āgamaprāmāṇyam Part 3

śrībhāṣyakārāṇāṃ paramaguruṇā śrīyāmunācāryasvāminā praṇītam .

āgamaprāmāṇyam . (Part 3)
(śrīpañcarātratantraprāmāṇyavyavasthāpanaparam)

api ca .

kiṃ cēdaṃ vēdabāhyatvaṃ kā vā syāttadgṛhītatā .
kimaṅga vēdādanyatva vēdabāhyatvamucyatē .
tanniṣiddhārthakāritvamāhō taddvēṣaśīlatā .

tathā .

gṛhītatvamadhītatvaṃ jñātatvaṃ vā vicāryatām .
kriyamāṇarthatā vā syāddhētuḥ sarvatra duṣyati .

tatra tāvad .

yadi vēdādvibhinnatvaṃ bāhyatvaṃ sāäpyadhītatā .
vēdādanyaistribhirvarṇairadhītaṃ vaidikaṃ vacaḥ .
pramāṇamityanaikāntyaṃ hētōstatra prasajyatē .
jñātatvēäpi gṛhītatvē dōṣādasmānna mucyasē .
pūrvōktaṃ vēdabāhyatvaṃ kriyamāṇārthatā yadi .
gṛhītatāäpi vēdaiḥ syāttathaiva vyabhicāritā .
pratiṣiddhārthakartṛtvē vēdabāhyatvalakṣaṇē .
vyabhicārastrayīvākyaiḥ prāyaścittavidhāyakaiḥ .

prāyaścittavidhāyakāni vākyāni kūṣmāṇḍairjuhuyāt ityādīni
pratiṣiddhakāribhiradhītagṛhītānuṣṭhīyamānārthānyēva
pramāṇānīti tādṛśavēdabāhyagṛhītatvamanaikāntikam .
nāpi vēdadvēṣijanaparigṛhītatvādaprāmāṇyaṃ
pañcarātratantrāṇāṃ, hētōrasiddhatvāt, api ca na
vēdadvēṣijanaparigrahaḥ prāmāṇyaṃ pratihanti, yadi hi
pratihanyānnirargalastarhi nāstikānāṃ panthāḥ, tē hi
vēdaprāmāṇyaprōtsādanāya prayasyantaḥ .

kathañcidvēdavākyāni gṛhītvā vipralambhanāt .
anāyāsēna mithyārthān vēdān kuryurdigambarāḥ .

atha tatrānadhikāriṇāmadhyētṛṇāmēva na cābhivyāharēd
brahmasvadhāninayādṛtē . ityādivacanaparyālōcanayā dōṣō na
nirdōṣavēdavākyānāmiti cēt
tatprastutatantrēṣvapyanadhikāriśrōtṛjanānāmēṣa dōṣaḥ, na
nirdōṣatantrāṇāmiti sarvaṃ samānamanyatrābhinivēśāt . atha mataṃ
vēdabāhyatvaṃ nāma vaidikakarmānadhikāritvaṃ
tadanadhikāribhirvēdabāhyairgṛhītatvāt caityavandanavākyavat
apramāṇamiti tatrāpi
kimakhilavaidikakarmānadhikārijanaparigṛhītatvaṃ hētuḥ, uta
katipayavaidikakamrānadhikārigṛhītatvamiti vivicya vyācaṣṭām .

na tāvadagrimaḥ kalpaḥ kalpatē hētvasiddhitaḥ .
na hi sōästi manuṣyēṣu yaḥ śrautē kvāpi karmaṇi .
nādhikuryādahiṃsādau nṛmātrasyādhikāraḥ .
anyathā hi brāhmaṇahanana=taddhanāpaharaṇa-
varṇāṅganāsaṃgama-vēdādhyayanādi kurvāṇāścaṇḍālādayō na
duṣyēyuḥ . tadanadhikāritvād, yasya hi yanna karttavyaṃ tasya hi
tatkaraṇaṃ pratyavāyāya, ataḥ sarvēṣāmīdṛśavaidikarmaṇi adhikārō
vidyata ēvētyasiddhō hētuḥ, sādhanavikalaśca dṛṣṭāntaḥ .
nāpi
katipayavaidikakarmānadhikāribhirgṛhītatvādaprāmāṇyaṃ
samastavēdavākyānāmaprāmāṇyaprasaṅgāt, asti hi sarvēṣāṃ
katipayavaidikakarmānadhikāraḥ, brāhmaṇasyēva rājasūyē,
rājanyasyēva sōmapānē, atō
vyavasthitavarṇādhikārigṛhītavēdavacanairanaikāntikōhētuḥ,
aprayōjakaśca .

caityavandanataḥ svargō bhavatītīdṛśī matiḥ .
na tatparigrahānmithyā kintu kāraṇadōṣataḥ .

uktaśca vaidikasamastāstikapravarabhṛgu – bharadvāja –
dvaipāyanaprabhṛti – maharṣijanaparigrahaḥ, adyatvēäpi hi
pañcarātratantravihitamārgēṇa prāsādakaraṇa –
pratimāpratiṣṭhāpana – praṇāma – pradakṣiṇōtsavādīni
pratyakṣaśrutivihitāgnihōtrādivat śrēyaskaratarabuddhyāänutiṣṭhataḥ
śiṣṭān paśyāmaḥ, na caitadācaraṇaṃ nirmmūlamiti yuktaṃ
sandhyāvandanāṣṭakācaraṇādērapi nirmūlatvaprasaṅgāt, uktaṃ ca
śiṣṭācārasya prāmāṇyam api vā kāraṇāgrahaṇē prayuktāni
pratīyēranniti .
atha bhāgavatajanaparigṛhītatvāditi hētuḥ, hanta tarhi
tatparigṛhītatvād vājasanēyakaikāyanaśākhāvacasāṃ
pratyakṣādīnāṃ cāprāmāṇyaprasaṅgaḥ .
atha tairēva parigṛhītatvāditi hētuḥ tadasādhāraṇānaikāntikam,
asiddhañca .
kimiti vā tatparigrahādaprāmāṇyam atraivarṇikatvāditi cēt kiṃ
bhōḥ traivarṇikētarasavarṇarathakāraniṣādādiparigṛhītānuṣṭhīya-
mānārthānāmātharvaṇavacasāṃ rathakāra ādadhīta ētayā
niṣādasthapatiṃ yājayēt ityādivacasāṃ prāmāṇyaṃ nāsti .
astuvāätravarṇikaparigrahōäprāmāṇyahētuḥ, ētēṣāṃ tu
bhagacchāstrānugāmināṃ bhāgavatānāmutkṛṣṭabrāhmaṇyaṃ
sarvapramāṇasamavagatamiti tatparigrahaḥ prāmāṇyamēva draḍhayati .
āha kēna punaḥ pramāṇēnaiṣāṃ brāhmaṇyamavagataṃ, kēna
vāänyēṣām .

