃ vaṃśakramādēva dēvārcāvṛttitō bhavēt .
tēṣāmadhyayanē yajñē yājanē nāsti yōgyatā . iti .

tathā ca paramasaṃhitāyāṃ

tēṣāmēva vacaḥ .

āpadyapi ca kaṣṭāyāṃ bhītō vā durgatōäpi vā .
pūjayēnnaiva vṛttyarthaṃ dēvadēvaṃ kadācana . iti .

yadapi samastaviśiṣṭavigarhitanirmālyadhāraṇanaivēdya-
bhakṣaṇādyanuṣṭhānaṃ tadapi tēṣāmabrāhmaṇyamēvābhidyōtayati
iti .
api ca yadavalōkanādāvapi
viśiṣṭāścāndrāyaṇādiprāyaścittāni vidadhati kathaṃ tatparigrahaḥ
śrutimūlatvamavagayatīti saṃbhāvayāmaḥ . smaranti hi
dēvalakāvalōkanē prāyaścittaṃ dēvalakāścāmī dēvakōśōpa jīvitvād
vṛttyarthaṃ dēvapūjanāt . tathā ca dēvalaḥ .
dēvakōśōpajīvī yassa dēvalaka ucyatē . iti,

tathā, vṛttyarthaṃ pūjayēddēvaṃ trīṇi varṇāṇi yō dvijaḥ .
sa vai dēvalakō nāma sarvakarmasu garhitaḥ .

iti .

amī punarvaṃśānuparamparayā vṛttyarthamēva
dēvamārādhayantō dṛśyantē, atō
dēvalakattvamakāmēnāpyabhyanujñātavyaṃ tathā ca .

viḍvarāhaṃ ca ṣaṇḍaṃ ca yūpaṃ dēvalakaṃ śavam .
bhuñjānō nēkṣayēdviprō dṛṣṭvā cāndrāyaṇaṃ carēt .

iti prāyaścittaṃ smaranti, tathā ca
viṣadataramamīṣāmēvōpabrāhmaṇyaṃ varṇayatyatriḥ . avālukā
dēvalakāḥ kalpadēvalakā gaṇabhōgadēvalakā bhāgavatavṛttiriti
caturthaḥ ētē upabrāhmaṇā iti, tathā ca bhagavān vyāsaḥ .

āhvāyakā dēvalakā nakṣatragrāmayājakāḥ .
ētē brāhmaṇacaṇḍālā mahāpathikapañcamāḥ .

iti, ēvaṃ jātyā karmaṇā ca
trayīmārgādapabhraṣṭabhāgavatajanaparigrahva ēva
pañcarātraśāstraprāmāṇyapratikṣēpāya paryāptō hētuḥ, tathā hi .

vivādādhyāsitaṃ tantraṃ na mānaṃ puṇyapāpayōḥ .
trayīvāhyairgṛhītatvāc caityavandanavākyavat .

api ca tēṣāṃ trayīmārgatyāgapurassaraḥ sarvadharmōpadēśa iti
svavākyānyēva upakhyāpayanti caturṣu vēdēṣu paraṃ śrēyōälabdhvā
śāṇḍilya idaṃ śāstramadhītavāt ityādīn tadiha kathaṃ
caturṇāmapi vēdānāṃ niśrēyasasādhanāvabōdhakatvavyudāsēna
ārabhamāṇaḥ tatprasādāvagatamarthaṃ pumarthatayā
kathayatītyutprēkṣyēta .
manvādayō hi vivakṣitasakalasamīhitasādhanāvabōdhakamāga-
maikamūlamabhidadhānā dṛśyantē .

vēdōäkhilō dharmamūlaṃ smṛtiśīlē ca tadvidām .
śrutismṛtivihitō dharmaḥ . sa sarvōäbhihitōvēdē sarvajñānamayō
hi saḥ . iti ca .

yadaparam upanayanādisaṃskṛtānāmadhikṛtānāṃ ca
agnihōtrādisamastavaidikakarmasu punarapi
bhagavadārādhanādhikārasiddhayē dīkṣālakṣaṇasaṃskāravarṇanaṃ
tadavaidikatāmēvānukārayati, vaidikatvē hi
tairēvasaṃskārairbhagavadārādhanādāvapyadhikriyēran .
yadapi dharmapramāṇatayā samastāstikajanaparigṛhītēṣu
caturdaśavidyāsthānēṣvaparigaṇanaṃ tadapyavaidkattvē liṅgam
anyathā hīdamapi tadanyatamatvēna smaryēta . na ca smaryatē, tadavasīyatē
avaidikamēvēdaṃ pañcarātrasmaraṇamiti . ata ēva ca bhagavatā
bādarāyaṇēna
trayīmārgapratyanīkabhūtakaṇabhugakṣacaraṇasugatamatādibāhyasam
ayanirāsāvasarēäsya tantrasya nirāsaḥ . utpattyasaṃbhavāt iti .

trayīvidāmitthamasaṅgrahēṇa tathā trayībāhyaparigrahēṇa .
anantarōktairapi hētubhistanna mānavādismaraṇaissamānam .

ēvaṃ sati yānyapi lōkaṃ vyāmōhayituṃ
vidvēṣaṇōccāṭanavaśīkaraṇādikṣudravidyāprāyamēva
bahulamupadiśadbhirbhagavadārādhanādikatipayavaidikakarmāṇi
pāñcarātrikairnirdiśyantē tānyanupayōgyānyavisrambhaṇīyāni ca
śvadṛtinikṣiptakṣīravaditi manyāmahē .

atō na vēdamūlattvaṃ pañcarātrasya yujyatē .
prāmāṇyaṃ pratipadyēta yēna manvādiśāstravat .

atra kaścidāha kāmaṃ kakṣyāntaritaprāmāṇyēṣu
manvādismaraṇēṣu kāraṇatayā vēdāḥ parikalpyantāṃ,
pañcarātrasmaraṇasya tu kiṃ vēdēna tanmūlatayāävalambitēna
vēdānāmapi yadanubhavanibandhanaṃ prāmāṇyaṃ tadanubhava ēva hi
pañcarātrasmaraṇasya nidānaṃ, na khalu
tulyamūlayōraṣṭakācamanasmaraṇayōrmithōmūlamūlibhāvaḥ .

parasparamapēkṣētē tulyakakṣyē na hi smṛtī .
pañcarātraśrutī tadvannāpēkṣatē parasparam .
vēdamūlatvahānēna pañcarātrēävasīdati .
kutastanmūlatāhānādāgamō nāvasīdati .

āha kimēvaṃ vēdā api puruṣānubhavādhīnaprāmāṇyāḥ
pauruṣēyā ēva kassaṃśayaḥ, vākyatvaṃ hi
parādhīnaracanatvasvabhāvamupalabhyamānaṃ
kathamaparathāävatiṣṭhēta vēdanāmnō granthasyāyaṃ mahimā
yatkēnacid asandṛbdhōäpi vākyatvēnāvatiṣṭhata iti cēt, hanta tarhi
parvatavartinō dhūmasyāyaṃ mahimā
yajjbalanamantarēṇānucchinnasantānō gaganatalamadhirōhatīti kimiti na
syāt .

nanu kathamatikrāntamānāntarāvatārē dharmē granthaḥ
sandṛbhyatē, maivaṃ yatassahajasaṃvēdanasākṣātkṛtadharmādharma
ēva bhagavān jagadanukampayā vēdanāmānaṃ granthamāracayatīti .
kimasti dharmādharmagōcaramapi pratyakṣaṃ, bāḍhaṃ
kathamanyathā tanubhuvanādikāryamupajanayati, sa hi tatra kartā bhavati
yō yasyōpādānamupakaraṇañca sākṣātkartuṃ prabhavati
dharmādharmau ca jagadupakaraṇamiti mīmāṃsakānāmapi
sammatamēva . atastatsākṣātkārī kōäpyāśrayaṇīyaḥ sa ca
vēdānādau niramimītēti . yastu brūtē giribhuvanādayō bhāvā na
kāryā iti pratibrūyādēnam .

vivādagōcarā bhāvāḥ kāryā viśvambharādayaḥ .
vicitrasannivēśatvānnarēndrabhavanādibat .
tathā sāvayavatvēna vināśōäpyavasīyatē .
vinaśyanti ca yē bhāvāstē tatsādhanavēdinā .
vināśyantē yathā tajjñairasmābhiḥ karakādayaḥ .

yē punaraparidṛṣṭabuddhimadadhiṣṭhānatarupatanādiśakalitā
bhāvāḥ tēäpi vimatyākrāntā iti nānaikāntikatvamāvahanti . kiṃ ca .

