āgamaprāmāṇyam Part 2

śrībhāṣyakārāṇāṃ paramaguruṇā śrīyāmunācāryasvāminā praṇītam .

āgamaprāmāṇyam . (Part 2)
(śrīpañcarātratantraprāmāṇyavyavasthāpanaparam)

api ca .

pramāṇāntaradṛṣṭārthaviṣayiṇyapi śēmuṣī .
pramāṇamēva tatpūrvaṃ na cētsvārthaṃ vigāhatē .
tasya saṃbhāvanāmātrādaprāmāṇyamalaukikam .

tasmātpariniṣṭhitāniṣṭhēyādibhēdaśūnyamasandigdhāviparyast
avijñānaṃ pramāṇamēṣṭavyam, ata idamapāstam .
prasiddhaiḥ karaṇairēva sārvajñyaṃ nānyathēti yat . yataḥ
śrutirēva tatra paripanthinī paśyatyacatussa śṛṇōtyakarṇaḥ
yaścakṣuṣā na paśyati yaścakṣūṃṣi paśyati . na tasya kāryaṃ
karaṇaṃ ca vidyatē . svābhāvikī jñānabalakriyā ca ityādikā .

na cāsāṃ guṇavādatvaṃ pramāṇābhāvāt .

alabdhamukhyavṛttīnāṃ guṇavādasamāśrayaḥ .
nanvihāpi mukhyārthabhaṅgakāraṇamasti pramāṇāntaravirōdhaḥ .
kutaḥ pramāṇāntarāt, na tāvatpratyakṣāt, na hi
pratyakṣamudīritapuruṣābhāvāvabhāsakamudīyamānaṃ dṛṣṭaṃ,
yōgyānupalambhādabhāvaniścaya iti cēnna pramāṇagōṣṭhījyēṣṭhēna
śāstrēṇaivōpalambhanāt, nāpyanumānāt taddhi
śīghrajanmāgamikapratyayaprakṣiptapratibandhaṃ kathamiva
mantharapravṛtti prādurbhavati .

kiñcaivaṃ sati yāgādēḥ svargāpūrvādisaṅgatiḥ .
kriyātvēna virudhyēta śāstraṃ cēttanna bādhatē .
yūpādityāditādātmyaṃ pratyakṣēṇaiva vādhitam .
vispaṣṭadṛṣṭabhēdatvāt kāṣṭhasāvitrabimbayōḥ .

api ca tatra sannihitayūpāñjanavidhyēkavākyatayā
arthavādatvādyuktaṃ guṇavādatvāśrayaṇaṃ, na cēha tathā
vidhyantaramasti yacchēṣatayā arthavādaḥ syāt .

atha vidhyanvayābhāvē puruṣārthatvāhāntaḥ .
adhyāhṛtya vidhiṃ tatra śēṣatvaṃ parikalpyatē .

yadāhuḥ .

yāvat khalu pramātṛṇāṃ pravartananivartanē .
śabdā na kurvatē tāvanna nirākāṅkṣabōdhanam . iti, tanna
ṛtēäpi vidhisaṃbandhād dṛṣṭaiva hi pumarthatā .
putrastē jāta ityādau tathēhāpi bhaviṣyati .

na ca tatra vidhyadhyāhāraḥ, antarēṇāpi vidhiṃ
putrajananāvagamādēva harṣōtpattēḥ .
tathā kā kriyā pāka ityādipraśnōttaravyavahārēṣu
praṣṭujanajijñāsitakriyāviśēṣapratipādanamātranirākāṅkṣaśśabd
ō na vidhyadhyāhāramapēkṣatē .

iha tu brahmavijñānaṃ mahānandaphalaṃ śrutam .
brahmāvid brahma bhavati prāpnōti brahmavit param .

aśnutē brahmaṇa sārddhaṃ sarvān kāmān sa sāmagaḥ .
idamāditrayīvākyairvyaktā tasya pumarthatā .
tadēvamudīritaśrutiśatasamadhigatāvitathasahajasarvasākṣātkār
akāruṇyādikalyāṇaguṇaikarāśau bhagavati sidhyati, sidhyatyēva
tadanubhavamūlatayā tantraprāmāṇyam .
nanu viracitanītyā
kaścidāmnāyamūrddhapramitasahajasarvajñānavānastu nāma . sa ca
haririti yāvannāvagamyēta samyak na khalu bhavati tāvatpañcarātraṃ
pramāṇam .
atyalpamētat na hyatra trayīvidō vivadantē yadvāsudēvaḥ
paramātmā akhilajagatkāraṇamiti .

śrūyatē hi sa vēdāntēṣvātmā nārāyaṇaḥ paraḥ .
sattyaṃ jñānamanantañca tadviṣṇōḥ paramaṃ padam .
parā prakṛtiradhyakṣō vāsudēvastathā paraḥ .
ēkaḥ parastādya idaṃ babhūva yasmāt paraṃ nāparamasti kiñcit .
ityuktavācyānuguṇaṃyatō vā imāni bhūtāni sadēva saumya .
ityādivākyañca tatassa viṣṇustrayīśiraḥ siddhaviśuddhabōdhaḥ .
na cānyasmājjagajjanmasthitidhvaṃsāśśrutau śrutāḥ .
yataścaitē sa sarvajñaḥ paramātmēti sammatam .
amumēva paramātmānaṃ dvaipāyan-parāśara-
nāradaprabhṛtimaharṣivacanēbhyaḥ pratipadyāmahē tathā hi .

viṣṇau jagatsthitaṃ sarvamiti viddhi parantapa .
sṛjattyēṣa mahāviṣṇurbhūtagrāmaṃ carācaram .
ēṣa cākṣipatē kālē kālē visṛjatē punaḥ .
asmin gacchanti vilayamasmācca prabhavantyuta .
anādinidhanaḥ śrīmān munirnārāyaṇaḥ prabhuḥ .

sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca .
sa brahma paramaṃ cēti tathāänyatrāpi paṭhyatē .
kēśavō bharataśrēṣṭha ! bhagavānīśvaraḥ paraḥ .
puruṣaḥ sarvamittyētacchrūyatē bahudhā śrutau .

iti,

tattvaṃ jijñāsamānānāṃ hētubhiḥ sarvatō mukhaiḥ .
tattvamēkō mahāyōgī harirnārāyaṇaḥ prabhuḥ . iti,

tathā dānadharmē .

paramātmā paraḥ śāntaḥ padmanābhaḥ parāyaṇaḥ .
iti vēdarahasyantu kinna vētsi purandara .
tatprasādādvayaṃ sarvē lōkānāṃ sthitihētavaḥ .
āptāścāmaramukhyāśca dēvāśca sthāninō matāḥ .
yadi viṣṇurudāsīnō nāsmākaṃ vidyatē śubham .
iti rudrasya vacanaṃ tathā bhāratamātsyayōḥ .
tatra yaḥ paramātmā hi sa nityō nirguṇaśśubhaḥ .
sa vai nārāyaṇō jñēyaḥ sarvātmā puruṣō hi saḥ . iti,

tathā varāhē .

yasya dēvasya caritaṃ vrataṃ samabhavadbhuvi .
kōänyastasmādabhyadhikō muktvā nārāyaṇaṃ prabhum .

iti,

nārāyaṇātparō dēvō na bhūtō na bhaviṣyati .
ētadrahasyaṃ vēdānāṃ purāṇānāṃ ca sattamāḥ . iti .

tathā laiṅgēḥ .

sa ēkaḥ puruṣaḥ śrēṣṭhaḥ paramātmā janārdanaḥ .
yasmād brahmā tatō rudraḥ tataścaivākhilaṃ jagat .

tathā .

viṣṇōssakāśādudbhūtaṃ jagattatraiva ca sthitam .
sthitisaṃyamakartāäsāviti pārāśaraṃ vacaḥ .