nanu cakṣurvisphāraṇasamanantaraṃ śikhā – yajñōpavīta –
pālāśadaṇḍa – mauñjīyujō dvijakumārakān paśyantō brāhmaṇā
ityavagacchanti iha vā
kimaharaharadhīyamānavājasanēyakaikāyanaśākhān
vilasadupavītōttarīyaśikhāśālinōädhyāpayatō yājayata pratigṛhṇatō
viduṣaḥ paśyantō brāhmaṇā iti nāvayanti .

atha yājana – pravacana – pālāśadaṇḍādīnāṃ
duṣṭaśūdrādiṣu vyabhicārasaṃbhavād brāhmaṇyasiddhavatkārēṇa
pravṛttēśca na tēbhyō brāhmaṇya nirṇayaḥ,
tadbhāgavatētaraviprāṇamapi samānam .
atha satyapi tēṣāṃ kvacidvyabhicārē tatsāmānyādanyatra
vyabhicāraśaṅkāyāṃ śuktau rajatadhiyō vyabhicārāt rajatē
rajatadhiyāṃ vyabhicāraśaṅkāvat pratyakṣavirōdhāt anavasthānācca
anupalabhyamānavyabhicārōdāharaṇēṣu tathātvaniścayastadanyatrāpi
samānam .
atha matam anyēṣāṃ brāhmaṇyaṃ
tadasādhāraṃagōtrasmaraṇāditi, tad bhāgavatānāmapi samānam,
smaranti hi bhāgavatāḥ . vayaṃ bhāradvājāḥ vayaṃ kāśyapāḥ
vayaṃ gautamāḥ vayamaupagavā iti .
na cēdaṃ gōtrasmaraṇaṃ nirmūlaṃ sāma (ādhunikam)yikaṃ vā
sarvagōtrasmaraṇānāṃ tathābhāvaprasaṅgāt .

saṃbhāvyamānadōṣatvād vaṃśānāṃ yadi saṃśayaḥ .
tadbrāhmaṇyē tatō lōkaṃ sarvaṃ vyākulayēdayam .

tathā hi .

jananījārasandēhajātaścaṇḍālasaṃśayaḥ .
nirviśaṅkaḥ kathaṃ vēdamadhīṣē sādhu sattama ? .

tēna bhāgavatānāmavicchinnaparamparāprāptavicitragōtrasmaraṇa-
paryavasthāpitaṃ brāhmaṇyamanapōditamāstē iti na
bhāgavatānāmamyēṣāñca brāhmaṇyē kaścidviśēṣaḥ .
yadi paraṃ tē paramapuruṣamēvāśritā ēkāntinaḥ, anyē
kṣudradaivatikā (tāṃstu bhagavānēva tēṣpi māmēva kauntēya
yajantyavidhipūrvakamiti vinininda .)ssādhāraṇā iti, kiṃ punarētēṣāṃ
brāhmaṇyē pramāṇamabhihitaṃ yadēvānyēṣāṃ, kēna vā tēṣāṃ
brāhmaṇyamavagatam kinna (na kēvalaṃ mamaiva
brāhmaṇyanirūpaṇyanirupaṇabhāra āvayōrubhayōrēva tasya
nirūpaṇīyatvēna samatvāditi bhāvaḥ .) ētēna, yadi ca kautūhalam .

śrūyatāmubhayatrāpi brāhmaṇyasyāvadhārakam .
pratyakṣaṃ vāänumānaṃ vā yadvāärthāpattirēva vā .

nanu kathaṃ pratyakṣaṃ brāhmaṇyamavagamayati, na hi
prathamākṣasannipātasamanantaramadṛṣṭapūrvavipra –
kṣatrasamānavayōvēṣapiṇḍadvayasannidhāvajagajamahiṣādiviśēṣavad
ayaṃ brāhmaṇaḥ ayaṃ kṣatriya iti vibhāgēna pratipadyāmahē .
na ca tatpitrādibrāhmaṇyasmaraṇasāpēkṣamakṣamēva
sannihitavyaktivarti brāhmaṇyamavagamayatīti sāmprataṃ,
tatsmarasyaiva pūrvānubhavavirahēṇa
bandhyāsutasmaraṇavadanupapattēḥ .

na cānumānāttatpratibaddhaliṅgādarśanāt .
na ca śama dama tapaśśaucādayō brāhmaṇyē liṅgaṃ, tēṣāṃ
brāhmaṇēna satā saṃpādyatvād vyabhicārācca .

na cārthāpattyā brāhmaṇyanirṇayaḥ, anupapattyabhāvāt, na ca
vasantē brāhmaṇōägnīnādadhīta ityādivākyārthānupapattyā
brāhmaṇyanirṇayaḥ, brāhmaṇyādipadārthāvagamapūrvakatvāt
tadvākyārthāvagamasya, nāyaṃ dōṣaḥ, na hi
prathamākṣasaṃprayōgasamaya ēva bhāsamānaṃ pratyakṣaṃ
nānyadityasti niyamaḥ, yadēvēndriyavyāpārānuvṛttau
satyāmaparōkṣamavabhāsatē tatpratyakṣaṃ tathā ca brāhmaṇyamiti
tadapi pratyakṣaṃ, pratīmō hi vayamunmīlitalōcanāḥ
tatsantativiśēṣānusaṃdhānasamanantaraṃ vasiṣṭha – kāśyapīya –
śaṭhamarṣaṇaprabhṛtivicitragōtrakulaśāliṣu samācāraśuciṣu
vilasadupavītōttarīyaśikhāmauñjībandhēṣu sphuṭatarasaṃdadhad
brāhmaṇyam .
na caitadalaukikaṃ
yatsantativiśēṣānusaṃdhānasāpēkṣamakṣaṃ brāhmaṇyaṃ
grāhayatīti, sarvatra
dēśakālasaṃsthānāditikarttavyatānugṛhītamēndriyaṃ
svagōcaraparicchēdōtpādē kāraṇambhavati karaṇamātrasyāyaṃ
svabhāvō yaditikarttavyatāpēkṣaṇam .