mahattayā sanāthēna spandamānatvahētunā .
utpattibhaṅgau bhāvānāmanumātumihōcitau .

tadēvamudīritanyāyaprasiddhē viśvambharādikāryatvē sidhyatyēva
bhagavatastadupakaraṇadharmādharmasākṣātkāritvam . tathā hi .

vivādādhyāsitā bhāvā yēämī bhūbhūdharādayaḥ .
tē yathōktāvabōdhēna kartrā kēnāpi nirmitāḥ .
utpattināśabhāgitvādyadutpattivināśavad .
dṛṣṭantattādṛśā kartrā nirmitantadyathā gṛham .

na ca vācyaṃ karmaṇāmēva svānuṣṭhātṛ puruṣasamīhitāni
saṃpādayatāmantarā nāntarīyakaṃ tanubhuvanādikāryanirmāṇamiti
yataścētanānadhiṣṭhitāni tāni na kāryāṇi janayitumutsahantē
acētanatvād vāsīvat, na hi cētanēna takṣṇāänadhiṣṭhitā vāsī
svayamēva yūpādīnyāpādayitumalam .

na cā pūrvāṇyadhiṣṭhāya vayaṃ nirmātumīśvarāḥ .
na hi karmōdayāt pūrvaṃ sākṣātkartuṃ kṣamāmahē .

uktaṃ hi upādānōpakaraṇasākṣātkāriṇa ēva tatra tatra
kartṛtvamiti .
na ca karmajanyāpūrvasākṣātkārakṣamaḥ kṣētrajñaḥ kaścit
prajñāyatē pratijñāyatē vā, ataḥ
kṣētrajñatadupabhōgatatsādhanadharmādharmādinikhilalōkāvalōkanaca
turaḥ kōäpi niratiśayaśaktivaicitryaḥ puruṣōbhyupagantavyaḥ tasya
cāpratighajñānatvādayassahajāḥ .

yathāähuḥ .

jñānamapratighaṃ tasya vairāgyañca jagatpatēḥ .
aiśvaryañcaiva dharmaśca sahasiddhaṃ catuṣṭayam .

iti, imamēvārthaṃ mantrārthavādētihāsapurāṇavādā
upōdvalayantidyāvāpṛthivī janayan dēva ēkaḥ . prajāpatirvēdānasṛjata .
ityēbamādayaḥ .
sa cāya (pralayakālē)mādikālē bhagavān
pralīnanikhilakaraṇakalēvarādibhōgōpakaraṇacētanēta (yathā hi
jaḍāstathaiva cētanā api karaṇakalēvaravikalā
bhōgabhājōnābhūvanniti tē cētanētarāyamāṇā ityucyantē
.)rāyamāṇajīvajālāvalōkanajanitamahānugrahaḥ sakalamapi
jagadupajanayya
tadabhilaṣitasamastasāṃsārikasampatprāptyupāyaprakāśānabahulā.
m trayīmēkatō nirmāya punarapi vividhaduritaparamparākīrṇabhavārṇa-
vanimagnanudvignānudvignāvalikayan paramakaruṇatayā taptamānasaḥ
paramaniśrēyasasādhanasvārādhānāvabōdhasādhanībhūtāḥ
pañcarātrasaṃhitāḥ sanatkumāra-nāradādibhyōäbhyavōcaditi
trayīsamānasvatantrānubhavamūlāni tantrāṇi kathamiva
yādṛśatādṛśamanvādismaraṇagōṣṭhīmadhitiṣṭhanti .

syādēvaṃ yadi vēdānāṃ nirmātāäpi pramāṇataḥ .
kutaścidupalabhyēta na cāsāvupalabhyatē .
na ca vākyatvaliṅgēna vēdakārōänumīyatē .
abhiprētaviśēṣāṇāṃ viparyāsaprasaṅgataḥ .
vākyaṃ hi yat parādhīnaracanaṃ saṃpradṛśyatē .
śarīriṇaiva tatsarvamucyamānaṃ vilōkyatē .
puṇyapāpanimittañca śarīraṃ sarvadēhinām .
ēvaṃ puṇyētarādhīnasukhaduḥkhasya dēhinaḥ .
anīśvarasya nirmāṇaṃ vākyatvamanumāpayēt .
api caivaṃ pramāṇatvaṃ vēdānāmapi durlabham .
na hi mānāntarāpūrvē dharmē tasyāsti saṃbhavaḥ .

nanu kathaṃ mānāntarāpūrvō dharmaḥ, uktaṃ hi sākṣātkarōti
dharmādharmau kathamanyathā tadupakaraṇaṃ jagajjanayati iti,

satyamuktaṃ kōäpi nirmātā tad viśvasya jagatō na hi .
vidyatē kōäpi nirmātā yēnaivamapi kalpyatē .
vicitrasannivēśatvayuktyā yadapi sādhitam .
tatrōcyatē tridhā bhāvā laukikaiḥ parilōkitāḥ .
pratyakṣadṛṣṭakartāraḥ kēcidētē ghaṭādayaḥ .
avidyamānanirmāṇāstathāänyē gaganādayaḥ .
sandihyamānanirmāṇāḥ kēcid viśvambharādayaḥ .

tatra prathamasandarśitarāśidvayēänavakāśa
ēvēśvaravyāpāraḥ . adyavadēva viśvambharādayaḥ
kramaprāptāgantukōpacayāpacayayōrna yugapadudayavilayabhāginaḥ
īdṛśōtpattibhaṅgau mīmāṃsakānāmapi sammatāvēvēti
siddhasādhanatvam .

buddhimatkartṛtā yāäpi prayāsēna samarthitā .
sādhyatē sāäpi siddhaiva buddhimantō hi cētanāḥ .
yāgādibhiḥ svabhōgāya tattadutpādayanti naḥ .
yuktañcōbhayasiddhānāṃ tatrādhiṣṭhānakalpanam .
vayañca yāgadānādi sākṣātkartuṃ kṣamā yataḥ .
karmaṇaḥ śaktirūpaṃ yadapūrvādipadāspadam .
mābhūt pratyakṣatā tasya kintēnādhyakṣitēna naḥ .

na khalu kulālādayaḥ kumbhādikāryamāripsamānāḥ
tadupādānōpakaraṇabhūtamṛddaṇḍacakrādikāryōtpādanaśaktiṃ
sākṣātkṛtya tattadārabhantē .
yadi paraṃ śaktimaviduṣāmabhilaṣitasādhanāya
tadupādānādivyavahārōänupapannaḥ iha tu nittyāgamajanmanā
pratyayēna saṃpratyākalitayāgāditattadutpādanapāṭavāḥ
puruṣāstairēva viśvambharādibhāvānāvirbhāvayanti,

tathā ca .

pratyakṣaprakṛtikaraṇaḥ karmakaraṇapravīṇō .
naivānyaḥ kṣama iti ca nāstyatra niyamaḥ .
apaśyannēvāyaṃ prakṛtikaraṇē svātmamanasi .
nanu jñānē kartā bhavati puruṣastatkathamiva .
vināśīdaṃ viśvaṃ jagadavayavitvāditi ca yat .
balīyaḥ pratyakṣapratihatamukhatvēna tadasat .
sa ēvāyammērurdivasakarabimbañca tadidam .
dharitrī saivēti sphuṭamiha yatōdhīrudayatē .