tathā mānavē .

nārāyaṇaḥ parōävyaktādaṇḍamavyaktasaṃbhavam .
aṇḍasyāntastvimē lōkāḥ saptadvīpā ca mēdinī .
tasmādīdṛśaśrutismṛtītihāsapurāṇaparyālōcanayā
akhilajagatkāraṇaṃ paramātmā vāsudēva iti niścīyatē .

na caiva paramātmatvaṃ rudrādēḥ śrutiṣūditam .
pratyutōtpatimēvāhustasyaikāyanaśākhinaḥ .
tamō vā idamityādau tathā vēdēäpi dṛśyatē .
yatō hi rudrassañjajñē tacchrēṣṭhaṃ bhuvanēṣviti .
tadidāsa bhuvanēṣu jyēṣṭhamiti .
tathā raudraṃ padaṃ spaṣṭaṃ karmajanyaṃ pratīyatē .
mahimānaṃ nijaṃ lēbhē viṣṇōrabhyarcanāditi . asya dēvasyēti
lalāṭādabhavadbindustasmādrudrōvyajāyata .

ityādikāśca śrutayō rudrōtpattiṃ vadanti vai .
ēvañca sati rudrādimahimāvēdikā iva .
yā vācastāsstutiparāḥ śrōtraṃ brahmēti gīriva .
ētēna rudrādīnāṃ paramātmatvapratipādakapurāṇavādāḥ .
pratyakṣaśrutivirōdhānna mukhyārthāḥ .

yadvā tyājyatayā tantrasiddhāntapratipādakāḥ .
avaidikēṣu tantrēṣu tanmāhātmyaṃ hi kathyatē .
vēdasiddhāntamārgēṣu viṣṇurēva paraḥ smṛtaḥ .

tadyathā vaiṣṇavē .

paramātmā ca sarvēṣāmādhāraḥ paramēśvaraḥ .
viṣṇunāmā sa vēdēṣu vēdāntēṣu ca gīyatē .

vārāhē .

viṣṇurēva paraṃ brahma tribhēdamiha paṭhyatē .
vēdasiddhāntamārgēṣu tanna jānanti mōhitāḥ .
nārāyaṇātparō dēvō na bhūtō na bhaviṣyati .
ētadrahasyaṃ vēdānāṃ purāṇānāñca sattamāḥ . iti .

tathā mātsyē .

sāttvikēṣu tu kalpēṣu viṣṇōrmāhātmyamucyatē .
agnēśśivasya māhātmyaṃ tāmasēṣu prakīrtyatē . iti, .

tathā laiṅgē .

na hi viṣṇumṛtē kācid gatiranyā vidhīyatē .
ityēvaṃ satataṃ vēdā gāyantē nātra saṃśayaḥ .

iti, tathā vāyavīyē .

sahasrabāhuḥ paramaḥ prajāpatiḥ .
trayīpathēyaḥ puruṣō nirucyatē .

iti, tathā bhaviṣyati .

vēdasiddhāntamārgēṣu viṣṇurēva paraḥ smṛtaḥ .
viṣṇurēva naraśrēṣṭhō mahiṣṭhaḥ pruṣōttamaḥ .

iti, sarvaṃ caitatpuruṣa (puruṣanirṇayanāmā
bhagavanmahimapratipādanapuraḥsarōdēvatāntaravyāvartanamukhēna
viṣṇuparatattvapratipādanaparōgranthaḥ paramācāryapraṇītaḥ
.)nirṇayē nipuṇataramupapāditamiti nēha prapañcyatē .

tataśca .

śrutimūrdhni prasiddhēna vāsudēvēna bhāṣitam .
tantraṃ mithyēti vaktunnaḥ kathaṃ jihvā pravartatē .
na hi
sahajasaṃvēdanasākṣātkṛtadīkṣārādhanādidharmasvargaputrādivaiṣ
ayikasukhamanēkaduḥkhasaṃbhinnaṃ, na cāticiramanuvartata iti tadapi
duḥkhapakṣa ēva nikṣipya mōkṣāya gṛhēbhyaḥ pravrajadbhyaḥ
śāṇḍilyanāradādiparama-
ṛṣibhyastadabhilaṣitaniratiśayaniśrēyasaikasādhanasvāvagamārādhana
avabōdhinīṃ pañcarātrasaṃhitāṃ niramimītēti niścīyatē .

na ca tantrāntarēṣvēṣa nyāyaḥ prasaramarhati .
yatastattannibanddhṛṇāṃ vibhramādyapi saṃbhavi .
pratyakṣādipramāṇānāṃ na hi mūlatvasambhavaḥ .
tantrāntarēṣu śāstrantu mūlaṃ tairēva nēṣyatē .
anyacca vēdasiddhāntaviruddhārthābhidhānataḥ .
pratyakṣaśrutimūlatvakalpanā tēṣu bādhyatē .
yathā māhēśvarē tantrē viruddhaṃ bahu jalpitam .
caturvidhā hi tatsiddhacaryāmārgānusāriṇaḥ .
yathā kāpālikāḥ kālāmukhāḥ pāśupatāstathā .
śaivāstatra ca kāpālaṃ matamē pracakṣatē .
mudrikāṣaṭkavijñānāt punastasyaiva dhāraṇāt .
apavargaphalaprāptirna brahmāvagamāditi .

tathāähuḥ .

mudrikāṣaṭkatattvajñaḥ paramudrāviśāradaḥ .
bhagāsanasthamātmānaṃ dhyātvā nirvāṇamṛcchati .

tathā .

karṇikā rucakañcaiva kuṇḍalañca śikhāmaṇim .
bhasma yajñōpavītañca mudrāṣaṭkaṃ pracakṣatē .
kapālamatha khaṭvāṅgamupamudrē prakīrtitē .
ābhirmudritadēhastu na bhūya iha jāyatē .

na cēdṛśamudrikāṣaṭkaparijñāna – taddhāraṇa –
ninditabhagāsanasthadēhadhyānasyāpavargasādhanatvaṃ śrutayō
mṛṣyanti, tā hyaihikāmuṣmikasakalaviṣayābhilāṣavimukhasya
akhilajagatkāraṇavāsudēvātmabhāvaikalabhyaṃ mōkṣamācakṣatē .
tamēva viditvā atimṛtyumēti nānyaḥ panthā ayanāya vidyatē ityādyāḥ,
ēvaṃ kālāmukhā api samastaśāstrapratiṣiddhakapālabhōjana –
śavabhasmasnāna tatprāśana – laguḍadhāraṇa surākumbhasthāpana –
tatsthadēvatārcanādērēva dṛṣṭādṛṣṭābhīṣṭasiddhimabhidadhānāḥ
śrutibahiṣkṛtā ēva .

yadapi pāśupataśaivābhyāṃ virudhāviruddhasamamugdhaṃ
kiñcidabhihitaṃ tadapi śrutibahiṣkṛtamēva .

tatraiṣā pāśupataprakriyā .

jīvāḥ paśava ucyantē tēṣāmadhipatiśśivaḥ .
sa tēṣāmupakārāya pañcādhyāyīmacīklṛpat .
tatra pañca padārthāstu vyākhyātāḥ kāraṇādayaḥ .
kāraṇaṃ kāryaṃ vidhiryōgō duḥkhāntaḥ . iti,
upādānaṃ nimittañca vyākhyātaṃ kāraṇaṃ dvidhā .
nimittakāraṇaṃ rudrastatkalā kāraṇāntaram .
mahyantaṃ mahadādikāryamuditaṃ tadvadvidhirgīyatē .
gūḍhācāramukhasmaśānabhasitasnānāvasānaḥ paraḥ .
yōgō dhāraṇamucyatē hṛdi dhiyāmōṅkārapūrvantathā .
duḥkhāntō hi matōäpavarga iti tē pañcāpi saṃkīrtitāḥ .