yathāha .

na hi tatkāraṇaṃ lōkē vēdē vā kiñcidīdṛśam .
iti kartavyatāsādhyē yasya nānugrahēärthitā . iti,
tataśca santatismṛtyānugṛhītēna cakṣuṣā .
vijñāyamānaṃ brāhmaṇyaṃ pratyakṣatvaṃ na muñcati .
tathā ca dṛśyatē nānā sahakārivyapēkṣayā .
cakṣuṣōjātivijñānakaraṇatvaṃ yathōditam .
suvarṇaṃ vyajyatē rūpāt tāmratvādērasaṃśayam .
tailād ghṛtaṃ vilīnañca gandhēna tu rasēna vā .
bhasmapracchāditō vanhiḥ sparśanēnōpalabhyatē .
aśvatvādau ca dūrasthē niścayō jāyatē dhvanēḥ .
saṃsthānēna ghaṭatvādi brāhmaṇatvādiyōnitaḥ .
kvacidācārataścāpi samyagrājyānupālitāt .

iti .

yatsamānavayōvēṣapiṇḍadvayavilōkanē .
tatkṣaṇādakṣatō bhēdō nāvabhātīti bhāṣitam .
naitāvatā vibhāgasya pratyakṣatvaṃ nivartatē .
sādṛśyadōṣāttatra syād vibhāgasyānavagrahaḥ .
samānarūpasaṃsthānaśuktikā – kaladhautayōḥ .
vivēkaḥ sahasā nābhāditi kālāntarēäpi kim .
pratyakṣō na bhavēdēvaṃ viprakṣatraviśāṃ bhidā .

yadvā saṃtativiśēṣaprabhavatvamēva brāhmaṇyaṃ,
taccānvayavyatirēkābhyāṃ yathālōkaṃ
kāryāntaravadavagantavyamēva, kē punaḥ santi viśēṣā yēṣu
brāhmaṇaśabdaṃ prayuñjatē vṛddhāḥ kēṣu vā prayuñjatē, .

uktaṃ gōtrārṣēyādismṛtimatsvityanēkaśaḥ .
āstāmaprastutā cintā prācī prastūyatē kathā .
siddhaṃ gōtrādiyuktatvād viprā bhāgavatā iti .
vaiśyavrātyānvayē janma yadēṣāmupavarṇitam .
pañcamassātvatō nāma viṣṇōrāyatanāni saḥ .
pūjayēdājñayā rājñaḥ sa tu bhāgavataḥ smṛtaḥ .
vaiśyāttu jāyatē vrātyāditi vākyadvayēkṣaṇāt .
atra brūmaḥ kimētābhyāṃ vacanābhyāṃ pratīyatē .
abhidhānānvayō vā syānniyamō vāäbhidhīyatām .

na tāvat sāttvat – bhāgavata – śabdau
vaiśyavrātyābhidhāyakāvēvēti niyantuṃ śakyau apratītēḥ,
atiprasaṅgācca, na hi pañcamaḥ sātvata ityatra sātvata – bhāgavata –
śabdayōrarthāntarābhidhānapratiṣēdhaḥ pratīyatē
śrutahānyaśrutakalpanāprasaṅgāt iha hi vrātyavaiśyānvayajanmā
yaḥ pañcamaḥ sātvata iti tasya sāttvatasaṃjñānvayōävagamyatē
pañcama śabdasya prathama nirdiṣṭatvēnōddēśa
(uddēśyasamarthakṛtvādityarthaḥ)katvāt .
na ca pañcamasya sātvatatvē sātvatēnāpi
vaiśyavrātyapañcamēna bhavitavyaṃ, na hi uddiśyamānasyāgnimattvē
upādīyamānasyāgnē dhūmavattvēna bhavitavyam atō
nēdṛśasmṛtiparyālōcanayā sātvata – bhāgavata – śābditānāṃ
vrātyatvaniścayaḥ .
yadi punaranayōrjātyantarēäpi prayōgō dṛṣṭa iti ētāvatā
tacchabdābhidhēyatayā bhagavacchāstrānugāmināmapi viprāṇāṃ
tajjātīyatvaniścayaḥ, tatastatraiva sahapaṭhitācāryaśabdasyāpi
nikṛṣṭavrātyāpatyē prayōgadarśanāt
sāṅgasarahasyavēdadāturdvijaparasyāpi vrātyatvaṃ syāt .
atha tasya vrātyavācakācārya – śabdābhidhēyatvēäpi
pramāṇāntarēṇāplutabrāhmaṇyaniścayāt ācārya – śabdasya
ācinōtyasya buddhim ityādiguṇayōgēnāpi vṛttisaṃbhavānna
vrātyatvaśaṅkā tadatrāpi jātyantaravācakasātvata – bhāgavata –
śabdābhidhēyatvēäpi bhagavacchāstrānugāmināmamīṣāmati-
spaṣṭaviśiṣṭagōtrārṣēyādismaraṇadṛḍhāvagatatvād brāhmaṇyasya
sātvata – bhāgavata – śabdayōśca sattvavati bhagavati bhaktiyōgēnaiva
vṛttisambhavānna vrātyatvaśaṅkāvatāraḥ, ētaduktaṃ bhavati .

na caikaśabdāvācyatvādēkajātīyatā bhavēt .
mā bhūdācāryaśabdatvād brāhmaṇasya maṇḍūkavācitā .
iti tacchabdavācyatvāt siṃhō maṇḍūka ēva kim .
tathā gō – śabdavācyatvācchabdaścāpi viṣāṇavān .