śaknōti hi pratyabhijñaiva
samastakālasambandhamēṣāmavagamayituṃ, santi hi
pūrvāparakālayōraṣi tādṛśāḥ puruṣāḥ prāduḥṣanti
yēṣāmīdṛśaprattyayāḥ, prayōgaśca bhavati .

mahīśailapataṅgādipratyabhijñānavannaraḥ .
atītakālaḥ kālatvādidānīntanakālavat .
ēvamanāgatēäpi prayōgō darśayitavyaḥ .
na cēdṛśaprayōgēṇa ghaṭādērapi nittyatā .
prasajyatē yatastatra pratyakṣau bhaṅgasambhavau .
virōdhē sati yēnātmā hētunā naiva labhyatē .
na labhyatē virōdhēäpi tēnātmēttyastyasambhavaḥ .

mahattvē sati spandamānatvayuktyā
jagajjanmabhaṅgaśca yaḥ pratyapādi .
sa ca pratyabhijñābaladhvastahēturna
hṛdyatvamadya prapadyēta yuktyā .

api ca dharmiviśēṣaviruddhaścāyaṃ hētuḥ kāryatvāditi
kāryatvaṃ hi svabhāvadṛṣṭavigrahavattvānāptakāmatvānī-
śvaratvāsārvajñyādivyāptivittyupayuktatarānēkaviśēṣānuṣaktaṃ
kathamiva tatpratyanīkabhūtāśarīranittyatṛptasartrajñatvādyabhimata-
viśēṣān sādhyadharmiṇyavagamayati, svaśarīraprēraṇamapi
śarīrasambandhāsamavāyikāraṇakaprayatnavatō nānyasyēti na
kathaṃcidaśarīriṇaḥ kartṛtvasaṃbhavaḥ .

athaitaddōṣahānāya dēhavānityupēyatē .
sa dēhō janmavān mā vā janmavattvēänavasthitiḥ .
nityatvēävayavitvañca syādanaikakāntikantava .
yadapyētēävōcannadhikaraṇasiddhāntabalatō-
viśēṣāssidhyantītyayamapi ca panthā na ghaṭatē .
sa hi nyāyō jīvēdapi yadi ca mānāntarakṛtō .
virōdhōäsyādṛṣṭaḥ punarapi virōdhaḥ sphuṭataraḥ .

nanu ca avadhṛtāvinābhāvaniyamamapi yadi na
viśvambharādibuddhimannimittatāmavagamayati
pratyastimitastarhyanumēyavyavahāraḥ, athāvagamayati,
avagamayattyēvāsāvakhilatrailōkyanirmāṇapravīṇantamapi kartāraṃ,
na brūmō nāvagamayatīti kintu yāvantō viśēṣāḥ
vyāptigrahaṇasamayasaṃviditāḥ tānapyaviśēṣēṇōpasthāpayatīti .
na ca tāvatāätiprasaṅgaḥ pramāṇāntaragōcarē hi liṅgini
liṅgabalādāpatatōviparītaviśēṣā/statpramāṇamēva pratiruṇaddhi atra
punaratipatitamānāntarakarmabhāvē bhagavati siṣādhayiṣitē
yāvantōänvayavyatirēkāvadhāritāvinābhāvabhājō dharmāstāna-
pyaviśēṣēṇōpasthāpayatīti, tathā ca prāṅgaṇanikaṭavartidūrvāṅ-
kurādiṣvanavasitapuruṣavyāpārajanmasvanaikāntaḥ,
tatrāpyatīndriyapuruṣādhiṣṭhānakalpanā kalpanāmātramēva .

kva vā dēśē tiṣṭhannavara (tiṣṭhannanavaratatṛpta) tatṛptiḥ kimiti vā .
kadā vā niśśēṣañjanayati tadētādvimṛśatu .
kvacittiṣṭhanniṣṭaṃ kimapi phalamuddiśya karaṇaiḥ .
kadācidyatkiñcijjanayati kulālādirakhilaḥ .
kṛtārthatvātkrīḍā na ca bhavati hēturyadi khalu .
svabhāvasvātantryaṃ prakaṭitamahō samprati vibhōḥ .
abhiprētaṃ kiñcidyadayamasamīkṣyaiva kurutē .
jagajjanmasthēmapravilayamahāyāsamavaśaḥ .
anukampāprayuktēna sṛjyamānāśca jantavaḥ .
sukhinaḥ kinna sṛjyantē tatkarmāpēkṣayā yadi .
tataḥ svatantratāhāniḥ kiñca tairēva hētubhiḥ .
upapannēäpi vaicitryē kintatkalpanayāänayā .

atō nāsti tādṛśaḥ puruṣaḥ yassamastajagannirmāṇakṣamaḥ
sākṣātkṛtadharmādharmō vēdānāracayati .
api ca yadi vēdāḥ kēnacidasṛjyanta tatastēnāmī viracitā iti tatkartā
smaryēta .
na ca jīrṇakūpādavivāsmaraṇaṃ yuktaṃ, yujyatē hi tatra
prayōjanābhāvāt kartturasmaraṇaṃ, vēdē
tvanēkadravyatyāgātmakabahutarāyāsasādhyāni karmāṇi
pratyayitataranirmātṛsmaraṇamantarēṇa kē vā śraddadhīran, tathā hi
nityā vēdāḥ asmaryamāṇasmaraṇārhakarttṛkatvād yē
yathōktasādhyā na bhavanti tē yathōktasādhanā api na bhavanti yathā
bhāratādayaḥ, amī tu yathōktasādhanā iti yathōktasādhyā ēva,
tasmādapauruṣēyā vēdā iti .
svasiddhāntābhinivēśavyāmugdhabuddhibhirabhihitamidam .
yadanubhavanibandhanaṃ vēdaprāmāṇyaṃ tadanubhavanibandhanaṃ
pañcarātraprāmāṇyamiti .
nanu ca kimidamapauruṣēyatvaṃ vēdānāṃ, yadi
nityavarṇārabhdatvaṃ samānamidaṃ pañcarātratantrāṇām .
atha padānāṃ nityatā, sāpi samānaiva, na cānupūrvī nityatā,
na hi nityānāmānupūrvī svabhāva upapadyatē,
uccāraṇānupūrvyādānupūrvī varṇānāmiti cēt sā tarhi
tadanityatvādēva anityēti kaḥ khalu viśēṣaḥ pañcarātraśrutyōḥ .
ayamamēva viśēṣō yadēkatra svatantra ēva puruṣastāṃ
tāmānupūrvī racayati itaratra paratantrō niyamēna
pūrvādhyētṛsiddhāmēva vivakṣati, kramāvāntarajātiśca
pratyabhijñābalapratiṣṭhitā nāpalāpamarhatīttyalaṃ pravistarēṇa .
siddhamidaṃ na
vilakṣaṇapuruṣānubhavanibandhanaprāmāṇyavarṇanaṃ sādhīya iti .

yatō na sākṣātkṛtapuṇyapāpaḥ pumān pramāṇapratipannasattvaḥ .
atō jaganmōhayituṃ praṇītaṃ narēṇa kēnāpi hi tantramētat .
nanu ca kēvalatarkabalādayaṃ yadi siṣādhayiṣāpadamīśvaraḥ .
bhavatu nāma tathā sati dūṣaṇaṃ śrutiśiraḥpramitō hi mahēśvaraḥ .

yadā tu sakalabhuvananirmāṇakṣamasarvajñasarvēśvaraparama-
puruṣapratipādakāni nittyāgamavacanānyēva bahulamupalabhyantē
kathaṃ tadā tadanubhavamūlasmaraṇaprāmāṇyānaṅgīkaraṇam .
na ca pariniṣṭhatavastugōcaratayā tāni
pramāṇamaryādāmatipatanti tādṛśāmapi
pramāṇāntarasambhēdātidūragōcarāṇāṃ pauruṣēyavacasāṃ
svarasasamāsāditaprāmāṇyavāraṇāyōgāt .
na ca siddhē vastuni sādhakabādhakayōranyatarōpanipātasambhava-
prasaktērbhāvitānubādaviparyayaparyālōcanayā tadgōcaravacasaḥ
prāmāṇyapracyutiḥ kāryaniṣṭhasyāpi tatprasaṅgāt, kāryamapi hi
mānāntaravēdyamēva laukikaṃ samidāharaṇādi, tacca
mānāntarēṇāpi vēdamōdanapākavādityabhyupagamāt .
atha
vilakṣaṇāgnihōtrādiviṣayakāryasyāsambhāvitamānāntaratayā
tatpratipādayadvacaḥ pramāṇaṃ, hanta tarhi
niratiśayāvabōdhaiśvaryamahānandasandōhavapuṣi bhagavati na
mānāntaragandhasambandha iti sarvaṃ samānamanyatrābhinivēśāt .

api ca pravṛttapramāṇāntaramapi svagōcaraṃ tadgōcaratayā
nāvabhāsayatīti paramapi pramāṇamēva
kutastadupanipātasambhāvanayāänuvādatvaṃ, kathaṃ vā
pratyastamitasamastapuruṣāśayadōṣasaṃsparśanityāgamabhuvaḥ
prattyayasya pūrvōpamardakatayōnniyamānasya
sambhāvyamānavividhaviplavaiḥ pramāṇāntararaipavādāpādanamiti
yatkiñcidētat .
itthañca śrutiśatasamadhigatavividhabōdhaiśvaryādivaibhavē
bhagavati sāmānyadarśanāvasitāsārvakṣyavigrahavattādayō dōṣā
nāvakāśamaśnuvatē hutabhujīva śaityādayaḥ .

tataśca .