ātyāntikī duḥkhanivṛttirdukhāntaśabdēnōktā tāmēva
niśśēṣavaiśēṣikātmaguṇōcchēdalakṣaṇāṃ muktiṃ manyatē iyamēva
cēśvarakalpanā śaivānāmanyēṣāṃ ca .

sēyaṃ sarvā śrutiviruddhā kalpanā yataḥ .
jagannimittōpādānaṃ paraṃ brahma śrutau śrutam .
mahānandātmakō mōkṣastatratatrāsakṛcchutaḥ .
parasparavirōdhēna vyāhataiṣāṃ pramāṇatā .
trayīdaṇḍapratikṣēpaṃ kiñcinnaiva pratīkṣatē .
kiñca śaivādayōvēdasiddhavarṇāśramādbahiḥ .
kalpayantyāśramādīni tatōäpi śrutibāhyatā .

yadāhuḥ .

dīkṣāpravēśamātrēṇa brāhmaṇō bhavati kṣaṇāt .
kāpālaṃ vratamāsthāya yatirbhavati mānavaḥ .

iti .

na ca vācyam apramāṇabhūtamiyantaṃ grantharāśiṃ kathaṃ
pratyayitatarō rudraḥ praṇayatīti .
na ca samānanamanirmātṛsmaraṇanibandhanamiti yuktam ati
prasaṅgāditi, yataḥ-

nāmaikatvakṛtabhrāntikalpanāäpyupapadyatē .
vēdabādhānna cānyatra tāvatāätiprasajyatē .
pramādōäpi ca nātyantaṃ rudrādiṣu na sambhavī .
yadvā rudrasya mōhaśāstrapraṇētṛtayāävagatatvād
vyāmōhayitumēva hīdṛśaśāstrapraṇayanamupapadyata iti nāvaśyaṃ
pramāda ēvāśrayitavyaḥ,

tathā ca vārāhē .

tvaṃ hi rudra ! mahābāhō ! mōhaśāstrāṇi kāraya .
kuhakādīndrajālāni viruddhācaraṇāni ca .
darśayitvāälpamāyāsaṃ phalaṃ śīghraṃ pradarśaya .
darśayitvā janaṃ sarvaṃ mōhayāśu mahēśvara ! .

iti .

tathā tatraiva bhagavān rudraḥ prastutaśaivādyāgamānāṃ
svayamēva vēdavāhyatvaṃ vēdamārgāpabhraṣṭajanādhikāritvaṃ
tadvyāmōhaikaprayōjanatāṃ ca darśayati .

yē vēdamārganirmuktāstēṣāmmōhārthamēva ca .
nayasiddhāntamārgēṇa mayā śāstraṃ pradarśitam .
tasmādārabhya kālāttu matpraṇītēṣu sattamāḥ .
śāstrēṣvabhiratō lōkō na vēdān bahu manyatē .
tathā pāśupatādīni pravartantē kalau yugē .

tathā ca bhagavatparivāratvavyatirēkēṇa svapradhānapūjāṃ
pāśupatāditantrasiddhāṃ vēdabāhyāṃ darśayati .

tadvēdabāhyaṃ karmōktaṃ māmuddiśyōpasēvyatē .
tadvai pāśupataṃ nāma maniṣṭhammōhanaṃ nṛṇām .
māṃ viṣṇuvyatirēkēṇa pūjayanti narādhamāḥ .
ityādivākyajātāni na likhyantēätigauravāt .
vyaktañca vēdabāhyatvamētacchāstrānugāminām .

yathā tatraiva .

śaśāpa tāñjaṭābhasmakapālavratadhāriṇaḥ .
bhaviṣyatha trayībāhyā vēdakarmabahiṣkṛtāḥ .
kalau tadrūpiṇassarvē jaṭālaguḍadhāriṇaḥ .
svacchandavratavēṣāśca mithyāliṅgadharāstathā .
brahmaśāpāgninirdagdhā rudrabhaktā jaṭādharāḥ . iti,
prasiddhañcaitacchaivāgamēṣu .
rudrākṣaṃ kaṅkaṇaṃ hastē jaṭā caikā ca mastakē .
kapālaṃ bhasmanā snānam ityādi .
tathā caitēṣāmādityapurāṇēäpi bhagavattyāgēna samaṃ
vēdatyāgaṃ kathayati .

anyē bhasmajaṭōpētā yathōktā gautamāt purā .
śāpātsantyājitā vēdaṃ dēvaṃ nārāyaṇaṃ tathā .

iti .

kiñcaitē vāsudēvasya mandā nindāṃ vitanvatē .
tē ca pāṣaṇḍinō jñēyā yathā laiṅgai samīritam .
yē tu sāmānyabhāvēna manyantē puruṣōttamam .
tē vai pāṣaṇḍinō jñēyā vēdamārgabahiṣkṛtāḥ .

iti, tataśca .

ēta ēva ca tē ēṣāṃ vāṅmātrēṇāpi nārcanam .
pāṣaṇḍinōvikarmasthānityādismṛtiṣūditam .
yā vēdabāhyā ittyētadapi cēdṛśagōcaram .
tasmānna vēdamūlatvaṃ nāpi pratyakṣamūlatā .
tantrāntarāṇāṃ yuktēti kalpyatē kāraṇāntaram .
nanu mūlāntarāpēkṣā yadi syādastu dūṣaṇam .
svataḥpramāṇaṃ vijñānaṃ bhavatāṃ nanu darśanē .
satyaṃ tadēva vijñānaprāmāṇyamapanīyatē .
bādhakāraṇadōṣābhyāṃ tāvapi dvāviha sphuṭau .
ēvaṃ śrutiviruddhasya sphuṭamūlāntarasya yat .
pañcarātrēṇa sādharmmyaṃ tantratvēnābhidhitsitam .
kriyātvēna tu sādharmmyaṃ brahmahatyāäśvamēdhayōḥ .
śrutipratyakṣayōstatra yatōmūlatvaniścayaḥ .
nanu ca śrutimūlatvē vēdādēvārthasiddhitaḥ .
tatpraṇētṛsvatantratvakalpanā nētyacūcudam .
naivaṃ na kalpyatē puṃsi svātantryaṃ śrūyatē hi tat .
tasyādhyakṣamidaṃ sarvaṃ bhīṣāäsmādidamādiṣu .

nanu vēdamūlā ēva cēdētāḥ pañcarātrasmṛtayaḥ kiṃ tarhi
tadarthasmaraṇavattanmūlabhūtavēdavākyasmaraṇaṃ nānuvartatē
pāñcarātrikāṇām . na cārthasmaraṇasya prayōjanavattvāt tasya
viphalatvāt tadanādaraṇīyamiti yuktaṃ, na hi yataḥ prāmāṇyaṃ
tadēva vismartuṃ yuktam .
atha vismaraṇōpapattayē pralīnanittyānumēyaśākhāmūlatā
āśrīyatē tadā yadēva yēna pramāṇatayā parigṛhītaṃ sa
tatpralīnaśākhāmastakē nikṣipya pramāṇīkuryāt
nityānumēyapralīnaśākhayōstu svarūpasiddhirēva durlabhā .
atha vidyamānaśākhāmūlā ēva tāḥ smṛtayaḥ tadā
tatpraṇētṛvadanyēäpi tata ēvōpalabhēran iti
granthapraṇayanaprayāsavaiyarthyam .
atrōcyatē sa khalu bhagavān amōghasahajasaṃvēdanasākṣād-
bhavadakhilavēdarāśirviprakīrṇavividhavidhyarthavādamantrātma-
kānēkaśākhādhyayanadhāraṇādiṣvadhīradhiyō bhaktānavalōkya
tadanukampayā laghunōpāyēna tadarthaṃ saṃkṣipyōpadidēśēti na
kiñcidanupapannam .