tataśca .

sudhanvācārya ityādyā yathāärthāntaravācakāḥ .
vrātyānvayē prayujyantē tathaivaitō bhaviṣyataḥ .

yaduktaṃ yōgarūḍhiśaktidvayōpanipātē sātvata –
bhāgavata=śabdayōrūḍhiśaktirēvāśrayitumucitēti .
tadayuktaṃ klṛptāvayavaśktyaivābhidhānōpapattau
satyāmaklṛptākhaṇḍaśaktikalpanāänupapattēḥ .
yōäpi hi sātvata – bhāgavata-
śabdayōrvaiśyavrātyānvayajanmani rūḍhiśaktimabhyupagacchati
abhyupagacchatyēva asāvanyatra sattvavadbhagavacchabdayōḥ
prakṛtibhūtayōstadutpannasya ca
taddhitapratyayasyārthāntarābhidhānasāmarthyaṃ sāttvataṃ
vidhimāsthāya, janmāntarakṛtaiḥ puṇyairnarō bhāgavatō
bhavēdityādau tadihāpi tadyōgēnaiva vrātyānvayajanmani
vṛttisambhavēna śaktyantarakalpanāyāṃ pramāṇaṃ kramatē,
saṃbhavati caitēṣāmapi sākṣādbhagavadārādhanābhāvēäpi
vāsudēvasyāyatanaśōdhana – balinirharaṇa –
pratimāsaṃrakṣaṇādikriyāyōgēnaiva sāttvata – bhāgavata –
śabdābhidhēyatvaṃ, tasyēdam iti saṃbandhamātrēäpi
cāṇpratyayasmaraṇāt, uktaśca vaiśyavrātyānvayajanmanōäpi
bhagavadāyatanādiśōdhanādikriyāyōgaḥ, sātvatānāñca
dēvāyatanaśōdhanaṃ naivēdyabhōjanaṃ pratimāsaṃrakṣaṇam iti,
tathā viṣṇōrāyatanāni saṃpūjayēti .
ētēna idamapyapāstaṃ yadēṣāmapi vṛttisāmyād vrātyātvamiti
anyadēva hi dēvāyatanaśōdhanabalinirharaṇapratimāsaṃrakṣaṇādikam
. anyē cābhigamanōpādānējyā – svādhyāyayōgā
bhāgavatairaharaharanuṣṭhīyamānāḥ kriyākalāpā iti
jyōtiṣṭōmādāviva tathaiva jyōtiṣṭōmē
grahacamasajuhvādipātrakaraṇatakṣṇādiṣu takṣṇō vyāpāraḥ,
ṛtvijastu viśiṣṭamantrōccāraṇadēvatābhidhyānāäbhiṣṭavaprabhṛtiṣu .
na ca tāvatā tēṣāṃ takṣṇāñcaikajātitvasaṃśayaḥ, ēvamihāpi
bhagavacchāstrasiddhapāñcakālikānuṣṭhātṛṇāmanyēṣāmāya-
tanaśōdhanādi kurvatāṃ prāsādapālakāvaranāmnāmantyānāṃ
cēti .
yatpunaruktaṃ sātvata – bhāgavata – śabdayōryaugikatvē
rathakāra ādadhīta ityatrāpi rathakāra – śabdasya rathakaraṇayōgēna
traivarṇikavṛttiprasaṅga iti tadanupapannaṃ, yuktaṃ hi
tatrādhānōtpattivākyāvagatavasantādikālabādhaprasaṅgāt,
saudhanvanā ṛbhavaḥ sūracakṣasa iti
mantravarṇāvagatajātyantaravṛttibādhaprasaṅgācca .

māhiṣyēṇa kariṇyāṃ tu rathakāraḥ prajāyatē .
iti smṛtyavagatajātyantaratvēäpi kṣatriyavaiśyānulōmōtpannō
rathakārastasyējyādhānōpanayanakriyāścāpratiṣiddhā iti
śaṅkhavacanād vidyāsādhyēäpi karmaṇi adhikārāvirōdhāt,
traivarṇikānāñca śilpōpajīvitvasya pratiṣiddhatvēna tēṣu
rathakāraśabdasyānucitatvācca jātyantaravācitvādhyavasānaṃ, na
cēha tathā virōdhōästi .

api ca .

klṛptāvayavaśaktyaiva labdhē svārthāvabōdhanē .
naṣṭāvayavamānatvaṃ pratyācaṣṭa ca sūtrakṛt .

prōkṣaṇīṣvarthasaṃyōgāt iti .

tataśca sattvādbhagavān bhajyatē yaiḥ paraḥ pumān .
tē sātvatā bhāgavatā ityucyantē dvijōttamāḥ .

smṛtyantarāṇi ca
bhāgavatānāmutkṛṣṭabrāhmaṇyapratipādakānīti parastāt
pradarśayiṣyantē .
yat punaruktaṃ samānē brāhmaṇyē kimiti sātvata –
bhāgavataikāntika – śabdairēvaitēṣāṃ niyamēna vyapadēśa iti
tatparivrājakanigadādivadityadōṣaḥ .
yathaiva hi samānē brāhmaṇyē yajuṣṭvē ca kēcidēva brāhmaṇāḥ
kānicidēva yajūṃṣi parivrājakanigadaśabdābhyāmadhīyantē
tiṣṭhantu brāhmaṇāḥ parivrājakā ānīyantāṃ, yajūṃṣi varttanē na
nigadāḥ, nigadā varttantē na yajūṃṣi iti ca tathēhāpi bhaviṣyati,
nigadāścaturthammantrajātaṃ yajūṃṣi vā tadrūpattvāt iti
nyāyābhidhānāt .

