jijñāsādhikaraṇam Part I

. śrīmatē rāmānujāya nama: .

 

śrībhagavadrāmānujaviracitaṃ śārīrakamīmāṃsābhāṣyam

 

(prathamādhyāyē-prathamapādē-jijñāsādhikaraṇam)

(śāstrārthasūcanagarbhitaṃ maṅgaḷācaraṇam, bhāṣyapraṇayanaprayōjanaṃ ca)

akhila  bhuvanajanmasthēmabhaṅgādilīlē

vinatavividhabhūtavrātarakṣaikadīkṣē.

śrutiśirasi vidīptē brahmaṇi śrīnivāsē

bhavatu mama parasmin śēmuṣī bhaktirūpā .1.

pārāśaryavacassudhāmupaniṣaddugdhābdhimadhyōddhṛtāṃ

saṃsārāgnividīpanavyapagataprāṇātmasañjīvanīm.

pūrvācāryasurakṣitāṃ bahumativyāghātadūrasthitā-

mānītāṃ tu nijākṣaraissumanasō bhaumā: pibantvanvaham .2.

(śārīrakaśāstravyākhyānapratijñā)

bhagavadbōdhāyanakṛtāṃ vistīrṇāṃ brahmasūtravṛttiṃ pūrvācāryāssañcikṣipu:, tanmatānusārēṇa sūtrākṣarāṇi vyākhyāsyantē-

(prathamaṃ samanvayādhyāyē, ādyē ayōgavyavacchēdapādē siddhē vyutpattisamarthanaparam)

jijñāsādhikaraṇam – (1-1-1)

(brahmaiva jijñāsyam)

  1. ōṃ . athātō brahmajijñāsā . 1-1-1 .

(sautrapadānāmarthavarṇanam)

atrāyamathaśabda: ānantaryē bhavati. ataśśabdō vṛttasya hētubhāvē. adhītasāṅga saśiraskavēdasyādhigatālpāsthiraphalakēvalakarmajñānatayā saṃjātamōkṣābhilāṣasyānantasthiraphala-brahmajijñāsā hyanantarabhāvinī .

brahmaṇō jijñāsā brahmajijñāsā . brahmaṇa iti karmaṇi ṣaṣṭhī, kartṛ karmaṇō: kṛti (aṣṭā.2.2.65)  iti viśēṣavidhānāt. yadyapi  sambandhasāmānyaparigrahēäpi jijñāsāyā: karmāpēkṣatvēna karmārthatvasiddhi:, tathāäpyākṣēpata: prāptādābhidhānikasyaiva grāhyatvāt karmaṇi ṣaṣṭhī gṛhyatē . na ca pratipadavidhānā ṣaṣṭhī na samasyatē (aṣṭā.2.2.10.sū.vā) iti karmaṇi ṣaṣṭhyāssamāsaniṣēdhaśśaṅkanīya:, kṛdyōgā ca ṣaṣṭhī samasyata, (aṣṭā.2.2.5.sū.vā.) iti pratiprasavasadbhāvāt .  brahmaśabdēna ca svabhāvatō nirastanikhaladōṣōänavadhikātiśayāsaṅkhyēya-kalyāṇaguṇagaṇa: puruṣōttamōäbhidhīyatē. sarvatra bṛhattvaguṇayōgēna hi brahmaśabda: . bṛhattvaṃ ca svarūpēṇa guṇaiśca yatrānavadhikātiśayaṃ sōäsya mukhyōärtha:; sa ca sarvēśvara ēva. atō brahmaśabdastatraiva mukhyavṛtta:. tasmādanyatra tadguṇalēśayōgādaupacārika:, anēkārthakalpanāyōgāt, bhagavacchabdavat . tāpatrayāturairamṛtatvāya sa ēva jijñāsya:. atassarvēśvara ēva jijñāsākarmabhūtaṃ brahma .

jñātumicchā jijñāsā. icchāyā iṣyamāṇapradhānatvādiṣyamāṇaṃ jñānamiha vidhīyatē. mīmāṃsāpūrvabhāgajñātasya karmaṇōälapāsthiraphalatvāduparatinabhāgāvasēyasya brahmajñānasyānantākṣaya-phalatvācca pūrvavṛttātkarmajñānādanantaraṃ tata ēva hētōrbrahma jñātavyamityuktaṃ bhavati. tadāha vṛttikāra: – vṛttātkarmādhigamādanantaraṃ brahmavividiṣā iti . vakṣyati ca karmabrahmamīmāṃsayōraikaśāstryaṃ –

(pūrvōttaramīmāṃsayōḥ ēkaśāstratā)

saṃhitamētacchārīrakaṃ jaiminīyēna ṣōḍaśalakṣaṇēnēti śāstraikatvasiddhi: iti . ata: pratipipādayiṣatārthabhēdēna ṣaṭkabhēdavadadhyāyabhēdavacca pūrvōttaramīmāṃsayōrbhēda:. mīmāṃsāśāstram – athātō dharmajijñāsā (pūrva.mī.1.1.1) ityārabhya anāvṛttiśśabdādanāvṛttiśśabdāt (bra.sū.4.4.22.) ityēvamantaṃ saṅgativiśēṣēṇa viśiṣṭakramam . tathāhi prathamaṃ tāvat svādhyāyōädhyētavya: (yajurāraṇyakē.2.pra. 15.anu.) ityadhyayanēnaiva svādhyāyaśabdavācyavēdākhyākṣararāśērgrahaṇaṃ vidhīyatē.

(adhyayanasvarūpaprakārau)

taccādhyayanaṃ kiṃrūpaṃ kathaṃ ca kartavyamityapēkṣāyām aṣṭavarṣaṃ brāhmaṇamupanayīta tamadhyāpayēt (śatapathabrāhmaṇam) ityanēna,

śrāvaṇyāṃ prauṣṭhapadyāṃ vā upākṛtya yathāvidhi.

yuktaśchandāṃsyadhīyīta māsānviprōärdhapañcamān.                 (manusmṛ.4.65)

ityādivrataniyamaviśēṣōpadēśaiścāpēkṣitāni vidhīyantē.

ēvaṃ satsantānaprasūtasadācāraniṣṭhātmaguṇōpētavēdavidācāryōpanītasya vrataniyamaviśēṣayuktasya ācāryōccāraṇānūccāraṇarūpamakṣararāśigrahaṇaphalamadhyayanamityavagamyatē.

(adhyayanavidhiḥ niyamavidhiḥ)

adhyayanaṃ ca svādhyāyasaṃskāra:, svādhyāyōädhyētavya:  (yajurāraṇyakē.2.pra.15.anu.) iti svādhyāyasya karmatvāvagamāt. saṃskārō hi nāma kāryāntarayōgyatākaraṇam. saṃskāryatvaṃ ca svādhyāyasya yuktam, dharmārthakāmamōkṣarūpapuruṣārthacatuṣṭayatatsādhanāvabōdhitvāt, japādinā svarūpēṇāpi tatsādhanatvācca.

ēvamadhyayanavidhirmantravat niyamavadakṣarāśigrahaṇamātrē paryavasyati.

(vēdārthajñānē svataḥ pravṛttiḥ)

adhyayanagṛhītasya svādhyāyasya svabhāvata ēva prayōjanavadarthāvabōdhitvadarśanāt, gṛhītātsvādhyāyādavagamyamānān prayōjanavatōärthānāpātatō dṛṣṭvā tatsvarūpaprakāraviśēṣanirṇaya-phalavēdavākyavicārarūpa-mīmāṃsāśravaṇē adhītavēda: puraṣassvayamēva pravartatē. tatra karmavidhisvarūpē nirūpitē karmaṇāṃ alpāsthiraphalatvaṃ dṛṣṭvā adhyayanagṛhītasvādhyāyaikadēśōpaniṣadvākyēṣu cāmṛtatvarūpānantasthira-phalāpātapratītēḥ tannirṇayaphala-vēdāntavākyavicārarūpaśārīraka-mīmāṃsāyāṃ adhikarōti.

(uktārthasya śrutisiddhatā)

tathā ca vēdāntavākyāni kēvalakarmaphalasya kṣayitvaṃ brahmajñānasya cākṣayaphalatvaṃ ca darśayanti- tadyathēha karmacitō lōka: kṣīyatē, ēvamēvāmutra puṇyacitō lōka: kṣīyatē (chāndōgyē.8.1.6) antavadēvāsya tadbhavati (bṛ.5.8.10) na hyadhruvai: prāpyatē (kaṭha.2.10) plavā hyētē adṛḍhā yajñarūpā: (mu.1.2.7) parīkṣya lōkān karmacitān brāhmaṇō nirvēdamāyāt nāstyakṛta: kṛtēna  tadvijñānārthaṃ sa gurumēvābhigacchēt samitpāṇiśśrōtriyaṃ brahmaniṣṭham. tasmai sa vidvānupasannāya samyakpraśāntacittāya śamānvitāya . yēnākṣaraṃ puruṣaṃ vēda satyaṃ prōvāca tāṃ tattvatō brahmavidyām . (mu.1.2.12-13) brahmavidāpnōti param  (tai.ānanda.2.1anu.1) na punarmṛtyavē tadēkaṃ paśyati na paśyō mṛtyuṃ paśyati (bṛ.7.26.2) sa svarāḍ bhavati (chāṃ.7.25.2) tamēvaṃ vidvānamṛta iha bhavati nānyaḥ panthā ayanāya vidyatē (pu.sū.17) pṛthagātmānaṃ prēritāraṃ ca matvā juṣṭastatastēnāmṛtatvamēti (śvē.1.6) – ityādīni.

(karmavicāranairapēkṣyaśaṅkā-samādhānē)

nanu ca – sāṅgavēdādhyayanādēva karmaṇāṃ svargādiphalatvam, svargādīnāṃ ca kṣayitvaṃ, brahmōpāsanasyāmṛtatvaphalatvaṃ ca jñāyata ēva. anantaraṃ mumukṣurbrahmajijñāsāyāmēva pravartatām; kimarthā dharmavicārāpēkṣā? ēvaṃ tarhi śārīrakamīmāṃsāyāmapi na pravartatām, sāṅgādhyayanādēva kṛtsnasya jñātatvāt. satyam; āpātapratītirvidyata ēva, tathāpi nyāyānugṛhītasya vākyasya arthaniścāyakatvādāpātapratītōäpyarthassaṃśayaviparyayau nātivartatē; atastannirṇayāya vēdāntavākya-vicāra: kartavya iti cēt; tathaiva dharmavicārōäpi kartavya iti paśyatu bhavān .

(iti savimarśaḥ pūrvācāryasammatādyasūtrākṣaravyākhyāghaṭṭaḥ)

laghupūrvapakṣa:

(sādhanacatuṣṭayapūrvavṛttatvapratipādanāya bhūmikā)

nanu ca – brahmajijñāsā yadēva niyamēnāpēkṣatē, tadēva pūrvavṛttaṃ vaktavyam. na dharmavicārāpēkṣā brahmajijñāsāyā:, adhītavēdāntasyānadhigatakarmaṇōäpi vēdāntavākyārthavicārōpapattē:. karmāṅgāśrayāṇi ugīthādyupāsanānyatraiva cintyantē; tadanadhigatakarmaṇō na śakyaṃ kartum, iti cēt –

(karmaṇō jñānānaṅgatvam)

anabhijñō bhavān śārīrakaśāstravijñānasya. asmin śāstrē anādyavidyākṛtavividhabhēdadarśana-nimittajanmajarāmaraṇādi-sāṃsārikadu:khasāgaranimagnasya nikhiladu:khamūlamithyājñānanibarhāṇāya ātmaikatvavijñānaṃ pratipipādayiṣitam. asya hi bhēdāvalambi karmajñānaṃ kvōpayujyatē? pratyuta viruddhamēva. udgīthādivicārastu karmaśēṣabhūta ēva jñānarūpatvāviśēṣādihaiva kriyatē. sa tu na sākṣātsaṅgata:. atō yatpradhānaṃ śāstraṃ, tadapēkṣitamēva pūrvavṛttaṃ kimapi vaktavyam.

bāḍham; tadapēkṣitaṃ ca karmavijñānamēva, karmasamuccitāt jñānādapavargaśrutē:. vakṣyati ca – sarvāpēkṣā ca yajñādiśrutēraśvavat (bra.sū.3.4.26) iti. apēkṣitē ca karmaṇyajñātē kēna samuccaya: kēna nēti vibhāgō na śakyatē jñātum. atastadēva pūrvavṛttam.

(karmaṇō mōkṣavirōdhitvam)

naitadyuktaṃ; sakalaviśēṣapratyanīkacinmātrabrahmavijñānādēvāvidyānivṛttē:; avidyānivṛttirēva hi mōkṣa:. varṇāśramaviśēṣasādhyasādhanētikartavyatādyanantavikalpāspadaṃ karma sakalabhēdadarśananivṛttirūpa- ajñānanivṛttē: kathamiva sādhanaṃ bhavēt?. śrutayaśca karmaṇāmanityaphalatvēna mōkṣavirōdhitvaṃ, jñānasyaiva mōkṣasādhanatvaṃ ca darśayanti – antavadēvāsya tadbhavati (bṛ.5.8.10), tadyathēha karmacitō lōka: kṣīyatē. ēvamēvāmutra puṇyacitō lōka: kṣīyatē (chā.8.1.6), brahmavidāpnōti param (tai.u.āna.2.1.1), brahma vēda brahmaiva bhavati (mu.3.2.9), tamēva vidatvāätimṛtyumēti (śvē.3.8) – ityādyā:.

(jñānakarmasamuccayavādanirāsaḥ)

yadapi cēdamuktaṃ  yajñādikarmāpēkṣā vidyēti, tadvastuvirōdhāt śrutyakṣaraparyālōcanayā cānta:karaṇanairmalyadvārēṇa vividaṣōtpattāvupayujyatē, na phalōtpattau, vividiṣanti iti śravaṇāt. vividiṣāyāṃ jātāyāṃ jñānōtpattau śamādīnāmēvāntaraṅgōpāyatāṃ śrutirēvāäha – śāntō dānta uparatastitukṣussamāhitō bhūtvāäätmanyēvāätmānaṃ paśyēt – (bṛ.6.4.23) iti.

(vākyajanyajñānāt avidyānivṛttiḥ)

tadēvaṃ janmāntaraśatānuṣṭhitānabhisaṃhitaphalaviśēṣakarmamṛditakaṣāyasya vividiṣōtpattau satyāṃ sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chā.u.6.2.1) satyaṃ jñānamanantaṃ brahma (tai.āna.2.1.1) ayamātmā brahma (bṛ.6.4.5) tattvamasi (chāṃ.6.8.7) ityādivākyajanyajñānādavidyā nivartatē.

(avidyānivartakajñānasahakārīṇi)

vākyārthajñānōpayōgīni ca śravaṇamanananididhyāsanāni. śravaṇaṃ nāma vēdāntavākyāni ātmaikatvavidyā pratipādakānīti tattvadarśina ācāryāt nyāyayuktārthagrahaṇam. ēvamācāryōpadiṣṭasya arthasya svātmanyēvamēva yuktamiti hētuta: pratiṣṭhāpanaṃ mananam. ētadvirōdhi anādibhēdavāsanā-nirasanāya asyaivārthasyānavaratabhāvanā nididhyāsanam.

(śārīrakapūrvavṛttanigamanam)

śravaṇādibhirnirastasamastabhēdavāsanasya vākyārthajñānamavidyāṃ nivartayatītyēvaṃrūpasya śravaṇasyāvaśyāpēkṣitamēva pūrvavṛttaṃ vaktavyam.

tacca – nityānityavastuvivēka:, śamadamādisādhanasampat, ihāmutraphalabhōgavirāga:, mumukṣutvaṃ cētyētat sādhanacatuṣṭayam. anēna vinā jijñāsānupapattē:, arthasvabhāvādēvēdamēva pūrvavṛttamiti jñāyatē .

(bandha-tatkāraṇa-tannivartakānāṃ nigamanam)

ētaduktaṃ bhavati – brahmasvarūpācchādikāvidyāmūlamapāramārthikaṃ bhēdadarśanamēva bandhamūlam. bandhaścāpāramārthika:. sa ca samūlōäpāramārthikatvādēva jñānēnaiva nivartyatē. nivartakaṃ ca jñānaṃ tattvamasyādivākyajanyam . tasyaitasya vākyajanyasya jñānasya svarūpōtpattau kāryē vā karmaṇāṃ nōpayōga:. vividiṣāyāmēva tu karmaṇāmupayōga:. sa ca pāpamūlarajastamōnibarhāṇadvārēṇa satvavivṛddhyā bhavatītīmamupayōgamabhiprētya brāhmaṇā vividiṣanti ityuktamiti.

ata: karmajñānasyānupayōgāt uktamēva sādhanacatuṣṭayaṃ pūrvavṛttamiti vaktavyam.

(iti laghupūrvapakṣaḥ)

laghusiddhānta:

(vākyārthajñānasya mōkṣahētutvam śāstra-pratyakṣaviruddham)

atrōcyatē – yaduktamavidyānivṛttirēva mōkṣa:; sā ca brahmavijñānādēva bhavati iti tadabhyupagamyatē. avidyānivṛttayē vēdāntavākyairvidhitsitaṃ jñānaṃ kiṃrūpamiti vivēcanīyam – kiṃ vākyādvākyārthajñānamātram, uta tanmūlamupāsanātmakaṃ jñānam? – iti; na tāvadvākyajanyaṃ jñānaṃ, tasya vidhānamantarēṇāpi vākyādēva siddhē:; tāvanmātrēṇāvidyānivṛttyanupalabdhēśca.

na ca vācyaṃ – bhēdavāsanāyāmanirastāyāṃ vākyamavidyānivartakaṃ jñānaṃ na janayati, jātēäpi sarvasya sahasaiva bhēdajñānānivṛttirna dōṣāya, candraikatvē jñātēäpi dvicandrajñānānivṛttivat. anivṛttamapi chinnamūlatvēna na bandhāya bhavati – iti. satyāṃ sāmagryāṃ jñānānutpattyanupapattē:; satyāmapi viparītavāsanāyāmāptōpadēśaliṅgādibhi: bādhakajñānōtpattidarśanāt .

satyapi vākyārthajñānē anādivāsanayā mātrayā bhēdajñānamanuvartata iti bhavatā na śakyatē vaktum; bhēdajñānasāmagryā api vāsanāyā mithyārūpatvēna jñānōtpattyaiva nivṛttatvāt . jñānōtpattāvapi mithyārūpāyāstasyā anivṛttau nivartakāntarābhāvāt kadācidapi nāsyā vāsanāyā nivṛtti:.

vāsanākāryaṃ bhēdajñānaṃ chinnamūlamatha cānuvartata iti bāliśabhāṣitam. dvicandrajñānādau tu bādhakasannidhāvapi mithyājñānahētō: paramārthatimirādidōṣasya jñānabādhyatvābhāvēna avinaṣṭatvāt mithyājñānānivṛtti: aviruddhā. prabalapramāṇabādhitatvēna bhayādikāryaṃ tu nivartatē.

(advaitarītyā jñānōtpattyanupapattiḥ)

api ca bhēdavāsanānirasanadvārēṇa jñānōtpattimabhyupagacchatāṃ kadācidapi jñānōtpattirna sētsyati; bhēdavāsanāyā anādikālōpacitatvēnāparimitatvāt,  tadvirōdhibhāvanāyāścālpatvādanayā tannirasanānupapattē:.