yathāähuḥ .

vēdāntēṣu yathāsāraṃ saṅgṛhya bhagavān hariḥ .
bhaktānukampayā vidvān sañcikṣēpa yathāsukham .

iti, ētē ca manvādisamastasmaraṇasādhāraṇāḥ
paryanuyōgāstantraṭīkākṛtapariśramāṇāmanāyāsaparihāryā iti
nēha prapañcyatē .
nanu cēdaṃ vēdamūlatvaṃ pañcarātratantrāṇāmanupapannaṃ
vēdanindādarśanāt, uktaṃ hi caturṣu vēdēṣu
puruṣārthamalabhamānaḥ śāṇḍilya (p. 52) idaṃ śāstramadhītavān
iti, anavagatavacanavyaktērayaṃ paryanuyōgaḥ, na hi nindā nindyaṃ
nindituṃ pravartatē api tu .
ninditāditaratpraśaṃsituṃ yathaitarēyakabrāhmaṇē prātaḥ
prātaranṛtaṃ tē vadanti ityanuditahōmanindā uditahōmapraśaṃsārthēti
gamyatē mānavē .

ṛgvēdō dēvadaivattyō yajurvēdastu mānuṣaḥ .
sāmavēdastu pitryaḥ syāt tasmāttasyāśucirdhvaniḥ .
iti sāmavēdanindā itaravēdapraśaṃsārthā, yathā vā bhāratē .
catvāra ēkatō vēdā bhārataṃ caikamēkataḥ .
samāgataistu ṛṣibhistulayāärōpitaṃ purā .
mahattvē ca guruttvācca ca dhriyamāṇaṃ yatōädhikam .
mahattvācca guruttvācca mahābhāratamucyatē .

iti mahābhāratapraśaṃsārthēti gṛhyatē na vēdanindēti . ēvaṃ
pañcarātrapraśaṃsēti gamyatē .

athānuditahōmādēranyatra stutidarśanāt .
atatparatvaṃ nindāyāstathātrāpi bhaviṣyati .
vēdapraśaṃsā bahuśaḥ pañcarātrēäpi dṛśyatē .
na hi tēbhyaḥ paraṃ kiñcid vāṅmayaṃ kamalāsana ? .
vēdāntairidamēvōktaṃ tattvajñānōpapādaiḥ . ityādau .
api ca caturṣu vēdēṣu iti nāyamarthaḥ vēdēṣu puruṣārthō nāstīti
kintu yastēṣu puruṣārthastamalabhamāna iti .
nanu puruṣārthamalabhamāna ityanvayō na vēdēṣu puruṣārthamti,
maivaṃ vyāvartyābhāvāt, na hi vēdēṣvēvāyaṃ puruṣārthō na
labhyatē atō vēdēṣu yaḥ puruṣārthastamalabhamānaḥ tadabhilāṣī
pañcarātraśāstramadhītavāniti pañcarātraśruttyōraikārthyamēva
pratīyatē .
yatpunaruktamupanayanādisaṃskṛtānāṃ
bhagavadārādhanārthatayā
dīkṣālakṣaṇasaṃskāravidhānādavaidikatvamiti tadayuktaṃ na
hyupanayanādisaṃskṛtānāṃ jyōtiṣṭōmādikarmāṅgatayā
dīkṣādisaṃskāravidhāyakam āgnāvaiṣṇavam
ityādivākyamavaidikaṃ bhavati .
atha vaidikasaṃskārāt saṃskārāntaravidhānaṃ hētuḥ,
tadanupapannaṃ siddhē hi pañcarātraśāstrasya avaidikatvē tasya
saṃskārāntarattvasiddhiḥ tatsiddhau ca
tasyāvaidikatvasiddhirittyanyōnyāśrayaṇāt .
kiñca samastavaidikasaṃskārēbhyaḥ saṃskārāntaratvaṃ vā
hētuḥ, utakatipayēbhyaḥ saṃskārēbhyaḥ, na tāvadanantaraḥ kalpaḥ
upanayanādisaṃskārasyāpi caulādisaṃskārāt
saṃskārāntaratvēnāvaidikatvaprasaṅgāt, na cāntyaḥ kalpaḥ,
uktadōṣānativṛttēḥ, na hyupanayanaṃ samastavaidikasaṃskārēbhyaḥ
saṃskārāntaramasiddhaśca samastavidikasaṃskāravyatirēkaḥ
pañcarātraśāstrasyāpi vaidikatvādityuktamēva .
yadapi
dharmapramāṇatvābhimatacaturdaśavidyāsthānēṣvaparigaṇitatvāt
pāśupatāditantravat trayībāhyattvamiti tadapi dvaipāyana –
vālmīkipraṇītabhāratarāmāyaṇādigranthairanaikāntikam .
yattu bhagavatā bādarāyaṇēna nirastatvāditi tadasat, kathaṃ hi
bhagavān dvaipāyanaḥ sakalalōkādarśabhūtaparamabhāgavatō
bhāgavataṃ śāstraṃ nirasyatītyutprēkṣyēta .

ya ēvamāha .

idaṃ śatasahasrāddhi bhāratākhyānavistarāt .
āvidhya matimanthānaṃ daghnō ghṛtamivōddhṛtam .
navanītaṃ yathā daghnō dvipadāṃ brāhmaṇō yathā .
āraṇyakaṃ ca vēdēbhya ōṣadhībhyō yathāämṛtam .
idaṃ mahōpaniṣadaṃ caturvēdasamanvitam .
sāṅkhyayōgakṛtāntēna pañcarātrānuśabditam .
idaṃ śrēya idaṃ brahma idaṃ hitamanuttamam .
ṛgyajussāmabhirjuṣṭamatharvāṅgirasaistathā .
bhaviṣyati pramāṇaṃ vai ētadēvānuśāsanam .

iti, bhīṣmaparvaṇyapi .

brahmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ .
arcanīyaśca sēvyaśca pūjanīyaśca mādhavaḥ .
sātvataṃ vidhimāsthāya gītassaṃkarṣaṇēna yaḥ .
dvāparasya yugasyāntē ādau kaliyugasya ca .

iti .

tathā śāntiparvaṇyapi .

avaśyaṃ vaiṣṇavō dīkṣāṃ praviśēt sarvayatnataḥ .
dīkṣitāya viśēṣēṇa prasīdēnnānyathā hariḥ .
vasantē dīkṣayēdvipraṃ grīṣmē rājanyamēva ca .
śaradaḥ samayē vaiśyaṃ hēmantē śūdramēva ca .
striyaṃ ca varṣākālē tu pañcarātravidhānataḥ .

tathā .

vēdaiścaturbhissa (sama – śabdāttāddhitēna itacpratyayēna vyutpannaḥ
samitaśabdō bhavati tulyārthaḥ .)mitaṃ mērau mahāgirau .
ēvamādivacōbhaṅgīśataissādaramīritaiḥ .
vēdāntasārasarvasvamātmīyaṃ paramaṃ matam .
pañcarātraṃ nirākuryāt kathaṃ dvaipāyanaḥ svayam .
kathaṃ tarhīdaṃ sūtram utpattyasaṃbhavāt iti kiṃ vāäsya
sūtrasya hṛdayam idamasya sūtrasya, bhāgavataśāstrē jīvōtpattēḥ
pratipādyamānatvāt tasyāśca
śrutinyāyavirōdhēnāsambhavādasamīcīnaṃ śāstramiti, yadyēṣa
sūtrārthastarhi pañcarātraśāstranirākaraṇaparaṃ sūtraṃ, na hi
pañcarātraśāstrēṣu jīvōtpattiraṅgīkṛtā yēnaivamucyatē .
nanvastīdaṃ vacanaṃ vāsudēvaḥ parā prakṛtiḥ paramātmā
tatassaṃkarṣaṇō nāma jīvō jāyatē saṅkarṇāt pradyumnasaṃjñaṃ
manō jāyatē tatōäniruddhanāmā ahaṅkārō jāyatē . iti,

api tu vyūharūpēṇa vyaktirdēvasya kīrtyatē .
tatra saṃvyavahārārthaṃ jīva-śabdaḥ prayujyatē .
varṇānāmānulōmyēna pūjyabhēdaprasiddhayē .

