janmādyadhikaraṇam

(brahmaṇi pratipattidaussthyanirāsaparam)

janmādyadhikaraṇam .2.

(adhikaraṇārthaḥ – brahmaṇaḥ sarvakartṛtvam)

kiṃ punastadbrahma? yajjijñāsyamucyata ityatrāha –

  1. janmādyasya yata: . 1-1-2 .

(sūtrārthavarṇanam)

janmādīti – sṛṣṭisthitapralayam. tadguṇasaṃvijñānō bahuvrīhi:. asya  acintyavividha-vicitraracanasya niyatadēśakālaphalabhōgabrahmādistambaparyantakṣētrajñamiśrasya jagata:, yata: – yasmāt sarvēśvarāt nikhilahēyapratyanīkasvarūpātsatyasaṃkalpāt jñānānandādyanantakalyāṇaguṇāt sarvajñāt sarvaśaktē: paramakāruṇikāt parasmātpuṃsa: sṛṣṭisthitapralayā: pravartantē; tat brahmēti sūtrārtha:.

pūrvapakṣa:

(adhikaraṇasyāṅgabhūtaviṣayapradarśanam)

bhṛgurvai vāruṇi:. varuṇaṃ pitaramupasasāra. adhīhi bhagavō brahma ityārabhya yatō vā imāni bhūtāni jāyantē. yēna jātāni jīvanti. yatprayatnyabhisaṃviśanti. tadvijijñāsasva. tadbrahma (tai.3.bhṛ.1.anu) iti śrūyatē.

(adhikaraṇasyāṅgabhūtaḥ saṃśayaḥ)

tatra saṃśaya: – kimasmādvākyāt brahma lakṣaṇata: pratipattuṃ śakyatē, na vā – iti.

(adhikaraṇasyāṅgabhūtaḥ pūrvapakṣaḥ)

kiṃ prāptam? na śakyamiti. na tāvajjanmādayō viśēṣaṇatvēna brahma lakṣayanti, anēkaviśēṣaṇavyāvṛttatvēna brahmaṇōänēkatvaprasaktē:. viśēṣaṇatvaṃ hi vyāvartakatvam .

nanu dēvadattaśśyāmō yuvā lōhitākṣassamaparimāṇa: ityatra viśēṣaṇabahutvēäpyēka ēva dēvadatta: pratīyatē. ēvamatrāpyēkamēva brahma bhavati. naivam  – tatra pramāṇāntarēṇaikyapratītērēkasminnēva viśēṣaṇānāmupasaṃhāra:. anyathā tatrāpi vyāvartakatvēnānēkatvamaparihāryam. atra tvanēnaiva viśēṣaṇēna lilakṣayiṣitatvāt brahmaṇa: pramāṇāntarēṇaikyamanavagatamiti vyāvartakabhēdēna brahmabahutvamavarjanīyam.

brahmaśabdaikyādatrāpyaikyaṃ pratīyata iti cēt, na, ajñātagōvyaktē: – jijñāsō: puruṣasya khaṇḍō muṇḍa: pūrṇaśṛṅgō gau: ityuktē gōpadaikyēäpi khaṇḍatvādivyāvartakabhēdēna gōvyaktibahutvapratītē: brahmavyaktayōäpi bahvyassyu:. ata ēva lilakṣiyiṣitē vastuni ēṣāṃ viśēṣaṇānāṃ saṃbhūya lakṣaṇatvamapyanupapannam.

(janmādīnāṃ upalakṣaṇatayāäpi lakṣaṇatvānupapattiḥ)

nāpyupalakṣaṇatvēna lakṣayanti, ākārāntarāpratipattē:. upalakṣaṇānāmēkēnākārēṇa pratipannasya kēnacidākārāntarēṇa pratipattihētutvaṃ hi dṛṣṭaṃ yatrāyaṃ sārasa:, sa dēvadattakēdāra:, ityādiṣu.

nanu ca satyaṃ jñānamanantaṃ brahma (tai.ānanda.1.) iti pratipannākārasya jagajjanmādīnyupalakṣaṇāni  bhavanti. na, itarētarapratipannākārāpēkṣatvēna ubhayōrlakṣaṇavākyayō: anyōnyāśrayaṇāt. atō na lakṣaṇatō brahma pratipattuṃ śakyata iti.

(adhikaraṇāṅgabhūtaḥ nirṇayaḥ siddhāntō vā)

(tatra janmādibhiḥ upalakṣaṇībhūtairapi brahmapratipattiḥ)

ēvaṃ prāptēäbhidhīyatē – jagatsṛṣṭisthitipralayairupalakṣaṇabhūtairbrahma pratipattuṃ śakyatē. na ca upalakṣaṇōpalakṣyākāravyatiriktākārāntarāpratipattērbrahmāpratipatti: . upalakṣyaṃ hyanavadhikātiśayabṛhat bṛṃhaṇaṃ ca; bṛhatērdhātōstadarthatvāt . tadupalakṣaṇabhūtāśca jagajjanmasthitilayā:. yatō, yēna, yat iti prasiddhavannirdēśēna yathāprasiddhi janmādikāraṇamanūdyatē. prasiddhiśca sadēva sōmyēdamagra āsīdēkamēvādvitīyaṃ (chāṃ.6.2.1) tadaikṣata bahu syāṃ prajāyēyēti tattējōäsṛjata (chāṃ.6.2.1) ityēkasyaiva sacchabdavācyasya nimittōpādanakāraṇatvēna tadapi sadēvēdamagrē ēkamēvāsīt ityupādānatāṃ pratipādya advitīyam ityadhiṣṭhātrantaraṃ pratiṣidhya tadaikṣata bahusyāṃ prajāyēya iti tattējōäsṛjata ityēkasyaiva pratipādanāt. tasmāt yanmūlā jagajjanmasthitilayā: tadbrahmēti janmasthitilayā: svanimittōpādānabhūtaṃ vastu brahmēti lakṣayanti.