(apavargasādhanībhūtajñānasvarūpam)

atō vākyārthajñānādanyadēva dhyānōpāsanādiśabdavācyaṃ jñānaṃ vēdāntavākyairvidhitsitam. tathā ca śrutaya: – vijñāya prajñāṃ kurvīta (bṛ.6.4.21) anuvidya vijānāti (chāṃ.8.12.6) ōmityēvāätmānaṃ dhyāyatha (mu.2.2.6) nicāyya taṃ mṛtyumukhātpramucyatē (ka.1.3.15) ātmānamēva lōkamupāsīta (bṛ.3.4.14) ātmā vā arē draṣṭavyaśśrōtavyō mantavyō nididhyāsativya: (bṛ.6.4.6) sōänvēṣṭavyassa vijijñāsativya: (chāṃ.8.7.1) ityēvamādyā:.

(apavargasādhanaṃ ca jñānaṃ dhyānarūpam)

atra nididhyāsativya: ityādinaikārthyāt anuvidya vijānāti, vijñāya prajñāṃ kurvīta ityēvamādibhirvākyārthajñānaṃ dhyānōpakārakatvāt anuvidya, vijñāya ityanūdya prajñāṅkurvīta, vijānāti iti dhyānaṃ vidhīyatē. śrōtavya: iti cānuvāda: svādhyāyasyārthaparatvēnādhītavēda: puruṣa: prayōjanavadarthāvabōdhitvadarśanāttannirṇayāya svayamēva śravaṇē pravartata iti śravaṇasya prāptatvāt. śravaṇapratiṣṭhārthatvānmananasya mantavya: iti cānuvāda: . tasmāddhyānamēva vidhīyatē . vakṣyati ca āvṛttirasakṛdupadēśāt (bra.sū.4.1.1) iti.

(dhyānasya vēdanōpāsanātmakatvam)

tadidamapavargōpāyatayā vidhitsitaṃ vēdanamupāsanaṃ ityavagamyatē vidyupāsyōrvyatikarēṇa upakramōpasaṃhāradarśanāt manō brahmētyupāsīta (chāṃ.3.18.1) ityatra bhāti ca tapati ca kīrtyā yaśasā brahmavarcasēna ya ēvaṃ vēda, (chāṃ.3.18.5) na sa vēda akṛtsnō hyēṣa: ātmētyēvōpāsīta, (bṛ.3.4.7) yastadvēda yatsa vēda sa mayaitadukta: (chā.4.1.4) ityatra anuma ētāṃ bhagavō dēvatāṃ śādhi yāṃ dēvatāmupāssē (chāṃ.4.2.2) iti.

(dhyānasya dhruvānusmṛti-darśanarūpatā)

dhyānaṃ ca tailadhārāvadavicchinnasmṛtisantānarūpam dhruvā smṛti:. smṛtilambhē sarvagranthīnāṃ vipramōkṣa: (chā.7.26.2) iti dhruvāyāssmṛtērapavargōpāyatvaśravaṇāt. sā ca smṛtirdarśanasamānākārā-bhidyatē hṛdayagranthiśchidyantē sarvasaṃśayā: . kṣīyantē cāsya karmāṇi tasmin dṛṣṭē parāvarē. (mu.2.1.8) ityanēnaikārthyāt . ēvaṃ ca sati ātmā vā arē draṣṭavya: (bṛ.64.6) ityanēna nididhyāsanasya darśanasamānākāratā vidhīyatē . bhavati ca smṛtērbhāvanāprakarṣāddarśanarūpatā. vākyakārēṇa ētatsarvaṃ prapañcitam – vēdanamupāsanaṃ syāt tadviṣayē śravaṇāt iti. sarvāsūpaniṣatsu mōkṣasādhanatayā vihitaṃ vēdanamupāsanamityuktam. sakṛtpratyayaṃ kuryācchabdārthasya kṛtatvātprayājādivat  iti pūrvapakṣaṃ kṛtvā siddhaṃ tūpāsanaśabdāt iti vēdanamasakṛdāvṛttaṃ mōkṣasādhanamiti nirṇītam . upāsanaṃ syāddhruvānusmṛtē: darśanānnirvacanācca iti tasyaiva vēdanasyōpāsanarūpasyāsakṛdāvṛttasya dhruvānusmṛtitvamupavarṇitam.

sēyaṃ smṛtirdarśanarūpā pratipāditā . darśanarūpatā ca pratyakṣatāpatti: .

(apavargasādhanībhūtasmṛtigataṃ vaiśiṣṭyam)

ēvaṃ pratyakṣatāpannāṃ apavargasādhanabhūtāṃ smṛtiṃ viśinaṣṭi – nāyamātmā pravacanēna labhyō na mēdhayā na bahunā śrutēna. yamēvaiṣa vṛṇutē tēna labhyastasyaiṣa ātmā vivṛṇutē tanūṃ svām . (mu.3.2.3) iti. anēna kēvalaśravaṇamanananididhyāsanānāṃ ātmaprāptyanupāyatvamuktvā yamēvaiṣa ātmā vṛṇutē tēnaiva labhya ityuktam . priyatama ēva hi varaṇīyō bhavati. yasyāyaṃ niratiśayapriyassa ēvāsya priyatamō bhavati. yathāyaṃ priyatama ātmānaṃ prāpnōti, tathā svayamēva bhagavān prayatata iti bhagavataivōktam. tēṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam. dadāmi buddhiyōgaṃ taṃ yēna māmupayānti tē. (bha.gī.10.10) iti, priyō hi jñāninōätyarthamahaṃ sa ca mama priya:. (bha.gītā.7.17) iti ca.

atassākṣātkārarūpā smṛti: smaryamāṇātyarthapriyatvēna svayamapyatyarthapriyā yasya, sa ēva parēṇāätmanā varaṇīyō bhavatīti tēnaiva labhyatē para ātmētyuktaṃ bhavati.

(darśanasamānākārāyāḥ smṛtēḥ bhaktiśabdābhidhēyatā)

ēvaṃ rūpā dhruvānusmṛtirēva bhaktiśabdēnābhidhīyatē, upāsanaparyāyatvādbhaktiśabdasya . ata ēva śrutismṛtibhirēvamabhidhīyatē –

tamēva vidatvāätimṛtyumēti (śvē.3.8) tamēvaṃ vidvānamṛta iha bhavati .  nānya: panthā ayanāya vidyatē (puruṣasūktaṃ.17)

nāhaṃ  vēdairna tapasā na dānēna na cējyayā. śakya ēvaṃvidhō draṣṭuṃ dṛṣṭavānasi māṃ yathā. bhaktyā tvananyayā śakya ahamēvaṃvidhōärjuna. jñātuṃ draṣṭuṃ ca tattvēna pravēṣṭuṃ ca parantapa!.(bha.gī.11.53,54) puruṣassa para: pārtha! bhaktyā labhyastvananyayā. (bha.gī.8.22) iti.

(bhaktēḥ karmāṅgakatvam)

ēvaṃrūpāyā dhruvānusmṛtēssādhanāni yajñādīni karmāṇīti yajñādiśrutēraśvavat (bra.sū.3.4.26) ityabhidhāsyatē . yadyapi  vividaṣantīti yajñādayō   vividaṣōtpattau viniyujyantē, tathāäpi tasyaiva vēdanasya dhyānarūpasyāharaharanuṣṭhīyamānasya  abhyāsādhēyātiśayasya āprayāṇādanuvartamānasya brahmaprāpti-sādhanatvāttadutpattayē sarvāṇyāśramakarmāṇi yāvajjīvamanuṣṭhēyāni . vakṣyati ca – āprayāṇāttatrāpi hi dṛṣṭam (bra.sū.4.1.12.) agnihōtrādi tu tatkāryāyaiva taddarśanāt (bra.s.4.1.16) sahakāritvēna ca (bra.sū.3.4.33) ityādiṣu.

(dhruvānusmṛtēḥ sādhanasaptakaniṣpādyatvam)

vākyakāraśca dhruvānusmṛtērvivēkādibhya ēva niṣpattimāha – tallabghirvivēkavimōkābhyāsa-kriyākalyāṇānavasādānuddharṣēbhya: saṃbhavānnirvacanācca (bra.na.vā) iti . vivēkādīnāṃ svarūpaṃ cāha – jātyāśrayanimittāduṣṭādannāt kāyaśuddhirvivēka: (bra.na.vā) iti . atra nirvacanam – āhāraśuddhau sattvaśuddhissattvaśuddhau dhruvā smṛti: (chāṃ.7.26.2) iti . vimōka: kāmānabhiṣvaṅga: (bra.na.vā) iti. śānta upāsīta (chā.3.14.1) iti nirvacanam. ārambhaṇasaṃśīlanaṃ puna:punarabhyāsa: (bra.na.vā)  iti . nirvacanaṃ ca smārtamudāhṛtaṃ bhāṣyakārēṇa – sadā tadbhāvabhāvita: (bha.gī.8.6) iti. pañcamahāyajñādya-nuṣṭhānaṃ śaktita: kriyā (bra.na.vā) . nirvacanaṃ kriyāvānēṣa brahmavidāṃ variṣṭha: (mu.3.1.4) tamētaṃ vēdānuvacanēna brāhmaṇā vividiṣanti yajñēna dānēna tapasāänāśakēna (bṛ.6.4.22.) iti ca . satyārjavadayādānāhiṃsānabhidhyā: kalyāṇāni (bra.na.vā)  iti . nirvacanaṃ satyēna labhya: (mu.3.1.5) tēṣāmēvaiṣa virajō brahmalōka: (pra.1.15.16) ityādi . dēśakālavaiguṇyāt śōkavastvādyanusmṛtēśca tajjaṃ dainyamabhāsvaratvaṃ manasōävasāda: (bra.na.vā) iti, tadviparyayō anavasāda: (bra.na.vā). nirvacanaṃ nāyamātmā balahīnēna labhya: (mu.u.3.4) iti . tadviparyayajā tuṣṭiruddharṣa: (bra.na.vā)   iti. tadviparyayōänuddharṣa: (bra.na.vā) . atisantōṣaśca virōdhītyartha:. nirvarcanamapi – śāntō dānta:ā(bṛ.6.4.23) iti.

(vidyāniṣpattēḥ āśramakarmāvinābhāvitā)

ēvaṃ niyamayuktasyāäśramavihitakarmānuṣṭhānēnaiva vidyāniṣpattirityuktaṃ bhavati. tathā ca śrutyantaram – vidyāṃ cāvidyāṃ ca yastadvēdōbhayaṃ saha. avidyayā mṛtyuṃ tīrtvā vidyayāämṛtamaśnutē. (ī.11) atrāvidyāśabdābhihitaṃ varṇāśramavihitaṃ karma . avidyayā – karmaṇā, mṛtyuṃ – jñānōtpattivirōdhi prācīnaṃ karma, tīrtvā – apōhya, vidyayā – jñānēna, amṛtaṃ – brahma. aśnutē – prāpnōtītyartha:. mṛtyutaraṇōpāyatayā pratītā avidyā vidyētaradvihitaṃ karmaiva, yathōktam – iyāja sōäpi subahūn yajñān jñānavyapāśraya:. brahmavidyāmadhiṣṭhāya tartuṃ mṛtyumavidyayā. iti. (vi.pu.6.6.12)

jñānavirōdhi ca karma puṇyapāparūpam . brahmajñānōtpattivirōdhitvēnāniṣṭaphalatayā ubhayōrapi pāpaśabdābhidhēyatvam . asya ca jñānavirōdhitvaṃ jñānōtpattihētubhūtaśuddhasattvavirōdhi-rajastamōvivṛddhidvārēṇa. pāpasya ca jñānōdayavirōdhitvam – ēṣa ēvāsādhu karmakārayati taṃ yamadhō ninīṣati – (kau.3.6) iti śrutyāvagamyatē.

(yathārthajñāna-tadāvaraṇayōḥ sattvādiguṇāyattatā)

rajastamasōryathārthajñānāvaraṇatvaṃ, sattvasya ca yathārthajñānahētutvaṃ bhagavataiva pratipāditaṃ – sattvātsañjāyatē jñānam (bha.gī.14.17) ityādinā . ataśca jñānōtpattayē pāpaṃ karma nirasanīyam. tannirasanaṃ ca anabhisaṃhitaphalēnānuṣṭhitēna dharmēṇa. tathā ca śruti: – dharmēṇa pāpamapanudati (tai.u.6.50) iti.

(karmamīmāṃsāyāḥ brahmamīmāṃsāpūrvavṛttatvanigamanam)

tadēvaṃ brahmaprāptisādhanaṃ jñānaṃ sarvāśramakarmāpēkṣam. atōäpēkṣitakarmasvarūpajñānaṃ, kēvalakarmaṇāmalpāsthiraphalatvajñānaṃ ca karmamīmāṃsāvasēyamiti, saivāpēkṣitā brahmajijñāsāyā: pūrvavṛttā vaktavyā.

(sādhanacatuṣṭayasampattēḥ mīmāṃsādvayaśravaṇapaścādbhāvitvam)

api ca nityānityavastuvivēkādayaśca, mīmāṃsāśravaṇamantarēṇa na saṃpatsyantē, phalakaraṇa-itikartavyatādhikāriviśēṣaniścayādṛtē, karmasvarūpatatphalasthiratvātmanityatvādīnāṃ duravabōdhatvāt. ēṣāṃ sādhanatvaṃ ca viniyōgāvasēyam . viniyōgaśca śrutiliṅgādibhya:. sa ca tārtīya: . udgīthādyupāsanāni karmasamṛddhyarthānyapi brahmadṛṣṭirūpāṇi, brahmajñānāpēkṣāṇīti, ihaiva cintanīyāni . tānyapi karmāṇyanabhisaṃhitaphalāni brahmavidyōtpādakānīti tatsādguṇyāpādanānyētāni sutarāmihaiva saṅgatāni. tēṣāṃ ca karmasvarūpādhigamāpēkṣā  sarvasammatā .

. iti laghusiddhāntaḥ  .

atha mahāpūrvapakṣa:

(brahmaṇa ēva satyatvam, tadatiriktasarvamithyātvam ca)

yadapyāhu: – aśēṣaviśēṣapratyanīkacinmātraṃ brahmaiva paramārtha: tadatirēki nānāvidhajñātṛjñēya-tatkṛtajñānabhēdādisarvaṃ tasminnēva parikalpitaṃ mithyābhūtaṃ –

(nirviśēṣavastunaḥ śrautatā)

sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chā.6.2.1) atha parā yayā tadakṣaramadhigamyatē yattadadrēśyamagrāhyamagōtramavarṇamacakṣuśśrōtraṃ tadapāṇipādaṃ nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayōniṃ paripaśyanti dhīrā: . (mu.1.1.6) satyaṃ jñānamanantaṃ brahma (tai.u.āna.1.1) niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam (śvē.u.6.19) yasyāmataṃ tasya mataṃ mataṃ yasya na vēda sa:. avijñātaṃ vijānatāṃ vijñātamavijānatām (kēna.2.3) na dṛṣṭērdraṣṭāraṃ paśyē: na matērmantāraṃ manvīthā: (bṛ.5.4.2) ānandō brahma (tai.u.bhṛgu.6anu.) idaṃ sarvaṃ yadayamātmā (bṛ.4.4.6) nēha nānāästi kiñcana. mṛtyōssa mṛtyumāpnōti ya iha nānēva paśyati (bṛ.6.4.19) yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvamātmaivābhūt tatkēna kaṃ paśyēttatkēna kaṃ vijānīyāt (bṛ.4.4.14) vācāäärambhaṇaṃ vikārō nāmadhēyaṃ mṛttikētyēva satyam (chā.6.1.4) yadā hyēvaiṣa ētasminnudaramantaraṃ kurutē atha tasya bhayaṃ bhavati (tai.u.āna.7.2) na sthānatōäpi parasyōbhayaliṃgaṃ sarvatra hi (bra.sū.3.2.11) māyāmātraṃ tu kārtsnyēna anabhivyakta-svarūpatvāt (bra.sū.3.2.3),

(nirviśēṣavastuni parāśarasammatiḥ)

pratyasyatamitabhēdaṃ yatsattāmātramagōcaram . vacasāmātmasaṃvēdyaṃ tajjñānaṃ brahma saṃjñitam. (vi.pu.6.7.43) jñānasvarūpamatyantanirmalaṃ paramārthata:. tamēvārthasvarūpēṇa bhrāntidarśanata: sthitam. (vi.pu.1,2,6) paramārthastvamēvaikō nānyōästi jagata: patē!. (vi.pu.1.4.38) yadētaddṛśyatē mūrtamētajjñānātmanastava. bhrāntijñānēna paśyanti jagadrūpamayōgina:. jñānasvarūpamakhilaṃ jagadētadabuddhaya:. arthasvarūpaṃ paśyantō bhrāmyantē mōhasaṃplavē. yē tu jñānavidaśśuddhacētasastēäkhilaṃ jagat . jñānātmakaṃ prapaśyanti tvadrūpaṃ paramēśvara!. (vi.pu.1.4-39,40,41) tasyātmaparadēhēṣu satōäpyēkamayaṃ hi yat . vijñānaṃ paramārthō hi dvaitinōätathyadarśina:. (vi.pu.2.14.31) yadyanyōästi para: kōäpi matta: pārthivasattama!. tadaiṣōähamayaṃ cānyō vaktumēvamapīṣyatē. (vi.pu.2.13.90) vēṇurandhravibhēdēna bhēdaṣṣaḍjādisaṃjñita:. abhēdavyāpinō vāyōstathāäsau paramātmana:. (vi.pu.2.14.32) sōähaṃ sa ca tvaṃ sa ca sarvamētadātmasvarūpaṃ tyaja bhēdamōham . itīritastēna sa rājavaryastatyāja bhēdaṃ paramārthadṛṣṭi:. (vi.pu.2.16.23) vibhēdajanakēäjñānē nāśamātyantikaṃ gatē. ātmanō brahmaṇō bhēdamasantaṃ ka: kariṣyati. (vi.pu.6.7.96) ahamātmā guḍākēśa! sarvabhūtāśayasthita:. (bha.gī.10.20) kṣētrajñaṃ cāpi māṃ viddhi sarvakṣētrēṣu bhārata!. (bha.gī.13.3) na tadasti vinā yatsyānmayā bhūtaṃ carācaram. (bha.gī.10.93) ityādibhirvastusvarūpōpadēśaparaiśśāstrai: nirviśēṣacinmātraṃ brahmaiva satyamanyatsarvaṃ mithyā ityabhidhānāt.

(mithyātvasvarūpam, lakṣyē tadanvayaśca)

mithyātvaṃ nāma pratīyamānatvapūrvakayathāvasthitavastujñānanivartyatvam, yathā rajjavādyadhiṣṭhānasarpādē:. dōṣavaśāddhi tatra tatkalpanam . ēvaṃ cinmātravapuṣi parē brahmaṇi dōṣaparikalpitamidaṃ dēvatiryaṅmanuṣyasthāvarādibhēdaṃ sarvaṃ jagadyathāvasthitabrahmasvarūpāvabōdhabādhyaṃ mithyārūpam .