vṛttyarthaṃ dēvatāpūjānaivēdyaprāśanādibhiḥ .
daurbrāhmaṇyaṃ yadapyuktaṃ tatra pratividhīyatē .
na hi bhāgavataissarvairvṛttayēäbhyārcitō hariḥ .
dṛṣṭā hi bahavassavārthaṃ pūjayantōäpi sātvatāḥ .
kēcidyadi paraṃ santaḥ sāttvatā vṛttikārśitāḥ .
yājayanti mahābhāgairvaiṣṇavairvṛttikāraṇāt .
na tāvataiṣāṃ brāhmaṇyaṃ śakyaṃ nāstīti bhāṣitum .
na khalvādhvaryavaṃ kurvañ jyōtiṣṭōmē patiṣyati .
yadi na pratigṛhṇīyuḥ pūjaiva viphalā bhavēt .
pūjāsādguṇyasiddhyarthamatastē pratigṛhṇatē .
arcanāntē hiraṇyañca tasmai dēyaṃ svaśaktitaḥ .
anyathā pūjakasyaiva tatra pūjāphalaṃ bhavēt .
hantyalpadakṣiṇō yajña ityādismṛtidarśanāt .
ṛtvijā dravyalubdhēna svayaṃ yāñcāpurassaram .
yadārtvijyaṃ kṛtaṃ karma tadēva hi niṣidhyatē .

tadyathā yadāśaṃsamānamārtvijyaṃ kārayanti uta vāmē
dadyāt uta vā mā vṛṇīta iti taddha tatparāgēva yathā jagdhaṃ na
haivaṃ tyajyamānaṃ bhunakti . iti,

śraddhāpūtadakṣiṇādānaṃ tūbhayōrapi śrēyaskaramēva .
yōärcitaṃ pratigṛhṇāti dadyādarcitamēva ca .
tā ubhau gacchataḥ svargamityādismṛtidarśanāt .

yadapi vṛttyarthaṃ dēvapūjanād dēvakōśōpajīvitvācca
dēvalakattvaprāptiriti tadaṣi dēvatāntaravṛttyarthārādhana
tatkōśōpajīvanaviṣayamiti draṣṭavyam .

tathā ca bhagavān vyāsaḥ .

bhavēddēvalakō yō vai rudrakādyupajīvakaḥ iti,
api bhavati śāṇḍilyavacanam .
vṛttyarthaṃ yājinassarvē dīkṣāhīnāśca kēvalam .
karmadēvalakā ētē smṛtā hyatra purā munē .
tāṃśca saṃvatsarādūrdhvaṃ na spṛśēnna ca saṃviśēt .

tathā .

kalpadēvalakāḥ kēcit karmadēvalakā api .
atha trivarṣādūrdhvamayōgyā dēvakarmaṇi .
yē kalpōktaṃ prakurvanti dīkṣāhīnā dvijātayaḥ .
vṛttyarthaṃ vā yaśōärthaṃ vā kalpadēvalakāstu tē .
vṛttiṃ kṛtvā tu viprēṇa dīkṣitēna vidhānataḥ .
anyēna yūjayēddēvamaśaktaḥ svayamarcanē .
yajanaṃ mukhyamēvaitad gauṇamēvānyathā bhavēt .
anyathā iti – adīkṣitēnētyarthaḥ, tadēva spaṣṭayati
adīkṣitēna viprēṇa yēnakēna vidhānataḥ .
vṛttyarthaṃ yatkṛtaṃ karma tajjaghanyamudāhṛtaṃ .

ityādismṛtiśataparyālōcanāt
pañcarātrasiddhadīkṣāsaṃskāravirahitānāṃ brāhmaṇānāṃ
dēvakōśōpajīvanavṛttyarthapūjanādikamupabrāhmaṇatvadēvalakatvā-
vahamiti niścīyatē, yatpunaḥ śiṣṭavigarhitanirmālyanivēdyōpayōgād
bhāgavatānāmaśiṣṭatvamiti .

tatra brūmaḥ kimidaṃ nirmālyaṃ nivēdyaṃ cābhiprētaṃ śrōtriyasya .
puṣpaudanādimātraṃ cēt sarvalōkāviruddhatā .
puṣpaudanaparityāgaṃ na hi lōkōänumanyatē .
viśiṣṭapratiṣēdhōäpi na yuktastadasiddhitaḥ .

na hyanirūpitaviśēṣaṇā viśiṣṭabuddhirāvirasti, na cēha
viśēṣaṇaṃ nirūpayituṃ śakyatē, kimiti na śakyatē yāvatā
dēvōddēśēna parityāgō viśēṣaṇaṃ, kimidānīṃ
pañcarātraśāstramapi pramāṇamaṅgīkṛtaṃ bhavatā yēna
pañcarātratantravihitamantrapratiṣṭhāpitapratimāsu dēvatāmabhyupētya
taduddēśēna tyāgō viśēṣaṇamabhilaṣyatē, kathaṃ hi
tatprāmāṇyānabhyupagamē tatpratipādyamānāyā dēvatātvaṃ,
kathantarāñca taduddēśēna tyaktasya nirmālyanivēdyabhāvaḥ, na hi
kācijjātyā dēvatā nāmāsti, yaiva hi haviḥ pratiyōgitayā
pramāṇabhūtācchabdādavagamyatē sā tatra dēvatā iti hi vaḥ
siddhāntaḥ .
atha pañcarātrikairdēvatōddēśēna
parityaktatvābhyupagamānnirmālyanivēdyabhāvaḥ, hanta tarhi, tairēva
paramapāvanatayāäpi nirmālyanivēdyōpayōgasyāṅgīkṛtatvāt
tadvadēva pāvanatvamaṅgīkriyatām .
athāpāvanamēva taiḥ pāvanabuddhyā parigṛhītamiti na
tatprāśatyamaṅgīkriyatē, hanta tarhyadēvataiva dēvatābuddhyārōpēṇa
taiḥ parigṛhītēti na taduddēśēna tyaktasya
nirmālyanivēdyabhāvōäṅgīkriyatām .
ētaduktaṃ bhavati
puṣpaudanādisvarūpamātratyāgasyāniṣṭatvāt svadarśanānusārēṇa
ca viśēṣaṇāsaṃbhavāt paradarśanānusārēṇa viśēṣaṇanirūpaṇē
tasyaiva paramapāvanatvāpātāt tatra
prāmāṇyamabhyupagacchadbhiranyaiśca
nirmālyanivēdyōpayōgōävaśyāṅgīkaraṇīya iti .

