jijñāsādhikaraṇam Part II

śrībhagavadrāmānujaviracitaṃ śārīrakamīmāṃsābhāṣyam

(prathamādhyāyē-prathamapādē-jijñāsādhikaraṇam) – Continued

atha smṛtipurāṇaghaṭṭa:

(smṛtipurāṇayōrapi saviśēṣaparatvam)

smṛtipurāṇayōrapi nirviśēṣajñānamātramēva paramārthōänyadapāramārthikam iti pratīyata iti yadabhihitaṃ tadasat –

yō māmajamanādiṃ ca vētti lōkamahēśvaram.    (bha.gī.10.3 )

matsthāni sarvabhūtāni na cāhaṃ tēṣvavasthita:.

na ca matsthāni bhūtāni paśya mē yōgamaiścaram.

bhūtabhṛnna ca bhūtasthō mamāätmā bhūtabhāvana:.      (bha.gī.9.a.4-5)

ahaṃ kṛtsnasya jagata: prabhava: pralayastathā.

matta: parataraṃ nānyatkiñcidasti dhanañjaya.

mayi sarvamidaṃ prōtaṃ sūtrē maṇigaṇā iva.     (bha.gī.7.6-7)

viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat.           (bha.gī.10a.42)

uttama: puruṣastvanya: paramātmētyudāhṛta:.

yō lōkatrayamāviśya bibhartyavyaya īśvara:.

yasmātkṣaramatītōähamakṣarādapi cōttama:.

atōäsmi lōkē vēdē ca prathita: puruṣōttama:.       (bha.gī.15.17,18)

sa sarvabhūtaprakṛtiṃ vikārān guṇādidōṣāṃśca munē vyatīta:.

atītasarvāvaraṇōäkhilātmā tēnāstṛtaṃ yadbhuvanāntarālē.

samastakalyāṇaguṇātmakōäsau svaśaktilēśōddhṛtabhūtasarga:.

icchāgṛhītābhimatōrudēhassaṃsādhitāśēṣajagaddhitōäsau.

tējōbalaiśvaryamahāvabōdhasuvīryaśaktyādiguṇaikarāśi:.

para: parāṇāṃ sakalā na yatra klēśādayassanti parāvarēśē.

sa īśvarō vyaṣṭisamaṣṭirūpōävyaktasvarūpa: prakaṭasvarūpa:.

sarvēśvarassarvadṛksarvavēttā samastaśakti: paramēśvarākhya:.

saṃjñāyatē yēna tadastadōṣaṃ śuddhaṃ paraṃ nirmalamēkarūpam.

saṃdṛśyatē vāäpyadhigamyatē vā tajjñānamajñānamatōänyaduktam.     (vi.pu.6.5.83,84,85,86,87)

śuddhē mahāvibhūtyākhyē parē brahmaṇi śabdyatē .

maitrēya bhagavacchabdassarvakāraṇakāraṇē.

sambhartēti tathā bhartā bhakārōärthadvayānvita:.

nētā gamiyatā sraṣṭā gakārārthastathā munē.

aiśvaryasya samagrasya vīryasya yaśasaśśriya:.

jñānavairāgyayōścaiva ṣaṇṇāṃ bhaga itīraṇā.

vasanti tatra bhūtāni bhūtātmanyakhilātmani.

sa ca bhūtēṣvaśēṣēṣu vakārārthastatōävyaya:.        (vi.pu.6.59.72,73,74,75)

jñānaśaktibalaiśvaryavīryatējāṃsyaśēṣata:.

bhagavacchabdavācyāni vinā hēyairguṇādibhi:.       (vi.pu.6ṃ.5.79)

ēvamēṣa mahāśabdō maitrēya bhagavāniti.

paramabrahmabhūtasya vāsudēvasya nānyaga:.

tatra pūjyapadārthōkti: paribhāṣāsamanvita:.

śabdōäyaṃ nōpacārēṇa hyanyatra hyupacārata:.       (vi.pu.6.5.76,77)

samastāśśaktāyaścaitā nṛpa yatra pratiṣṭhitā:.

tadviśvarūpavairūpyaṃ rūpamanyaddharērmahat.

samastaśaktirūpāṇi tatkarōti janēśvara.

dēvatiryaṅmanuṣyākhyāścēṣṭāvanti svalīlayā.

jagatāmupakārāya na sā karmanimittajā.

cēṣṭā tasyāpramēyasya vyāpinyavyāhatātmikā.     (vi.pu.6.7.70,71,72)

ēvaṃ prakāramamalaṃ nityaṃ vyāpakamakṣayam.

samastahēyarahitaṃ viṣṇvākhyaṃ paramaṃ padam.       (vi.pu.1ṃ.22.53)

para: parāṇāṃ parama: paramātmāäätsaṃsthita:.

rūpavarṇādinirdēśaviśēṣaṇavivarjita: .

apakṣyavināśābhyāṃ pariṇāmarddhijanmabhi:.

varjitaśśakyatē vaktuṃ yassadāästīti kēvalam.

sarvatrāsau samastaṃ ca vasatyatrēti vai yata:.

tatassa vāsudēvēti vidvadbhi: paripaṭhyatē .      (vi.pu.1.2.10,11,12)

tadbrahma paramaṃ nityamajamakṣaramavyayam.