(avidyāyāḥ svarūpam, tatra śrutayaśca)

dōṣaśca svarūpatirōdhānavividhavicitravikṣēpakarī sadasadanirvacanīyāänādyavidyā. anṛtēna hi pratyūḍhā: (chā.8.3.2) tēṣāṃ satyānāṃ satāmanṛtamapidhānam (chā.8.3.1) nāsadāsīnnō sadāsīttadānīṃ tama āsīttamasā gūḍhamagrē prakētam (yaju.2aṣṭa.8.pra.9anu.) māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu mahēśvaram (śvē.4.10) indrō māyābhi: pururūpa īyatē (bṛ.4.5.19) mama māyā duratyayā (bha.gī.7.14) anādimāyayā suptō yadā jīva: prabudhyatē (māṃ.2.21) ityādibhi: nirviśēṣacinmātraṃ brahmaivānādyavidyayā sadasadanirvācyayā tirōhitasvarūpaṃ svagatanānātvaṃ paśyatītyavagamyatē. yathōktam –

(brahmātiriktasya āvidyakatvē paurāṇikāni pramāṇāni)

jñānasvarūpō bhagavānyatōäsāvaśēṣamūrtirna tu vastubhūta:. tatō hi śailābdhidharādibhēdān jānīhi vijñānavijṛmbhitāni. yadā tu śuddhaṃ nijarūpi sarvakarmakṣayē jñānamapāstadōṣam. tadā hi saṅkalpatarō: phalāni bhavanti nō vastuṣu vastubhēdā:. (vi.pu.2.12.39,40) tasmānna vijñānamṛtēästi kiñcitkvacit kadāciddvija! vastujātam . vijñānamēkaṃ nijakarmabhēdavibhinnacittairbahudhāäbhyupētam. jñānaṃ viśuddhaṃ vimalaṃ viśōkamaśēṣalōbhādinirastasaṅgam. ēkaṃ sadaikaṃ parama: parēśa: sa vāsudēvō na yatōänyadasti. (vi.pu.2.12.43,44) sadbhāva ēvaṃ bhavatō mayōktō jñānaṃ yathā satyamasatyamanyat. ētattu yatsaṃvyavahārabhūtaṃ tatrāpi cōktaṃ bhuvanāśritaṃ tē. (vi.pu.1.12.45)

(avidyānivṛttiḥ taddhētuśca)

asyāścāvidyāyā nirviśēṣacinmātrabrahmātmaikatvavijñānēna nivṛttiṃ vadanti – na punarmṛtyavē tadēkaṃ paśyati, na paśyō mṛtyuṃ paśyati (bṛ.7.26.2) yadā hyēvaiṣa ētasminnadṛśyēänātmyēäniruktē-anilayanēäbhayaṃ pratiṣṭhāṃ vindatē. atha sōäbhayaṃ gatō bhavati (tai.āna.7.2) bhidyatē hṛdayagranthiśchidyantē sarvasaṃśayā:. kṣīyantē cāsya karmāṇi tasmindṛṣṭē parāvarē (mu.2.2.8) brahma vēda brahmaiva bhavati (mu.3.2.9) tamēva viditvāätimṛtyumēti nānya: panthā: (śvē.3.8) – ityādyāśśrutaya:. atra mṛtyuśabdēnāvidyāäbhidhīyatē. yathā sanatsujātavacanam – pramādaṃ vai mṛtyumahaṃ bravīmi sadāäpramādamamṛtatvaṃ bravīmi (bhārata.udyōparva.41.4) iti.

(nirviśēṣabrahmātmaikatvavijñānaṃ pramāṇasiddham)

satyaṃ jñānamanantaṃ brahma (tai.āna.1.anu.1) vijñānamānandaṃ brahma (bṛ.5.9.28) ityādiśōdhakavākyāvasēyanirviśēṣasvarūpabrahmātmaikatvavijñānaṃ ca – atha yōänyāṃ dēvatāmupāstē-anyōäsāvanyōähamasmīti na sa vēda (bṛ.3.4.10) akṛtsnō hyēṣa: (bṛ.3.4.7) ātmētyēvōpāsīta (bṛ.u.3.4.7) tattvamasi (chāṃ.u.6.8.7) tvaṃ vā ahamasmi bhagavō dēvatē ahaṃ vai tvamasi bhagavō dēvatē tadyōähaṃ sōäsau yōäsau sōähamasmi (ai.ā.4.2) ityādivākyasiddham. vakṣyati caitadēva – ātmēti tūpagacchanti grāhayanti ca (bra.sū.4.1.3) iti. tathā ca vākyakāra:- ātmētyēva tu gṛhṇīyāt sarvasya tanniṣpattē: (brahmanandivākyam) iti . anēna ca brahmātmaikatvavijñānēna mithyārūpasya sakāraṇasya bandhasya nivṛttiryuktā .

(nivartyanivartakabhāvaḥ sadṛṣṭāntaḥ)

nanu ca sakalabhēdanivṛtti: pratyakṣaviruddhā kathamiva śāstrajanyavijñānēna kriyatē? kathaṃ vā rajjurēṣā na sarpa: iti jñānēna pratyakṣaviruddhā sarpanivṛtti: kriyatē? tatra dvayō: pratyakṣayōrvirōdha:; iha tu pratyakṣamūlasya śāstrasya pratyakṣasya cēti cēt; tulyayōrvirōdhē vā kathaṃ bādhyabādhakabhāva:? pūrvōttarayōrduṣṭakāraṇajanyatvatadabhāvābhyām – iti cēt; śāstrapratyakṣayōrapi samānamētat.

ētaduktaṃ bhavati – bādhyabādhakabhāvē tulyatvasāpēkṣatvanirapēkṣatvādi na kāraṇam; jvālābhēdānumānēna pratyakṣōpamardāyōgāt . tatra hi jvālaikyaṃ pratyakṣēṇāvagamyatē . ēvaṃ ca sati dvayō: pramāṇayōrvirōdhē yatsaṃbhāvyamānānyathāsiddhi, tadbādhyam; ananyathāsiddhamanavakāśam itaradbādhakam – iti sarvatra bādhyabādhakabhāvanirṇaya: – iti .

(sayuktikam śāstraprābalyam)

tasmāt anādinidhanāvicchinnasampradāyāsambhāvyamānadōṣagandhānavakāśaśāstrajanya-nirviśēṣanityaśuddhamuktabuddhasvaprakāśacinmātrabrahahmātmabhāvāvabōdhēna sambhāvyamānadōṣasāvakāśa-pratyakṣādisiddhavividhavikalparūpa-bandhanivṛttiryuktaiva . sambhāvyatē ca vividhavikalpabhēdaprapañca grāhipratyakṣasyānādibhēdavāsanādirūpāvidyākhyō dōṣa:.

(śāstrēṣu mōkṣaśāstrasya prābalyam)

nanu anādinidhanāvicchinnasampradāyatayā nirdōṣasyāpi śāstrasya jyōtiṣṭōmēna svargakāmō yajēta ityēvamādērbhēdāvalambinō bādhyatvaṃ prasajyēta. satyam; pūrvāparāpacchēdē pūrvaśāstravanmōkṣaśāstrasya niravakāśatvāttēna bādhyata ēva . vēdāntavākyēṣvapi saguṇabrahmōpāsanaparāṇāṃ śāstraṇāmayamēva nyāya:, nirguṇatvātparasyabrahmaṇa:.

(svarūpaparēṣu saguṇanirguṇavākyēṣu bādhya-bādhakabhāvacintā)

nanu ca – yassarvajñassarvavit (mu.u.2.2.7) parāäsya śaktirvividhaiva śrūyatē svābhāvikī jñānavalakriyā ca (śvē.u.6.8) satyakāmassatyasaṅkalpa: (chā.u.8.1.5) ityādibrahmasvarūpapratipādana-parāṇāṃ śāstrāṇāṃ kathaṃ bādhyatvam? nirguṇavākyasāmarthyāt iti brūma:.

ētaduktaṃ bhavati – asthūlamanaṇvahrasvamadīrgham (bṛ.5a.8brā.) satyaṃ jñānamanantaṃ brahma (tai.āna.1) nirguṇam (ātmōpaniṣat) nirañjanam (śvē.u.6.19.) – ityādivākyāni nirastasamasta-viśēṣakūṭasthanityacaitanyam brahma – iti pratipādayanti itarāṇi ca saguṇam . ubhayavidhavākyānāṃ virōdhē tēnaivāpacchēdanyāyēna nigurṇavākyānāṃ guṇāpēkṣatvēna paratvādvalīyastvamiti na kiñcidapahīnam .

(satyādivākyavicāparaḥ, sāmānādhikaraṇyaṃ ca)

nanu ca – satyaṃ jñānamanantaṃ brahma ityatra satyajñānādayō guṇā: pratīyantē. nētyucyatē, sāmānādhikaraṇyēnaikārthatvapratītē: . anēkaguṇaviśiṣṭābhidhānēäpyēkārthatvamaviruddham – iti cēt; anabhidhānajñō dēvānāṃ priya:. ēkārthatvaṃ nāma sarvapadānāmarthaikyam; viśiṣṭapadārthābhidhānē viśēṣaṇabhēdēna padānāmarthabhēdōävarjanīya:; tataścaikārthatvaṃ na sidhyati. ēvaṃ tarhi sarvapadānāṃ paryāyatā syāt, aviśiṣṭārtha abhidhāyitvāt. ēkārthābhidhāyitvēäpyaparyāyatvamavahitamanāśśṛṇu; ēkatvatātparya-niścayāt ēkasyaivārthasya tattatpadārthavirōdhi-pratyanīkatvaparatvēna sarvapadānāmarthavatvamēkārthatvaṃ aparyāyatā ca.

(satyādivākyārthasya pariṣkṛtaṃ nigamanam)

ētaduktaṃ bhavati . lakṣaṇata: pratipattavyaṃ brahma sakalētarapadārthavirōdhirūpam. tadvirōdhirūpaṃ sarvamanēna padatrayēṇa phalatō vyudasyatē. tatra satyapadaṃ vikārāspadatvēnāsatyādvastunō vyāvṛttabrahmaparam. jñānapadaṃ cānyādhīnaprakāśajaḍarūpādvastunō vyāvṛttaparam. anantapadaṃ ca dēśata: kālatō vastutaśca paricchinnāt vyāvṛttaparam. na ca vyāvṛttirbhāvarūpōäbhāvarūpō vā dharma:. api tu sakalētaravirōdhi brahmaiva. yathā śauklyādē: kārṣṇyādivyāvṛttistatpadārthasvarūpamēva, na dharmāntaram. ēvamēkasyaiva vastunassakalētaravirōdhyākāratāmavagamayadarthavattaramēkārthamaparyāyaṃ ca padatrayam.

(brahmaṇaḥ nirviśēṣatvasthāpanam, kāraṇavākyaikārthyavarṇanaṃ ca)

tasmādēkamēva brahma svayaṃjyōtirnirdhūtanikhilaviśēṣamityuktaṃ bhavati . ēvaṃ vākyārthapratipādanē satyēva sadēva sōmyēdamagra āsīdēkamēvādvitīyam (chāṃ.6.2.1) – ityādibhiraikārthyam.

(brahmalakṣaṇavākyasya akhaṇḍaikarasavastupratipādakatvam)

yatō vā imāni bhūtāni jāyantē (tai.bhṛgu.1.anu.) sadēva sōmyēdamagra āsīt (chāṃ.6.2.1) ātmā vā idamēka ēvāgra āsīt (ai.1.1.1) ityādibhirjagatkāraṇatayōpalakṣitasya brahmaṇa: svarūpamidamucyatē – satyaṃ jñānamanantaṃ brahma (tai.āna.1.1) iti. tatra sarvaśākhāpratyayanyāyēna kāraṇavākyēṣu sarvēṣu sajātīyavijātīyavyāvṛttamadvatīyaṃ brahmāvagatam. jagatkāraṇatayōpalakṣitasya brahmaṇōädvitīyasya pratipipādayiṣitaṃ svarūpaṃ tadavirōdhēna vaktavyam. advitīyatvaśrutirguṇatōäpi sadvitīyatāṃ na sahatē. anyathā nirañjanam (śvē.6.19) nirguṇam (ātmōpaniṣat) ityādibhiśca virōdha:. ataścaitallakṣaṇavākyamakhaṇḍaikarasamēva pratipādayati.

(lakṣaṇāyā dōṣatvādōṣatvavicāraḥ)

nanu ca satyajñānādipadānāṃ svārthaprahāṇēna svārthavirōdhivyāvṛttavastusvarūpōpasthāpanaparatvē lakṣaṇā syāt. naiṣa dōṣa:, abhidhānavṛttērapi tātparyavṛttērbalīyastvāt. sāmānādhikaraṇyasya hyaikya ēva tātparyamiti sarvasammatam.

nanu ca – sarvapadānāṃ lakṣaṇā na dṛṣṭacarī. tata: kim? vākyatātparyāvirōdhē satyēkasyāpi na dṛṣṭā . samabhivyāhṛtapadasamudāyasyaitattātparyamiti niścitē sati dvayōstrayāṇāṃ sarvēṣāṃ vā tadavirōdhāya ēkasyēva lakṣaṇā na dōṣāya. tathā ca śāstrasthairabhyupagamyatē .

(sarvapadalakṣaṇāyā apyadōṣatvavarṇanaṃ prābhākaraiḥ)

kāryavākyārthavādibhi: laukikavākyēṣu sarvēṣāṃ padānāṃ lakṣaṇā samāśrīyatē. apūrvakārya ēva liṅādērmukhyavṛttatvāt liṅādibhi: kriyākāryaṃ lakṣaṇayā pratipādyatē. kāryānvitasvārthābhidhāyināṃ cētarēṣāṃ padānāmapūrvakāryānvita ēva mukhyārtha iti kriyākāryānvitapratipādanaṃ lākṣaṇikamēva . atō vākyatātparyāvirōdhāya sarvapadānāṃ lakṣaṇāäpi na dōṣa:. ata idamēvārthajātaṃ pratipādayantō vēdāntā: pramāṇam.

(śāstrapratyakṣayōḥ avirōdhaḥ)

pratyakṣādivirōdhē ca śāstrasya balīyastvamuktam. sati ca virōdhē balīyastvaṃ vaktavyam. virōdha ēva na dṛśyatē, nirviśēṣasanmātrabrahmagrāhitvātpratyakṣasya. nanu ca – ghaṭōästi paṭōästi iti nānākāravastuviṣayaṃ pratyakṣaṃ kathamiva sanmātragrāhītyucyatē. vilakṣaṇagrahaṇābhāvē sati sarvēṣāṃ jñānānāmēkaviṣayatvēna dhārāvāhikavijñānavadēkavyavahārahētutaiva syāt. satyam; tathaivātra vivicyatē. kathaṃ?

(pratyakṣasya sanmātragrāhitvasamarthanam)

ghaṭōästītyatrāstitvaṃ tadbhēdaśca vyavahriyatē; na ca dvayōrapi vyavahārayō: pratyakṣamūlatvaṃ saṃbhavati, tayōrbhinnakālajñānaphalatvāt, pratyakṣajñānasya caikakṣaṇavartitvāt. tatra svarūpaṃ vā bhēdō vā pratyakṣasya viṣaya iti vivēcanīyam. bhēdagrahaṇasya svarūpagrahaṇatatpratiyōgismaraṇasavyapēkṣatvādēva svarūpaviṣayatva- mavaśyāśrayaṇīyamiti na bhēda: pratyakṣēṇa gṛhyatē. atō bhrāntimūla ēva bhēdavyavahāra:.

(bhēdasya durnirūpatvam)

kiñca bhēdō nāma kaścitpadārthō nyāyavidbhirnirūpayituṃ na śakyatē. bhēdastāvanna vastusvarūpam, vastusvarūpē gṛhītē svarūpavyahāravatsarvasmādbhēdavyavahāraprasaktē:. na ca vācyaṃ – svarūpē gṛhītēäpi bhinna iti vyavahārasya pratiyōgismaraṇasavyapēkṣatvāt, tatsmaraṇābhāvēna tadānīmēva na bhēdavyavahāra: – iti. svarūpamātrabhēdavādinō hi pratiyōgyapēkṣā ca nōtprēkṣituṃ kṣamā, svarūpabhēdayōssvarūpatvāviśēṣāt. yathā svarūpavyavahārō na pratiyōgyapēkṣa:, bhēdavyavahārōäpi tathaiva syāt. hasta: kara: itivat ghaṭō bhinna iti paryāyatvaṃ ca syāt. nāpi dharma:; dharmatvē sati tasya svarūpādbhēdōävaśyāśrayaṇīya:, anyathā svarūpamēva syāt. bhēdē ca tasyāpi bhēdastaddharmastasyāpītyanavasthā. kiñca jātyādiviśaṣṭavastugrahaṇē sati bhēdagrahaṇam, bhēdagrahaṇē sati jātyādiviśiṣṭavastugrahaṇamityanyōnyāśrayaṇam. atō bhēdasya durnirūpatvātsanmātrasyaiva prakāśakaṃ pratyakṣam.

(anuvartamānaṃ sanmātraṃ paramārthaḥ)

kiñca ghaṭōästi paṭōästi ghaṭōänubhūyatē paṭōänubhūyatē iti sarvē padārthāssattānubhūtighaṭitā ēva dṛśyantē. atra sarvāsu pratipattiṣu sanmātramanuvartamānaṃ dṛśyata iti tadēva paramārtha:.

(āśramakarmāvinābhāvitā)

viśēṣāstu vyāvartamānatayā aparamārthā:, rajjusarpādivat. yathā rajjuradhiṣṭhānatayāänuvartamānā paramārthā satī; vyāvartamānāssarpabhūdalanāmbudhārādayōäparamārthā:.

(abādhitatva-bādhitatvayōḥ prayōjakōpādhitā)

nanu ca rajjusarpādau rajjuriyaṃ na sarpa: ityādi rajjvādyadhiṣṭhānayāthārthyajñānēna bādhitatvātsarpādērapāramārthyam, na vyāvartamānatvāt. rajjvādērapi pāramārthyaṃ nānuvartamānatayā, kiṃtvabādhitatvāt. atra tu ghaṭādīnāmabādhitānāṃ kathamapāramārthyam?

ucyatē, ghaṭādau dṛṣṭā vyāvṛttissā kiṃrūpēti vivēcanīyam. kiṃ ghaṭōästītyatra paṭādyabhāva:? siddhaṃ tarhi ghaṭōästītyanēna paṭādīnāṃ bādhitatvam. atō bādhaphalabhūtā viṣayanivṛttirvyāvṛtti:. sā vyāvartamānānāmapāramārthyaṃ sādhayati. rajjuvat sanmātramabādhitamanuvartatē. tasmātsanmātrātirēki sarvamaparamārtha:. prayōgaśca bhavati – satparamārtha:, anuvartamānatvāt, rajjusarpādau rajjvādivat. ghaṭādayōäparamārthā:, vyāvartamānatvāt, rajjvadyadhiṣṭhānasarpādivat – iti.

(sat-anubhūtyōḥ aikyam, anubhūtēḥ svatassiddhatā ca)

ēvaṃ satyanuvartamānāänubhūtirēva paramārthaḥ; saiva satī.

nanu ca sanmātramanubhūtērviṣayatayā tatō bhinnam. naivam; bhēdō hi pratyakṣāviṣayatvāddurnirūpatvācca purastādēva nirasta:. ata ēva satōänubhūtiviṣayabhāvōäpi na pramāṇapadavīmanusarati. tasmātsat anubhūtirēva.

sā ca svatassiddhā, anubhūtitvāt. anyatassiddhau ghaṭādivadananubhūtitvaprasaṅga:.

(anubhūtēḥ anubhūtyantarānapēkṣā)

kiñca anubhavāpēkṣā cānubhūtērna śakyā kalpayituṃ, sattayaiva prakāśamānatvāt. na hyanubhūtirvartamānā ghaṭādivadaprakāśā dṛśyatē, yēna parāyattaprakāśāäbhyupagamyēta.