śrutimūrdhni prasiddhēna sarvajñēnaiva nirmitam .
tantraṃ mithyēti vaktuṃ naḥ kathaṃ jihvā pravartatē .
ahō mandasya mīmāṃsāśramahānirvijṛmbhatē .
mīmāṃsāmāṃsalañcētaḥ kathamitthaṃ pramādyati .
kāryē mānāntarāpūrvē samastaṃ vaidikaṃ vacaḥ .
pramāṇamiti hi prājñāḥ manyantē mānyabuddhayaḥ .
padānāṃ tatparatvēna vyutpattēravadhāraṇāt .
na khalvanyaparē śabdē vyutpattērasti sambhavaḥ .

tathā hi vṛddhayōrvyavaharatōrēkataravṛddhaprayuktaśabda-
śravaṇasamanantarajanitānyataravṛddhasamavētacēṣṭāṃ dṛṣṭvā
anyathāänupapattyunnīyamānā
śabdaśaktistadupapādakakāryaparyavasāyinyēvāvasīyatē, pratītā hi
svakāryasantānē kāryasaṃvidēva tattadviśiṣṭacēṣṭāhētutayā
tadayamihāpi tādṛśīṃ pravṛttiṃ paśyannēvamākalayati .
nūnamitassakāśādasya kāryasaṃvidāvirāsīt yadayamētadanantaraṃ
pravartata iti, ēvaṃ ca
samastavyavahārānugatapravṛttinimittakāryapratipādanaparatayā
vyutpannē śabdē yatpadāvāpōddhārānuyāyinōyēärthabhāgāstē
prathamāvagatapradhānabhūtakāryānuguṇatayā taistairabhidhīyantē
ityadhyavasyati, tatra ca liṅādayōävyabhicaritakāryasaṃvidaḥ
kāryaśarīramēva sākṣātsamarpayanti tiṅādayastu
tadapēkṣitādhikārādyanubandhapratipādanamukhēna
tatsamanvayamanubhavantīti .
na ca putrajananādisvarūpāvēdanaparyavasāyinaḥ
padanicayasyāviralapulakōdayavadanavikāsādibhirabhimatasutajanmādi-
pratipādanaśaktiniścayaḥ
ajātātivṛttaprattyutpannavividhaharṣahētūpanīpātēyamamuyēti
nirdhṛttya pratipattumaśakyatvāt .
ētēna vyutpannētarapadasamabhivyāhṛtavartamānanirdēśēäpi
kāryaidamparyavirahitapadaśaktiniścayapratividhiranusaṃdhātavya .

padāntarāṇi yādṛṅkṣi vyutpadyantē ca tādṛśam .
idañca padamityēva tatra vyutpadyatē naraḥ .
tāni kāryānvitasvārthabōdhakānīti sādhitam .
atha tadbuddhihētutvāt prāmāṇyaṃ bhūtagōcaram .
iṣyatē tadanēkāntaṃ padēṣviti na śōbhatē .
atha tatparatā hētustataśca syādasiddhatā .
na hyakāryarūpē vastuni kvacidapi śābdī buddhiḥ praryavasyati .

yāḥ punarlaukikaśabdaśravaṇasamanantarabhāvinyōänvayāva-
gatayastā ānumānikyōäbhihitāḥ na śābdya ityupapadyata ēva
tāsāmatatparyavasānam .

yadi tatparatāgrāhaḥ śabdānāṃ naiva vidyatē .
agnihōtrañjuhōtīti vidhiḥ kasmādupēyatē .
atha tatra pramāṇatvē saṃvṛttēäpi ca tāvatā .
puruṣārthatvalābhāya vidhirabhyupagamyatē .
tadasanna pramāṇānāṃ prayōjanavaśānugā .
pravṛttiḥ kintu tanmūlaḥ prayōjanaparigrahaḥ .

na khalu kanakamabhilaṣataḥ śilāvalōkanamanabhimatamiti
kanakāvalōkanatāäśrayitumucitā .

tātparyamēva śabdānāṃ yāvatkāryē na kalpitam .
na tāvadvartamānādi nirdēśē vidhikalpanam .

ēvañcōpaniṣadāmapi
tatratatrāmnāyamānajñānōpāsanādividhiśēṣatayāärthō
vyākaraṇīyaḥ, tadayamarthaḥ sarvajñāmānandamātmānaṃ
jānīyāt iti .
na ca tāvatā svarūpamapi sidhyatītyadhyavasēyam asatyēva rūpē
tādṛśi tathā vidhānōpapattēḥ . yathaitadapitaryēva pitarañjānīyāditi
tathā cānudgītha ōṅkāra udgīthavidhānamiti .
yāni punarātmasatyatvanityatvavādīni vākyāni
tānyaviśēṣitakālakarmavidhānākṣipyamāṇāmuṣmikaphalabhōgō-
citacētanakartṛpratipādanaparāṇi atō na kiñcidapi vacō bhūtēärthē
pramāṇam .
ataḥ (ata ēvārthavādānāmamīti pā. .) sarvārthavādānāmapi
pariniṣṭhitarudrarōdanādipratipādanaparatāvāraṇōpapādanēna
vidūrataravartividhipadānvayastāvakatayāäpi pradarśitaḥ
tasmādaparyālōcitapūrvāparapadatātparyāṇāmāpātāyāta-
śraddhāviracitavigrahōäyamudgrāhitaḥ puruṣa ityalamativistarēṇa .
siddhamidaṃ na śrutitōäpyabhimatapuruṣātiśayaḥ sidhyatīti .
api ca bhavatu bhūtamapi vastu śāstrasya viṣayaḥ, atha ca
kathamiva cōdanājanitadhiyamavadhīrya dharmādharmau vijānāti
kaścidityabhyupēyatē sarvajñatā hi prasiddhairēva pramāṇaiḥ
yathāyathamarthānavagacchatōäpi saṃgacchatē, na hi tadasti vacanaṃ
yadasya prasiddhabuddhyutpādanahētuhānamukhēna sārvajñyaṃ
jñāpayati .
yadyapi kiñcidabhaviṣyat tathāäpi
parasparānvayāänucitapadārthatayāärthavādatayaiva samarthanīyaṃ
pramāṇāntarāvagatayōgyatādipurassarī padēbhyō
vākyārthabuddhirupajāyamānā
prathamataranipatitāpēkṣitapramāṇāntaravirōdhē kathamiva
janimanubhavatīti sambhāvayāmaḥ .

pratyakṣādipratikṣiptagōcaraṃ vacanaṃ yadi .
api kō nu tādātmyaṃ vihantyādityayūpayōḥ .
api cāsti naraḥ kaścit tādṛśātiśayāśrayaḥ .
siṣādhayiṣitagranthaprāmāṇyasya kimāgatam .

nanu ca tādṛśapuruṣēṇa viracitamidamiti
pañcarātragōtrānusāriṇaḥ smaranti . pāśupatā vā kinna smaranti,
tēäpi svadarśanādarśakamakhilajagadadhyakṣamācakṣatē
tathāänyēäpi .
na ca sarvēämī sarvajñā viruddhārthōpadēśānupapattēḥ .
ya ēva ca vādināmēkasya vādinaḥ sarvajñasiddhau hēturbhavati sa
sarvēṣāṃ sādhāraṇaḥ tadiha bahuṣu
parasparaviruddhamarthamahamahamikayōpadiśatsu katamaṃ
sarvajñamadhyavasāmaḥ .

yathāäha .

sarvajñēṣu ca bhūyassu viruddhārthōpadēśiṣu .
tulyahētuṣu sarvēṣu kō nāmaikōnirūpyatām .

iti, .

svatantrādhigamādhīnaṃ sarvajñaparikalpanam .
parasparapratīghātātsarvāprāmāṇyamāvahēt .
nanu, śrutismṛtiprasiddhēna vāsudēvēna bhāṣitam .
kathaṃ tantrāntarairētat tulyakakṣyāṃ nivēkṣyatē .
tathā hi pauruṣē sūktē śrūyatē tasya vaibhavam .
padbhyāṃ bhūmirdiśaśśrōtrādityādīdantathā param .
sūryācandramasau dhātā yathāpūrvamakalpayat iti, .
tathā sa brahmā sa śiva iti, tadviṣṇōḥ paramampadam .
na tasya kaścit patirasti lōkē
na cēśitā tasya ca naiva liṅgam .
itīrayanti śrutayōäsya bhūtiṃ
jagajjanisthēmapidhācinhām .