ēkasvarūpaṃ ca sadā hēyābhāvācca nirmalam.

tadēva sarvamēvaitadvyaktāvyaktasya rūpavat.

tathā puruṣarūpēṇa kālarūpēṇa ca sthitam.        (viṣṇu.pu.1.2.13,14)

prakṛtiryā mayāääkhyātā vyaktāvyaktasvarūpiṇī.

puruṣaścāpyubhāvētau līyētē paramātmani.

paramātmā ca sarvēṣāmādhāra: paramēśvara:.

viṣṇunāmā sa vēdēṣu vēdāntēṣu ca gīyatē.      (vi.pu.6.4.39,40)

dvē rūpē brahmaṇastasya mūrtaṃ cāmūrtamēva ca.

kṣarākṣarasvarūpē tē sarvabhūtēṣu ca sthitē.

akṣaraṃ tatparaṃ brahma kṣaraṃ sarvamidaṃ jagat.

ēkadēśasthitasyāgnērjyōtsnā vistāriṇī yathā.

parasya brahmaṇaśśaktistathēdamakhilaṃ jagat.       (vi.pu.1.22.55,56,57)

viṣṇuśakti: parā prōktā kṣētrajñākhyā tathāäparā.

avidyā karmasaṃjñāänyā tṛtīyāśaktiriṣyatē.

yayā kṣētrajñaśaktissā vēṣṭitā nṛpa sarvagā.

saṃsāratāpānakhilānavāpnōtyatisantatān.

tayā tirōhitatvācca śakti: kṣētrajñasaṃjñitā.

sarvabhūtēṣu bhūpāla tāratamyēna vartatē.      (vi.pu.6.7.61,62,63)

pradhānaṃ ca pumāṃścaiva sarvabhūtātmabhūtayā.

viṣṇuśaktyā mahābuddhē vṛtau saṃśrayadharmiṇau.

tayōssaiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca.

yathā saktaṃ jalē vātō bibharti kaṇikāśatam.

śaktissāäpi tathā viṣṇō: pradhānapuruṣātmana:.        (viṣṇu.pu.2.7.29.30,31)

tadētadakṣayaṃ nityaṃ jaganmunivarākhilam.

āvirbhāvatirōbhāvajanmanāśavikalpavat.    (vi.pu.1.22.60 )

ityādinā paraṃ brahma svabhāvata ēva nirastanikhiladōṣagandhaṃ samastakalyāṇaguṇātmakaṃ jagadutpattisthitisaṃhārānta:pravēśaniyamanādilīlaṃ pratipādya kṛtsnasya  cidacidvastuna: sarvāvasthā-vasthitasya,  pāramārthikasyaiva parasya brahmaṇaśśarīratayā rūpatvam, śarīrarūpatanvaṃśaśaktivibhūtyādi-śabdai: tattacchabdasāmānādhikaraṇyēna cābhidhāya  tadvibhūtibhūtasya cidvastunassvarūpēṇa avasthitaṃ acinmiśratayā kṣētrajñarūpēṇa sthitiṃ cōktvā, kṣētrajñāvasthāyāṃ puṇyapāpātmakakarmarūpāvidyāvēṣṭitatvēna svābhāvikajñānarūpatva-ananusandhānamacidrūpārthākāratayā  anusandhānaṃ ca pratipāditamiti, paraṃ brahma saviśēṣam,  tadvibhūtibhūtaṃ jagadapi pāramārthikamēvēti jñāyatē.

parōktasmṛtipurāṇavacanānāṃsamīcīnārthakathanam

(pratyastamitētyādiślōkārthaḥ)

pratyastimatabhēdam (vi.pu.6-7-53) ityatra dēvamanuṣyādiprakṛtipariṇāmaviśēṣasaṃsṛṣṭasya api ātmanassvarūpaṃ tadgatabhēdarahitatvēna tadbhēdavācidēvādiśabdāgōcaraṃ jñānasattaikalakṣaṇaṃ svasaṃvēdyaṃ yōgayuṅmanasō na gōcara ityucyata iti, anēna na prapañcāpalāpa:. kathamidamavagamyata iti cēt;

(prakaraṇāt uktārthaniścayaḥ)

taducyatē – asmin prakaraṇē saṃsāraikabhēṣajatayā yōgamabhidhāya yōgāvayavān pratyāhāraparyantāṃścōktvā, dhāraṇāsiddhyarthaṃ śubhāśrayaṃ vaktuṃ parasya brahmaṇō viṣṇōśśaktiśabdābhidhēyaṃ rūpadvayaṃ mūrtāmūrtavibhāgēna pratipādya, tṛtīyaśaktirūpakarmākhyāvidyāvēṣṭitam acidviśiṣṭaṃ kṣētrajñaṃ mūrtākhyavibhāgaṃ bhāvanātrayānvayādaśubhamityuktvā, dvitīyasya karmākhyāvidyāvirahiṇaḥ acidviyuktasya jñānaikākārasyāmūrtākhyavibhāgasya niṣpannayōgidhyēyatayā yōgayuṅmanasa:  anālambanatayā svataśśuddhivirahācca śubhāśrayatvaṃ pratiṣidhya, paraśaktirūpamidamamūrtamaparaśaktirūpaṃ kṣētrajñākhyamūrtaṃ ca paraśaktirūpasyāätmana: kṣētrajñatāpattihētubhūtatṛtīyaśaktyākhyakarmarūpāvidyā cētyētacchaktitrayāśrayō bhagavadasādhāraṇam ādityavarṇam ityādivēdāntasiddhaṃ mūrtarūpaṃ śubhāśraya ityuktam. atra pariśuddhātmasvarūpasya śubhāśrayatānarhātāṃ vaktuṃ pratyastimatabhēdaṃ yat ityucyatē . tathāhi –

na tadyōgayujāṃ śakyaṃ nṛpa cintayituṃ yata:. dvitīyaṃ viṣṇusaṃjñasya yōgidhyēyaṃ paraṃ padam .

samastāśśaktayaścaitā: nṛpa yatra pratiṣṭhitā:. tadviśvarūpavairūpyaṃ rūpamanyaddharērmahat .  (viṣṇu.pu.6.7.55,69,70)

iti ca vadati.