(anubhūtēḥ jñātatānumēyatvavādaḥ)

athaivaṃ manuṣē – utpannāyāmapyanubhūtau viṣayamātramavabhāsatē ghaṭōänubhūyatē iti. na hi kaścit ghaṭōäyam iti jānan tadānīmēvāviṣayabhūtāmanidambhāvāmanubhūtimapyanubhavati. tasmādghaṭādiprakāśaniṣpattau cakṣurādikaraṇasannikarṣavadanubhūtēssadbhāva ēva hētu:. tadanantaramarthagatakādācitkaprakāśātiśaya-liṅgēnānubhūtiranumīyatē.

(anubhūtēḥ jaḍatvaśaṅkāparihārau)

ēvaṃ tarhyanubhūtērajaḍāyā arthavajjaḍatvamāpadyata iti cēt; kimidamajaḍatvaṃ nāma? na tāvatsvasattāyā: prakāśāvyabhicāra:, sukhādiṣvapi tatsambhavāt; na hi kadācidapi sukhādayassantō nōpalabhyantē; atōänubhūtissvayamēva nānubhūyatē, arthāntaraṃ spṛśatōäṅgulyagrasya svātmasparśavadaśakyatvāditi.

(anubhūtēḥ jñātatānumēyatvanirāsaḥ)

tadidamanākilatānubhavavibhavasya svamativijṛmbhitam, anubhūtivyatirēkiṇō viṣayadharmasya prakāśasya rūpādivadanupalabdhē:; ubhayābhyupētānubhūtyaivāśēṣavyavahārōpapattau prakāśākhyadharmakalpanā-nupapattēśca. atō nānubhūtiranumīyatē. nāpi jñānāntarasiddhā. api tu sarvaṃ sādhayantyanubhūtissvayamēva siddhyati. prayōgaśca – anubhūtirananyādhīnasvadharmavyavahārā svasambandhādarthāntarē taddharmavyavahārahētutvāt; yassvasambandhādarthāntarē yaddharmavyavahārahētussa tayōssvasminnananyādhīnō dṛṣṭa:; yathā rūpādiścākṣuṣatvādau. rūpādirhi pṛthivyādau svasambandhāccākṣuṣatvādi janayan svasmin na rūpādisambandhādhīnaścākṣuṣatvādau. atōänubhūtirātmana: prakāśamānatvē prakāśata iti vyavahārē ca svayamēva hētu:.

(anubhūtēḥ nityatā, tatprāgabhāvāsiddhiśca)

sēyaṃ svayaṃprakāśāänubhūtirnityā ca, prāgabhāvādyabhāvāt. tadabhāvaśca svatassiddhatvādēva. na hyanubhūtēssvatassiddhāyā: prāgabhāvassvatōänyatō vāävagantuṃ śakyatē. anubhūtissvābhāvamavagamayantī, satī tāvannāvagamayati. tasyāssattvē virōdhādēva tadabhāvō nāstīti kathaṃ sā svābhāvamavagamayati? ēvamasatyapi  nāvagamayati; anubhūtissvayamasatī svābhāvē kathaṃ pramāṇaṃ bhavēt? nāpyanyatōävagantuṃ śakyatē, anubhūtērananyagōcaratvāt. asyā: prāgabhāvaṃ sādhayat pramāṇam anubhūtiriyam iti viṣayīkṛtya tadabhāvaṃ sādhayēt; svatassiddhatvēna iyamiti viṣayīkārānarhātvāt, na tatprāgabhāvōänyata: śakyāvagama:.

(anubhūtau bhāvavikārāṇāṃ asambandhaḥ)

atōäsyā: prāgabhāvābhāvādutpattirna śakyatē vaktumityutpattipratisambaddhāścānyēäpi bhāvavikārāstasyā na santi.

(anubhūtiḥ na nānā)

anutpannēyamanubhūtirātmani nānātvamapi na sahatē, vyāpakaviruddhōpalabdhē: . na hyanutpannaṃ nānābhūtaṃ dṛṣṭam. bhēdādīnāmanubhāvyatvēna ca rūpādērivānubhūtidharmatvaṃ na sambhavati. atōänubhūtē: anubhavasvarūpatvādēvānyōäpi kaścidanubhāvyō nāsyā dharma:  .

(saṃvidēva ātmā)

yatō nirdhūtanikhilabhēdā saṃvit ata ēva nāsyāssvarūpātirikta āśrayō jñātā nāma kaścidastīti svaprakāśarūpā saivāätmā, ajaḍatvācca. anātmatvavyāptaṃ jaḍatvaṃ saṃvidi vyāvartamānamanātmatvamapi hi saṃvidō vyāvartayati.

(jñātṛtvaṃ nātmārthaḥ)

nanu ca – ahaṃ jānāmīti jñātṛtā pratītisiddhā. naivam; sā bhrāntisiddhā, rajatatēva śuktiśakalasya, anubhūtēssvātmani kartṛtvāyōgāt. atō manuṣyōähamityatyantabahirbhūtamanuṣyatvādi-viśaṣṭapiṇḍātmābhimānavat jñātṛtvamapyadhyastam. jñātṛtvaṃ hi jñānakriyākartṛtvam. tacca vikriyātmakaṃ jaḍaṃ vikāridravyāhaṃkāragranthisthamavikriyē sākṣiṇi cinmātrātmani kathamiva saṃbhavati. dṛśyadhīnasiddhitvādēva rūpādēriva kartṛtvādērnātmadharmatvam.

(ātmanaḥ ahampratyayāgōcaratā)

suṣuptimūrcchādāvahaṃpratyayāpāyēäpi ātmānubhavadarśanēna nāätmanōähaṃpratyayagōcaratvam. kartṛtvēähaṃpratyayagōcaratvē cāätmanōäbhyupagamyamānē dēhasyēva jaḍatvaparāktvānātmatvādiprasaṅgō duṣparihara:. ahaṃpratyayagōcarāt kartṛtayā prasiddhāddēhāttatkriyāphalasvargādērbhōkturātmanōänyatvaṃ prāmāṇikānāṃ prasiddhamēva. tathāähamarthāt jñāturapi vilakṣaṇassākṣī pratyāgātmēti pratipattavyam.

(anubhūtiḥ ahaṃkārābhivyaṅgyā)

ēvamavikriyānubhavasvarūpasyaivābhivyañjakō jaḍōäpyahaṃkārassvāśrayatayā tamabhivyanakti . ātmasthatayāäbhivyaṅgyābhivyañjanamabhivyañjakānāṃ svabhāva:. darpaṇajalakhaṇḍādirhi mukhacandrabimbagōtvādikamātmasthatayāäbhivyanakti . tatkṛtōäyaṃ jānāmyaham iti bhrama:.

(abhivyaṅgyēnāpi svābhivyaṅgayasya abhivyañjanam)

svaprakāśāyā: anubhūtē: kathamiva tadabhivyaṅgyajaḍarūpāhaṅkārēṇābhivyaṅgyatvamiti mā vōca:, ravikaranikarābhivyaṅgyakaratalasya tadabhivyañjakatvadarśanāt; jālakarandhraniṣkrāntadyumaṇikiraṇānāṃ tadabhivyaṅgyēnāpi karatalēna sphuṭataraprakāśō hi dṛṣṭacaraḥ  .

(ātmanaḥ anubhavamātratā, na anubhāvyatā)

yatōähaṃ jānāmīti jñātāäyamahamartha: cinmātrātmanō na pāramārthikō dharma:; ata ēva suṣuptimuktyōrnānvēti. tatra hyahamarthōllēkhavigamēna svābhāvikānubhavamātrarūpēṇāätmāävabhāsatē. ata ēva suptōtthita: kadācinmāmapyahaṃ na jñātavāniti parāmṛśati. tasmātparamārthatō nirastasamasta-bhēdavikalpa nirviśēṣacinmātraikarasakūṭasthanityasaṃvidēva bhrāntyā jñātṛjñēyajñānarūpavividhavicitrabhēdā vivartata iti tanmūlabhūtāvidyānibarhāṇāya nityaśuddhabuddhamukta-svabhāvabrahmātmaikatvavidyāpratipattayē sarvē vēdāntā ārabhyantē – iti.

(iti mahāpūrvapakṣaḥ)

(mahāsiddhāntaḥ)

(parōktānāṃ upāyōpēyanivartyānāṃ pramāṇatarkābhāsamūlatvamanādaraṇīyatā ca)

tadidamaupinaṣadaparamapuruṣavaraṇīyatāhētuguṇaviśēṣavirahiṇāmanādi pāpavāsanādūṣitāśēṣaśēmuṣī-kāṇāṃ anadhigatapadavākyasvarūpatadarthayāthātmyapratyakṣādisakalapramāṇavṛttataditikartavyatārūpa-samīcīna-nyāyamārgāṇāṃ vikalpāsahavividhakutarkakalkakalpitamiti, nyāyānugṛhītapratyakṣādisakalapramāṇavṛtta-yāthātmyavidbhiranādaraṇīyam.

(nirviśēṣasya vastunaḥ pramāṇataḥ asiddhiḥ)

tathā hi nirviśēṣavastuvādibhirnirviśēṣē vastunīdaṃ pramāṇamiti na śakyatē vaktum, saviśēṣavastuviṣayatvātsarvapramāṇānām. yastu svānubhavasiddhamiti svagōṣṭhīniṣṭhassamaya:, sōäpyātmasākṣikasaviśēṣānubhavādēva nirasta: idamahamadarśam iti kēnicidviśēṣēṇa viśiṣṭaviṣayatvāt sarvēṣāmanubhavānām .

(nirviśēṣatvavyavasthāpakatvābhimatayuktaiḥ ābhāsatā)

saviśēṣōäpyanubhūyamānōänubhava: kēnacidyuktyābhāsēna nirviśēṣa iti niṣkṛṣyamāṇaḥ sattātirēkibhiḥ svāsādhāraṇaissvabhāvaviśēṣairniṣkraṣṭavya iti niṣkarṣahētubhūtai: sattātirēkibhi: svāsādhāraṇaissvabhāvaviśēṣaissaviśēṣa ēvāvatiṣṭhatē. ata:kaiścidviśēṣairviśaṣṭasyaiva vastunōänyē viśēṣā nirasyanta iti, na kvacinnirviśēṣavastusiddhi:.

(nirviśēṣatvānumānasya bādhitvam)

dhiyō hi dhītvaṃ svaprakāśatā ca jñāturviṣayaprakāśana-svabhāvatayōpalabdhē: . svāpamadamūrcchāsu ca saviśēṣa ēvānubhava iti svāvasarē nipuṇataramupapādayiṣyāma:.

svābhyupagatāśca nityatvādayō hi anēkē viśēṣāḥ santyēva . tē ca na vastumātramiti śakyōpapādanā:, vastumātrābhyupagamē satyapi  vidhābhēdavivādadarśanāt svābhimatatadvidhābhēdaiśca svamatōpapādanāt. ata: prāmāṇikaviśēṣairviśiṣṭamēva vastviti vaktavyam.

(nirviśēṣatvaṃ vastuni na śabdagamyam)

śabdasya tu viśēṣēṇa saviśēṣa ēva vastunyabhidhānasāmarthyam, padavākyarūpēṇa pravṛttē:. prakṛtipratyayayōgēna hi padatvam. prakṛtipratyayōrarthabhēdēna padasyaiva viśiṣṭārthapratipādanamavarjanīyam. padabhēdaścārthabhēdanibandhana:. padasaṃghātarūpasya vākyasyānēkapadārthasaṃsargaviśēṣābhidhāyitvēna nirviśēṣavastupratipādanāsāmarthyāt, na nirviśēṣavastuni śabda: pramāṇam.

(nirviśēṣatvaṃ na pratyakṣagamyam)

pratyakṣasya nirvikalpakasavikalpakabhēdabhinnasya na nirviśēṣavastuni pramāṇabhāva:. savikalpakaṃ jātyādyanēkapadārthaviśiṣṭaviṣayatvādēva saviśēṣaviṣayam. nirvikalpakamapi saviśēṣaviṣayamēva, savikalpakē svasminnanubhūtapadārthaviśiṣṭapratisaṃdhānahētutvāt.

(nirvikalpakasavikalpakayōḥ niṣkṛṣṭaṃ svarūpam)

nirvikalpakaṃ nāma kēnacidviśēṣēṇaviyuktasya grahaṇam, na sarvaviśēṣarahitasya, tathābhūtasya kadācidapi grahaṇādarśanādanupapattēśca.

kēnacidviśēṣēṇa idamitthamiti hi sarvā pratītirupajāyatē, trikōṇasāsnādisaṃsthānaviśēṣēṇa vinā kasyacidapi padārthasya grahaṇāyōgāt. atō nirvikalpakamēkajātīyadravyēṣu prathamapiṇḍagrahaṇam. dvitīyādipiṇḍagrahaṇaṃ savikalpakamityucyatē .

(uktaviviktākārasya samarthanam)

tatra prathamapiṇḍagrahaṇē gōtvādēranuvṛttākāratā na pratīyatē. dvitīyādipiṇḍagrahaṇēṣu ēvānuvṛttipratīti:. prathamapratītyanusaṃhitavastusaṃsthānarūpagōtvādē: anuvṛttidharmaviśiṣṭatvaṃ dvitīyādi-piṇḍagrahaṇāvasēyamiti, dvitīyādigrahaṇasya savikalpakatvam. sāsnādivastusaṃsthānarūpagōtvādēḥ anuvṛttirna prathamapiṇḍagrahaṇē gṛhyata iti, prathamapiṇḍagrahaṇasya nirvikalpakatvam, na punassaṃsthānarūpajātyādēragrahaṇāt. saṃsthānarūpajātyādē: apyaindriyikatvāviśēṣāt, saṃsthānēna vinā saṃsthānina: pratītyanupapattēśca prathamapiṇḍagrahaṇēäpi sasaṃsthānamēva vastvitthamiti gṛhyatē.

atō dvitīyādipiṇḍagrahaṇēṣu gōtvādēranuvṛttidharmaviśiṣṭatā saṃsthānivatsaṃsthānavacca sarvadaiva gṛhyata iti tēṣu savikalpakatvamēva. ata: pratyakṣasya kadācidapi na nirviśēṣaviṣayatvam.

(bhēdābhēdavādinirāsaḥ)

ata ēva sarvatra bhinnābhinnatvamapi nirastam. idamitthamiti pratītāvidamitthaṃbhāvayōraikyaṃ kathamiva pratyētuṃ śakyatē. tatrētthaṃbhāvassāsnādisaṃsthānaviśēṣa:, tadviśēṣyaṃ dravyamidamaṃśa ityanayōraikyaṃ pratītiparāhatamēva. tathāhi – prathamamēva vastu pratīyamānaṃ sakalētaravyāvṛttamēva pratīyatē. vyāvṛttiśca gōtvādisaṃsthānaviśēṣaviśiṣṭatayētthamiti pratītē:. sarvatra viśēṣaṇaviśēṣyabhāvapratipattau tayōratyantabhēda: pratītyaiva suvyakta:. tatra daṇḍakuṇḍalādaya: pṛthaksaṃsthānasaṃsthitā: svaniṣṭhāśca kadācitkvacid- dravyāntaraviśēṣaṇatayāävatiṣṭhantē. gōtvādayastu dravyasaṃsthānatayaiva padārthabhūtāḥ santō dravyaviśēṣaṇatayā avasthitā:. ubhayatra viśēṣaṇaviśēṣyabhāvassamāna:. tata ēva tayōrbhēdapratipattiśca. iyāṃstu viśēṣa: pṛthak sthitipratipattiyōgyā daṇḍādaya:, gōtvādayastu niyamēna tadanarhā iti. atō vastuvirōdha: pratītiparāhata iti pratītiprakāranihnavādēvōcyatē. pratītiprakārō hi idamitthamityēva sarvasammata:. tadētatsūtrakārēṇa naikasminnasambhavāt (bra.sū.2.2.31) iti suvyaktamupapāditam.

(nirviśēṣasya pramāṇāviṣayatvanigamanam)

ata: pratyakṣasya saviśēṣaviṣayatvēna pratyakṣādidṛṣṭasambandhaviśiṣṭaviṣayatvādanumānamapi saviśēṣaviṣayamēva. pramāṇasaṅkhyāvivādēäpi sarvābhyupagatapramāṇānāmayamēva viṣaya iti na kēnāpi pramāṇēna nirviśēṣavastusiddhi:. vastugatasvabhāvaviśēṣaistadēva vastu nirviśēṣamiti vadan jananīvandhyātvapratijñāyāmiva svavāgvirōdhamapi na jānāti.

(pratyakṣasya sanmātragrāhitā niryuktikī)

yattu pratyakṣaṃ sanmātragrāhitvēna na bhēdivaṣayam, bhēdaśca vikalpāsahatvāddurnirūpa: – ityuktam, tadapi jātyādiviśaṣṭasyaiva vastuna: pratyakṣaviṣayatvājjātyādērēva pratiyōgyapēkṣayā vastunassvasya ca bhēdavyavahārahētutvācca dūrōtsāritam. saṃvēdanavadrūpādivacca paratra vyavahāraviśēṣahētōssvasminnapi tadvyavahārahētutvaṃ yuṣmābhirabhyupētaṃ bhēdasyāpi sambhavatyēva.

ata ēva ca nānavasthāänyōnyāśrayaṇaṃ ca. ēkakṣaṇavartitvēäpi pratyakṣajñānasya tasminnēva kṣaṇē vastubhēdarūpatatsaṃsthānarūpagōtvādērgṛhītatvāt kṣaṇāntaragrāhyaṃ na kiñcidiha tiṣṭhati.

(pratyakṣasya sanmātragrāhitāyāṃ pratipatti-vyavahāra-śabdavirōdhāḥ)

api ca sanmātragrāhitvē ghaṭōästi, paṭōästi iti viśiṣṭaviṣayā pratītirvirudhyatē. yadi ca sanmātrātirēkivastusaṃsthānarūpajātyādilakṣaṇō bhēda: pratyakṣēṇa na gṛhīta: kimityaśvārthī mahiṣadarśanē nivartatē.  sarvāsu pratipattiṣu sanmātramēva viṣayaścēt, tattatpratipattiviṣayasahacāriṇassarvē śabdā ēkaikapratipattiṣu kimiti na smaryantē?

(sanmātragrahaṇē pratītyavāntarajātivirōdhaḥ)

kiñca, aśvē hastini ca saṃvēdanayōrēkaviṣayatvēna uparitanasya gṛhītagrāhitvādviśēṣābhāvācca smṛtivailakṣaṇyaṃ na syāt. pratisaṃvēdanaṃ viśēṣābhyupagamē pratyakṣasya viśiṣṭārthaviṣayatvamēvābhyupagataṃ bhavati. sarvēṣāṃ saṃvēdanānāmēkaviṣayatāyāmēkēnaiva saṃvēdanēna aśēṣagrahaṇādandhabadhirādyabhāvaśca prasajyēta.

(karaṇavyavasthārthaṃ viṣayabhēdōpapādanam)

na ca cakṣuṣā sanmātraṃ gṛhyatē, tasya rūparūpirūpaikārtha- samavētapadārthagrāhitvāt. nāpi tvacā, sparśavadvastuviṣayatvāt. śrōtrādīnyapi na sanmātraviṣayāṇi; kintu śabdarasagandhalakṣaṇaviśēṣa-viṣayāṇyēva. atassanmātrasya grāhakaṃ na kiñcidiha dṛśyatē .

(sanmātragrāhitvē śāstrānutthānam)

nirviśēṣasanmātrasya ca pratyakṣēṇaiva grahaṇē tadviṣayāgamasya prāptaviṣayatvēnānuvādakatvamēva syāt. sanmātrabrahmaṇa: pramēyabhāvaśca. tatō jaḍatvanāśitvādayastvayaivōktā:. atō vastusaṃsthānarūpajātyādilakṣaṇabhēdaviśaṣṭamēva pratyakṣam .