viṣṇōssakāśādudbhūtaṃ jagattatraiva ca sthitam .
sthitisaṃyamakartāäsāvityāha sma parāśaraḥ .
itthaṃ tamēva sarvēśaṃ manurapyāha tadyathā .
nārāyaṇaḥ parōävyaktādaṇḍamavyaktasambhavam . iti,
itthaṃ nānāśrutimunivacassantatastūyamāna-
jñānaiśvaryaḥ paramapuruṣaḥ pañcarātraṃ vyadhatta .
taccēdētacchutipathaparibhraṣṭatantraiḥ samānaṃ
pātṛtvēna prasajati tadā sōmapastē surāpaiḥ .
naitajjyāyaḥ kimaṅga śrutiṣu bhagavatō na prasiddhā viśuddha-
jñānaiśvaryādidharmāstripuravijayinastēna yatkiñcidētat .
yadvā dēvassa ēva tribhuvanabhavanatrāṇavidhvaṃsahētuḥ .
vēdāntaikapramāṇaḥ kathayati sa kathaṃ vēdagōṣṭhībahiḥṣṭham .

tathā hi bhagavataḥ paśupatērapi
sārvajñyasarvaiśvaryāvēdikāḥ śrutayō bahulamupalabhyantē
yassarvajñassa sarvavit . tamīśvarāṇāṃ paramaṃ mahēśvaram
ityādyāḥ .

sarvajñēśvaraśabdau ca nartē dēvātpinākinaḥ .
utpattiśaktyā vartētē satyapyanyatra tadvati .
kiñca sarvajñaśabdēna sarvajñē pratipāditē .
paunaruktyaṃ prasajyēta sarvavidgrahaṇasya vaḥ .
ataḥ sarvajñaśabdōäyaṃ mahādēvaikagōcaraḥ .
tathā ca skandaliṅgādipurāṇāni pinākinaḥ .
upakṣīṇāni sārvajñyasarvaiśvaryōpapādanē .
tataśca tatpraṇītatvāt prāmāṇyamanayā diśā .
prāptaṃ pāśupataṃ tantraṃ tatrānyōnyavirōdhataḥ .
sarvatantrapramāṇatvaviparyāsaḥ prasajyatē .

api ca bhavatu bhagavān vāsudēva ēvaupaniṣadaḥ puruṣaḥ, atha ca
sa kathamiva śrutiparipanthitantramētatpraṇayētētyutprēkṣyēta ya ēvamāha
śrutismṛtī mamaivājñē iti tataśca .

vāsudēvābhidhānēna kēnacid vipralipsunā .
praṇītaṃ prastutaṃ tantramiti niścinumō vayam .

astu vā samastajagadadhyakṣō vāsudēva ēvāsya tantrasya praṇētā
tathāäpi .

māyāmōhanavigrahēṇa hariṇā dēvadruhāṃ saṃhatim .
hantuṃ mōhayatāähitānyabhihitānyāhurhi tacchadmanā .
ēvaṃ kinnu nayannayannijamahāmāyāguhāgavharam .
vyājahē? kimidaṃ na vēti viśayē jātē kathaṃ nirṇayaḥ .
prattyuta bhramayannēva vyājahārēti gamyatē .
vaidikairagṛhītattvāt tathāärhatamataḥ yathā .

vaidikāparigrahaśca prāgēva prapañcita iti, tasmānna
svatantrānubhavamūlatayā pramāṇam .

nāpi manvādismaraṇavadityanupapannaṃ pañcarātrasmaraṇam .

yadi manvādivaddēvaḥ śuśrūṣāparitōṣitāt .
ācāryāllabdhavēdārthastantramētadacīklapat .
svātantryakalpanāämuṣya vyarthā mithyā tathā sati .
anadhītōäpi vēdōäsya pratibhātītyalaukikam .
atra vārttikakārēṇa yē dōṣāssamudīritāḥ .
tē ca sarvēänusaṃdhēyāḥ puruṣātiśayādayaḥ .

kiñca .

śaivaṃ pāśupatañcaiva bauddhamapyārhataṃ tathā .
kāpālaṃ pañcarātrañcēttyēvaṃ pāṣaṇḍatā smṛtēḥ .
vaidikaṃ tāntrikaṃ cēti vibhāgakaraṇādapi .
gamyatē pañcarātrasya vēdabāhyatvaniścayaḥ .
śaivaṃ pāśupataṃ saumyaṃ lāguḍañca caturvidham .
tantrabhēdaḥ samuddiṣṭaḥ saṅkaraṃ na samācarēt . iti , .

tathā .

bhāktaṃ bhāgavatañcaiva sātvataṃ ca tridhā matam .
ityēvaṃ tantrabhēdōktiḥ pañcarātrēäpi dṛśyatē .

kiñca .

śrutismṛtipratikṣiptajīvajanmādigōcaram .
nyāyahīnaṃ vacastathyamiti hāsyamidammahat .
tathā ca śrutiḥ avināśī vā arēäyamātmā anucchittidharmā
mātrāsaṃsargastasya bhavati iti tathā jīvāpētaṃ vāba kilēdammriyatē
na jīvō mriyatē iti .
syādētat ucchēdābhāvamātrapratipādakamētadvacanaṃ na
janmābhāvamavagamayatīti .

na, anucchēdābhidhānēna janmābhāvōävasīyatē .
na hyasti saṃbhavō bhāvō jātō naiva kṣarēditi .

nanu ca, sadēva saumyēdamiti sadēkatvāvadhāraṇāt .
prāksṛṣṭikālājjīvānāmabhāvōädhyavasīyatē .

yadi jīvāḥ pṛthagbhūtāḥ prāk sṛṣṭēḥ syuḥ parātmavat .
kathamētatsadēvēti tadēkatvāvadhāraṇam .
atrōcyatē sadēvē?ti yadēkatvāvadhāraṇam .
tatsisṛkṣitavāyvambuviyatprabhṛtigōcaram .
paryudāsiṣyatāänēna vacasā cētanō yadi .
gaganādērivāsyāpi jananaṃ niradēkṣyata .
na ca nirdiśyatē tēna na jīvō janimṛcchati .
tattējōäsṛjatēttyādau jīvasargō hi naḥ śrutaḥ .

nanu ca yatō vā imāni bhūtāni ityatra jīvānāmēva
jananajīvanaprāyaṇābhisaṃvēśanāni pratīyantē .

tathā hi bhūtaśabdōäyaṃ jīvānāmabhidhāyakaḥ .
bhrāmayan sarvabhūtānītyēvamādiṣu darśanāt .
jīvantīti hi śabdōäyaṃ jīvēṣvēvāvakalpatē .
tēna jāyanta ityētaj jñāyatē jīvagōcaram .

tadidamanupapannaṃ bhūtaśabdō vihāyaḥ-
pavanahutabhugambhōmēdinīṣu prasiddhaḥ .
padamidamitarasmiṃllakṣaṇāvṛtti tēṣāṃ
bahuvidhapariṇāmō gīyatē jīvanañca .
prathamamadhigatā yē khādayō bhūtaśabdā-
ttadanuguṇatayāärthaṃ vakti jīvanti śabdaḥ .
yadi ca bhavati jīvē bhūtaśabdastadānī-
mapi vadati tadīyañjanma dēhānubandhi .
atō jīvaparattvēäpi bhūtaśabdasya yujyatē .
jāyanta iti śabdōäyaṃ gaurjjātō gacchatīti vat .
tathājōhyēka ittyādyāḥ śrutayōänyāśca santi naḥ .
jīvānutpattivādinyastathā bhagavatōvacaḥ .

prakṛtiṃ puruṣañcaiva viddhyanādī ubhāvapi . ajō
nittyaśśāśvatōäyaṃ purāṇaḥ . na jāyatē mriyatē vā kadācit . ityādi .

nyāyaśca .

vivādādhyāsitō jīvō na jātu janimṛcchati .
dravyatvē sattyamūrtatvāccidrūpatvātparātmavat .
paśyantaḥ pauruṣēyatvē dūṣaṇānyuktayā diśā .
ananyagatayaḥ kēcit tantraṃ nityamatiṣṭhipan .
tadētat svahṛdayanihitaviśadatarakartrasmaraṇapratihatamabhidhīyata
ityupēkṣaṇīyam .

kiñca .

itthaṃ pāśupatādīnāṃ nyāyaḥ kiṃ daṇḍavāritaḥ .
tathāästviti yadi brūyād vyāghātassyāt parasparam .
sarvalōkaprasiddhā ca vāsudēvapraṇītatā .
na hātuṃ śakyatē yadvadvēdasyāpauruṣēyatā .

athō kaścid brūyādanudayaviparyāsaviśayaistrirūpē prāmāṇyē
kataradiha jōghuṣyata iti . sa vaktavyaḥ kinnu tvadabhilaṣitaṃ lāguḍamatē
tadēvēti jñātvā niyamitamadaśśāmyatu bhavān .
tadēvamudīritanyāyaśrutismṛtītihāsapurāṇanyāyaviruddhābhi-
dhānēna, samastaśiṣṭajanaparigrahavirahēṇa ca,
svargāpavargāvasānōpadēśavyājēna kēnāpi jagadvañcayituṃ
viracitāni pañcarātratantrāṇīti manyāmahē .