(śubhāśrayasvarūpaniṣkarṣaḥ)

tathā caturmukhasanakasanandanādīnāṃ jagadantarvartināmavidyāvēṣṭitatvēna śubhāśrayatānarhātāmuktvā baddhānāmēva paścādyōgēnōdbhūtabōdhānāṃ svasvarūpāpannānāṃ ca svataśśuddhivirahādbhagavatā śaunakēna śubhāśrayatā niṣiddhā –

ābrahmastambhaparyantā jagadantarvyavasthitā:.

prāṇina: karmajanitasaṃsāravaśavartina:.

yatastatō na tē dhyānē dhyānināmupakārakā:.

avidyāntargatāssarvē tē hi saṃsāragōcarā:.

paścādudbhūtabōdhāśca dhyānē naivōpakārakā:.

naisargikō na vai bōdhastēṣāmapyanyatō yata:.

tasmāttadamalaṃ brahma nisargādēva bōdhavat.

– (bhaviṣyatpurāṇāntargataśrīviṣṇudharmē.104.23,24,25,26)

ityādinā parasya brahmaṇō viṣṇōssvarūpaṃ svāsādhāraṇamēva śubhāśraya ityuktam. atōätra na bhēdāpalāpa: pratīyatē.

jñānasvarūpam (vi.pu.1-4-40) ityatrāpi jñānavyatiriktasyārthajātasya kṛtsnasya na mithyātvaṃ pratipādyatē, jñānasvarūpasyāätmanō dēvamanuṣyādyarthākārēṇāvabhāsō bhrāntirityētāvanmātravacanāt. na hi śuktikāyā rajatatayāävabhāsō bhrāntirityuktē jagati kṛtsnaṃ rajatajātaṃ mithyā bhavati. jagadbrahmaṇō: sāmānādhikaraṇyēnaikyapratītē:, brahmaṇō jñānasvarūpasyārthākāratā bhrāntirityuktē satyarthajātasya kṛtsnasya mithyātvamuktaṃ syāditi cēt; tadasat; asmin śāstrē parasya brahmaṇō viṣṇōrnirastājñānādinikhiladōṣagandhasya samastakalyāṇaguṇātmakasya mahāvibhūtē: pratipannatayā tasya bhrāntidarśanāsambhavāt. sāmānādhikaraṇyēnaikyapratipādanaṃ ca bādhāsaham, aviruddhaṃ cētyanantaramēvōpapādiyaṣyatē. atōäyamapi ślōkō nārthasvarūpasya bādhaka:.

upabṛṃhaṇavidhinirūpaṇam

tathāhi – yatō vā imāni bhūtāni jāyantē. yēna jātāni jīvanti. yatprayatnyabhisaṃviśanti. tadvijijñāsasva. tadbrahma (tai.u.bhṛgu.1) iti jagajjanmādikāraṇaṃ brahmētyavasitē sati, itihāsapurāṇābhyāṃ vēdaṃ samupabṛṃhayēt. bibhētyalpaśrutādvēdō māmayaṃ pratariṣyati. (mahābhāratam – ādi.pa.1-273) iti śāstrēṇārthasya itihāsapurāṇābhyāmupabṛṃhaṇaṃ kāryamiti vijñāyatē. upabṛṃhaṇaṃ nāma viditasakalavēdatadarthānāṃ svayōgamahimasākṣātkṛtavēdatattvārthānāṃ vākyaissvāvagatavēdavākyārthavyaktī-karaṇam. sakalaśākhāgatasya vākyārthasyālpabhāgaśravaṇādduravagamatvēna tēna vinā niścayāyōgāt upabṛṃhaṇaṃ hi kāryamēva.

viṣṇupurāṇaprāśastyam

tatra pulastyavasiṣṭhavarapradānalabdhaparadēvatāpāramārthyajñānavatō bhagavata: parāśarātsvāvagata vēdārthōpabṛṃhaṇamicchanmaitrēya: paripapraccha –

sōähamicchāmi dharmajña śrōtuṃ tvattō yathā jagat. babhūva bhūyaśca yathā mahābhāga bhaviṣyati.

yanmayaṃ ca jagadbrahman yataścaitaccarācaram. līnamāsīdyathā yatra layamēṣyati yatra ca.     (vi.pu.1.1.4,5)  ityādinā.

atra brahmasvarūpaviśēṣatadvibhūtibhēdaprakāratadārādhanasvarūpaphalaviśēṣāśca pṛṣṭā:. brahmasvarūpaviśēṣapraśnēṣu yataścaitaccarācaramiti nimittōpādānayō: pṛṣṭatvāt yanmayamityanēna sṛṣṭisthitilayakarmabhūtaṃ jagatkimātmakamiti pṛṣṭam. tasya cōttaraṃ jagacca sa iti. idaṃ ca tādātmyamantaryāmirūpēṇāätmatayā vyāptikṛtam. na tu vyāpyavyāpakayōrvastvaikyakṛtam. yanmayamiti praśnasyōttaratvājjagacca sa iti sāmānādhikaraṇyasya. yanmayamiti mayaḍatra na vikārārtha:, pṛthakpraśnavaiyarthyāt. nāpi prāṇamayādivatsvārthika:, jagacca sa ityuttarānupapattē: tadā hi viṣṇurēvētyuttaramabhivaṣyat. ata: prācuryārtha ēva. tatprakṛtavacanē mayaṭ (aṣṭā.5.4.21) iti mayaṭ. kṛtsnaṃ ca jagattaccharīratayā tatpracuramēva. tasmādyanmayamityasya prativacanaṃ jagacca sa iti sāmānādhikaraṇyaṃ jagadbrahmaṇōśśarīrātmabhāvanibandhanamiti niścīyatē. anyathā nirviśēṣavastupratipādanaparē śāstrēäbhyupagamyamānē sarvāṇyētāni praśnaprativacanāni na saṅgacchantē.  tadvivaraṇarūpaṃ kṛtsnaṃ ca śāstraṃ na saṅgacchatē. tathāhi sati prapañcabhramasya kimadhiṣṭhānamityēvaṃ rūpasyaikasya praśnasya nirviśēṣajñānamātramityēvaṃ rūpamēkamēvōttaraṃ syāt .