yathāähuḥ .

varṇaiścaturbhiścatvāraḥ pūjanīyā yathākramam . iti, api ca
jīvamanōähaṅkāraśabdā na tanmātravacanā api tu
tattadadhiṣṭhānādhikṛtavilakṣaṇavigrahavatpuruṣābhidhānā iti .

vicitradēhasaṃpattirjanmēti vyapadiśyatē .
tōyēna jīvānityētadyajurmūrddhni yathā vacaḥ .

api ca jīvōtpattipralayādigōcarāḥ śrutismṛtilōkavādāḥ
carācaravyapāśrayastu syāt tadvyapadēśō
bhāktastadbhāvabhāvitvādityatraiva sūtrakārēṇa kṛtanirvāhāḥ .
kiñcanāmātmā śrutērnityattvācca tābhyaḥ ityatraiva brahmaṇō
jīvōtpattiḥ śrutismṛtinyāyavirōdhēna nirastā satī na punarupanyāsaṃ
prayōjayatīti anadhikaraṇīyamadhikaraṇamāpadyēta, ētēna na ca karttuḥ
karaṇam iti sūtraṃ vyākhyātaṃ, na hyatra karttuḥ saṅkarṣaṇāt
karaṇasya manasa utpattirucyatē, uktaṃ hi vilakṣaṇapuruṣavacanā ētē
śabdā iti,

kimiti vā kartuḥ karaṇannōtpadyatē dēvadattādēḥ kartuḥ
paraśuprabhṛtikaraṇōtpattyadarśanāditi cēt, hanta hatastarhi
apagatasakalakaraṇakalāpasvamahimapratiṣṭhabrahmaṇaḥ
prāṇamanaḥprabhṛtinikhilakaraṇōttpatyabhyupagamaḥ, ētasmājjāyatē
prāṇō manaḥsarvēndriyāṇi ca iti,

atha śrutiprasiddhatvāttattathaivābhyupēyatē .
pañcarātraprasiddhatvādidaṃ kinnābhyupaiṣi bhōḥ .
na hi smṛtiprasiddhārthaparityāgōätiśōbhanaḥ .
nirdōṣajñānajanmatvāt prāmāṇyaṃ hi samaṃ dvayōḥ .
yattu catvāra ētē kiṃ samānaiśvaryabhāginaḥ .
svatantrāḥ kimutaikasya svēcchāmūrticatuṣṭayī .

iti vikalpya .

samānaiśvaryabhāgitvē tulyatvānnaiva kāryatā .
ēkasya mūrtibhēdaścēt kiṃ bhēdēna prayōjanam .

iti dūṣayatīti vyākhyātaṃ vijñānādibhāvē vā tadapratiṣēdha
iti .

taduyuktam asambhāvanīyatvādvikalpasya, na hi
kēnacidīśvaravādinā anēkēśvaraṃ jagadabhyupagataṃ viśēṣataśca
pāñcarātrikaiḥ vāsudēva ēvaikaḥ parā prakṛtiriti vadadbhiḥ, kintu sa
ēva bhagavān līlāviracitacaturbhēdaḥ sakalamapi jagatsaṃrakṣatīti .
na cēdamanupapannaṃ bala –
bhāratāvarajāgrajādiprādurbhāvavadupapattēḥ, yathaiva hi bhagavataḥ
svalīlāviracitagagana – pavana – hara – viriñcyādiprapañcasya
acintyamahimalīlaikaprayōjanasya rāma – lakṣmaṇa bharata –
śatrughnādisvacchandāvigrahā na virōtsyantē ēvaṃ
saṅkarṣaṇapradyumnādibhēdā iti .
yatparaṃ vipratiṣēdhāt iti caturṣu vēdēṣu iti śrutivipratiṣēdhāt
tantrāṇāṃ parasparavipratiṣēdhādvā . apramāṇamiti tatra
śrutivipratiṣēdhastu prāgēva prayuktaḥ, parasparavipratiṣēdhastu
pradhānaguṇasāmānyaviśēṣādinyāyasaṃpāditavacanavyaktīnāṃ
tantrāṇāṃ nāstyēva nyāyānugraharahitānāntu vacasāṃ na kvacidapi
pariniścāyakatvaṃ, yathāäha nyāyasaṃpāditavyakti
paścādvākyārthabōdhakam iti, tasmātsūtrakārēṇa idaṃ
mahōpaniṣadam
ityādivacanairvēdēbhyōviśēṣēṇābhimatataraprāmāṇyēṣu
pañcarātratantrēṣvavidyamānajīvōtpattipratipādanādhyārōpēṇa
tannirākaraṇaparatayā sūtraṃ vyākhyāyamānaṃ
vyākhyātṛṇāmēvākhyāti khyāpayatītyalaṃ prabandhēna .
tatraiṣa sūtrārthaḥ pūrvaṃ svābhiprētasamayaparipanthikapila –
kāśyapasugata jina – paśupatimatānāṃ
śrutinyāyaviōrōdhādasāmañjasyaṃ pratipādya adhunā
svābhiprētapañcarātratantrāṇāmapi itarasamayasamānaparigaṇanād
buddhau sannihitānāmitarasamayavadasāmañjasyamāśaṅkya
prāmāṇyaṃ (sthūṇānikhanananyāyēnētyarthaḥ yathā hi sthūṇāṃ
draḍhayitumicchavastāṃ svayamēva hastēna paricālya parīkṣantē
.)vyutpādyatē .
tatrādyēna sūtradvayēna pūrvapakṣa upakṣipyatē tathā hi
pañcarātraśāstramapramāṇam utpattyasaṃbhavāt
pratipādyamānāyāḥ saṃkarṣaṇādyutpattērasaṃbhavāt,
kathamasaṃbhavaḥ, ubhayathāäpyanupapattēḥ tathā hi .

kintu catvāra ēvaitē samānaiśvaryabhāginaḥ .
ēkō vā syāccaturbhēdē dvēdhā vyutpattyasaṃbhavaḥ .
samānaiśvaryabhāgitvē tulyatvānnaiva sṛjyatē .
ēkātmatvēäbhyupētēäpi tathōtpattērasaṃbhavaḥ .
sraṣṭṛsṛjyavibhāgō hi naikasminnavakalpatē .
tathā na ca karttuḥ karaṇam itaśca apramāṇaṃ kartuḥ
saṅkarṣaṇa saṃjñājjivāt karaṇasya pradyumnasaṃjñasya manasa
utpattyasaṃbhavāt, na hi dēvadattātparaśurutpadyata iti .
ēvaṃ vā na ca karttuḥ karaṇam itaśca karttuḥ saṃkarṣaṇāt na
karaṇamutpadyatē brahmaṇa ēva samastakaraṇōtpattiśrutēḥ,
ētasmājjāyatē prāṇōmanaḥsarvēndriyāṇi ca iti, vijñānādibhāvē vā
tadapratiṣēdha iti, vā – śabdātpakṣō viparivarttatē .
yaduktamubhayathāäpi
saṃkarṣaṇādyutpattērasaṃbhādaprāmāṇyamiti naitadasti
tasyāssaṅkarṣaṇādyutpattērapratiṣēdhaḥ .