īdṛśāpasmṛtiviṣayamēva tadvacaḥ .

yā vēdabāhyāḥ smṛtayō yāśca kāśca kudṛṣṭayaḥ .
sarvāstā niṣphalāḥ prētya tamōniṣṭhā hi tāḥ smṛtāḥ .

iti .

īdṛśadurmārgānugāmina ēva tēäpi ēṣāṃ vāṅmātrēṇāpi
arcanaṃ niṣidhyatē, uktañca .

ēta ēva ca tē yēṣāṃ vāṅmātrēṇāpi nārcanam .
pāṣaṇḍinō vikarmasthāna vaiḍālavratikāṃñchaṭhān .
haitukān bakavṛttiṃśca vāṅmātrēṇāpi nārcayēt .

iti .

ityupanyastayā nītyā pañcarātramaśēṣataḥ .
apramāṇamiti prāptamēvaṃ praptēäbhidhīyatē .
vivādādhyāsitaṃ tantraṃ pramāṇamiti gṛhyatām .
nirdōṣajñānajanmatvāj jyōtiṣṭōmādivākyavat .
na tāvadanumānēäsmin nyāyaśāstraparīkṣitāḥ .
dōṣā mṛgayituṃ śakyāstatra pakṣaḥ parīkṣyatām .
pakṣō nāma pratijñāärthaḥ sa ca siddhēna kēnacit .
svayaṃ siddhō viśiṣṭassan yaḥ sādhayitumīpsitaḥ .

tatra na tāvadaprasiddhaviśēṣaṇaḥ pakṣaḥ, prāmāṇyanāmnaḥ
padārthasya ubhayavādisiddhatvāt pratyakṣādau,
nāpyaprasiddhaviśēṣyaḥ pañcarātraśāstrasya sarvalōkaprasiddhatvāt,
nāpi siddhasādhanaḥ, prastutaśāstraprāmaṇyasya
prativādinōäsiddhatvāt, na ca pratyakṣaviruddhaḥ
aprāmāṇyasyātīndriyatvāt, nāpyanumānaviruddhaḥ, anupalambhanāt
.
nanūpalabhyata ēvānumānam – pañcarātraśāstramapramāṇam
vēdabāhyatvāt bauddhāgamavat .

atra brūmaḥ kataradihāprāmāṇyaṃ siṣādhayiṣitaṃ yadi
jñānānutpattilakṣaṇaṃ tataḥ pratyakṣavirōdhaḥ, pratyakṣaṃ hi
viditapadatadarthasaṅgatēḥ śrōtuḥ
pañcarātraśāstravākyaśravaṇasamanantaramupajāyamānaṃ
tadarthaviṣayaṃ jñānam .
nāpi saṃśayalakṣaṇaṃ tata ēva virōdhāt na khalu padmamadhyē
caturbāhuṃ pūjayētpuruṣōttamam itīdaṃ vacanaṃ pūjayēnna vēti
saṃśayitaṃ pratyayamutpādayati, nāpi viparyapalakṣaṇaṃ
yōgyānupalambhābhāvāt, anāgataviparyayōtprēkṣāyāḥ
pratyakṣavirōdhāt aśēṣavyavahārōcchēdahētutvācca, prapañcayiṣyatē
caitadupariṣṭāt .
āgamaviruddhañca .

pañcarātrāgamē svārthastathaivētyavabōdhanāt .
atha tasyāpramāṇatvē tadvirōdhō na dūṣaṇam .

hanta ēvaṃ sati tadaprāmāṇyēänumānaprāmāṇyam
anumānaprāmāṇyē tadaprāmaṇyamityanyōnyāśrayaṇam .
api ca kimidaṃ vēdabāhyatvaṃ yadi vēdānyatvaṃ tataḥ
pratyakṣādibhiranaikāntaḥ . atha śabdatvē satīti hēturviśēṣyatē tatō
nigrahasthānaṃ, yathāähuḥ nirviśēṣahētuprayōgē
punarviśēṣaṇōpādānaṃ nigrahaḥ, iti, anaikāntikaśca manvādivākyai
.

athaitaddōṣahānāya vēdabāhyatvaśabdataḥ .
āvēdamūlatāṃ manda manyasē kinnu tārkika ? .

tēnāyamarthaḥ śabdatvē satyavēdamūlatvāditi, tatō vēdairanaikāntyam,
athavā avēdatvē sati śabdatvē sati avēdamūlatvāditi hētuḥ, tathāpi .

santi nadyāstaṭē vṛkṣā ityādyāptōpadēśanaiḥ .
avēdamūlairdurvāramanaikāntyaṃ prasajyatē .

atha avēdatvē sati śabdatvē sati kāryaviṣayatvē sati avēdamūlatvaṃ
hētuḥ, atrāpi ajīrṇē mandamaśnīyādityādau vyabhicāritā .
athōktaviśēṣaṇaviśiṣṭatvē dharmādharmaviṣayatvēäpi
sattyavēdamūlatvāditi hētuḥ, tatō bhāgāsiddhō hētuḥ, na hi
pañcarātraśāstraṃ kṛtsnaṃ dharmādharmaviṣayam .
brahmaviṣayāṇāmēva vacasāṃ bāhulyāt .
atha pramāṇāntarāyōgyārthatvē satīti viśēṣaḥ tatrāpi
saivāsiddhiḥ, bhagavatpratyakṣasya
dharmādharmādisamastavastugōcarasya śrutiśataprasiddhatvāt
taccaitadanantaramēva vakṣyāmaḥ,
tadalamanēnāśikṣitākṣapādamatānāmapratiṣṭhitapratibhāvijṛmbhitē
na .
saṃbhāvyamānānyapyanumānāntarāṇi parastādupanyasya
nirasyantē atō nānumānaviruddhaḥ pakṣaḥ .
nāpyāgamaviruddhaḥ
pañcarātraśāstraprāmāṇyapratipādakasya idammahōpaniṣadam
ityādyāgamaśatasya pradarśayiṣyamāṇatvāt .
svavacana – svābhyupagama –
sarvalōkaprasiddhivirōdhāśśabdavirōdhaprakārāstvanāśaṅkanīyā
ēva, tathā hi na tāvat svavacanavirōdhaḥ, sa hi trēdhā uktimātravirōdhaḥ,
dharmōktivirōdhaḥ, dharmyuktivirōdhaścēti, tatra na
tāvaduktimātraviruddhōäyaṃ pakṣaḥ, na hi pañcarātraśāstraṃ
pramāṇamiti pratijñāvacanaṃ svārthaṃ vyāhanti yathā
yāvajjīvamahaṃ maunī iti, nāpi dharmōktivirōdhaḥ, na hi prāmāṇyaṃ
pañcarātrōddēśēna vidhīyamānaṃ pakṣaṃ pratikṣipati
sarvavākyānāmiva mithyātvavacanam, nāpi dharmyuktivirōdhaḥ,
satyapi dharmiṇi dharmānvayasyāäviruddhatvāt, na hi jananītvamiva
vandhyātvēna pañcarātraśāstratvaṃ prāmāṇyēna viruddham, (p. 32)
na hi vivādādhyāsitasya prāmāṇyapratijñānē tatra
śrutyuktadharmiviśēṣavirōdhaḥ .
vihitarhisānāmivādharmatvapratijñānē
vivādādhyāsasyōpalakṣatvāt, atō vā nāgamavirōdhaḥ, tadēvaṃ
pratipannaḥ pakṣaḥ .
nāpi hētōranaikāntikatvādayō dōṣāḥ . tathā hi na
tāvadanaikāntikaḥ, sa hi dvēdhā sādhāraṇāsādhāraṇabhēdāt yathā
pṛthivī nityatvasādhanē pramēyatvaṃ sādhāraṇaḥ,
asādhāraṇasyatatraiva gandhavattvaṃ, tatra na
tāvannirdōṣajñānakāraṇatvaṃ pramāṇāpramāṇasādhāraṇaṃ
yēna sādhāraṇānaikāntikaṃ syāt, na hi
nirddōṣajñānakāraṇatvamapramāṇabhūtavipralambhakavacanādiṣu
vipakṣēṣu dṛṣṭacaram .
nāpyasādhāraṇaḥ jyōtiṣṭōmādivākyadṛṣṭāntābhidhānēnaiva
sapakṣānvayasya pradarśit .
nāpi viruddhaḥ, viparītavyāptyabhāvāt, na hi
nirddōṣajñānakāraṇatvamaprāmāṇyēna vyāptam .
na ca kālātyayāpadiṣṭaḥ pratyakṣavirōdhābhāvāt
āgamānuguṇyācca .
na cāsiddhatvam, asiddhirhi āśrayataḥ svarūpatō vā
tāvadāśrayāsiddhiḥ, pañcarātraśāstrasyāśrayatvāt, nāpi
svarūpāsiddhaḥ, sōäpi trēdhā ajñāna – sandēha – viparyayabhēdāt, na
tāvadajñānāsiddhiḥ, tatpratipādakaśabdōccāraṇāt, nāpi
saṃdigdhāsiddhaḥ, nirdōṣatvasya vādinaḥ svayaṃ siddhatvāt,
prativādinōäpi dōṣānupalambhādēvānāyāsasiddhatvāt,
viparyayāsiddhistu dūrōtsāritaiva .
nanu kathaṃ pauruṣēyatvasāmānyādāpatantī dōṣasaṃbhāvanā
apanīyatē pañcarātramantrāṇāṃ kathaṃ
vākyatvasāmānyādāpatantī vēdēṣu sā vāryatē, apauruṣēyatvāditi
cēttādihāpi sarvajñāvāptakāmaparamapuruṣapraṇītatayētyavagamya
śāmyatu bhavān .