(sāmānādhikaraṇyasyaikyaparatvē virōdhaḥ)

jagadbrahmaṇōrēkadravyatvaparē ca sāmānādhikaraṇyē satyasaṅkalpatvādikalyāṇaguṇaikatānatā nikhilahēyapratyanīkatā ca bādhyēta. sarvāśubhāspadaṃ ca brahma bhavēt. ātmaśarīrabhāva ēvēdaṃ sāmānādhikaraṇyaṃ mukhyavṛttamiti sthāpyatē. atō

viṣṇōssakāśādudbhūtaṃ jagattatraiva ca sthitam.

sthitisaṃyamakartāäsau jagatōäsya jagacca sa: .  (vi.pu.1aṃ.1-a.31ślō.)

iti saṃgrahēṇōktamarthaṃ para: parāṇām ityārabhya vistarēṇa vaktuṃ parabrahmabhūtaṃ bhagavantaṃ viṣṇuṃ svēnaiva svarūpēṇāvasthitam avikārāya iti ślōkēna prathamaṃ praṇamya tamēva hiraṇyagarbhasvāvatāra-śaṅkararūpatrimūrtipradhānakālakṣētrajñasamaṣṭivyaṣṭirūpēṇāvasthitaṃ ca namaskarōti. tatra jñānasvarūpam ityayaṃ ślōka: kṣētrajñavyaṣṭyātmanāävasthitasya paramātmanassvabhāvamāha. tasmānnātra nirviśēṣavastupratīti:.

(nirviśēṣajñānaparatvē paścāttanapraśnōttarānanuguṇatvam)

yadi nirviśēṣajñānarūpabrahmādhiṣṭhānabhramapratipādanaparaṃ śāstram; tarhi

nirguṇasyāpramēyasya śuddhasyāpyamalātmana:.

kathaṃ sargādikartṛtvaṃ brahmaṇōäbhyupagamyatē. iti cōdyaṃ,

śaktayassarvabhagavānāmacintyajñānagōcarā:.

yatōätō brahmaṇastāstu sargādyā bhāvaśaktaya:.

bhavanti tapatāṃ śrēṣṭha pāvakasya yathōṣṇatā.     (vi.pu.1.3.1,2)

iti parihāraśca na ghaṭatē. tathāhi sati – nirguṇasya brahmaṇa: kathaṃ sargādikartṛtvam? na brahmaṇa: pāramārthikassarga:; api tu bhrāntiparikalpita: – iti cōdyaparihārau syātām .

(praśnataduttarayōḥ naijaḥ āśayaḥ)

utpattyādikāryaṃ sattvādiguṇayuktāparipūrṇakarmavaśyēṣu dṛṣṭamiti sattvādiguṇarahitasya paripūrṇasyākarmavaśyasya karmasambandhānarhāsya kathaṃ sargādikartṛtvamabhyupagamyata iti cōdyam. dṛṣṭasakalavisajātīyasya brahmaṇō yathōditasvabhāvasyaiva jalādivisajātīyasyāgnyādērauṣṇyādi-śaktiyōgavatsarvaśaktiyōgō na virudhyata iti parihāra:.

(varāhacatuśślōkīvyākhyānam)

paramārthastvamēvaika: (vi.pu.1-4-38) ityādyapi na kṛtsnasyāpāramārthyaṃ vadati. api tu kṛtsnasya tadātmakatayā tadvyatirēkēṇāvasthitasyāpāramārthyam. tadēvōpapādayati – tavaiṣa mahimā yēna vyāptamētaccarācaram  (vi.pu.1aṃ.4a.38.ślō) iti. yēna tvayēdaṃ carācaraṃ vyāptam; atastvadātmakamēvēdaṃ sarvamiti tvadanya: kōäpi nāsti. atassarvātmatayā tvamēvaika: paramārtha:. ata idamucyatē tavaiṣa mahimā, yā sarvavyāpti: – iti. anyathā tavaiṣā bhrāntiriti vaktavyam. jagata: patē tvamityādīnāṃ padānāṃ lakṣaṇā ca syāt. līlayā mahīmuddharatō bhagavatō mahāvarāhasya stutiprakaraṇavirōdhaśca.

yata: kṛtsnaṃ jagat jñānātmanā tvayāäätmatayā vyāptatvēna tava mūrtam. tasmāttvadātmakatvānubhavasādhana-yōgavirahiṇa ētatkēvaladēvamanuṣyādirūpamiti bhrāntijñānēna paśyantītyāha yadētaddṛśyatē iti. na kēvalaṃ vastutastvadātmakaṃ jagaddēvamanuṣyādyātmakamiti darśanamēva bhrama:; jñānākārāṇāmātmanāṃ dēvamanuṣyādyarthākāratvadarśanamapi bhrama ityāha jñānasvarūpamakhilam iti.