āha kathaṃ punastatra prāmāṇyamaṅgīkurvatā
nirmālyaṃ nivēdyañca na pariharaṇīyam .
niṣidhyatē hi tantrēṣu nirmālyaprāśanādikam .
yathā sanatkumārīyasaṃhitāyāmudīritam .
nivēditaṃ tu yaddhavyaṃ puṣpam phalamathāpi vā .
tannirmālyamiti prōktaṃ tatprayatnēna varjayēt .

tathā pradēśāntarē .

nirmālyaṃ bhakṣayitvaivamucchiṣṭamagurōrapi .
māsaṃ payōvratō bhūtvā japannaṣṭākṣaraṃ sadā .
brahmakūrcaṃ tataḥ pītvā pūtō bhavati mānavaḥ .

iti, tathēndrarātrē .

na cōpajīvēddēvēśaṃ na nirmālyāni bhakṣayēt .

tathā .

na cōpayō (na cōpabhōgayōgyānīti pā. .)gayōgyāni nirmālyāni
kadācana .

iti, tathā saṃhitāntarē .

nirmālyāni na cāśnīyānna jighrēnna ca laṅghayēt .

iti, tadēvamanēkasaṃhitāsamadhigataniṣēdhasya
nirmālyōpabhōgasya kathamiva pāvanatvāṅgīkāraḥ, .

atrāha dēvamuddiśya tyaktasyāpi ca vastunaḥ .
nāḍikādaśakādarvāgupayōgō na nindyatē .

tathēndrarātra ēva .

daśanāḍyādhikaṃ pūraṃ sthāpayēttu vicakṣaṇaḥ .
kālayōgassamuddiṣṭō rātrāvahani caiva hi .
kālayōgātiriktaṃ tu nirmālyaṃ paricakṣatē .
tatastadapsu caivāgrau kṣipēdbhūmau khanēttu vā .

iti .

ucyatē nātra nirmālyaprāśanādi praśasyatē .
kintu pūraṇapūjāyāṃ viniyuktasya vastunaḥ .
nāḍikādaśakē pūrṇē paścāttyāgō vidhīyatē .

sāmānyēna nivēditasya puṣpaudanādēḥ kṛtakāryatayā
nirmālyatvēnāpanayē prāptē nāḍikādaśapūraṇaṃ pūjāṅgatayā
sthāpanaṃ vidhīyatē daśanāḍyādhikaṃ pūraṃ sthāpayēditi .

tataśca tantrasiddhāntaparyālōcanayāpi vaḥ .
haridrācūrṇa – naivēdya – pādāmbusparśanādikam .
na siddhyēt tantrasiddhāntaḥ kva nu yūyaṃ kva cālpakāḥ .
ahō vidyālavōllāsijihvāgrastavicētasaḥ .
sitāsitaṃ vacō bhāti sakalaṅkēndubimbavat .
yē hi yuṣmadvidhā mūrkhāstēṣāmēva niṣēdhagīḥ .
sēvyamānaḥ hi tatsarvaṃ vaiṣṇavairadhikāribhiḥ .
aghaughadhvaṃsanāyālaṃ sōmapānamivādhvarē .
anyēṣāṃ hi tadaspṛśyaṃ purōḍāśaḥ śunāmiva .

tadyathēśvarasaṃhitāyām .

durlabhō bhagavadbhaktō lōkēsmin puruṣaḥ suta ? .
tatrāpi durlabhatarō bhāvō vai yasya tattvataḥ .

pādōdakaṃ prati śubhassiddhānnai (śrīmadbhāgavatē yathāäha
bhagavantaṃ śrīkṛṣṇamuddhavaḥ – tavōcchiṣṭabhujō dāsāstava
māyāṃ jayēmahi iti .) ca nivēditē .
sragādikē cōpabhuktē hyupabhōgārthamēva ca .
ataśca bhāvahīnānāmabhaktānāṃ ca ṣaṇamukha ? .
niṣiddhaṃ bhagavanmantradṛkpūtamakhilaṃ hi yat . iti,

tathā pradēśāntarē .

kuṅkumaṃ candanañcaitat karpūramanulēpanam .
viṣṇudēhaparāmṛṣṭaṃ tadvai pāvanapāvanam .

iti, tathā padmōdbhavē .

viṣṇudēhaparāmṛṣṭaṃ yaścūrṇaṃ śirasā vahēt .
sōäśvamēdhaphalaṃ prāpya viṣṇulōkē mahīyatē .

tathēśvarasaṃhitāyām .

upabhuktasya sarvasya gandhapuṣpādikasya ca .
snānādāvupayuktasya dadhikṣīrādikasya ca .
dūṣaṇaṃ na prayōktavyaṃ śabdairapra
(nindāäsūyādyāviṣkārakārakairityarthaḥ .)tipattijaiḥ .
nirmālyabuddhyā dēvīyaṃ pāvanaṃ dūṣayanti yē .
tē yānti narakaṃ mūḍhāstatprabhāvāpalāpinaḥ . iti,

yāni punardīkṣitamēvādhikṛtya samayānuśāsanasamayē
nirmālyōpayōganiṣēdhaparāṇi vacanāni tāni
pā(bhagavatpāriṣadānamīśōviṣvaksēnastadupayōgānantarakālē
niṣēdhaparāṇi draṣṭavyāni .)riṣadēśōpayōgōttarakālābhiprāyēṇa
draṣṭavyāni .

yatō bhagavadarthēna tyaktaṃ srakcandanādikam .
paścādabhōgyatāṃ yāti viṣvaksēnanivēdanāt .
ata ēva nivēdyādi tatōärvāgēva sātvataiḥ .
sēvyatē tēna tattēṣāmutkarṣasyaiva kāraṇam .

api ca .

dēvatāntaranirmālyaṃ śiṣṭairiṣṭaṃ vigarhitam .
idantu vaidikatvēna sōmapānavadiṣyatē .
yē nāma bhagavacchāstraprāmāṇyaṃ nānujānatē .
na nirūpayituṃ śakyaṃ tairnirmālyamitīritam .
nirūpaṇēäpi bhagavannirmālyamatipāvanam .
samastavaidikācāryavacanairavasīyatē .
śabdapramāṇakē hyarthē yathāśabdaṃ vyavasthitiḥ .
na cātra śabdō nāstīti vaktavyaṃ badhirētaraiḥ .

yathā brahmapurāṇē ca paṭhyatē .

viṣṇōrnaivēdyakaṃ śuddhaṃ munibhirbhōjyamucyatē .
anyannivēdya nirmālyaṃ muktvā cāndrāyaṇañcarēt .
viṣṇudēhaparāmṛṣṭammālyaṃ pāpaharaṃ śubham .
yō naraśśirasā dhattē sa yāti paramāṅgatim .