(saṃsthānamēva jātiḥ bhēdaśca)

saṃsthānātirēkiṇōänēkēṣvēkākārabuddhibōdhyasyādarśanāt, tāvataiva gōtvādijātivyavahārō-papattē:. atirēkavādēäpi saṃsthānasya saṃpratipannatvācca saṃsthānamēva jāti:. saṃsthānaṃ nāma svāsādhāraṇaṃ rūpamiti yathāvastu saṃsthānamanusaṃdhēyam; jātigrahaṇēnaiva bhinna iti vyavahārasaṃbhavāt, padārthāntarādarśanāt, arthāntaravādināäpi abhyupagatatvācca gōtvādirēva bhēda:.

(bhēdavyavahārasya pratiyōgisāpēkṣatvōpapattiḥ)

nanu ca – jātyādirēva bhēdaścēttasmin gṛhītē tadvyavahāravadbhēdavyahārasyāt. satyam, bhēdaśca vyavahriyata ēva, gōtvādivyavahārāt . gōtvādirēva hi sakalētaravyāvṛttiḥ, gōtvādau gṛhītē sakalētarasajātīyabuddhivyavahārayōrnivṛttē:. bhēdagrahaṇēnaiva hyabhēdanivṛtti:. ayamasmādbhinna: iti tu vyavahārē pratiyōginirdēśasya tadapēkṣatvāt pratiyōgyapēkṣayā bhinna iti vyavahāra ityuktam.

(pāramārthyāpāramārthyasādhakānumānadūṣaṇam)

yatpunarghaṭādīnāṃ viśēṣāṇāṃ vyāvartamānatvēnāpāramārthyamuktam, tadanālōcitabādhyabādhakabhāva-vyāvṛttyanuvṛttiviśēṣasya bhrāntiparikalpitam.

dvayōrjñānayōrvirōdhē hi bādhyabādhakabhāva:. bādhitasyaiva vyāvṛtti:. atra ghaṭapaṭādiṣu dēśakālabhēdēna virōdha ēva nāsti. yasmin dēśē yasmin kālē yasya sadbhāva: pratipanna:; tasmindēśē tasminkālē tasyābhāva: pratipannaścēt; tatra virōdhāt balavatō bādhakatvaṃ bādhitasya ca nivṛtti:; dēśāntarakālāntarasaṃbandhitayāänubhūtasyānyadēśakālayōrabhāva pratītau (pratipattau) na virōdha iti kathamatra bādhyabādhakabhāva:. anyatra nivṛttasyānyatra nivṛttirvā kathamucyatē, rajjusarpādiṣu tu taddēśakālasambandhitayaivābhāvapratītē:, virōdhō bādhakatvaṃ vyāvṛttiścēti dēśakālāntaravyāvartamānatvaṃ (dēśakālāntaradṛṣṭasya dēśāntarakālāntaravyāvartamānatvaṃ) – mithyātvavyāptaṃ na dṛṣṭamiti na vyāvartamānatvamātramapāramārthyahētu:.

yattu anuvartamānatvātsatparamārtha: – iti,  tatsiddhamēvēti na sādhanamarhāti. atō na sanmātramēva vastu.

(sadanubhūtyōḥ nānātvam)

anubhūtisadviśēṣayōśca viṣayaviṣayibhāvēna bhēdasya pratyakṣasiddhatvādabādhitatvācca anubhūtirēva satītyētadapi nirastam.

(anubhūtēḥ svayaṃprakāśatvaparimitiḥ)

yattvanubhūtēssvayaṃprakāśatvamuktam,  tadviṣayaprakāśanavēlāyāṃ jñāturātmanastathaiva; na tu sarvēṣāṃ sarvadā tathaivēti niyamōästi, parānubhavasya hānōpādānādiliṅgakānumānajñānaviṣayatvāt, svānubhavasyāpyatītasya ajñāsiṣam iti jñānaviṣayatvadarśanācca. atōänubhūtiścēt  svatassiddhēti vaktuṃ na śakyatē.

(anubhūtitvānubhāvyatvayōravirōdhaḥ)

anubhūtēranubhāvyatvē, ananubhūtitvamityapi duruktam; svagatātītānubhavānāṃ paragatānubhavānāṃ cānubhāvyatvēnānanubhūtitvaprasaṅgāt. parānubhavānumānānabhyupagamē ca śabdārthasambandhagrahaṇābhāvēna samastaśabdavyavahārōcchēdaprasaṅga:. ācāryasya jñānavattvamanumāya tadupasattiśca kriyatē; sā ca nōpapadyatē.

(vēdyatvānubhūtitvayōḥ na vyāptiḥ)

na cānyaviṣayatvēänanubhūtitvam. anubhūtitvaṃ nāma vartamānadaśāyāṃ svasattayaiva svāśrayaṃ prati prakāśamānatvam, svasattayaiva svaviṣayasādhanatvaṃ vā. tē cānubhavāntarānubhāvyatvēäpi svānubhavasiddhē  nāpagacchata iti nānubhūtitvamapagacchēt. ghaṭādēstvananubhūtitvamētatsvabhāvavirahāt; nānubhāvyatvāt. tathāänubhūtērananubhāvyatvēäpi, ananubhūtitvaprasaṅgō durvāra:; gaganakusumādērananubhāvyasya ananubhūtitvāt.

gaganakusumādērananubhūtitatvamasattvaprayuktam, nānanubhāvyatvaprayuktam iti cēt, ēvaṃ tarhi ghaṭādērapyajñānāvirōdhitvamēvānanubhūtitvanibandhanam, nānubhāvyatvamityāsthīyatām .

anubhūtēranubhāvyatvē, ajñānāvirōdhitvamapi tasyā: ghaṭādēriva prasajyata iti cēt; ananubhāvyatvēäpi gaganakusumādērivājñānāvirōdhitvamapi prasajyata ēva. atōänubhāvyatvē ananubhūtitvam ityupahāsyam.

(saṃvidaḥ parābhimatanityatvanirāsaḥ)

yattu saṃvidassvatassiddhāyā: prāgabhāvādyabhāvādutpattirnirasyatē, tadandhasya jātyandhēna yaṣṭi: pradīyatē. prāgabhāvasya grāhakābhāvādabhāvō na śakyatē vaktum; anubhūtyaiva grahaṇāt.

kathamanubhūtissatī tadānīmēva svābhāvaṃ viruddhamavagamayatīti cēt; na hyanubhūtissvasamakālavartinamēva viṣayīkarōtītyasti niyama:; atītānāgatayōraviṣayatvaprasaṅgāt.

(grāhyaviśēṣasyāpi anubhūtiyaugapadyāniyamaḥ)

atha manyasē anubhūtiprāgabhāvādēssiddhyatastatsamakālabhāvaniyamōästīti; kiṃ tvayā kvacidēvaṃ dṛṣṭam? yēna niyamaṃ bravīṣi. hanta tarhi tata ēva darśanāt prāgabhāvādissiddha iti na tadapahnava:. tatprāgabhāvaṃ ca tatsamakālavartinamanunmatta: kō bravīti. indriyajanmana: pratyakṣasya hyēṣa svabhāvaniyama: yatsvasamakālavartina: padārthasya grāhakatvam; na sarvēṣāṃ jñānānāṃ pramāṇānāṃ ca; smaraṇānumānāgamayōgipratyakṣādiṣu kālāntaravartinōäpi grahaṇadarśanāt.

(pramāṇāpramāṇajñānayōrvaiṣamyam)

ata ēva ca pramāṇasya pramēyāvinābhāva: – na hi pramāṇasya svasamakālavartinā avinābhāvaḥ arthasambandha:; api tu yaddēśakālādisambandhitayā yōärthōävabhāsatē, tasya tathāvidhākāramithyātva-pratyanīkatā. ata idamapi nirastaṃ smṛtirna bāhyaviṣayā naṣṭēäpyarthē smṛtidarśanāt iti.

(saṃvitprāgabhāvē pramāṇābhāvanirasanam)

athōcyēta – na tāvatsaṃvitprāgabhāva: prasyakṣāvasēya:, avartamānatvāt. na ca pramāṇāntarāvasēya: liṅgādyabhāvāt. na hi saṃvitprāgabhāvavyāptamiha  liṅgamupalabhyatē . na cāägamastāvattadviṣayō dṛṣṭacara:. atastatprāgabhāva: pramāṇābhāvādēva na sētsyati – iti; yadyēvaṃ  svatassaddhatvavibhavaṃ parityajya pramāṇābhāvēävarūḍhaścēt, yōgyānupaladhyaivābhāvassamarthita ityupaśāmyatu bhavān.

(jñānanityatvasādhanam)

kiñca – pratyakṣajñānaṃ svaviṣayaṃ ghaṭādikaṃ svasattākālē santaṃ sādhayattasya na sarvadā sattāmavagamayaddṛśyata iti ghaṭādē: pūrvōttarakālasattā na pratīyatē. tadapratītiśca saṃvēdanasya kālaparicchinnatayā pratītē:. ghaṭādiviṣayamēva saṃvēdanaṃ svayaṃ kālānavicchannaṃ pratītaṃ cēt, saṃvēdanaviṣayō ghaṭādirapi kālānavacchinna: pratīyētēti nityassyāt. nityaṃ cētsaṃvēdanaṃ svatassiddhaṃ nityamityēva pratīyēta. na ca tathā pratīyatē.

ēvamanumānādisaṃvidōäpi kālānavicchannā: pratītāścēt, svaviṣayānapi kālānavacchinnān prakāśayantīti tē ca sarvē kālānavacchinnā nityāssyu:, saṃvidanurūpatvādviviṣayāṇām.

(nirviṣayānubhavanityatvapakṣadūṣaṇam)

na ca nirviṣayā kācitsaṃvidasti, anupalabdhē: . viṣayaprakāśanatayaivōpalabdhērēva hi saṃvidassvayaṃprakāśatā samarthitā, saṃvidō viṣayaprakāśanatā-svabhāvavirahē sati svaṃyaprakāśatvāsiddhē:, anubhūtē: anubhavāntarānanubhāvyatvācca saṃvidasttucchataiva syāt  .

(svāpādiṣu anubhūtēḥ asphuraṇam)

na ca svāpamadamūrcchādiṣu sarvaviṣayaśūnyā kēvalaiva saṃvitparisphuratīti vācyam; yōgyānupalabdhiparāhatatvāt. tāsvapi daśāsvanubhūtiranubhūtā cēt, tasyā: prabōdhasamayēänusaṃdhānaṃ syāt na ca tadasti.

(asmaraṇaniyamaḥ anubhavābhāvasādhakaḥ)

nanvabhūtasya padārthasya smaraṇaniyamō na dṛṣṭacara:. atassmaraṇābhāva: kathamanubhavābhāvaṃ sādhayēt?

ucyatē,nikhilasaṃskāratiraskṛtikaradēhavigamādiprabalahētuvirahēäpyasmaraṇaniyamaḥ anubhavābhāvam ēva sādhayati .

na kēvalamasmaraṇinayamādanubhavābhāva:; suptōtthitasya iyantaṃ kālaṃ na kiñcadahamajñāsiṣam iti pratyavamarśēnaiva siddhē:. na ca satyapyanubhavē tadasmaraṇaniyamō viṣayāvacchēdavirahādahaṃkāra-vigamādvā iti śakyatē vaktum, arthāntarānanubhavasyārthāntarābhāvasya cānubhūtārthāntarāsmaraṇa-hētutvābhāvāt. tāsvapi daśāsvahamarthōänuvartata iti ca vakṣyatē.

(pūrvōktārthavyāghātaśaṅkāparihārau)

nanu svāpādidaśāsvapi saviśēṣōänubhavōästīti pūrvamuktam. satyamuktam; sa tvātmānubhava:.    sa ca saviśēṣa ēvēti sthāpayiṣyatē. iha tu sakalaviṣayavirahiṇī nirāśrayā ca saṃvinniṣidhyatē. kēvalaiva saṃvit ātmānubhava iti cēt sā ca sāśrayēti hyupapādayiṣyatē.

(uktārthanigamanam)

atōänubhūtissatī svayaṃ svaprāgabhāvaṃ na sādhayatīti prāgabhāvāsiddhirna śakyatē vaktum. anubhūtēranubhāvyatvasambhavōpapādanēna anyatōäpyasiddhirnirastā. tasmānna prāgabhāvādyasiddhyā saṃvidōänutpattirupapattimatī .

(saṃvidaḥ utpattērabhāvāt tatkṛtavikārasyāpyabhāvaḥ ityētaddūṣaṇam)

yadapyasyā anutpattyā vikārāntaranirasanam; tadapyanupapannam, prāgabhāvē vyabhicārāt . tasya hi janmābhāvēäpi vināśō dṛśyatē. bhāvēṣviti viśēṣaṇē tarkakuśalatāääviṣkṛtā bhavati. tathā ca bhavadabhimatāävidyāänutpannaiva vividhavikārāspadaṃ tattvajñānōdayādantavatī cēti tasyāmanaikāntyam.   tadvikārāssarvē mithyābhūtā iti cēt; kiṃ bhavata: paramārthabhūtōäpyasti vikāra:? yēnaitadviśēṣaṇaṃ arthavadbhavati. na hyasāvabhyupagamyatē.

(ajñacvasya nānātvābhāvavyāpyatādūṣaṇam)

yadapi – anubhūtirajatvātsvasminvibhāgaṃ na sahatē iti. tadapi nōpapadyatē, ajasyaivāätmanō dēhēndriyādibhyō vibhaktatvādanāditvēna cābhyupagatāyā avidyāyā ātmanō vyatirēkasyāvaśyāśrayaṇīyatvāt. sa vibhāgō mithyārūpa iti cēt; janmapratibaddha: pāramārthikavibhāga: kiṃ kvaciddṛṣṭastvayā?. avidyāyā ātmana: paramārthatō vibhāgābhāvē vastutō hyavidyaiva syādātmā. abādhitapratipattisiddhadṛśyabhēdasamarthanēna darśanabhēdōäpi samarthita ēva, chēdyabhēdācchēdanabhēdavat.

(dṛśitva-dṛśyatvahētukānumānadūṣaṇam)

yadapi – nāsyā dṛśērdṛśisvarūpāyā dṛśya: kaścidapi dharmōästi; dṛśyatvādēva tēṣāṃ na dṛśidharmatvam iti ca. tadapi svābhyupagatai: pramāṇasiddhairnityatvasvayaṃprakāśatvādidharmairubhayaṃ anaikāntikam. na ca tē saṃvēdanamātram, svarūpabhēdāt. svasattayaiva svāśrayaṃ prati kasyacidviṣayasya prakāśanaṃ hi saṃvēdanam. svayaṃprakāśatā tu svasattayaiva svāśrayāya prakāśamānatā. prakāśaśca  cidacidaśēṣapadārthasādhāraṇaṃ vyavahārānuguṇyam.

sarvakālavartamānatvaṃ hi nityatvam. ēkatvamēkasaṃkhyāvacchēda iti. tēṣāṃ jaḍatvādyabhāvarūpatāyāmapi tathābhūtairapi caitanyadharmabhūtaistairanaikāntyamaparihāryam. saṃvidi tu svarūpātirēkēṇa jaḍatvādipratyanīkatvamityabhāvarūpō bhāvarūpō vā dharmō nābhyupētaścēt; tattinnaṣēdhōktyā kimapi nōktaṃ bhavēt.

(saṃvidaḥ ātmatvanirākōpakramaḥ)

api ca saṃvitsiddhyati vā na vā?. siddhyati cēt; sadharmatā syāt. na cēt; tucchatā, gaganakusumādivat. siddhirēva saṃviditi cēt; kasya kaṃ pratīti vaktavyam; yadi na kasyacitkiñcitprati; sā tarhi na siddhi:. siddhirhi putratvamiva kasyacitkiñcitprati bhavati. ātmana iti cēt; kōäyamātmā? nanu saṃvidēvētyuktam. satyamuktam; duruktaṃ tu tat. tathāhi; kasyacitpuruṣasya kiñcidarthajātaṃ prati siddhirūpā tatsambandhinī sā saṃvitsvayaṃ kathamivāätmabhāvamanubhavēt?.

(saṃvidaḥ anātmatvaniṣkarṣaṇam)

ētaduktaṃ bhavati – anubhūtiriti svāśrayaṃ prati svasadbhāvēnaiva kasyacidvastunō vyavahārānuguṇyāpādanasvabhāvō jñānāvagatisaṃvidādyaparanāmā sakarmakōänubhaviturātmanō dharmaviśēṣō ghaṭamahaṃ jānāmīmamarthamavagacchāmi paṭamahaṃ saṃvēdmi iti sarvēṣāmātmasākṣika: prasiddha:. ētatsvabhāvatayā hi tasyāssvayaṃprakāśatā bhavatāäpyupapāditā. asya sakarmakasya kartṛdharmaviśēṣasya karmatvavatkartṛtvamapi durghaṭamiti.

(sthiratvāsthiratvē api saṃvidanātmatvasādhakē)

tathāhi; asya kartussthiratvaṃ kartṛdharmasya saṃvēdanākhyasya sukhadu:khādērivōtpattisthiti-nirōdhāśca pratyakṣamīkṣyantē. kartṛsthairyaṃ tāvat sa ēvāyamartha: pūrvaṃ mayāänubhūta: iti pratyabhijñāpratyakṣasiddham. ahaṃ jānāmi, ahamajñāsiṣaṃ, jñāturēva mamēdānīṃ jñānaṃ naṣṭam iti ca saṃvidutpattyādaya: pratyakṣasiddhā iti kutastadaikyam. ēvaṃ kṣaṇabhaṅginyāssaṃvida ātmatvābhyupagamē pūrvēdyurdṛṣṭamaparēdyu: idahamadarśam iti pratyabhijñā ca na ghaṭatē; anyēnānubhūtasya na hyanyēna pratyabhijñānasambhava:.

(saṃvidaḥ sthiratvēäpi anātmatā)

kiñca anubhūtērātmatvābhyupagamē tasyā: nityatvēäpi pratisandhānāsambhavastadavastha:.  pratisandhānaṃ hi pūrvāparakālasthāyinamanubhavitāramupasthāpayati; nānubhūtimātram. ahamēvēdaṃ pūrvamapyanvabhūvamiti. bhavatōäpyanubhūtērna hyanubhavitṛtvamiṣṭam.

(kriyāyāḥ akartṛtvāt saṃvidaḥ anātmatvam)

anubhūtiranubhūtimātramēva. saṃvinnāma kācinnirāśrayā nirviṣayā vāätyantānupalabdhērna sambhavatītyuktam. ubhayābhyupētā  saṃvidēvāätmētyupalabdhiparāhatam. anubhūtimātramēva paramārtha iti niṣkarṣakahētvābhāsāśca nirākṛtā:.

(ātmanaḥ ahamarthatvaṃ pratyaktvābādhakam)

nanu ca ahaṃ jānāmi ityasmatpratyayē yōänidamaṃśa: prakāśaikarasaścitpadārthassa ātmā. tasmiṃstadbalanirbhāsitatayā yuṣmadarthalakṣaṇōähaṃ jānāmīti sidhyannahamarthaścinmātrātirēkī yuṣmadartha ēva. naitadēvam, ahaṃ jānāmi iti dharmadharmitayā pratyakṣapratītivirōdhādēva.

(pratyaktvāt ahamartha ēvātmā)

kiñca

ahamarthō na cēdātmā pratyaktvaṃ nāätmanō bhavēt.

ahaṃ buddhyā parāgarthāt pratyagarthō hi bhidyatē.