(kāraṇatvākṣiptatṛtīyākārapratipādanam)

jagannimittōpādanatākṣiptasarvajñatvasatyasaṅkalpatvavicitraśaktitvādyākārabṛhattvēna pratipannaṃ brahmēti ca janmādīnāṃ tathā pratipannasya lakṣaṇatvēna nākārāntarāpratipattirūpānupapatti:.

(janmādīnāṃ viśēṣaṇatayā brahmalakṣaṇatvōpapattiḥ)

jagajjanmādīnāṃ viśēṣaṇatayā lakṣaṇatvēäpi na kaściddōṣa:. lakṣaṇabhūtānyapi viśēṣaṇāni svavirōdhivyāvṛttaṃ vastu lakṣayanti. ajñātasvarūpē vastunyēkasmin lilakṣayiṣitēäpi parasparāvirōdhyanēkaviśēṣaṇalakṣaṇatvaṃ na bhēdamāpādayati; viśēṣaṇānāmēkāśrayatayā pratītērēkasminnēva upasaṃhārāt. khaṇḍatvādayastu virōdhādēva gōvyaktibhēdamāpādayanti . atra tu kālabhēdēna janmādīnāṃ na virōdha:.

(satyajñānādīnāṃ lakṣaṇatvōpapattiḥ, uktānyōnyāśrayaparihāraśca)

yatō vā imāni bhūtāni jāyantē (tai.bhṛ.1.1) ityādikāraṇavākyēna pratipannasya jagajjanmādikāraṇasya brahmaṇassakalētaravyāvṛttaṃ svarūpamabhidhīyatē  satyaṃ jñānamanantaṃ brahma (tai.āna.1.1) iti. tatra satyapadaṃ nirupādhikasattāyōgi brahmāäha. tēna vikārāspadamacētanaṃ tatsaṃsṛṣṭaścētanaśca vyāvṛtta:. nāmāntarabhajanārhāvasthāntarayōgēna tayōrnirupādhikasattāyōgarahitatvāt. jñānapadaṃ  nityāsaṅkucitajñānaikākāramāha. tēna kadācit saṅkucitajñānatvēna muktā vyāvṛttā:. anantapadaṃ dēśakālavastuparicchēdarahitaṃ svarūpamāha. saguṇatvātsvarūpasya, svarūpēṇa guṇaiścānantyam. tēna pūrvapadadvayavyāvṛttakōṭidvayavilakṣaṇāssātiśayasvarūpasvaguṇā: nityā: vyāvṛttā:. viśēṣaṇānāṃ vyāvartakatvāt. tata: satyaṃ jñānamanantaṃ brahma (tai.āna.1.1) ityanēna vākyēna jagajjanmādināävagatasvarūpaṃ brahma sakalētaravastuvisajātīyamiti lakṣyata iti nānyōnyāśrayaṇam .

(adhikaraṇārthōpasaṃhāraḥ)

atassakalajagajjanmādikāraṇaṃ, niravadyaṃ, sarvajñaṃ, satyasaṅkalpaṃ, sarvaśakti, brahma lakṣaṇata: pratipattuṃ śakyata iti siddham.

(nirviśēṣasya jijñāsyatvē sūtradvayāsāṅgatyam)

yē tu nirviśēṣavastu jijñāsyamiti vadanti. tanmatē brahma jijñāsā, janmādyasya yata: ityasaṅgataṃ syāt; niratiśayabṛhat bṛṃhaṇaṃ ca brahmēti nirvacanāt; tacca brahma jagajjanmādikāraṇamitivacanācca. ēvamuttarēṣvapi sūtragaṇēṣu sūtrōdāhṛtaśrutigaṇēṣu ca īkṣaṇādyanvayadarśanāt sūtrāṇi sūtrōdāhṛtaśrutayaśca na tatra pramāṇam. tarkaśca sādhyadharmāvyabhicārisādhanadharmānvitavastuviṣayatvānna nirviśēṣavastuni pramāṇam. jagajjanmādibhramō yatastadbrahmēti svōtprēkṣā pakṣēäpi na nirviśēṣavastusiddhi:, bhramamūlamajñānam, ajñānasākṣi brahmētyabhyupagamāt. sākṣitvaṃ hi prakāśaikarasatayaivōcyatē. prakāśatvaṃ tu jaḍādvyāvartakaṃ, svasya parasya ca vyavahārayōgyatāpādanasvabhāvēna bhavati. tathā sati saviśēṣatvam. tadabhāvē prakāśataiva na syāt. tucchataiva syāt.

iti śrīśārīrakamīmāṃsābhāṣyē janmādyadhikaraṇam.2.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.