ētēna .

nirmālyañca nivēdyañca bhuktvā cāndrāyaṇañcarēt . iti smaraṇamapi
rudrakālyādiviṣayamityāvēditavyaṃ, tathā mahābhāratē .

hṛdi dhyāyan hariṃ tasmai nivēdyānnaṃ samāhitaḥ .
madhyamāänāmikāṅguṣṭhairgṛhītvānnamitaṃ punaḥ .
prāṇāya cētyapānāya vyānāya ca tataḥ param .
udānāya samānāya svāhēti juhuyāt kramāt .

iti, tathā pradēśāntarē .

nivēditantu yaddēvē taddadyād brahmacāriṇē . iti .

tathā mahābhāratē .

pañcarātravidō mukhyāstasya gēhē mahātmanaḥ .
prāpaṇaṃ bhagavadbhuktaṃ bhuñjatē cāgrabhōjanam .

iti, tathā ca bhagavān śaunakaḥ naivēdyaṃ svayamaśnīyāt iti, .
ityādismṛtiśatasiddhaśuddhi viṣṇōrnaivēdyaṃ bhavabhayabhēdi
yō vinindēt . nāstikyāt
smṛtivacanānyupēkṣamāṇastajjihvāviśasanamēva yuktamatra .

nanu prāṇāgnihōtrasya naivēdyaṃ sādhanaṃ katham .
niriṣṭakaṃ na śiṣṭānāmiṣṭaṃ hōmādisādhanam .
na ca dravyāntarākṣēpō hōmāyētvakalpatē .
rāgataḥ prāptamēvānnaṃ yatastēnōpajīvyatē .
nāpi bhuktyantarākṣēpō naivēdyāyōpapādyatē .
sāyaṃ prātardvijātīnāmaśanaṃ śruticōditam .
nāntarā bhōjanaṃ kuryāditi tatpratiṣēdhanāt .
naiṣa dōṣō yataḥ prāṇaprabhṛtirdēvatāgaṇaḥ .
guṇabhūtaḥ śrutō viṣṇōrviṣṇupāriṣadēśavat .
yathaiva hi bhagavannivēditamapi puṣpaudanādiviṣvaksēnāya
dīyamānaṃ nānaucittyamāvahati .

yathā vā hōturucchiṣṭa ēva sōmarasōädhvarē .
adhvaryvādērviśuddhyai syādēvamatra bhaviṣyati .

api ca .

bhōjyābhōjyavyavasthāyāḥ śāstramēva nibandhanam .
taccēdbhōjyamidaṃ brūtē kiṃ vayaṃ vidadhīmahi .
yathāänuṣṭhānatantratvaṃ nityakāmyāgnihōtrayōḥ .
ēvaṃ prāṇāgnihōtrēäpi naivēdyāśanatantratā .

yadapyuktaṃ garbhādhānādidāhāntasaṃskārāntasēvanād
bhāgavatānāmabrahmaṇyamiti tatrāpyajñānamēvāparādhyati, na
punarāyuṣmatō dōṣaḥ, yadētē vaṃśaparamparayā
vājasanēyaśākhāmadhīyānāḥ kātyāyanādigṛhyōktamārgēṇa
garbhādhānādisaṃskārān kurvatē .