ētaduktaṃ bhavati .

naiva śabdē svatō dōṣāḥ prāmāṇyaparipanthinaḥ .
santi kintu svatastasya pramāṇatvamiti sthitiḥ .
vakturāśayadōṣēṇa kēṣucittadapōdyatē .
aṅgulyagrēästi mātaṅgayūthamityēvamādiṣu .
prastutagranthasaṃdarbhē vakturāśayagāminīm .
dōṣaśaṅkāṃ trayīmūrddhadhvanirēvāpamārṣṭi naḥ .
vadanti khalu vēdāntāḥ sarvajñaṃ jagataḥ patim .
mahākāruṇikaṃ tasmin vipralambhādayaḥ katham .

nanu ca .

siddhē vastuni śabdānāṃ prāmāṇyaṃ nētyavādiṣam .
tatparēṣu prayōgēṣu vyutpattyagrahaṇāditi .
tadasatsiddhamapyarthamācakṣāṇāḥ prayōgataḥ .
laukikāḥ pratipadyantēḥ śaktiṃ kāryaparādiva .

tadyathā putrastē jāta iti
vacanaśravaṇānantarajanitaviśiṣṭavadanavikāsāvasānasamanantaraṃ
hṛṣṭōäyamiti pratipadya harṣōäyaṃ priyārthāvagamanibandhana iti
svātmanyākalayan madhyamavṛddhasyāpi tannibandhanamēva
harṣamanumimānastadbhāvabhāvitayā śabdasyaiva
priyārthāävabōdhakatāmavyavasyati .
tatrāpyatītānāgatādibhēdabhinnēṣu
harṣahētuṣūpaplavamānēṣu kasya vaktāäyamiti vicikitsōdayē sati .

tadanantarasaṃjātajātakarmāvabōdhataḥ .
taddhētubhūtaḥ kōäpīti niścinvannātmanaḥ purā .
kartavyaṃ jātakarmēti pratītēḥ kinnu kāraṇam .
pratītaṃ priyamityēvaṃ vimṛśannavagacchati .
putrajanmaiva nivānyaditi vyutpitsurarbhakaḥ .

tatra ca .

āvāpōddhārabhēdēna padānāṃ śaktiniścayaḥ .
upapadyata ityēvaṃ siddhāsiddhārthavācitā .

nanu na tadbhāvabhāvitāmātrēṇa kāryakāraṇabhāvaḥ, ati prasaṅgāt
.
na ca jātakarmakartavyatāävagatirniyamēna
priyārthāvagamapurassarī, dṛśyatē hi
kuṭumbabharaṇāyāsavidūyamānamanasōäprītipūrvikāpi
tatkartavyatāvagatiḥ, kāryāvagatiḥ kiṃ śabdakāraṇikā dṛṣṭā yēna
gāmānayētyādau gavānayanādikartavyatāvagatiḥ
śabdakāraṇikāäbhyupēyatē .
atha ākasmikatvānupapattēḥ sannihitaśabda ēva tadavagamahēturiti
cēt samānōäyaṃ vidhiritaratrāpi .

yāpi pravṛttihētvarthapratipādakatā kvacit .
liṅādipratyayāvāpahaitukī sāävasīyatē .
yaśca kāryaparatāmēvākhilapadānāmātiṣṭhatē,
tēnāpyāvāpōddhāravinirddhāritāsaṃsṛṣṭaśarīrāṇāmēva
gavāśvādīnāṃ tatpadārthatā samarthanīyā, samarthyamānāpi
kāryānvayinyēva samarthyata iti cēt alaṃ vyasanēna
anyānvitābhidhānēnāpi vyavahārōpapattēḥ .

avaśyāśrayaṇīyēyamanvitārthābhidhāyitā .
kāryānvitābhidhāyitvamanyathā durvacaṃ yataḥ .

avyāptañcaitat kāryānvitamēva sarvatra padābhidhēyamiti
liṅādiṣu vyabhicārāt, liṅādayō hi
pariniṣṭhitādhikārādyanubandhasaṃbandhinamēva svārthamabhidadhati
.
atha tēṣvānvitābhidhānamitaratra kāryānvitābhidhānamiti cēt
tadarddhajaratīyaṃ, tatō varaṃ sarvatrānvitābhidhānamēvāśrīyatām .

tasmādākāṅkṣitāsannayōgyārthāntarasaṅgatēḥ .
svārthē padānāṃ vyutpattirāsthēyā sarvavādibhiḥ .
yadyapi pravṛttyanupapattisamadhigamanīyaiva śabdaśaktistathāäpi .
taṭasthōpāyatāmātraṃ śabdaśaktiviniścayē .
kāryasyāśrayituṃ yuktaṃ prayōktrākāśadēśavat .
ananyalabhyaśśabdārtha iti nyāyavidassthitāḥ .
tasmānnōpāyabhūtasya kāryasyāsti samanvayaḥ .
vyutpannavyavahārēṣu payaḥprataraṇādivat .

yathaiva hi brahmajātīyādivajraviśēṣāvadhāraṇōpayōginōäpi
payaḥprataraṇādēravadhṛtaratnasattvasya na
vyavahāradaśāyāmupayōgaḥ, ēvaṃ
vyutpattigrahaṇasamayasamupayuktasyāpi kāryasya na
vyutpannadaśāyāmupayōgaḥ .
yadi ca kāryānvitamēvārthaṃ śabdāḥ pratipādayanti kathaṃ
tēbhyaḥ pariniṣṭhitanadītāraphalādisaṃsargāvagamaḥ, nāyaṃ
mukhyō lākṣaṇika iti cēt kva vā śabdānāṃ mukhyaprayōgaḥ .
mānāntarāpūrvē kārya iti cēnna tatrāvyutpannatvēna
prayōgānupapattēḥ .

na hi mānāntarāpūrvē vyutpattirupapadyatē .
na cāvyutpannaśabdēbhyaḥ pratyayōätiprasaṅgataḥ .

yōäpi manyatē lōkē kiryākāryē vyutpannaśabdaḥ
phalapadasamabhivyāhārabalapratilabdhatatsādhanabhāvabhaṅgurayāg
ādidhātvarthōttīrṇāpūrvakāryābhidhānaśaktirvēdē mōdatē, lōkē tu
saṃ (samamugdhēnēti pā. .)mugdhēnāpi vyavahārōpapattērna
śabdārthatattvāvadhāraṇamādriyatē iti .
tasyāpīdaṃ manōrathamātraṃ, na hi kriyākāryē
vyutpannasthāyikāryaṃ pratipādayati atiprasaṅgāt .
yadi vṛddhavyavahārē
samadhigatapadasāmarthyēänurudhyamānēänvayāvagatirnōpapadyatē,
mōpapādi na na tu tadanupapattyā klṛptaśaktiparityāgēna
śabdaśaktyantaraṃ bhajatē kāmaṃ lakṣaṇāäśrīyatām .
na hi viruddhārthapadasamabhivyāhārē
padānāmabhidhānamēvānyathā nīyatē,
sarvaśabdārthēṣvanāśvāsaprasaṅgāt .