(mumukṣōḥ abhisandhiḥ)

nirastākhiladu:khōähamanantānandabhāk svarāṭ.

bhavēyamiti mōkṣārthī śravaṇādau pravartatē.

(śāstraprāmāṇyānyathānupapattyā ahamartha ātmā)

ahamarthavināśaścēnmōkṣa ityadhyavasyati.

apasarpēdasau mōkṣakathāprastāvagandhata:.

mayi naṣṭēäpi mattōänyā kācijjñaptiravasthitā.

iti tatprāptayē yatna: kasyāpi na bhaviṣyati.

svasambandhitayā hyasyāssattā vijñaptitādi ca.

svasambandhaviyōgē tu jñaptirēva na siddhyati.

chēttuśchēdyasya cābhāvē chēdanādērasiddhivat.

atōähamarthō jñātaiva pratyagātmēti niścitam.

vijñātāramarē (bṛ.4.4.14) kēna jānātyēvēti ca śruti:.

ētadyō vētti taṃ prāhu: kṣētrajña (bha.gī.13.1) iti ca smṛti:.

nāätmā śrutē: (bra.sū.2.3.18) ityārabhya sūtrakārōäpi vakṣyati.

jñōäta ēva (bra.sū.2.3.19) ityatō nāätmā jñaptimātramiti sthitam.

(yuṣmadasmadarthayōḥ aikyaṃ vyāhatam)

ahaṃ pratyayasiddhō hyasmadartha:; yuṣmatpratyayaviṣayō yuṣmadartha:. tatrāhaṃ jānāmīti siddhō jñātā yuṣmadartha iti vacanaṃ jananī mē vandhyētivadvyāhatārthaṃ ca. na cāsau jñātāähamarthōänyādhīnaprakāśa: svayaṃprakāśatvāt. caitanyasvabhāvatā hi svayaṃprakāśatā. ya: prakāśasvabhāva:; sōänanyādhīnaprakāśa: dīpavat.

(dīpasya svayaṃprakāśatābhaṅgaparihārau)

na hi dīpādēssvaprabhābalanirbhāsitatvēnāprakāśatvamanyādhīnaprakāśatvaṃ ca. kiṃ tarhi? dīpassvayaṃprakāśasvabhāvassvayamēva prakāśatē; anyānapi prakāśayati prabhayā.

(dharma-dharmiṇōḥ dvayōrapi jñānarūpatā)

ētaduktaṃ bhavati – yathaikamēva tējōdravyaṃ prabhāprabhāvadrūpēṇāvatiṣṭhatē. yadyapi prabhā prabhāvaddravyaguṇabhūtā tathāäpi tējōdravyamēva, na śauklyādivadguṇa:. svāśrayādanyatrāpi vartamānatvādrūpavattvācca śauklyādivaidharmyāt; prakāśavattvācca tējōdravyamēva; nārthāntaram. prakāśavattvañca svasvarūpasyānyēṣāṃ ca prakāśakatvāt.

asyāstu guṇatvavyavahārō nityatadāśrayatvatacchēṣatvanibandhana:. na cāäśrayāvayavā ēva viśīrṇā: pracaranta: prabhētyucyantē; maṇidyumiṇaprabhṛtīnāṃ vināśaprasaṅgāt.

dīpēäpyavayavipratipatti: kadācidapi na syāt. nahi viśaraṇasvabhāvāvayavā dīpāścaturaṅgulamātraṃ niyamēna piṇḍībhūtā ūrdhvamudgamya tata: paścādyugapadēva tiryagūrdhvamadhaścaikarūpā viśīrṇā: pracarantīti śakyaṃ vaktum . atassaprabhākā ēva dīpā: pratikṣaṇamutpannā vinaśyantīti puṣkalakāraṇakramōpanipātāt tadvināśē vināśāccāvagamyatē. prabhāyāssvāśrayasamīpē prakāśādhikyamauṣṇyādhikyamityādyupalabdhivyavasthāpyam agnyādīnāmauṣṇyādivat. ēvamātmā cidrūpa ēva caitanyaguṇa iti.

(cidrūpatā svayaṃprakāśatārūpā)

cidrūpatā hi svayaṃprakāśatā. tathāhi śrutaya: – sa yathā saindhavaghanōänantarōäbāhya: kṛtsnō rasaghana ēva, ēvaṃ vā arēäyamātmāänantarōäbāhya: kṛtsna: prajñānaghana ēva (bṛ.u.6.4.13), vijñānaghana ēva (bṛ.u.4.4.12), atrāyaṃ puruṣassvayaṃjyōtirbhavati (bṛ.u.6.3.9), na vijñāturvijñātērviparilōpō vidyatē (bṛ.u.6.3.10), atha yō vēdēdaṃ jighrāṇīti sa ātmā (bṛ.u.6.3.30), katama ātmā yōäyaṃ vijñānamaya: prāṇēṣu hṛdyantarjyōti: puruṣa: (chā.u.8.12.4), ēṣa hi draṣṭā śrōtā rasiyatā ghrātā mantā bōddhā kartā vijñānātmā puruṣa: (bṛ.6.3.7), vijñātāramarē kēna vijānīyāt (praśna.u.4.praśna), jānātyēvāyaṃ puruṣa:, na paśyō mṛtyuṃ paśyati na rōgaṃ nōta du:khatām sa uttama: puruṣa: (chā.7.26.2), nōpajanaṃ smarannidaṃ śarīram (chā.u.8.12.3), ēvamēvāsya paridraṣṭurimāṣṣōḍaśakalā: puruṣāyaṇā: puruṣaṃ prāpyāstaṃgacchanti (pra.u.6.5) tasmādvā ētasmānmanōmayādanyōäntara ātmā vijñānamaya: (tai.āna.4.1) ityādyā:. vakṣyati ca jñōätaēva (bra.sū.2.3.19) iti. atassvayaṃprakāśōäyamātmā jñātaiva, na prakāśamātram .

(saṃvidaḥ anātmatvōpapādakāḥ tarkāḥ)

prakāśatvādēva kasyacidēva bhavētprakāśa:, dīpādiprakāśavat. tasmānnāätmā bhavitumarhāti saṃvit. saṃvidanubhūtijñānādiśabdāssambandhiśabdā iti ca śabdārthavida:. na hi lōkavēdayōrjānātītyādērakarmakasyākartṛkasya ca prayōgō dṛṣṭacara:.

(saṃvidātmatvē ajaḍatvaṃ na hētuḥ)

yaccōktamajaḍatvātsaṃvidēvāätmēti; tatrēdaṃ praṣṭavyam, ajaḍatvamiti kimabhiprētam? svasattāprayuktaprakāśatvamiti cēt; tathā sati dīpādiṣvanaikāntyam. saṃvidatiriktaprakāśa-dharmānabhyupagamēnāsiddhirvirōdhaśca. avyabhicaritaprakāśasattākatvamapi sukhādiṣu vyabhicārānnirastam.

yadyucyēta –  sukhādiravyabhicaritaprakāśōäpyanyasmai prakāśamānatayā ghaṭādivajjḍatvēna anāätmā – iti. jñānaṃ na kiṃ svasmai prakāśatē? tadapi hyanyasyaivāhamarthasya jñāturavabhāsatē, ahaṃ sukhītivajjānāmyahamiti. atassvasmai prakāśamānatvarūpamajaḍatvaṃ saṃvidyasiddham . tasmāt svātmānaṃ prati svasattayaiva siddhyannajaḍōähamartha ēvāätmā .

(jñānasya prakāśarūpatāyāṃ hētuḥ)

jñānasyāpi prakāśatā tatsaṃbandhāyattā. tatkṛtamēva hi jñānasya sukhādēriva svāśrayacētanaṃ prati prakaṭatvamitaraṃ pratyaprakaṭatvaṃ ca. atō na jñaptimātramātmā, api tu jñātaivāhamartha:.

(ahamarthaḥ na bhrāntisiddhaḥ)

atha yaduktam – anubhūti: paramārthatō nirviṣayā nirāśrayā ca satī bhrāntyā jñātṛtayāävabhāsatē, rajatatayēva śukti: niradhiṣṭhānabhramānupapattē: iti. tadayuktam; tathā satyanubhavasāmānādhikaraṇyēnānubhavitāähamartha: pratīyēta, anubhūtiraham iti purōävasthitabhāsvaradravyākāratayā rajatādiriva. atra tu pṛthagavabhāsamānaivēyamanubhūtirarthāntaramahamarthaṃ viśinaṣṭi, daṇḍa iva dēvadattam. tathā hi anubhavābhyaham iti pratīti:. tadēvamasmadarthamanubhūtiviśiṣṭaṃ  prakāśayannanubhavāmyahamiti pratyayō daṇḍamātrē daṇḍī dēvadatta: iti pratyayavadviśēṣaṇabhūtānubhūti-mātrāvalambana: kathamiva pratijñāyēta?

(jñātṛtvaṃ mithyētyētat niryuktikam)

yadapyuktam sthūlōähamityādidēhātmābhimānavata ēva jñātṛtvapratibhāsanāt jñātṛtvamapi mithyā – iti. tadayuktam; ātmatayā abhimatāyā anubhūtērapi mithyātvaṃ syāt, tadvata ēva pratītē:. sakalētarōpamarditattvajñānābādhitatvēnānubhūtērna mithyātvamiti cēt, hantaivaṃ sati tadabādhādēva jñātṛtvamapi na mithyā.

(jñātṛtvasya vikriyātmakatvānuvādaḥ)

yadapyuktam – avikriyasyaätmanō jñānakriyākartṛtvarūpaṃ jñātṛtvaṃ na saṃbhavati. atō jñātṛtvaṃ vikriyātmakaṃ jaḍaṃ vikārāspadāvyaktapariṇāmāhaṅkāragranthisthamiti na jñātṛtvamātmana:, api tvanta:karaṇarūpasyāhaṅkārasya . kartṛtvādirhi rūpādivaddṛśyadharma:; kartṛtvēähaṃpratyayagōcaratvē cātmanōäbhyupagamyamānē dēhasyēvānātmatvaparāktvajaḍatvādi prasaṅgaścēti .

(anūditārthadūṣaṇam)

naitadupapadyatē- dēhasyēvācētanatvaprakṛtipariṇāmatvadṛśyatvaparāktvaparārthatvādiyōgāt anta:-karaṇarūpasya ahaṅkārasya, cētanāsādhāraṇasvabhāvatvācca jñātṛtvasya.

ētaduktaṃ bhavati yathā dēhādirdṛśyatvaparāktvādihētubhistatpratyanīkadraṣṭṛtvapratyaktvādērvivicyatē, ēvamanta:karaṇarūpāhaṅkārōäpi taddravyatvādēva tairēva hētubhistasmādvivicyatē – iti.

atō virōdhādēva na jñātṛtvamahaṅkārasya, dṛśitvavat. yathā dṛśitvaṃ tatkarmaṇōähaṅkārasya nābhyupagamyatē, tathā jñātṛtvamapi na tatkarmaṇōäbhyugantavyam.

(jñātṛtvaṃ na vikriyātmakam)

na ca jñātṛtvaṃ vikriyātmakam, jñātṛtvaṃ hi jñānaguṇāśrayatvam. jñānaṃ cāsya nityasya svābhāvikadharmatvēna nityam. nityatvaṃ cāätmanō nātmā śrutē: (bra.sū.2.3.18) ityādiṣu vakṣyati. jñōäta ēva (bra.sū.2.3.19) ityatra jña iti vyapadēśēna jñānāśrayatvaṃ ca svābhāvikimiti vakṣyati. asya jñānasvarūpasyaiva maṇiprabhṛtīnāṃ prabhāśrayatvamiva jñānāśrayatvamapyaviruddhamityuktam.

(svabhāvatō jñānavānapi na sarvajñō jīvaḥ)

svayamaparicchinnamēva jñānaṃ saṅkōcavikāsārhāmityupapādayiṣyāma: . ataḥ kṣētrajñāvasthāyāṃ karmaṇā saṅkucitasvarūpaṃ tattatkarmānuguṇaṃ taratamabhāvēna vartatē . tacca indriyadvārēṇa vyavasthitam . tamimam indriyadvārā jñānaprasaramapēkṣya udayāstamayavyapadēśaḥ pravartatē .

(ātmanaḥ jñānasaṅkōcavikāsātmakavikāritvasammatiḥ)

jñānaprasarē tu kartṛtvaṃ astyēva . tacca na svābhāvikam, api tu karmakṛtamiti, avikriyasvarūpa ēva ātmā . ēvaṃ rūpavikriyātmakaṃ jñātṛtvaṃ jñānasvarūpasyātmanaḥ ēva iti na kadācidapi jaḍasya ahaṃkārasya jñātṛtvasambhavaḥ  .

(cicchāyāpattyā jñātṛtvanirvāhanirāsaḥ)

jaḍasvarūpasyāpi ahaṅkārasya citsaṃnidhānēna tacchāyāpattyā tatsambhava iti cēt; kēyaṃ cicchāyāpatti:? kimahaṅkāracchāyāpattissaṃvida:? uta saṃvicchāyāpattirahaṅkārasya?.

na tāvatsaṃvida:, saṃvidō jñātṛtvānabhyupagamāt. nāpyahaṅkārasya, uktarītyā tasya  jaḍasya jñātṛtvāyōgāt,  dvayōrapyacākṣuṣatvācca, na hyacākṣuṣāṇāṃ chāyā dṛṣṭā.

(citsaṃparkēṇa jñātṛtvanirvāhanirāsaḥ)

atha – agnisaṃparkādaya:piṇḍauṣṇyavaccitsaṃparkājjñātṛtvōpalabdhi: – iti cēt, naitat, saṃvidi vastutō jñātṛtvānabhyupagamādēva na tatsaṃparkādahaṅkārē jñātṛtvaṃ tadupalabdhirvā . ahaṃkārasya tvacētanasya jñātṛtvāsambhavādēva sutarāṃ na tatsaṃparkātsaṃvidi jñātṛtvaṃ tadupalabdhirvā.

(abhivyaktipakṣasya dūṣaṇam)

yadapyuktam – ubhayatra na vastutō jñātṛtvamasti. ahaṅkārastvanubhūtērabhivyañjaka:            svātmasthāmēva anubhūtimabhivyanakti, ādarśādivat, iti. tadayuktam, ātmanassvayaṃjyōtiṣō jaḍasvarūpāhaṅkārābhivyaṅgyatvāyōgāt. taduktaṃ –

śāntāṅgāra ivāädityamahaṅkārō jaḍātmaka:.

svayaṃjyōtiṣamātmānaṃ vyanaktīti na yuktimat. (ātmasiddhi:) iti

svayaṃprakāśānubhavādhīnasiddhayō hi sarvē padārthā:. tatra tadāyattaprakāśōäcit ahaṅkāra: anuditānastamitasvarūpaprakāśamaśēṣārthasiddhihētubhūtamanubhavamabhivyanaktītyātmavida: parihasanti.

(uktavyaṅktṛvyaṅgyabhāvaḥ tayōrmithōänupapannaḥ)

kiñca ahaṅkārānubhavayōssvabhāvavirōdhādanubhūtērananubhūtitvaprasaṅgācca na vyaṅktṛvyaṅgya-bhāva:. yathōktaṃ-

vyaṅktṛvyaṅgyatvamanyōnyaṃ na ca syātprātikūlyata:.

vyaṅgyatvēänanubhūtitvamātmani syādyathā ghaṭē. (ātmasiddhi:) iti.

na ca ravikaranikarāṇāṃ svābhivyaṅgyakaratalābhivyaṅgyatvavatsaṃvidabhivyaṅgyāhaṅkāra-abhivyaṅgyatvaṃ saṃvidassādhīya:, tatrāpi ravikaranikarāṇāṃ karatalābhivyaṅgyatvābhāvāt . karatalapratihatagatayō hi raśmayō bahulāssvayamēva sphuṭataramupalabhyanta iti tadbāhulyamātrahētutvāt karatalasya nābhivyañjakatvam.

(abhivyaktikalpānāṃ dūṣaṇam)

kiṃcāsya saṃvitsvarūpasya ātmanōähaṃkāranirvartyā abhivyakti: kiṃrūpā. na tāvadutpatti:,  svatassiddhatayāänanyōtpādyatvābhyupagamāt. nāpi tatprakāśanam, tasyānubhavāntarānanubhāvyatvāt.

tata ēva ca na tadanubhavasādhanānugraha:. sa hi dvidhā; jñēyasyēndriyasaṃbandhahētutvēna vā, yathā jātirnijamukhādigrahaṇē vyaktidarpaṇādīnāṃ nayanādīndriyasaṃbandhahētutvēna; bōddhṛgatakalmaṣāpanayanēna vā, yathā paratattvāvabōdhanasādhanasya śāstrasya śamadamādinā. yathōktam – karaṇānāmabhūtitvānna tatsaṃbandhahētutā . – (ātmasiddhi:) iti.

(anubhūtēḥ anubhāvyatvamabhyupagamya anugrahapakṣadūṣaṇam)

kiṃñca anubhūtēranubhāvyatvābhyupagamēäpyahamarthēna na tadanubhavasādhanānugraha: suvaca:; sa hyanubhāvyānubhavōtpattipratibandhanirasanēna bhavēt. yathā rūpādigrahaṇōtpattinirōdhisaṃtamasanirasanēna cakṣuṣō dīpādinā. na cēha tathāvidhaṃ nirasanīyaṃ sambhāvyatē. na tāvatsaṃvidātmagataṃ tajjñānōtpattinirōdhi kiñcicadapyahaṃkārāpanēyamasti. asti hyajñānamiti cēt; na,  ajñānasyāhaṃkārāpanōdyatvānabhyupagamāt. jñānamēva hyajñānasya nivartakam  .

(ajñānasya saṃvidāśrayatvābhāvaḥ)

na ca saṃvidāśrayatvamajñānasya sambhavati; jñānasamānāśrayatvāt tatsamānaviṣayatvācca jñātṛbhāvaviṣayabhāvavirahitē jñānamātrē sākṣiṇi nājñānaṃ bhavitumarhāti; yathā jñānāśrayatvaprasaktiśūnyatvēna ghaṭādērnājñānāśrayatvam. tathā jñānamātrēäpi jñānāśrayatvābhāvēna nājñānāśrayatvaṃ syāt  .

(saṃvidāśritatvamabhyupagamyāäpi dūṣaṇam)

saṃvidōäjñānāśrayatvābhyupagamēäpi ātmatayāäbhyupagatāyāstasyā jñānaviṣayatvābhāvēna jñānēna na tadgatājñānanivṛtti:. jñānaṃ hi svaviṣaya ēvājñānaṃ nivartayati, yathā rajjvādau. atō na kēnāpi kadācitsaṃvidāśrayamajñānamucchidyēta.

(ajñānaṃ na anirvacanīyam, nāpi jñānaprāgabhāvaḥ)

asya ca sadasadanirvacanīyasyājñānasya svarūpamēva durnirūpamityupariṣṭādvakṣyatē. jñānaprāgabhāvarūpasya cājñānasya jñānōtpattivirōdhitvābhāvēna na tannirasanēna tajjñānasādhanānugraha:. atō na kēnāpi prakārēṇāhaṅkārēṇānubhūtērabhivyakti:.