yē punarbuddhimantō jñānasvarūpātmavidassarvasya bhagavadātmakatvānubhavasādhanayōgayōgya-pariśuddhamanasaśca tē dēvamanuṣyādiprakṛtipariṇāmaviśēṣaśarīrarūpamidamakhilaṃ jagaccharīrātirikta-jñānasvarūpātmakaṃ tvaccharīraṃ ca paśyantītyāha yē tu jñānavida: iti. anyathā ślōkānāṃ paunaruktyam, padānāṃ lakṣaṇā, arthavirōdha:, prakaraṇavirōdha:, śāstratātparyavirōdhaśca.

prakāryadvaitaprakārādvaitavivēka:

tasyātmaparadēhēṣu satōäpyēkamayam (vi.pu.2-14-31) ityatra sarvēṣvātmasu jñānaikākāratayā samānēṣu satsu dēvamanuṣyādiprakṛtipariṇāmaviśēṣarūpapiṇḍasaṃsargakṛtamātmasu dēvādyākārēṇa dvaitadarśanamatathyamityucyatē. piṇḍagatamātmagatamapi dvaitaṃ na pratiṣidhyatē. dēvamanuṣyādi-vividhavicitrapiṇḍēṣu vartamānaṃ sarvamātmavastu samamityartha:. yathōktaṃ bhagavatā śuni caiva śvapākē ca paṇḍitāssamadarśina: (bha.gī.5.18) nirdōṣaṃ hi samaṃ brahma (bha.gī.5.19) ityādiṣu . tasyātmaparadēhēṣu satōäpi iti dēhātiriktē vastuni svaparavibhāgasyōktatvāt .

yadyanyōästi para: kōäpi ityatrāpi nātmaikyaṃ pratīyatē; yadi matta: para: kōäpyanya ityēkasminnarthē paraśabdānyaśabdayō: prayōgāyōgāt tatra paraśabdassvavyatiriktātmavacana:. anyaśabdastasyāpi jñānaikākāratvādanyākāratvapratiṣēdhārtha:. ētaduktaṃ bhavati – yadi madvyatirikta: kōäpyātmā madākārabhūtajñānākārādanyākārōästi, tadāähamēvamākāra:; ayañcānyādṛśākāra iti śakyatē vyapadēṣṭum; na caivamasti; sarvēṣāṃ jñānaikākāratvēna samānatvādēvēti.

vēṇurandhravibhēdēna ityatrāpyākāravaiṣamyamātmanāṃ na svarūpakṛtam. api tu dēvādipiṇḍapravēśakṛtam ityupadiśyatē; nātmaikyam. dṛṣṭāntē cānēkarandhravartināṃ vāyvaṃśānāṃ na svarūpaikyam; apitvākārasāmyamēva. tēṣāṃ vāyutvēnaikākārāṇāṃ randhrabhēdaniṣkramaṇakṛtō hi ṣaḍjādisaṃjñābhēda:. ēvamātmanāṃ dēvādisaṃjñābhēda: yathā taijasāpyapārthivadravyāṃśabhūtānāṃ padārthānāṃ tattaddravyatvēnaikyamēva; na svarūpaikyam. tathā vāyavīyānāmaṃśānāmapi svarūpabhēdōävarjanīya:.

(ādibharatanigamanaślōkārthaḥ)

sōähaṃ sa ca tvam iti sarvātmanāṃ pūrvōktaṃ jñānākāratvaṃ tacchabdēna parāmṛśya tatsāmānādhikaraṇyēnāhaṃ tvamityādīnāmarthānāṃ jñānamēvāäkāra ityupasaṃharan dēvādyākārabhēdēnāätmasu bhēdamōhaṃ parityajētyāha. anyathā dēhātirariktātmōpadēśyasvarūpē ahaṃ tvaṃ sarvamētadātmasvarūpamiti bhēdanirdēśō na ghaṭatē. ahaṃ tvamādiśabdānāmupalakṣyēṇa sarvamētadātmasvarūpamityanēna sāmānādhikaraṇyādupalakṣaṇatvamapi na saṅgacchatē. sōäpi yathōpadēśamakarōdityāha tatyāja bhēdaṃ paramārthadṛṣṭi: iti .

(vākyānāmadvaitaparatvādyabhāvasādhakōpapādanam)

kutaścaiṣa nirṇaya iti cēt dēhātmavivēkaviṣayatvādupadēśasya. tacca piṇḍa: pṛthagyata: puṃsaśśira: pāṇyādilakṣaṇa: (vi.pu.2.13.89) iti prakramāt.