yadi hi vijñānādaya ētē na bhavēyuḥ syādutpattipratiṣēdhaḥ .
vijñānañcādi (ādīyatē – upādīyatē upayujyatē
sarvakāryārthamityādi sarvajagannidānaṃ brahma, atra yadyapi upasargē
ghōḥ kiriti pāṇinīyēna kipratyayāntādi-śabdasya nityapu/stvaṃ
prāpnōti tathāpīha auṇādikapratyayēna sādhibhāvōävagantavyaḥ
śiṣṭaprayōgē saṃjñāsu dhāturūpāṇītyadinā tathaivānuśiṣṭatvēna
śiṣṭaśiṣṭērēva ca prayōgamūlatayā anauṇādikasyaivapu/stvakalpanāt
.
athavā vijñānaṃ cādiścētyēva pāṭhaḥ . tataśca vijñānaṃ
cādiśca vijñānādi iti samāhāradvandvaḥ,
vijñānādītikṛtasamāhāradvandvakē vijñānādipadē
nirvisargakapāṭhāvalōkanabhrāntita ēva prācīnakōśēṣvapi vijñānaṃ
cādiścēti vivakṣaṇīyē vijñānaṃ cādi cēti lilikhuriti kēcinmanyantē . ita
ēvāsvarasēna kalpāntaramavalalambirē granthācāryāḥ ēvamēva ca
vijñānādisūtrē śrībhāṣyēäpi śaṅkāsamādhyabhyūhanamiti
kṛtaṃ kusṛṣṭyā vācāmiti cāparē . vastutastu śrībhāṣyakōśēṣu
āgamaprāmāṇyakōśēṣu ca prāyaśō dēśaviśēṣanairapēkṣyēṇa
vijñānādisūtrē (vijñānaṃ cādi ca vijñānādi – brahma tadbhāvē)
ityēva prāmāṇikaḥ pāṭha ityavaśyaṃ tātparyaviśēṣēṇa sa prayōgō
vaktavyō na tu yathāśrutārthakādi – padēnācaramārthēna
abrahmasādhāraṇēna . atraivamācācakṣmahē ā – samantādattu
śīlamasyētyādin paramaṃ brahma supyajātau ṇinistācchīlyē . iti
pāṇinīyēna tācchīlyēärthēṇiniḥ, āṅgā cāsādhāraṇyaṃ vivakṣyatē
tacca attā carācaragrahaṇādityadhikaraṇōktarītyā
brahmāsādhāraṇaṃ karmēti tādṛśārthakādipadēna
nikhilajagadadanakartṛ paraṃ brahmābhihitaṃ bhavati tacca
sāṅkhyādyuktadiśā pradhānadharmō mābhūditi vijñānapadēna
viśēṣyatē . ēvaṃ ca janmādyasya yata iti sūtrē ādipadēna
jagatsthitipraṇāśahētutāyā lakṣaṇatvēnābhimatatayā
lakṣaṇēnētarabhēdasādhanē janmāditritayasya saṃhatya hētutāyāṃ
vyāpyatvāsiddhyā pratyēkamēva hētutāyā vācyatvēna
svāsādhāraṇarūpēṇādin padēna brahmōpasthāpitaṃ bhavatīti . sati
caivaṃ (vijñānaṃ cādi ca vijñānādi brahma) iti
śrībhāṣyācāryāṇāṃ paramācāryāṇāṃ śrī6yāmunamunīnāṃ
cābhidhānamañjasā samañjasamiti yathāśrutārthagrāhiṇāṃ
kēṣācidamīṣāmācāryatātparyānabōdhanibandhanamēvānupapattyabh
idhānam . parē tu saṃpadāditvāt kvipaṃ kṛtvā tasmātsvārthē vidhāya
āda iti prasādhya tatō matvarthīyēninā ādinapadaṃ siṣādhayiṣanti .
tadidamapi prakiryāgauravaparāhatamiti nātitṛptayē viduṣām . kiṃ ca
acchabdasya saṃpadādikvibantasya nityastrītvē tatōäṇi jātē aṇantatvēna
ṅīpiävaśyaṃ bhāvēna ādī iti syāditi tatōäpi
nēṣṭasiddhisaṃbhāvanā . yadapi adanamāda iti bhāvē iti sūtrēṇa
bhāvē ghañaṃ kṛtvā bhāvaghañantācca matvarthīyēninā
ādinpadaprasādhanaṃ tadidaṃ ghañapōścēti
pāṇinīyānuśāsanavismaraṇanibandhanaṃ ghañi
ghaslādēśavidhānāt .)cēti vijñānādi brahma tadbhāvē brahmabhāvē
utpattērapratiṣēdhaḥ .
ētaduktaṃ bhavati ēkasyaiva paramātmanō
vāsudēvasyāparicchinnaśaktēḥ svāmāyāvēśavaśāt
kāryakāraṇabhāvōpapattiriti .
yattu na saṅkarṣaṇānmana utpadyatē brahmaṇa ēva utpattiśrutēriti
tadapi tasya vijñānāditvēna parihṛtam .
api ca na ca karttuḥ karaṇam iti kimuktaṃ bhavati kiṃ yasyāḥ
kriyāyā yatkaraṇaṃ tatkriyākartturnōtpadyatē, uta yad yatra kvāpi
karaṇaṃ tat kutaścidapi kartturnōtpadyata iti vā .
tatrādyē kalpē siddhasādhanatayā anumānasya vipratiṣēdhaḥ, na
hyatra saṅkarṣaṇātkartturutpadyamānaṃ manaḥ svōtpādanē karaṇaṃ
karmatvāt, nāpi svōtpattau kartṛtvāt .
aparēäpi kalpē pratyakṣavipratiṣēdhaḥ udakāharaṇādau
karaṇabhūtānāmapi ghaṭādīnāṃ karttuḥ kulālādērutpattidarśanāt .

tadidamāha vipratiṣēdhāditi .
yadvā sūtradvasyāsya vyākhyānāntaramucyatē .
vijñānādēḥ prāmāṇatvahētōrbhāvēna yujyatē .
pañcarātrapramāṇatvaniṣēdhōätiprasaṅgataḥ .
tatrānuvādasaṃdēhajñānānutpattilakṣaṇam .
nirastamapramāṇatvaṃ vijñānagrahaṇādiha .
vaktrāśayavaśaprāptamithyāśaṃkāäpanuttayē .
ādiśabdēna tantrāṇāmāptōktatvaṃ vivakṣitam .

tathā hi .

yassākṣāt kurutē sadā sahajayā buddhyā samastaṃ jagat .
yaḥ puṃsāmabhivāñchitāni diśati dhyānaikasaṃtarpitaḥ .
nityāvāptasamastakāma iti yaṃ prāhustrayīpāragāḥ .
tasmin vibhramavipralambhanamukhā dōṣā bhavēyuḥ katham .
utpattyasambhavō yaśca pūrvasūtradvayōditaḥ .
saṃkarṣaṇādimūrtīnāṃ tatra pratividhīyatē .

vipratiṣēdhāt iti
pañcarātrasamaraṇānumitabhagavatpratyakṣavipratiṣēdhāt
tadanumitaśrutivipratiṣēdhādvēti .
yadvā sūtrāṇāṃ nyāyapradarśanaparatvāt
pañcarātraśrutyōrasantamapi virōdhaṃ kṛtvāätra cityantē tathā .

sati vēdāviruddhatvē kinnu manvādivākyavat .
apramāṇāmidaṃ śāstraṃ pramāṇaṃ vēti saṃśayē .
apramāṇaṃ viruddhārthapramityutpattyasambhavāt .
asambhavaśca sāpēkṣanirapēkṣatvahētukaḥ .