(svātmasthatayā abhivyaktēḥ dūṣaṇam)

na ca svāśrayatayāäbhivyaṅgyābhivyañjanamabhivyañjakānāṃ svabhāva:, pradīpādiṣvadarśanāt, yathāvasthitapadārthapratītyanuguṇasvābhāvyācca jñānatatsādhanayōranugrāhakasya ca. tacca svata: prāmāṇyanyāyasiddham. na ca darpaṇādirmukhādēribhavyañjaka:, api tu cākṣuṣatēja:pratiphalanarūpadōṣahētu:. taddōṣakṛtaśca tatrānyathāvabhāsa:. abhivyañjakastvālōkādirēva. na cēha tathāhaṅkārēṇa saṃvidi svaprakāśāyāṃ tādṛśadōṣāpādanaṃ saṃbhavati. vyaktēstu jātirākāra iti tadāśrayatayā pratīti:; na tu vyaktivyaṅgyatvāt.

atōänta:karaṇabhūtāhaṅkārasthatayā saṃvidupalabdhērvastutō dōṣatō vā na kiñcidiha kāraṇamiti nāhaṅkārasya jñātṛtvaṃ tathōpalabdhirvā. tasmātsvata ēva jñātṛtayā siddhyannahamartha ēva pratyagātmā; na jñaptimātram ahaṃbhāvavigamē tu jñaptērapi na pratyaktvasiddhirityuktam.

(suptau ahamarthasya aviśadasphuraṇam)

tamōguṇābhibhavāt parāgarthānubhavābhāvācca ahamarthasya viviktasphuṭapratibhāsābhāvēäpyāprabōdhāt ahamityēkākārēṇāätmanassphuraṇātsuṣuptāvapi nāhaṃbhāvavigama:. bhavadabhimatāyā anubhūtērapi tathaiva prathēti vaktavyam.

(svapakṣē pramāṇānurōdhaḥ, parapakṣē tadananurōdhaśca)

na hi suṣuptōtthita: kaścidahaṃbhāvaviyuktārthāntarapratyanīkākārā jñaptirahamajñānasākṣitayā avatiṣṭhata ityēvaṃvidhāṃ svāpasamakālāmanubhūtiṃ parāmṛśati . ēvaṃ hi suptōtthitasya parāmarśa:, sukhamahamasvāpsamiti . anēna pratyavamarśēna tadānīmapyahamarthasyaivāätmanassukhitvaṃ jñātṛtvaṃ  ca jñāyatē.

(uktē parāmarśē parōktāyāḥ anyāsiddhēḥ parihāraḥ)

na ca vācyaṃ, yathēdānīṃ sukhaṃ bhavati; tathā tadānīmasvāpsamityēṣā pratipattiriti; atadrūpatvātpratipattē:. na cāhamarthasyāätmanōästhiratvēna tadānīmahamarthasya sukhitvānusandhānānupapatti:. yatassuṣuptidaśāyā: prāganubhūtaṃ vastu suptōtthitō mayēdaṃ kṛtaṃ, mayēdamanubhūtaṃ ahamētadavōcam iti parāmṛśati.

(ahamarthānanubhavasādhakaniṣēdhasāmānyaviṣayaparāmarśamādāya śaṅkāsamādhānē)

ētāvantaṃ kālaṃ na kiñcidahamajñāsiṣam iti ca parāmṛśatīti cēt, tata: kim? na kiñciditi kṛtsnapratiṣēdha iti cēt; na, nāhamavēdiṣam iti vēditurahamarthasyaivānuvṛttē: vēdyaviṣayō hi sa pratiṣēdha:. na kiñciditi niṣēdhasya kṛtsnaviṣayatvē bhavadabhimatā anubhūtirapi pratiṣiddhā syāt.

(anubhūtēḥ na niṣēdhaḥ, kintu tadanuvṛttēḥ, ityāśaṅkāparihārau)

suṣuptisamayē tvanusandhīyamānamahamarthamātmanaṃ jñātāramahamiti parāmṛśya na kiñcidavēdiṣamiti vēdanē tasya pratiṣidhyamānē tasminkālē niṣidhyamānāyā vittēssiddhimanuvartamānasya jñāturahamarthasya cāsiddhimanēnaiva na kiñcidahamavēdiṣam iti parāmarśēna sādhayaṃstamimamarthaṃ dēvānāmēva sādhayatu.

(niṣēdhaviśēṣaviṣayaparāmarśamādāya śaṅkāsamādhānē)

māmapyahaṃ na jñātavān iti ahamarthasyāpi tadānīmananusandhānaṃ pratīyata iti cēt; svānubhavasvavacanayōrvirōdhamapi na jānanti bhavanta:. ahaṃ māṃ na jñātavān iti hyanubhavavacanē. māmiti kiṃ niṣidhyata iti cēt; sādhu pṛṣṭaṃ bhavatā. taducyatē, ahamarthasya jñāturanuvṛttē: na svarūpaṃ niṣidhyatē; api tu prabōdhasamayēänusandhīyamānasyāhamarthasya varṇāśramādiviśiṣṭatā.

(aham mām iti padayōḥ viśiṣṭavithayatā)

ahaṃ māṃ na jñātavān ityuktē viṣayō vivēcanīya:. jāgaritāvasthānusaṃhitajātyādi-viśiṣṭōäsmadarthō māmityaṃśasya viṣaya:. svāpyayāvasthāprasiddhāviśadasvānubhavaikatānaśca ahamarthōähamityaṃśasya viṣaya:. atra suptōähamīdṛśōähamiti ca māmapi na jñātavānahamityēva khalvanubhavaprakāra:.

(uktāṃśasya paramatēna upapādan)

kiñca, suṣuptāvātmāäjñānasākṣitvēnāästa iti hi bhavadīyā prakriyā. sākṣitvaṃ ca sākṣājjñātṛtvamēva. na hyajānatassākṣittvam. jñātaiva hi lōkavēdayōssākṣīti vyapadiśyatē; na jñānamātram. smarati ca bhagavān pāṇini:  sākṣāddraṣṭari saṃjñāyām (aṣṭā.5.2.91) iti sākṣājjñātaryēva sākṣiśabdam. sa cāyaṃ sākṣī jānāmīti pratīyamānōäsmadartha ēvēti kutastadānīmahamarthō na pratīyēta . ātmanē svayamavabhāsamānōähamityēvāvabhāsata  iti svāpādyavasthāsvapyātmā prakāśamānōähamityēvāvabhāsata iti siddham.

(muktau ahamarthānuvṛttēḥ anūdya dūṣaṇam)

yattu – mōkṣadaśāyāmahamarthō nānuvartatē – iti; tadapēśalam. tathā satyātmanāśa ēvāpavarga: prakārāntarēṇa pratijñāta: syāt. na cāhamarthō dharmamātram; yēna  tadvigamēäpyavidyānivṛttāviva svarūpamavatiṣṭhatē. pratyuta svarūpamēvāhamartha ātmana:. jñānaṃ tu tasya dharma: ahaṃ jānāmi, jñānaṃ mē jātam iti cāhamarthadharmatayā jñānapratītērēva.

(śrutyarthāpattyā uktārthasamarthanam)

api ca ya: paramārthatō bhrāntyā vāäädhyātmikādidu:khairdu:khitayā svātmānamanusandhattē ahaṃ du:khī  iti. sarvamētaddu:khajātamapunarbhavamapōhya kathamahamanākulassvasthō bhavēyam ityutpannamōkṣa-rāgaḥ sa ēva tatsādhanē pravartatē. sa sādhanānuṣṭhānēna yadyahamēva na bhaviṣyāmītyavagacchēt; apasarpēdēvāsau mōkṣakathāprastāvāt. tataścādhikārivirahādēva sarvaṃ mōkṣaśāstramapramāṇaṃ syāt. ahamupalakṣitaṃ prakāśamātramapavargēävatiṣṭhata  iti cēt; kimanēna? mayi naṣṭēäpi kimapi prakāśamātramapavargēävatiṣṭhata iti matvā na hi kaścit buddhipūrvakārī prayatatē. atōähamarthasyaiva jñātṛtayā siddhyata: pratyagātmatvam.

(uktārthē anumānam)

sa ca pratyagātmā muktāvapyahamityēva prakāśatē, svasmai prakāśamānatvāt, yō ya: svasmai prakāśatē sa sarvōähamityēva prakāśatē yathā tathāvabhāsamānatvēnōbhayavādisammatassaṃsāryātmā. ya: punarahamiti na cakāsti; nāsau svasmai prakāśatē, yathā ghaṭādi:. svasmai prakāśatē cāyaṃ muktātmā; tasmādahamityēva prakāśatē.

(uktānumānē hētōḥ sādhyaviśēṣaviruddhatvāśaṅkāparihārau)

na cāhamiti prakāśamānatvēna tasyājñatvasaṃsāritvādiprasaṅga:. mōkṣavirōdhāt, ajñatvādyahētutvāccāhaṃpratyayasya. ajñānaṃ nāma svarūpājñānamanyathā jñānaṃ viparītajñānaṃ vā. ahimatyēvāätmanassvarūpamiti svarūpajñānarūpōähaṃpratyayō nājñatvamāpādayati, kutassaṃsāritvam. api tu  tadvirōdhitvānnāśayatyēva.

(nivṛttāvidyānāmapi ahampratyayaḥ)

brahmātmabhāvāparōkṣyanirdhūtaniravaśēṣāvidyānāmapi vāmadēvādīnāmahamityēva ātmānubhavadarśanācca. śrūyatē hi – taddhaitatpaśyannṛṣirvāmadēva: pratipēdē ahaṃ manurabhavaṃ sūryaśca (bṛ.3.4.10) iti, ahamēka: prathamamāsaṃ vartāmi ca bhaviṣyāmi ca (atharva.śi.u.9.khaṇḍē) ityādi.

(brahmaṇōäpyahaṃ pratyayaḥ śrutismṛtiṣu)

sakalētarājñānavirōdhina: sacchabdapratyayamātrabhāja: parasya brahmaṇō vyavahārōäpyēvamēva hantāhamimāstisrō dēvatā: (chā.6.3.2), bahu syāṃ prajāyēya (tai.āna.6.2), sa īkṣata lōkānnu sṛjā iti; (aita 1.1.1), tathā yasmātkṣaramatītōähamakṣarādapi cōttama:. atōäsmi lōkē vēdē ca prathita: puruṣōttama: (bha.gī.15.18), ahamātmā guḍākēśa (bha.gī. 10.20), na tvēvāhaṃ jātu nāsam (bha.gī. 2.12), ahaṃ kṛtsnasya jagata: prabhava: pralayastathā (bha.gī.7.6), ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē (bha.gī.10.8), tēṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt (bha.gī.12.7), ahaṃ bījaprada: pitā (bha.gī.14.4), vēdāhaṃ samatītāni – (bha.gī.7.26) ityādiṣu.

(uktārthē gītōktivirōdhaśaṅkāparihārau)

yadyahamityēvātmana: svarūpam, kathaṃ tarhyahaṅkārasya kṣētrāntarbhāvō bhagavatōpadiśyatē . mahābhūtānyahaṃkārō buddhiravyaktamēva ca (bha.gītā.13.5) iti. ucyatē, svarūpōpadēśēṣu sarvēṣvahamityēvōpadēśāt tathaivātmasvarūpapratipattēścāhamityēva pratyagātmanassvarūpam. avyaktapariṇāmabhēdasya ahaṃkārasya kṣētrāntarbhāvō bhagavataivōpadiśyatē. sa tvanātmani dēhēähaṃbhāvakaraṇahētutvēna ahaṃkāra ityucyatē. asya tvahaṃkāraśabdasya abhūtatadbhāvēärthē cvipratyayamutpādya vyutpattirdraṣṭavyā. ayamēva tvahaṃkāra: utkṛṣṭajanāvamānahēturgarvāparanāmā śāstrēṣu bahuśō hēyatayā pratipādyatē. tasmādbādhakāpētāähaṃbuddhissākṣādātmagōcaraiva. śarīragōcarā tvahaṃ buddhiravidyaiva. yathōktaṃ bhagavatā parāśarēṇa śrūyatāṃ cāpyavidyāyā: svarūpaṃ kulanandana . anātmanyātmabuddhiryā (vi.pu.6.7.10.11) – iti .

(ahamarthātmatvōpasaṃhāraḥ)

yadi jñaptimātramēvāätmā, tadāänātmanyātmābhimānē śarīrē jñaptimātra-pratibhāsassyāt, na jñātṛtvapratibhāsa:. tasmājjñātāähamartha ēvāäätmā taduktam –

ata: pratyakṣasiddhatvāduktanyāyāgamānvayāt.

avidyāyōgataścāätmā jñātāähamiti bhāsatē. iti.

tathā ca

dēhēndriyamana: prāṇadhībhyōänyōänanyasādhana:.

nityō vyāpī pratikṣētramātmā bhinnassvatassukhī. (ātmasiddhau) iti.

ananyasādhana: – svaprakāśa:. vyāpī – atisūkṣmatayā sarvācētanānta:pravēśanasvabhāva:.

(śāstrapratyakṣavirōdhē śāstraprābalyasyānūdyanirāsaḥ)

yaduktam –  dōṣamūlatvēnānyathāsiddhisambhāvanayā sakalabhēdāvalambipratyakṣasya śāstrabādhyatvam – iti.

kōäyaṃ dōṣa iti vaktavyam, yanmūlatayā pratyakṣasyānyathāsiddhi:. anādibhēdavāsanaiva hi dōṣa iti cēt; bhēdavāsanāyāstimirādivadyathāvasthitavastuviparītajñānahētutvaṃ kimanyatra jñātapūrvam?  anēnaiva śāstravirōdhēna jñāsyata iti cēt; na, anyōnyāśrayaṇāt, śāstrasya nirastanikhilaviśēṣavastubōdhitvaniścayē sati bhēdavāsānāyā dōṣatvaniścaya:, bhēdavāsanāyā dōṣatvaniścayē sati śāstrasya nirastanikhilaviśēṣavastu- bōdhitvaniścaya iti. kiñca, yadi bhēdavāsanāmūlatvēna pratyakṣasya viparītārthatvam; śāstramapi tanmūlatvēna tathaiva syāt.

athōcyēta – dōṣamūlatvēäpi śāstrasya pratyakṣāvagatasakalabhēdanirasanajñānahētutvēna paratvāttatpratyakṣasya bādhakam – iti. tanna, dōṣamūlatvē jñātē sati paratvamakiñcitkaram. rajjusarpajñānanimittabhayē sati bhrāntōäyamiti parijñātēna kēnacit nāyaṃ sarpō mā bhaiṣī: ityuktēäpi bhayānivṛttidarśanāt. śāstrasya ca dōṣamūlatvaṃ śravaṇavēlāyāmēva jñātam. śravaṇāvagatanikhilabhēdōpamardibrahmātmaikatvavijñānābhyāsarūpatvānmananādē:.

api ca idaṃ śāstram, ētaccāsambhāvyamānadōṣam, pratyakṣaṃ tu sambhāvyamānadōṣamiti kēnāvagataṃ tvayā? na tāvatsvatassiddhā nirdhūtanikhilaviśēṣāänubhūtirimamarthamavagamayati, tasyāssarvaviṣayaviraktatvāt, śāstrapakṣapātavirahācca. nāpyaindriyikaṃ pratyakṣam, dōṣamūlatvēna viparītārthatvāt. tanmūlatvādēva nānyānyapi pramāṇāni. atassvapakṣasādhanapramāṇānabhyupagamānna svābhimatārthasiddhi:.

nanu vyāvahārikapramāṇapramēyavyavahārōäsmākapyastyēva, kōäyaṃ vyāvahārikō nāma? āpātapratītisiddhō yuktibhirnirūpitō na tathāävasthita iti cēt, kiṃ tēna prayōjanam? pramāṇatayā pratipannēäpi yauktikabādhādēva pramāṇakāryābhāvāt. athōcyēta – śāstrapratyakṣayō: dvayōrapyavidyāmūlatvēäpi pratyakṣaviṣayasya śāstrēṇa bādhō dṛśyatē; śāstraviṣayasya sadadvitīyabrahmaṇa: paścāttanabādhādarśanēna nirviśēṣānubhūtimātraṃ brahmaiva paramārtha: – iti. tadayuktam, abādhitasyāpi dōṣamūlasyāpāramārthyaniścayāt.

ētaduktaṃ bhavati – yathā sakalētarakācādidōṣarahitapuruṣāntarāgōcaragiriguhāsu vasatastaimirikajanasya ajñātasvatimirasya sarvasya timiradōṣāviśēṣēṇa dvicandrajñānamaviśiṣṭaṃ jāyatē. na tatra bādhakapratyayōästīti na tanmithyā na bhavatīti  tadviṣayabhūtaṃ dvicandratvamapi mithyaiva. dōṣō hyayathārthajñānahētu:. tathā brahmajñānamavidyāmūlatvēna bādhakajñānarahitamapi svaviṣayēṇa brahmaṇā saha mithyaiva – iti.

(śāstrasyāvidyāmūlatvābhyupagamē dōṣaprasañjanam)

bhavanti cātra prayōgā:, vivādādhyāsitaṃ brahma mithyā, avidyāvata utpannajñānaviṣayatvāt, prapañcavat. brahma mithyā, jñānaviṣayatvāt, prapañcavat. brahma mithyā, asatyahētujanyajñānaviṣayatvāt, prapañcavadēva.

(asatyāt satyapratipattinidarśanaiḥ pratyakṣāt śāstraprābalyōktēḥ dūṣaṇam)

na ca vācyaṃ svāpnasya hastyādivijñānasyāsatyasya paramārthaśubhāśubhapratipattihētubhāvavat avidyāmūlatvēnāsatyasyāpi śāstrasya paramārthabhūtabrahmaviṣayapratipattihētubhāvō na viruddha:  – iti, svāpnajñānasyāsatyatvābhāvāt. tatra hi viṣayāṇāmēva mithyātvam; tēṣāmēva hi bādhō dṛśyatē; na jñānasya, na hi mayā svapnavēlāyāmanubhūtaṃ jñānamapi na vidyata iti kasyacidapi pratyayō jāyatē. darśanaṃ tu vidyatē, arthā na santīti hi bādhakapratyaya:. māyāvinō mantrauṣadhādiprabhavaṃ māyāmayaṃ jñānaṃ satyamēva prītērbhayasya ca hētu: tatrāpi jñānasyābādhitatvāt. viṣayēndriyādidōṣajanyaṃ rajjvādau sarpādivijñānaṃ satyamēva, bhayādihētu:. satyaivādaṣṭēäpi svātmani sarpasannidhānāddaṣṭabuddhi:, satyaiva śaṅkāviṣabuddhirmaraṇahētubhūtā. vastubhūta ēva jalādau mukhādipratibhāsō vastubhūtamukhagataviśēṣaniścaya hētu:. ēṣāṃ saṃvēdanānāmutpattimattvādarthakriyākāritvācca satyatvamavasīyatē.

(jñānasatyatvaṃ viṣayasatyatāvyāptamiti, tannivṛttyā tannivṛttiriti śaṅkā, tatparihāraśca)

hastyādīnām, abhāvēäpi kathaṃ tadbuddhaya: satyā bhavantīti cēt, naitat, buddhīnāṃ sālambanatvamātraniyamāt.

arthasya pratibhāsamānatvamēva hyālambanatvēäpēkṣitam; pratibhāsamānatā cāstyēva dōṣavaśāt. sa tu bādhitōäsatya ityavasīyatē. abādhitā hi buddhissatyaivētyuktam.

rēkhayā varṇapratipattāvapi nāsatyātsatyabuddhi:, rēkhāyāssatyatvāt .