vibhēdajanakēäjñānē (vi.pu.6-7-96) iti ca nātmasvarūpaikyaparam. nāpi jīvaparayō: ātmasvarūpaikyamuktarītyā niṣiddham. jīvaparayōrapi svarūpaikyaṃ dēhātmanōriva na sambhavati. tathāca śruti: dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajātē. tayōranya: pippalaṃ svādvattyanaśnannanyō abhicākaśīti (mu.3.1.1), ṛtaṃ pibantau sukṛtasya lōkē guhāṃ praviṣṭau paramē parārdhyē . chāyātapau brahmavidō vadanti pañcāgnayō yē ca triṇācikētā:. (kaṭha. 2.1) anta: praviṣṭaśśāstā janānāṃ sarvātmā (yajurāraṇyakē.3.20.) ityādyā:. asminnapi śāstrē  sa sarvabhūtaprakṛtiṃ vikārān guṇādidōṣāṃśca munē vyatīta:. atītasarvāvaraṇōäkhilātmā tēnāästṛtaṃ yadbhuvanāntarālē,  samastakalyāṇaguṇātmakōäsau, para: parāṇāṃ sakalā na yatra klēśādayassanti parāvarēśē (vi.pu.6.5.83,84,85) avidyā karmasaṃjñāänyā tṛtīyā śaktiriṣyatē. yayā kṣētrajñaśaktissā vēṣṭitā nṛpa sarvagā (vi.pu.6.7.61,62) iti bhēdavyapadēśāt, ubhayēäpi hi bhēdēnainamadhīyatē (bra.sū.1.2.21), bhēdavyapadēśāccānya: (bra.sū.1.2.22), adhikaṃ tu bhēdanirdēśāt (bra.sū.2.1.21) ityādisūtrēṣu ca ya ātmani tiṣṭhannātmanōäntarō yamātmā na vēda yasyāätmā śarīraṃ ya ātmānamantō yamayati (bṛ.5.7.22), prājñēnātmanā sampariṣvakta: (bṛ.6.3.21), prājñēnāätmanāänvārūḍha: (bṛ.6.3.35) ityādibhirubhayōranyōnyapratyanīkākārēṇa svarūpanirṇayāt.

muktau jīvabrahmaṇō: svarūpaikyanirāsa:

nāpi sādhanānuṣṭhānēna nirmuktāvidyasya parēṇa svarūpaikyasambhava:; avidyāśrayatvayōgyasya tadanarhātvāsambhavāt. yathōktam –

paramātmātmanōryōga: paramārtha itīṣyatē.

mithyaitadanyaddravyaṃ hi naiti taddravyatāṃ yata:. iti.      (vi.pu.2.14.27)

(jīvasya muktāvapi na svarūpaikyaṃm, parēṇa paramasāmyamēva)

muktasya tu taddharmatāpattirēvēti bhagavadgītāsūktam –

idaṃ jñānamupāśritya mama sādharmyamāgatā:.

sargēäpi nōpajāyantē pralayē na vyathanti ca . iti .      (bha.gī.14.2)

ihāpi

ātmabhāvaṃ nayatyēnaṃ tadbrahma dhyāyinaṃ munē .

vikāryamātmanaśśaktyā lōhamākarṣakō yathā . iti.      (vi.pu.6.7.3)

ātmabhāvam – ātmanassvabhāvam. nahyākarṣakasvarūpāpattirākṛṣyamāṇasya. vakṣyati ca jagadvyāpāravarjaṃ prakaraṇādasannihitatvācca (bra.sū.4.4.17), bhōgamātrasāmyaliṅgācca (śārī.4.4.21), muktōpasṛpyavyapadēśācca (śārī.1.3.2) iti. vṛttirapi jagadvyāpāravarjaṃ samānō jyōtiṣā (bōdhāyanavṛtti:) iti. dramiḍabhāṣyakāraśca dēvatāsāyujyādaśarīrasyāpi dēvatāvatsarvārthasiddhissyāt (brahmanandi) ityāha. śrutayaśca ya ihātmānamanuvidya vrajantyētāṃśca satyān kāmāṃstēṣāṃ sarvēṣu lōkēṣu kāmacārō bhavati (chāṃ.8.pra.1.kha.6), brahmavidāpnōti param sōäśnutē sarvān kāmān saha. brahmaṇā vipiścatā (tai.āna.1anu.1,2), ētamānandamayamātmānamupasaṃkramya. imān lōkān kāmānnī kāmarūpyanusañcaran (tai.bhṛgu.10anu.5), sa tatra paryēti (chā.8.12.3), rasō vai sa:. rasaṃ hyēvāyaṃ labdhvāäänandī bhavati (tai.ā.7.anu.1), yathā nadya: syandamānāssamudrē astaṃ gacchanti nāmarūpē vihāya. tathā vidvānnāmarūpādvimukta: parātparaṃ puruṣamupaiti divyam (mu.3.2.8), tadā vidvān puṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti (mu.3.1.3) ityādyā:.

(upāsanaṃ saguṇabrahmaṇa ēva)

paravidyāsu sarvāsu saguṇamēva brahmōpāsyam. phalaṃ caikarūpamēva. atō vidyāvikalpa iti sūtrakārēṇaiva ānandādaya: pradhānasya (bra.sū.3.3.11), vikalpōäviśiṣṭaphalatvāt (bra.sū.3.3.75) ityādiṣūktam. vākyakārēṇa ca saguṇasyaivōpāsyatvaṃ vidyāvikalpaścōkta: – yuktaṃ tadguṇakōpāsanāt  iti. bhāṣyakṛtā vyākhyātaṃ ca yadyapi  saccitta: ityādinā. brahma vēda brahmaiva bhavati (mu.3.2.9) ityatrāpi nāmarūpādvimukta: parātparaṃ puruṣamupaiti divyam (mu.3.2.8), nirañjana: paramaṃ sāmyamupaiti (mu.3.1.3), paraṃ jyōtirupasaṃpadya svēna rūpēṇābhiniṣpadyatē (chā.8.12.2) ityādibhiraikārthyāt prākṛtanāmarūpābhyāṃ vinirmuktasya nirastatatkṛtabhēdasya jñānaikākāratayā brahmaprakāratōcyatē. prakāraikyē ca tattvavyavahārō mukhya ēva; yathā sēyaṃ gauriti.