yāvaddhi sāpēkṣaṃ pañcarātrasmaraṇaṃ na
mūlapramāṇōpasthāpanamukhēna svārthaṃ pramātumupakramatē
tāvannirapēkṣāpauruṣēyāgamabhuvā pratyayēna tadarthasyānyathā
paricchēdāttadviruddhāyāḥ pramitērutpattyasambhavāt .

tāvaddhi pañcarātrasya mūlaśrutyavabōdhanam .
pratyakṣaśāstraśastrēṇa yāvanmūlaṃ na lūyatē .

nanu kathaṃ vēdā vā nirapēkṣā yāvatā tēṣāmapi
bhagavadanubhavasāpēkṣamēva pramāṇatvaṃ tatkāraṇatvāt, yathaiva
hi pañcarātrasmṛtayaḥ tadanubhavasāpēkṣāḥ ēvaṃ vēdā apīti
tatrōcyatē na ca karttuḥ karaṇaṃ na kartturīśvarasya karaṇaṃ vēdāḥ
kriyanta iti karaṇaṃ, karṇi lyuṭ, apauruṣēyā vēdā iti yāvat .
vijñānādibhāvē vā tadapratiṣēdha, na cēdasti
pañcarātraśāstramapramāṇaiti kintarhi tadapratiṣēdhaḥ
pramityutpattērapratiṣēdhaḥ viruddhārdhamapi vikalpēna
pramāṇamityarthaḥ
asambhavadbhramavipralambhagavadanubhavamūlatvād,
vijñānādibhāvē vijñānaṃ – viśiṣṭaṃ jñānam
asambhavatskhalanamiti yāvat, anyēṣāṃ hi
sarvadharmaśāstranibandhaṇāṃ sāṃsārikattvēnāsārvajñyāt
anavāptakāmatvācca sambhāvyamānavividhaviplavaṃ jñānaṃ,
bhagavatastu svābhāvikaniraṅkuśaiśvaryasya
śrutiśatasamadhigatāvitathasahajasamastadharmādharmādisākṣātkāra
ṃ jñānamiti vijñānamityuktaṃ, tādṛśasya (asminnarthē
vijñānasyādibhāvōvijñānādibhāva iti ṣaṣṭhītatpuruṣō
jñēyaḥ)tasyādibhāvē mūlatvē sati tadapratiṣēdhaḥ pramāṇamēvēti .
nanu kathaṃ śrutiviruddhasya tantrasya prāmāṇyābhyupagamaḥ
tatprāmāṇyē hi śrutyā saha vikalpaḥ prāpnōti, vikalpaśca
aṣṭadōṣaduṣṭaḥ, sa ca
kvacidanyataraparityāgakāraṇābhāvādagatyāäbhyanujñāyatē, yathā
vrīhibhiryajēt yavairyajēta iti, na hi tatrānyataradapahartuṃ śakyam
ubhayōrapyanapēkṣatvāviśiṣṭatvāt .
na caivamapi pañcarātraśrutyōrvikalpēna bhavitavyam atulyatvāt,
nirapēkṣaṃ hi vaidikaṃ vacanaṃ apauruṣēyatvāt, sāpēkṣaṃ ca
pañcarātravacanamiti kathamanayōrvikalpaḥ .

śrūyatāṃ pañcarātraśāstrasyāpi nirapēkṣatvādēva .
kathannu pauruṣēyasya vacasō nirapēkṣatā .
iti cēdidamācaṣṭāṃ pṛṣṭassannēṣa tārkikaḥ .
kimasya bōdhakatvāya parāpēkṣāäbhyupēyatē .
kiṃ vā niścāyakattvāya yathārthajñāpanāya vā .
pumarthatvāya vā tatra caturṇāmapyasambhavaḥ .

na khalu cakravarttyupacārēṇa bhagavantaṃ samarcayēditīdaṃ
vacanaṃ śrūyamāṇaṃ bōdhakatvāya kiñcidapēkṣatē anyatra
vyutpattigrahaṇāt, na ca tāvatā sāpēkṣatvēna daurbalyaṃ śrutāvapi
daurbalyaprasaṅgāt .
nāpi niścayajananāya, na hi arcayēdityētat arcayēnna vēti
saṃśayitaṃ pratyayamutpādayati vyutpattipratipattivyākōpaprasaṅgāt .
nāpi yathārthatvāya, na hyutpannaṃ jñānaṃ
svakāraṇavyatirēkēṇa yathārthatvāya aparamapēkṣatē guṇataḥ
prāmāṇyasyāyuktatvāt anabhyupagamācca .
na ca puruṣārthatvāya parāpēkṣā
śāstraśarīraparyālōcanādēva tatsiddhēḥ, iha hi
yathōktasaṃskāravatāṃ śāstraśravaṇāt tadarthajñānaṃ
tatastadarthaṃpāñcakālikānuṣṭhānaṃ, tatō
niratiśayasaṃpatprāptiriti śāstrādēvāvagamyatē .
athōcyēta satyapi pañcarātratantrāṇāṃ svataḥprāmāṇyē
yāvattadvakturāptiniścayapurassaraṃ dōṣābhāvō nāvadhāryatē na
tāvatprāmāṇyaṃ niṣpādyata iti tadasat, na hi dōṣābhāvājñānaṃ
prāmāṇyaṃ niṣpādayati nirdōṣajñānakāraṇādēva tadutpattēḥ .
na ca nirdōṣatvāyāptatvādiguṇaniścayaḥ sattāmātrēṇa
tatsiddhēḥ, yathāha vārtikakāraḥ . tadā na vyāpriyantē tu
jñāyamānatayā guṇāḥ . iti, dōṣābhāvajñānēäpi guṇānāṃ
sattayōpayōgō darśitaḥ, dōṣābhāvē tu vijñēyē sattāmātrōpakāriṇaḥ .
iti, na cōtpannamapi pramāṇaṃ
hānōpādānādivyavahārāyāparamamēkṣatē
smaraṇābhilāṣābhyāmēva tatsiddhēḥ, yathāhuḥ
smaraṇādabhilāṣācca vyavahāraḥ pravartatē iti .
api ca svataḥprāptaprāmāṇyānāṃ vēdānāmapi
yāvatkartṛbhāvaniścayapurassaraṃ dōṣābhāvō nāvadhāryatē na
tāvatprāmāṇyaṃ pratiṣṭhitīti samānaṃ sāpēkṣatvam .

atha yōgyānupalambhādēvānāyāsasiddhē vaktṛbhāvē
nirāśrayadōṣāṇamasambhavādaprāmāṇyaśaṅkaiva vēdē nāsti iti cēt
yathāhuḥ .

tatrāpavādanirmuktirvaktṛbhāvāllaghīyasī .
vēdē tēnāpramāṇatvaṃ na śaṅkāmadhigacchati .

iti .

hanta tarhi pañcarātratantrēäpi sarvajñasarvēśvaravaktṛbhāvādēva
ayatnasiddhē dōṣābhāvē aprāmāṇyaśaṅkā nāvataratīti
samānaścarcaḥ .
ētaduktaṃ bhavati ubhayōrapi svataḥprāmāṇyayōrēkatra
dōṣābhāvaniścayaḥ tadāśrayapuruṣābhāvaniścayāt, anyatra
tadviruddhaguṇavaktṛkatva niścayāditi .
yathā auṣṇyābhāvaniścayō nabhasi
tadādhārābhāvaniścayājjalē tu tadviruddhaśaityōpalambhāditi .

kiñca .