(asatyāt satyabuddhēḥ āpādyanirāsaḥ)

nanu varṇātmanā pratipannā rēkhā varṇabuddhihētu:. varṇātmatā tvasatyā. naivam, varṇātmatāyā asatyāyā upāyatvāyōgāt. asatō nirupākhyasya hyupāyatvaṃ na dṛṣṭamanupapannaṃ ca. atha tasyāṃ varṇabuddhērupāyatvam; ēvaṃ tarhyasatyātsatyabuddhirna syādbuddhēssatyatvādēva. upāyōpēyayōrēkatva-prasaktēśca, ubhayōrvarṇabuddhitvāviśēṣāt. rēkhāyā avidyamānavarṇātmanōpāyatvē caikasyāmēva rēkhāyāmavidyamānasarvavarṇātmakatvasya sulabhatvādēkarēkhādarśanātsarvavarṇapratipattissyāt. atha piṇḍaviśēṣē dēvadattādiśabdasaṃkētavat cakṣurgrāhyarēkhāviśēṣē śrōtragrāhyavarṇaviśēṣasaṃkētavaśādrēkhāviśēṣō varṇaviśēṣabuddhihēturiti. hanta tarhi satyādēva satyapratipatti:; rēkhāyāssaṃkētasya ca satyatvāt, rēkhāgavayādapi satyagavayabuddhissādṛśyanibandhanā, sādṛśyaṃ ca satyamēva.

(sphōṭavādāvalambi udāharaṇamādāya śaṅkāparihārau)

na caikarūpasya śabdasya nādaviśēṣēṇārthabhēdabuddhihētutvēäpyasatyātsatyapratipatti:, nānānādābhivyaktasyaikasyaiva śabdasya tattannādābhivyaṅgyasvarūpēṇārthaviśēṣaissaha saṃbandhagrahaṇavaśādarthabhēdabuddhyutpattihētutvāt. śabdasyaikarūpatvamapi na sādhīya:, gakārādērbōdhakasyaiva śrōtragrāhyatvēna śabdatvāt. atōäsatyācchāstrātsatyabrahmaviṣaya-pratipattirdurupapādā.

(śāstrēṣu asatyatā na atyantāsatyatvarūpā, kintu vilakṣaṇā ityāśaṅkāparihārau)

nanu na śāstrasya gaganakusumavadasatyatvam; prāgadvaitajñānātsadbuddhibōdhyatvāt. utpannē tattvajñānē hyasatyatvaṃ śāstrasya. na tadā śāstraṃ nirastanikhilabhēdacinmātrabrahmajñānōpāya:. yadōpāyastadā astyēva śāstram, astīti buddhē:. naivam; asati śāstrē, asti śāstramiti buddhērmithyātvāt. tata: kim? idaṃ tata:; mithyābhūtaśāstrajanyajñānasya mithyātvēna  tadviṣayasyāpi brahmaṇō mithyātvam; yathā dhūmabuddhyā gṛhītabāṣpajanyāgnijñānasya mithyātvēna  tadviṣayasyāgnērapi mithyātvam. paścāttanabādhādarśanañcāsiddham; śūnyamēva tattvamitivākyēna tasyāpi bādhadarśanāt. tattu bhrāntimūlamiti cēt, ētadapi bhrāntimūlamiti tvayaivōktam. pāścattyabādhādarśanaṃ tu tasyaivētyalamapratiṣṭhitakutarkaparihasanēna.

śrutighaṭṭa:

(nirviśēṣaparatayā parābhimatānāṃ śrutīnāmapi svarasatayā saviśēṣaparatāpratipādanam)

yaduktam vēdāntavākyāni nirviśēṣajñānaikarasavastumātrapratipādanaparāṇi, sadēva sōmyēdamagra āsīt ityēvamādīni – iti tadayuktam, ēkavijñānēna sarvavijñānapratijñōpapādanamukhēna sacchabdavācyasya parasya brahmaṇō jagadupādānatvam, jaginnimattatvam, sarvajñatā, sarvaśaktiyōga:, satyasaṅkalpatvam, sarvāntaratvam, sarvādhāratvam, sarvaniyamanamityādyanēkakalyāṇaguṇaviśiṣṭatām, kṛtsnasya jagatastadātmakatāṃ ca pratipādya, ēvaṃbhūtabrahmātmakastvamasīti śvētakētuṃ pratyupadēśāya pravṛttatvātprakaraṇasya. prapañcitaścāyamarthō vēdārthasaṃgrahē. atrāpyārambhaṇādhikaraṇē nipuṇataramupapādiyaṣyatē.

(paravidyāyāssaviśēṣatvavyavasthāpanam)

atha parā yayā tadakṣaram (mu.1.1.5) ityatrāpi prākṛtān hēyaguṇān pratiṣidhya nityatvavibhutvasūkṣmatvasarvagatatvāvyayatvabhūtayōnitvasārvajñyādikalyāṇaguṇayōgaū parasya brahmaṇa: pratipādita:.

(śōdhakavākyāntargatasatyādivākyānāṃ saviśēṣaparatā)

satyaṃ jñānamanantaṃ brahma (tai.u.ā.1-1) ityatrāpi sāmānādhikaraṇyasyānēkaviśēṣaṇaviśaṣṭa- ēkārthābhidhānavyutpattyā na nirviśēṣavastusiddhi:. pravṛttinimittabhēdēnaikārthavṛttitvaṃ hi sāmānādhikaraṇyam. tatra satyajñānādi-padamukhyārthairguṇaistattadguṇavirōdhyākārapratyanīkākārairvā ēkasminnēvārthē padānāṃ pravṛttau nimittabhēdōävaśyāśrayaṇīya:. iyāṃstu viśēṣa: – ēkasmin pakṣē padānāṃ mukhyārthatā; aparasmiṃśca tēṣāṃ lakṣaṇā. na cājñānādīnāṃ pratyanīkatā vastusvarūpamēva, ēkēnaiva padēna svarūpaṃ pratipannamiti padāntaraprayōgavaiyarthyāt. tathā sati sāmānādhikaraṇyāsiddhiśca, ēkasmin vastuni vartamānānāṃ padānāṃ nimittabhēdānāśrayaṇāt. na ca, ēkasyaivārthasya viśēṣaṇabhēdēna viśiṣṭatābhēdādanēkārthatvaṃ padānāṃ sāmānādhikaraṇyavirōdhi; ēkasyaiva vastunōänēkaviśēṣaṇaviśiṣṭatā-pratipādanaparatvātsāmānādhikaraṇyasya, bhinnapravṛttinimittānāṃ śabdānāmēkasminnarthē vṛttissāmānādhikaraṇyam (kaiyaṭē vṛddhyāhnikē) iti hi śābdikā:.

(kāraṇavākyaikārthyāt śrutīnāṃ nirviśēṣaparatāyā anūdya nirāsaḥ)

yaduktam, ēkamēvādvitīyam ityatrādvitīyapadaṃ guṇatōäpi, sadvitīyatāṃ na sahatē; atassarvaśākhā-pratyayanyāyēna kāraṇavākyānāmadvitīyavastupratipādanaparatvamabhyupagamanīyam; kāraṇatayōpalikṣatasyādvitīyasya brahmaṇō lakṣaṇamidamucyatē satyaṃ jñānamanantaṃ brahma iti. atō lilakṣayiṣitaṃ brahma nirguṇamēva; anyathā nirguṇam (mantrikōpaniṣat) nirañjanam (śvē.6.19) ityādibhirvirōdhaśca – iti tadanupapannaṃ; jagadupādānasya brahmaṇassvavyatiriktādhiṣṭhātrantara-nivāraṇēna vicitraśaktiyōgapratipādanaparatvādadvitīyapadasya. tathaiva vicitraśaktiyōgamēvāvagamayati – tadaikṣata bahusyāṃ prajāyēyēti tattējōäsṛjata (chā.6.2.3) ityādi. aviśēṣēṇādvitīyamityuktē nimittāntaramātraniṣēdha: kathaṃ jñāyata iti cēt, sisṛkṣōrbrahmaṇa upādānakāraṇatvaṃ sadēva sōmyēdamagra āsīdēkamēva iti pratipāditam. kāryōtpattisvābhāvyēna buddhisthaṃ nimittāntaramiti tadēvādvitīyapadēna niṣiddhyata ityavagamyatē. sarvaniṣēdhē hi svābhyupagatāssiṣādhāyiṣitā nityatvādayaśca niṣiddhāssyu: .

(sarvaśākhāpratyayanyāyasya nirviśēṣavādaviparītatvam)

sarvaśākhāpratyayanyāyaścātra bhavatō viparītaphala:, sarvaśākhāsu kāraṇānvayinā sarvajñatvādīnāṃ guṇānāmatrōpasaṃhārahētutvāt. ata: kāraṇavākyasvabhāvādapi  satyaṃ jñānamanantaṃ brahma ityanēna saviśēṣamēva pratipādyata iti vijñāyatē.

(śōdhakavākyāntaraikārthyasya nirviśēṣaparatvajñāpakatānirāsaḥ)

na ca nirguṇavākyavirōdha:, prākṛtahēyaguṇaviṣayatvāttēṣāṃ nirguṇaṃ, nirañjanaṃ, niṣkalaṃ, niṣkriyaṃ, śāntam ityādīnām. jñānamātrasvarūpavādinyōäpi śrutayō brahmaṇō jñānasvarūpatāmabhidadhati; na tāvatā nirviśēṣajñānamātramēva tattvam, jñāturēva jñānasvarūpatvāt. jñānasvarūpasyaiva tasya jñānāśrayatvaṃ maṇidyumaṇidīpādivadyuktamēvētyuktam. jñātṛtvamēva hi sarvāśśrutayō vadanti yassarvajñassarvavit (mu.1.1.9) tadaikṣata sēyaṃ dēvataikṣata (chā.6.3.2), sa īkṣata lōkānnu sṛjā iti (ai.11), nityō nityānāṃ cētanaścētanānāmēkō bahūnāṃ yō vidadhāti kāmān (kaṭha.2.5.13), jñājñau dvāvajāvīśanīśau (śvē.1.9), tamīśvarāṇāṃ paramaṃ mahēśvaraṃ taṃ dēvatānāṃ paramaṃ ca daivatam.  patiṃ patīnāṃ paramaṃ parastādvidāma dēvaṃ bhuvanēśamīḍyam (śvē.6.7), na tasya kārya karaṇaṃ ca vidyatē na tatsamaścābhyidhakaśca dṛśyatē. parāäsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca (śvē.6.8), ēṣa ātmāäpahatapāpmā vijarō vimṛtyurviśōkō vijighatsōäpipāsassatyakāma: satyasaṅkalpa: – (chā.8.1.5) – ityādyāśśrutayō jñātṛtvapramukhān kalyāṇaguṇān jñānasvarūpasyaiva brahmaṇassvābhāvikānvadanti, samastahēyarahitatāṃ ca .

(śrutyaiva saguṇa-nirguṇavākyayōḥ viṣayavibhāgasiddhiḥ)

nirguṇavākyānāṃ saguṇavākyānāṃ ca viṣayaṃ apahatapāpmā  ityādi apipāsa ityantēna hēyaguṇān pratiṣiddhya satyakāmassatyasaṅkalpa: iti brahmaṇa: kalyāṇaguṇānvidadhatīyaṃ śrutirēva vivinaktīti saguṇanirguṇavākyayōrvirōdhābhāvādanyatarasya mithyāviṣayatāśrayaṇamapi nāśaṅkanīyam.

(śrutyā brahmaṇi vāṅmanōnivṛttijñāpanāt nirviśēṣasiddhiḥ ityasya nirāsaḥ)

bhīṣāäsmādvāta: pavatē (tai.āna.8.1) ityādinā brahmaguṇānārabhya tē yē śatam (tai.āna.8.1) ityanukramēṇa kṣētrajñānandātiśayamuktvā yatō vācō nivartantē. aprāpya manasā saha. ānandaṃ brahmaṇō vidvān (tai.āna.9.1) iti brahmaṇa: kalyāṇaguṇānantyamatyādarēṇa vadatīyaṃ śruti:.

(svavākyaikadēśēnāpi brahmaṇaḥ saviśēṣatā)

sōäśnutē sarvān kāmān saha brahmaṇā vipiścatā (tai.āna.1.2) iti brahmavēdanaphalamavagamayadvākyaṃ parasya vipiścatō brahmaṇō guṇānantyaṃ bravīti. vipaścitā brahmaṇā saha sarvān kāmān samaśnutē. kāmyanta iti kāmā: – kalyāṇaguṇā:. brahmaṇā saha tadguṇān sarvānaśnuta ityartha:. daharavidyāyāṃ tasminyadantastadanvēṣṭavyam (chā.8.1.1) itivadguṇaprādhānyaṃ vaktuṃ sahaśabda:. phalōpāsanayō: prakāraikyam yathākraturasmin lōkē puruṣō bhavati tathēta: prētya bhavati (chā.3.14.1) iti śrutyaiva siddham.

(jñēyatvaniṣēdhaparaśrutyā nirviśēṣatāsiddhirityasya nirāsaḥ)

yasyāmataṃ tasya matam …… avijñātaṃ vijānatām (kēna.2.3) iti brahmaṇō jñānāviṣayatvamuktam cēt; brahmavidāpnōti param (tai.1.1) brahma vēda brahmaiva bhavati (mu.3.2.9) iti jñānānmōkṣōpadēśō na syāt. asannēva sa bhavati, asadbrahmēti vēda cēt, asti brahmēti cēdvēda, santamēnaṃ tatō vidu: (tai.āna.6.11) iti brahmaviṣayajñānāsadbhāvasadbhāvābhyātmanāśamātmasattāṃ ca vadati. atō brahmaviṣayavēdanamēvāpavargōpāyaṃ sarvāśśrutayō vidadhati .

(upāsanātmakajñānāviṣayatvapakṣadūṣaṇam)

jñānaṃ cōpāsanātmakam. upāsyañca brahma saguṇamityuktam.

yatō vācō nivartantē. aprāpya manasā saha (tai.āna.9.1) iti brahmaṇōänantasya aparicchinnaguṇasya vāṅmanasayōrētāvaditi paricchēdāyōgyatvaśravaṇēna brahmaitāvaditi brahmaparicchēda-jñānavatāṃ brahmāvijñātamamatamityuktam, apiricchinnatvādbrahmaṇa:. anyathā yasyāmataṃ tasya matam, vijñātamavijānatām iti matatvavijñātatvavacanaṃ tatraiva virudhyatē.

(jñātṛtvaniṣēdhaśaṅkāparihāraḥ)

yatu – na dṛṣṭērdraṣṭāraṃ – na matērmantāram (bṛ.5.4.u) iti śrutirdṛṣṭērmatērvyatiriktaṃ draṣṭāraṃ mantāraṃ ca pratiṣēdhati – iti; tadāgantukacaitanyaguṇayōgitayā jñāturajñānasvarūpatāṃ kutarkasiddhāṃ matvā na tathāäätmānaṃ paśyē:, na manvīthā:; api tu draṣṭāraṃ mantāramapyātmānaṃ dṛṣṭimatirūpamēva paśyērityabhidadhātīti parihṛtam. athavā dṛṣṭērdraṣṭāraṃ matērmantāraṃ jīvātmānaṃ pratiṣidhya sarvabhūtāntarātmānaṃ paramātmānamēvōpāsvēti vākyārtha:; anyathā vijñātāramarē kēna vijānīyāt (bṛ.4.4.14) ityādijñātṛtvaśrutivirōdhaśca.

ānandatvānanditvayōravirōdhatvabhēdatanniṣēdhaśrutīnāmavirōdhatvasamarthanam

(ārthaguṇaniṣēdhāntaraparihāraḥ)

ānandō brahma (tai.bhṛ.6.1) iti ānandamātramēva brahmasvarūpaṃ pratīyata iti yaduktam – tajjñānāśrayasya brahmaṇō jñānaṃ svarūpamiti vadatīti parihṛtam. jñānamēva hyanukūlamānanda ityucyatē. vijñānamānandaṃ brahma (bṛ.5.9.28) ityānandarūpamēva jñānaṃ brahmētyartha:. ata ēva bhavatāmēkarasatā. asya jñānasvarūpasyaiva jñātṛtvamapi śrutiśatasamadhigatamityuktam. tadvadēva sa ēkō brahmaṇa ānanda: (tai.āna.8.4), ānandaṃ brahmaṇō vidvān (tai.āna.9.1) iti vyatirēkanirdēśācca nāänandamātraṃ brahma; api tvānandi. jñātṛtvamēva hyānanditvam.

(bhēdaniṣēdaparatayā śaṅkitānāṃ śrutīnāṃ samīcīnā yōjanā)

yadidamuktam yatra hi dvaitamiva bhavati (bṛ.4.4.14), nēha nānāästi kiñcana (bṛ.6.4.19), mṛtyōssa mṛtyumāpnōti ya iha nānēva paśyati,  yatratvasya sarvamātmaivābhūttatkēna kaṃ paśyēt (bṛ.4.4.14) iti bhēdaniṣēdhō bahudhā dṛśyata iti; tatkṛtsnasya jagatō brahmakāryatayā tadantaryāmikatayā ca tadātmakatvēnaikyāt, tatpratyanīkanānātvaṃ pratiṣiddhyatē. na puna: bahu syāṃ prajāyēya iti bahubhavanasaṅkalpapūrvakaṃ brahmaṇō nānātvaṃ śrutisiddhaṃ pratiṣidhyata iti parihṛtam. nānātvaniṣēdhādiyamaparamārthaviṣayēti cēt; na, pratyakṣādisakalapramāṇānavagataṃ nānātvaṃ durārōhaṃ brahmaṇa: pratipādya tadēva bādhyata ityupahāsyamidam.

yadā hyēvaiṣa ētasminnudaramantaraṃ kurutē atha tasya bhayaṃ bhavati (tai.āna.7.2), iti brahmaṇi nānātvaṃ paśyatō bhayaprāptiriti yaduktam; tadasat sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta (chā.3.14.1) iti tannānātvānusandhānasya śāntihētutvōpadēśāt. tathā hi sarvasya jagatastadutpattisthitilayakarmatayā tadātmakatvānusaṃdhānēnātra śāntirvidhīyatē. atō yathāvasthitadēvatiryaṅmanuṣyasthāvarādibhēdabhinnaṃ jagat brahmātmakamityanusaṃdhānasya śāntihētutayā abhayaprāpti-hētutvēna na bhayahētutva prasaṅga:. ēvaṃ tarhi atha tasya bhayaṃ bhavati iti kimucyatē; idamucyatē, yadā hyēvaiṣa ētasminnadṛśyēänātmyēäniruktēänilayanēäbhayaṃ pratiṣṭhāṃ vindatē.  atha sōäbhayaṃ gatō bhavati (tai.āna.7.2) ityubhayaprāptihētutvēna brahmaṇi yā pratiṣṭhāäbhihitā; tasyā vicchēdē bhayaṃ bhavatīti. yathōktaṃ maharṣibhi: –

yanmuhūrtaṃ kṣaṇāṃ vāäpi vāsudēvō na cintyatē.

sā hānistanmahacchidraṃ sā bhrāntissā ca vikriyā. – (ga.pu.pūrva.kha.2.22.22)

ityādi. brahmaṇi pratiṣṭhāyā antaramavakāśō vicchēda ēva.

(gītōktivirōdhaśaṅkāparihārau)

yaduktam na sthānatōäpi (bra.sū.3.3.11) iti sarvaviśēṣarahitaṃ brahmēti ca vakṣyatīti;  tanna saviśēṣaṃ brahmētyēva hi tatra vakṣyati. māyā mātraṃ tu (bra.sū.3.3.3) iti ca svāpnānāmapyarthānāṃ jāgiratāvasthānubhūtapadārthavaidharmyēṇa māyāmātratvamucyata iti jāgaritāvasthānubhūtānāmiva pāramārthikatvamēva vakṣyati.

 

…Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.