atrāpi vijñānaṃ prāpakaṃ  prāpyē  parē  brahmaṇi pārthiva. prāpaṇīyastathaivāätmā prakṣīṇāśēṣabhāvana:. (vi.pu.6.7.93) iti.  parabrahmadhyānādātmā parabrahmavat prakṣīṇāśēṣabhāvana: – karmabhāvanābrahmābhāvanōbhayabhāvanēti bhāvanātrayarahita: prāpaṇīya ityabhidhāya, kṣētrajña: karaṇī jñānaṃ karaṇaṃ tasya vai dvija. niṣpādya muktikāryaṃ hi kṛtakṛtyaṃ nivartayēt. (vi.pu.6.7.94) iti karaṇasya parabrahmadhyānarūpasya prakṣīṇāśēṣabhāvanātmasvarūpaprāptyā kṛtakṛtyatvēna nivṛttivacanādyāvatsiddhi anuṣṭhēyam ityuktvā tadbhāvabhāvamāpannastadāäsau paramātmanā. bhavatyabhēdī bhēdaśca tasyājñānakṛtō bhavēt. (vi.pu.6.7.93,94,95) iti muktasya svarūpamāha. tadbhāva: brahmaṇō bhāva: svabhāva:. na tu svarūpaikyam, tadbhāvabhāvamāpanna iti dvitīyabhāvaśabdānanvayāt pūrvōktārthavirōdhācca. yadbrahmaṇa: prakṣīṇāśēṣabhāvanatvaṃ tadāpatti: tadbhāvabhāvāpatti:. yadaivamāpannastadāäsau paramātmanā abhēdī bhavati bhēdarahitō bhavati. jñanaikākāratayā paramātmanaikaprakārasyāsya  tasmādbhēdō dēvādirūpa:. tadanvayōäsya karmarūpājñānamūla:. na svarūpakṛta: sa tu dēvādibhēda: parabrahmadhyānēna mūlabhūtājñānarūpē karmaṇi vinaṣṭē hētvabhāvānnivartata ityabhēdī bhavati. yathōktam – ēkasvarūpabhēdastu bāhyakarmavṛtipraja:. dēvādibhēdēäpadhvastē nāstyēvāvaraṇō hi sa:. (vi.pu.2.14.33) iti.

ētadēva vivṛṇōti vibhēdajanakēäjñānē nāśamātyantikaṃ gatē. ātmānō brahmaṇō bhēdamasantaṃ ka: kariṣyati iti. vibhēda: – vividhō bhēda: – dēvatiryaṅmanuṣyasthāvarātmaka:. yathōktaṃ śaunakēnāpi caturvidhōäpi bhēdōäyaṃ mithyājñānanibandhana: (viṣṇudharma.100.21) iti. ātmani jñānarūpē dēvādirūpavividhabhēdahētubhūtakarmākhyājñānē parabrahmadhyānēnātyantikanāśaṃ gatē sati hētvabhāvādasantaṃ parasmāt brahmaṇa ātmanō dēvādirūpabhēdaṃ ka: kariṣyatītyartha:. avidyā karmasaṃjñāänyā iti hyatraivōktam.

(advaitaparatvēna parābhimatagītōktivivaraṇam)

kṣētrajñaṃ cāpi māṃ viddhi (bha.gī.13-2) ityādināäntaryāmirūpēṇa sarvasyāätmatayā aikyābhidhānam. anyathā – kṣarassarvāṇi bhūtāni kūṭasthōäkṣara ucyatē. uttama: puruṣastvanya: ityādibhirvirōdha:. antaryāmirūpēṇa sarvēṣāmātmatvaṃ tatraiva bhagavatāäbhihitam  īśvarassarvabhūtānāṃ hṛddēśēärjuna tiṣṭhati (bha.gī.18.61), sarvasya cāhaṃ hṛdi sanniviṣṭa: (bha.gī.15.15) iti ca. ahamātmā guḍākēśa sarvabhūtāśayasthita: iti ca tadēvōcyatē. bhūtaśabdō hyātmaparyantadēhavacana:. yatassarvēṣāmayamātmā tata ēva sarvēṣāṃ taccharīratayā pṛthagavasthānaṃ pratiṣidhyatē na tadasti vinā yatsyāt iti; bhagavadvibhūtyupasaṃhāraścāyamiti tathaivābhyupagantavyam. tata idamucyatē –

yadyadvibhūtimatsattvaṃ śrīmadūrjitamēva vā. tattadēvāvagaccha tvaṃ mama tējōṃäśasambhavam.

viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat .             (bha.gī.10.41.42) iti.

ataśśāstrēṣu na nirviśēṣavastupratipādanamasti . nāpyarthajātasya bhrāntatvapratipādanam. nāpi  cidacidīśvarāṇāṃ svarūpabhēdaniṣēdha:.

(avidyāyāṃ saptavidhāḥ anupapattayaḥ)

(avidyādūṣaṇārthaṃ parōktārthānuvādaḥ)

yadapyucyatē nirviśēṣē svayaṃprakāśē vastuni dōṣaparikalpitamīśēśitavyā dyanantavikalpaṃ sarvaṃ jagat. dōṣaśca svarūpatirōdhānavividhavicitravikṣēpakarī sadasadinarvacanīyāänādyavidyā. sā cāvaśyābhyupagamanīyā; anṛtēna hi pratyūḍhā: (chā.8.3.2) ityādibhi: śrutibhi:, brahmaṇastattvamasyādi vākyasāmānādhikaraṇyāvagatajīvaikyānupapattyā ca . sā tu na satī, bhrāntibādhayōrayōgāt. nāpyasatī, khyātibādhayōścāyōgāt. ata: kōṭidvayavinirmuktēyamavidyēti tattvavida: – iti.