yē punaḥ sāvitryanuvacanaprabhṛtitrayīdharmatyāgēna
ēkāyanaśrutivihitānēva cattvāriṃśat saṃskārān kurvatē tēäpi
svaśākhāgṛhyōktamarthaṃ yathāvadanuti (yadyapi
anūpasṛṣṭāttiṣṭhatērnātmanēpadaṃ prāpnōtīti anutiṣṭhanta ityēva
syāttathāpi anuṣṭhānaśīlā anuṣṭhānaparāyaṇā ityarthasya
pratipipādathiyitatvēna tācchīlyavayōvacanaśaktiṣu cānaś iti
pāṇinīyēna cānaśpratyayō na tu śānacpratyaya ityavadhārayantu
nipuṇāḥ .)ṣṭhamānāḥ na śākhāntarīyakarmānanuṣṭhānād
brāhmaṇyāt pracyavantē, anyēṣāmapi paraśākhāvihitakarmāna-
nuṣṭhānanimittābrāhmaṇyaprasaṅgāt sarvatra hi jāti – caraṇa –
gōtrādhikārādivyavasthitā ēva samācārā upalabhyantē . yadyapi
sarvaśākhāpratyayamēkaṃ karma tathāäpi na parasparavilakṣaṇādhi-
kārisaṃbaddhā dharmāḥ kvacitsamuccīyantē, vilakṣaṇāśca
trayīvihitasvargaputrādiviṣayōpabhōgasādhanaindrāgnēyādikarmādhika
aribhyō dvijēbhyastrayyantēkāyanaśrutivihitavijñānābhigamanōpādā-
nējyāprabhṛtibhagavatprāptyēkōpāyakakarmādhikāriṇōmumukṣavō
brāhmaṇā itinōbhayēṣāmapyanyōnyaśākhāvihitakarmānanuṣṭhāna-
mabrāhmaṇyamāpādayati, yathā caikāyanaśākhāyā
apauruṣēyatvaṃ tathā kāśmīrā (kāśmīrāgamapadēna kiṃ
vivakṣitamiti na viśiṣya jānīmaḥ kāśmīrāgamaprāmāṇya-
nirūpaṇaparōgranthōäpi cāsmadṛṣṭēragōcara iti na kiṃcidīśmahē
vaktum . yatnēna tu tatsarvamāsāsya samayē prakāśayiṣyatē
.)gamaprāmāṇyē prapañcitāmiti nē prastūyatē . prakṛ(ētēnaiti
śrīsaṃpradāyē sarvavēdarahasyārthānuyāyini
kēnāpyajñātatasukṛtēna samutpadyāpi śiṣyasaṃjivṛkṣayā vā,
śiṣyān vyāmōhyārthalipsayā vā, śāstratattvārthānabhijñānēna
vā, durabhimānagarimṇā vā, lōkadhandhanārthaṃ vā,
pūrvācāryavacassvaśraddhayā vā,
tadīyacaramatātparyajñānāśaktatayā vā, kalikalmaṣakaluṣatayā vā,
svīyaduradṛṣṭākṛṣṭatayā vā,
vādinigūḍhātiprauḍhabhāvārthānabhijñatayā vā likē
svaprauḍhimakhyāpanāya vādinī mudhaiva saṃninatsayā vā, athavā
saṃbhūyaitaiḥ sarvarhētubhirēva ōtatsaditi nirdēśō brahmaṇastrividhaḥ
smṛta iti bhagavaduktarītyā brahmāsādhāraṇa – tadādipadaghaṭitē
parabrahmāsādhāraṇa – śrīrāmāyaṇārambhaṇarūpē gāyatrīmantrē
sarvavādyavipratipannaparadēvatāprasādakē dēvatāntarārthakatvaṃ
balādadhyārōpya sādhāraṇamantratāprasādhanēna tasya
kṣudradēvārādhanaparatvaṃ vā dvijānāmanāvaśyakatvakhyāpanaṃ
vā kṣudramantrasāmyasaṃbhāvanaṃ vā kurvantaḥ parāstāḥ .
prakṛtānāṃ bhāgavatānāṃ tadatyāgabōdhanēna tyajatāṃ ca
vrātyatābōdhanēna pūrvācāryāṇāṃ gāyatrīmantrē
dvijatvaprasādhakatāyāḥ spaṣṭamanumatatvēna tannityatvē
vivadamānānāmācāryārthavaimukhyasya bālēnāpi sujñānatvāt .
yadapi kvacit smṛtiṣu gāyatryā ravidēvatākatvaṃ savitṛdēvatākatvaṃ
vā śrūyatē iti na tasyā bhagavanmantratvamiti samutthānaṃ tattu
raviḥḥ sulōcanaḥ sūryaḥ savitā ravilōcanaḥ iti
ślōkasthabhagavannāmānabhijñānanibandhanamēva . yatra
brahmāsādhāraṇaliṅgadarśanēna
bhautikākāśādivācakākāśādipadānāmākāśastalliṅgāditi
parabrahmōpasthākatvamāstiṣatācāryāḥ kimu tatra
bhagavannāmagaṇāntaḥpātinō
ravisavitṛpadayōrbhagavadvācakatvavipratipattisamutthānaśaṅkāäpi
viduṣām . na ca yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ .
ityādinā sahasranāmācārya ēva gauṇanāmatāmavōcaditi na
tayōrbhagavadraḍhatvaṃ kintu ravi – savitṛpadayōḥ kōśādinā divākara
ēva rūḍhiriti kathaṃ bhagavadasādhāraṇyasaṃbhāvanāpīti vācyam .
na hyatra gauṇānītyuktyā guṇavṛttyā
bhagavadabhinirdēśakatvamabhidhitsitaṃ kintu avayavaśaktyā
bhagavadabhidhāyakatvēna ḍitthakapitthādiśabdānāmi
bhagavannāmagaṇāntaḥ pātiśabdānāṃ na yadṛcchāśabdatvaṃ,
kintu lōkavēdayōstēṣāṃ śabdānāṃ tadarthē
śaktibhramavidhurairlakṣaṇāgrarahitaiśca ṛṣibhirbhūśaṃ parasmin
brahmaṇi vāsudēvēäbhihitatvāttadvācakā ēva tē śabdā ityayamarthaḥ .
ata ēva tu prayōgabhūyastvābhidhitsayā vikhyātānī tyuktam .
parigītānītyatra paripadamapi sahasranāmnāṃ rūḍhatvamupōdvalayati .
kiṃca
sarvadhīprērayitṛtvalakṣaṇāntaryāmikṛtyāliṅgōpalambhasāmarthyēna
api tasyā brahmāsādhāraṇyasiddhiḥ . kiṃ ca priya ēva hi sarvathā
varaṇīyō bhavati nāpriya iti varaṇīyatvaliṅgaliṅgitatvēnāpi
niratiśayapriyatamatvēna brahmāsādhāraṇyasiddhiriti pravyaktam .
tataścarṣīṇāṃ lakṣaṇāgrahājanyabhūyaḥprayōgayōgēna nāmnāṃ
rūḍhatvasiddhyā sāvitrādidēvatākatvaṃ
parabrahmāsādhāraṇadēvatākatvasādhakamiti supuṣkalamavaśiṣṭaṃ
cāsmacchiṣyaiḥ sunirūpitamanyatrēti
kṛtamanabhijñanigrahasaṃnahanēna
vaidikamārganiṣkaṇṭhakīkaraṇapravṛttānāṃ sudūradṛśām
.)tānāṃ tu bhāgavatānāṃ sāvitryanuvacanāditrayīdharmabandhasya
sphuṭataramupalabdhērna tattyāganimittavrātyatvādisaṃdēhaṃ sahatē .

tattatkalpitayuktibhisśakalaśaḥ kṛtvā tadīaṃ mataṃ .
yacchiṣyairudamardi sātvatamatasparddhāvatāmuddhatiḥ .
yaccētatsataṃ mukundacaraṇadvandvāspadaṃ vartatē .
jīyānnāthamunissvayōgamahimapratyakṣatattvatrayaḥ .
ākalpaṃ vilasantu sātvatamataprasparddhiduṣpaddhati-
vyāmugdhōddhatadurvidagdhapariṣadvaidagdhyavidhvaṃsinaḥ .
śrīmannāthamunīndravarddhitadhiyōnirdhūtaviśvāśivāḥ
santassantatagadyapadyapadavīhṛdyānavadyōktayaḥ .

iti śrī6yāmunamuniviracitamāgamaprāmāṇyam .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.