sāpēkṣanirapēkṣatvē na hi bādhasya kāraṇam .
śuktau rajatabōdhasya nirapēkṣasya bādhakam .
nēdaṃ rajatavijñānaṃ tatsāpēkṣamapīṣyatē .
sēyaṃ jvālēti saṃvittēstailavartivināśajā .
anumā bādhikā dṛṣṭā sāpēkṣāäpyakṣajanmanaḥ .
atō niravakāśēna sāvakāśaṃ niṣidhyatē .
na cēha sāvakāśatvaṃ bhagavacchāstravēdayōḥ .
atha śrutiviruddhasya tantrabhāgasya duśśakam .
vāsudēvapraṇītatvaṃ niścētumiti manyasē .
pañcarātraviruddhasya vēdabhāgasya vā katham .
apauruṣēyatājñānamāvirbhavati bādhitam .
tasyāpi vēdabhāgatvāt tathābhāvōäbhyupēyatē .
asyāpi pañcarātratvāt tatpraṇītatvamiṣyatām .
karturasmaraṇāttatra yadi cāpauruṣēyatā .
tatkartṛkatvasmṛtyāätra kinna syāttatpraṇītatā .
asti hyāstrīkumāraṃ sā dṛḍhā smṛtiparamparā .
pañcarātrasya nirmātā kēśavō bhagavāniti .
tatpraṇītatvaviśvāsād gajānaśvān dhanaṃ bahu .
dakṣiṇāṃ vividhāṃ dattvā pratiṣṭhādīni kurvatē .
sāṅkhyasya kapilō vaktā pañcarātrasya kēśavaḥ .
iti skandapurāṇēäpi paṭhyatē bhāratē tathā .
pañcarātrasya kṛtsnasya vaktā nārāyaṇaḥ svayam .
idaṃ mahōpaniṣadaṃ caturvēdasamanvitam .
sāṅkhyayōgakṛtāntēna pañcarātrānuśabditam .
nārāyaṇamukhōdgītaṃ nāradōäśrāvayanmunīn .
brahmaṇassadanē tāta ! yathādṛṣṭaṃ yathāśrutam .
ēvamādipurāṇōktaiḥ sahasrairnyāyavṛṃhitaiḥ .
vāsudēvapraṇītatvaṃ pañcarātrasya nirvyatham .
kintu vēdasya nityatvē vivadandē vipaścitaḥ .
tēna nirdōṣavijñānakāraṇatvād dvayōrapi .
nirviśaṅkaṃ pramāṇatvaṃ bhagavacchāstravēdayōḥ .
tataśca tulyaśiṣṭatvād vikalpēna pramāṇatā .
iti matvaitadācaṣṭē sūtrakārō mahāmanāḥ .
vijñānādibhāvē vā tadapratiṣēdha iti .

nanu ca bhagavatassarvajñatvēnāsaṃbhāvyamānāyāmapi
bhrāntau sarvaśaktitvēna vipralabdhamapi bhavatīti kimidamapi śāstraṃ
vyāmōhayitumabhihitam uta vastutōävahitabuddhyā
nibaddhamityanyatarapakṣāvalambanaviklabamanasāṃ ka iva
nirṇayōpāyaḥ, pratyuta vēdavirōdhādēva
viplavanaphalamityadhyavasyāma iti .
tatrōcyatē vipratiṣēdhāt iti,
samastaśrutītihāsapurāṇalōkavipratiṣēdhād yadi vinā kāraṇēna
bhagavataḥ sarvaśaktitvamātrād viplāvanaśaṅkā .

hantaivaṃ sarvaśaktitvānnarakē dhārmikānapi .
pātayēnnēti sandēhānniścēṣṭaṃ jagadāpatēt .

api cāyaṃ sarvaśaktitvēna vipralipsamānaḥ
kimatīndriyāsatyārthān vēdānādau nirmāya sva
svanirmāṇasmaraṇaśaktimapi hiraṇyagarbhādērapahṛtya tatprabhṛti
svādhyāyaparamparāmimāṃ pravartitavānna vēti saṃśayānāḥ
kathaṃ viśvasimaḥ . athāsya satyapi sarvaśaktitvē yāvacchakti karaṇē
pramāṇābhāvāt anavasthānād bhagavataśca svabhāvāptakāmatayā
vipralambhaprayōjanavirahād vaiṣamyanairghṛṇyādidōṣairmātrayāpi
cāsaṃspṛṣṭatvāt sarvaprāṇijātasya svabhāvasauhṛdēna
vyavasthānād vipralabdhuṃ praṇītatvē ca viduṣāmadya yāvat
svādhyāyādhyayana – tadarthānuṣṭhānavatāṃ
tatkartṛdōṣavismaraṇānupapattēstādṛśāśaṅkā nāstīti
cēttadētatsarvamanyatrāpi samānam .

tathā hi .

kimasyāvāptakāmasya sarvajñasya dayānidhēḥ .
alpasattvairalabdhārthairvipralabdhaiḥ prayōjanam .
vipralabdhuṃ kṛtaṃ tantraṃ kathaṃ vā paramarṣayaḥ .
itastataḥ praśaṃsanti tulyavacchrutimūrddhabhiḥ .
tathā hi vēdaissaha nirviśēṣaṃ vārāha – rāmāyaṇa – bhāratādau .
amuṣya tantrasya rahasyabhāvaṃ va (paṭhantīti draviḍapāṭhaḥ .)danti
santastamimaṃ vadāmaḥ .

vēdēna pañcarātrēṇa bhaktyā yajñēna ca dvija ? .
prāpyōähaṃ nānyathā prāpyō varṣalakṣaśatairapi .
pañcarātraṃ sahasrāṇāṃ yadi kaścid grahīṣyati .
karmakṣayē ca madbhaktō yadi kaścid bhaviṣyati .
tasya vēdāḥ pañcarātraṃ nityaṃ hṛdi va(vatsya prāptē
vasiṣyatītyārṣam .)siṣyati .
yadidaṃ pañcarātrammē śāstraṃ paramadurlabham .
tad bhavān vētsyatē sarvaṃ matprasādādasaṃśayam .
purāṇaiścaiva vēdaiśca pañcarātrastathaiva ca .
dhyāyanti yōginō nityaṃ kratubhiśca yajanti tam .
ēvamēkaṃ sāṅkhyayōgaṃ vēdāraṇyakamēva ca .
parasparāṅgānyētāni pañcarātrañca sattama ? .
vēdēna pañcarātrēṇa yaḥ paśyati sa paśyati .
idammahōpaniṣadaṃ caturvēdasamanvitam .
vacasāmēvamādīnāmānantyāduparamyatē .
itthaṃbhūtasya tantrasya viplavaṃ yadi śaṅkasē .
sarvatra syādanāśvāsa ityētadupadiśyatē .
vipratiṣēdhāt . iti,

ēvañca .

virōdhēäpi vikalpaḥ syād bhagavacchāstravēdayōḥ .
virōdha ēva nāstīti prāgēva pratyapādayam .

nanvatra bhavatāṃ bhāṣyā(bhāṣyakārapadēnēha dramiḍācāryō,
bhidhitsitaḥ . śrībhāṣyakārāḥ śrī6rāmānujācāryāstu, śrī
6yāmunamunīnāṃ śiṣyaśiṣyā iti śrībhāṣyasya
śrī6yāmunamunyuttarakālapraṇītatvēna tadiha bhāṣyaṃ na
vivakṣituṃ śakyam .) kārāṇāṃ
viruddhāṃśaprāmāṇyābhidhānaṃ kathamiva, yadyapi virōdhaḥ
kṛtvā cintayā parihṛtastadapi
gambhīranyāyasāgaramavagāṭhugraparibṛḍhānāṃ kōmalamanasāṃ
vēdānādarō mābhūdityēvamparam, yathaiva hi bhagavatō jaiminēḥ
karmaphalōpanyāsaḥ karmaśraddhāsaṃvarddhanāyēti .

vēdabāhyagṛhītattvādaprāmāṇyamavādi yat .
ētadvāhyagṛhītatvād vēdānāṃ vā kutō na tat .

…..Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.