kiñca mānāntarāpūrvakāryabōdhanaśaktatā .
na karmaphalasambandhasiddhyai tāvadupēyatē .
naiyōgikassa sambandhō na punarvainiyōgikaḥ .
dhātvarthōttīrṇakāryātmā na karmaphalasaṅgamāt .
ṛtē sidhyati sabandhassa ca tasmādṛtē na hi .

tataśca duruttaramitarētarāśrayaṇam .

sādhyasvargaviśiṣṭasya puruṣasya pravartakaḥ .
na syāditi tadiṣṭārthasādhanaṃ na bhavēdvidhiḥ .
bhaṅgurō na ca dhātvarthaḥ karaṇatvēna kalpatē .
iti tadbhinnakāryārthabōdhakatvaṃ yaducyatē .
tadasanna hi sādhyēna svargēṇāyaṃ viśēṣyatē .
svargaṃ kāmayamānō hi puruṣōätra niyujyatē .

na hi svargōädhikāriviśēṣaṇaṃ sādhyatvāt .

siddhamēva hi sarvasya niyōjyasya viśēṣaṇam .
jīvanādi tathaivēha kāmanaiva viśēṣaṇam .

api ca niyōjyaviśēṣaṇatāmanubhavataḥ svargādēḥ kīdṛśaṃ
sādhyatvam .

yadi sādhanasaṃbandhayōgyatvaṃ naiva tāvatā .
svargēṇa sidhyatā bhāvyaṃ yāvadyōgamajanmataḥ .
siddhiparyantatā tasya niyōgaikapramāṇikā .
niyōgastatpramāṇaścēttyanyōnyāśrayaṇaṃ dhruvam .
yadi svargasya sādhyatvaṃ na niyōgasya sādhyatā .
sādhyadvayañca naikasmin vākyē sambandhamarhati .

svatantraṃ hi sādhyadvayamēkavākyatāṃ niraṇāddhi
nānuguṇam, anuguṇañcaitatsādhyadvayaṃ
niyōgasiddhināntarīyakatvāt svargasiddhēḥ, yadāha niyōgasiddhau
sarvaṃ tadanuguṇam iti kēna nēṣyatē niyōgasidhyarthā phalasiddhiriti ca,
tasmādavirōdha iti cēttanna .

svargasiddhiṃ vinā kinnu niyōgasya na sidhyati .
nādhikārō na viṣayō na cānyadvidhyapēkṣitam .
na hi nityādhikārēṣu niyōgastāmapēkṣatē .
na cānyadicchatōänyatra niyuktirnōpapadyatē .
niyōgasyaiva māhātmyaṃ nityōṣviva niyujyatē .
niyōgō hi
pradhānatayāädhigamyamānasvargamabhilaṣantamapyātmanyākarṣati
yathā anicchantamapi nityē karmaṇi niṣphalē pravartayati .

kiñca .

svargaṃ kāmayamānō hi nimiṣatyunmiṣatyapi .
na ca tē svargasiddhyarthā yāgaḥ kinnaivamiṣyatē .
tatsādhanatayā naikē gṛhyanta iti cēnmatam .
yāgādayaḥ kiṃ tadbuddhigrāhyā vidhibahiṣkṛtāḥ .

tatra ca .

sādhyasādhanasaṃbandhapratipādanatatparāḥ .
yāvanna vidhayastāvannaiṣphalyaṃ sarvakarmaṇām .

tasmālliṅādibhyaḥ prathamamiṣṭasādhanatāävagamaḥ,
tatōrāgataḥ pravṛttirittyēva yuktaṃ, tadapūrvakāryābhidhāna ēva
mukhyā śaktiḥ itaratra lākṣaṇikītyanupapannam, ata ēva yathāyathaṃ
laukikaśabdēbhyastatsiddhārthagōcarā buddhayō jāyantē .
nanu na tāḥ śabdamahimabhuvaḥ ānumānikyō hi tāḥ, tathā hi
vyutpattisamayasaṃviditārthapratipādanasāmarthyānyapi padāni kvacid
vyabhicāradarśanajanitasaṃśayapratibadhāni na śrutamātrāṇyarthaṃ
nniścāyayanti na cāniścitōärthōjñātō bhavati
aniścayātmanōjñānasyābhāvāt .

tatrājñātēäpi vākyārthē śrōtaivaṃ vicikitsatē .
bravītyanyōnyasaṃbandhayōgyārthāni padānyayam .
na cāvijñātasaṃbandhān śabdānāptāḥ prayuñjatē .
tēnēdṛśānvayajñānamasyāstītyavagacchati .
ēvamanvayajñānē anumitē tadupadarśitōärthō na
śabdamākāṅkṣati atō laukikasya vacasō vaktranubhavaparatantratayā
tatraiva paryavasānamiti .
tadasat, na hi svabhāvatōärthamavagamayan śabdaḥ
kvacidvaktrāśayadōṣavaśīkārādvitatha ityanyatrāpi
tatsaṃbhāvanayā svārasikīmarthāvabōdhakatāmuñjhitumarhati, na hi
mantrapratihata (atra mantrapratihatidaśāyāmiti yuktaḥ pāṭhōäthavā
hataśabdē bhāvē ktapratyaya ityanusaṃdhēyam .)daśāyāṃ hutavahō na
dahatīttyanyatrāpi tādṛśadaśāśaṅkyā na dahati, nāpi
śuktirajatadhiyamarthavyabhicāriṇīmindriyaṃ dōṣavaśādupalabdhamiti
ghaṭādikamapi nāvagamayati, atō viditapadapadārthasaṅgatēḥ
śrōtussahasaiva śabdōärthamavabōdhayati mūlajñānaṃ na pratīkṣatē .

mūlajñānaparijñānādarvāgarthēäpi cōditē .
kathamēvamayaṃ vēdētyanumānaṃ pravartatē .
kimajñāsīdayaṃ vaktā kiñcidityanumitsamē .
viśiṣṭārthānvayajñānamanumātumathēcchasi .
na tāvadayamajñāsīd vaktā kiñciditīyatā .
vyāhāravyavahārau vā syātāṃ vākyārthagōcarau .

viśiṣṭārthānvayagōcaracētōänumānantu
prathamatarapravṛttatadviṣayaśēmuṣīmantarēṇānupapannamiti prāgēva
śabdārthōävagantavyaḥ, na hyanāsāditaviṣayaviśēṣasaṃsargāḥ
saṃvidaḥ parasparatō vyatibhidyantē .
na ca tathāänumitābhirarthaviśēṣaḥ sidhyati
yādṛśānvayapratipādanayōgyā padaracanā sā
tadanvayajñānamāpādayatīti cēt, avagatastarhi
prāgēvārthānāmanvayaḥ, na hi buddhāvanārōpita ēvānvayaḥ
prayōgaṃ vyavacchinatti,

tasmādasti nadītīrē phalamityēvamādiṣu .
yā siddhaviṣayā buddhi sā śābdī nānumānikī .
tataśca apūrvakāryagōcara ēva śabdaḥ pramāṇamiti .
svasindhāntacirābhyāsavyā (vyāmugdhābalabuddhibhiriti pāṭhastu na
yukta iti manyāmahē .) mugdhabalabiddhibhiḥ .
uktamuktēna mārgēṇa yuktāänyatrāpi śaktatā .

tataśca yānyētāni vilakṣaṇapuruṣapratipādakāni
vēdāntavacāṃsi sa ēṣa sarvādhpatiḥ sarvasyēśānaḥ sarvamidaṃ
praśāsti tasyādhyakṣamidaṃ sarvam ityādīni tānyapi tatra pramāṇaṃ
tadviṣayāsaṃdigdhāviparyayajñānahētutvāt .

na ca pariniṣṭhitavastuni sādhakabādhakayōranyatarōpanipāta-
saṃbhāvanābhāvitānuvādaviparyayaparyālōcanayā
tadgōcaravacasāṃ prāmāṇyapracyutiḥ, kāryagōcarāṇāmapi
tatprasaṅgāt, kāryamapi mānāntaravēdyamēva samidāharaṇādi, tacca
mānāntarēṇāpi vēdyamōdanapākavadityabhyupagamāt .
atha
vilakṣaṇāgnihōtrādiviṣayakāryasyāsaṃbhāvitamānāntaratayā
tatpratipādayadvacaḥ pramāṇaṃ, hanta tarhi
niratiśayāvabōdhaiśvaryamahānandasaṃdōhavapuṣi bhagavati na
mānāntarasaṃbandhagandha iti sarvaṃ samānamanyatrābhinivēśāt .

….Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.