(tatra āśrayānupapattiḥ -1)

tadayuktam, sā hi kimāśritya bhramaṃ janayati? na tāvajjīvamāśritya; avidyā-parikalpitatvāt jīvabhāvasya. nāpi brahmāśritya; tasya svayaṃprakāśajñānasvarūpatvēna avidyāvirōdhitvāt. sā hi jñānabādhyāäbhimatā.

jñānarūpaṃ paraṃ brahma tannivartyaṃ mṛṣātmakam.

ajñānaṃ cēttiraskuryātka: prabhustannivartanē.

jñānaṃ brahmēti cēt jñānamajñānasya nivartakam.

brahmavattatprakāśatvāttadapi hyanivartakam.

jñānaṃ brahmēti vijñānamasti cētsyātpramēyatā.

brahmaṇōänanubhūtitvaṃ tvaduktyaiva prasajyatē.         (śrīnāthamuniślōkā:)

jñānasvarūpaṃ brahmēti jñānaṃ tasyā avidyāyā bādhakam, na svarūpabhūtaṃ jñānamiti cēnna, ubhayōrapi brahmasvarūpaprakāśatvē satyanyatarasyāvidyāvirōdhitvamanyatarasya nēti viśēṣānavagamāt.

ētaduktaṃ bhavati – jñānasvarūpaṃ brahmētyanēna jñānēna brahmaṇi yassvabhāvōävagamyatē; sa brahmaṇaḥ svayaṃprakāśatvēna svayamēva prakāśata ityavidyāvirōdhitvē na kaścidviśēṣassvarūpatadviṣaya-jñānayō: – iti.

(brahmaviṣayapramāṇajñānaṃ bhramanivartakamiti kalpasyaya dūṣaṇam)

kiñca anubhavasvarūpasya brahmaṇōänubhavāntarānanubhāvyatvēna bhavatō na tadviṣayaṃ jñānamasti. atō jñānamajñānavirōdhi cētsvayamēva virōdhi bhavatīti nāsyā brahmāśrayatvasaṃbhava:. śuktyādayastu svayāthātmyaprakāśē svayamasamarthāssvājñānāvirōdhinastannivartanē ca jñānāntaramapēkṣantē. brahma tu svānubhavasiddhasvayāthātmyamiti svājñānavirōdhyēva. tata ēva nivartakāntaraṃ ca nāpēkṣatē .

(prapaṛcamithyātvaviṣayakaṃ jñānaṃ bhramanivartakamiti pakṣasya dūṣaṇam)

athōcyēta – brahmavyatiriktasya mithyātvajñānamajñānavirōdhi – iti. na; idaṃ brahmavyatiriktamithyātvajñānaṃ kiṃ brahma yāthātmyājñānavirōdhi? uta prapañcasatyatvarūpājñānavirōdhīti vivēcanīyam. na tāvat brahmayāthātmyājñānavirōdhi, atadviṣayatvāt jñānājñānayōrēkaviṣayatvēna hi virōdha:. prapañca-mithyātvajñānaṃ tatsatyatvarūpājñānēna virudhyatē. tēna prapañcasatyatvarūpājñānamēva bādhitamiti brahmasvarūpājñānaṃ tiṣṭhatyēva. brahmasvarūpājñānaṃ nāma tasya sadvitīyatvamēva. tattu tadvyatiriktasya mithyātvajñānēna nivṛttam. svarūpaṃ tu svānubhavasiddhamiti cēnna; brahmaṇōädvitīyatvaṃ svarūpaṃ svānubhavasiddhamiti  tadvirōdhi sadvitīyatvarūpājñānaṃ tadbādhaśca na syātām. advitīyatvaṃ dharma iti cēnna; anubhavasvarūpasya brahmaṇōänubhāvyadharmavirahasya bhavataiva pratipāditatvāt. atō jñānasvarūpasya brahmaṇō virōdhādēva nājñānāśrayatvam.

(avidyayā brahmaṇaḥ tirōdhānānupapattiḥ 2)

kiñca – avidyayā prakāśaikasvarūpaṃ brahma tirōhitЋimati vadatā svarūpanāśa ēvōktassyāt . prakāśatirōdhānaṃ nāma prakāśōtpattipratibandhō vidyamānasya vināśō vā. prakāśasya anutpādyatvābhyupagamēna prakāśatirōdhānaṃ prakāśanāśa ēva.

(avidyāsvarūpānupapattiḥ -3)

api ca nirviṣayā nirāśrayā svaprakāśēyamanubhūtissvāśrayadōṣavaśādanantāśrayamananta- viṣayamātmānamanubhavatītyatra kimayaṃ svāśrayadōṣa: paramārthabhūta:? utāparamārthabhūta iti vivēcanīyam. na tāvatparamārtha:, aunabhyapagamāt. nāpyaparamārtha:, tathā sati hi draṣṭṛtvēna vā dṛśyatvēna vā dṛśitvēna vābhyupagamanīya:. na tāvaddṛśi:, dṛśisvarūpabhēdānabhyupagamāt; bhramādhiṣṭhānabhūtāyāstu sākṣāddṛśērmādhyimakapakṣa-prasaṅgēnāpāramārthyānabhyupagamācca. draṣṭṛdṛśyayōstadavacchinnāyā dṛśēśca kālpanikatvēna mūladōṣāntarāpēkṣayāänavasthā syāt. athaitatparijihīrṣayā paramārthasatī anubhūtirēva brahmarūpō dōṣa iti cēt; brahmaiva cēddōṣa:; prapañcadarśanasyaiva tanmūlaṃ syāt. kiṃ prapañcatulyāvidyāntaraparikalpanēna? brahmaṇō dōṣatvē sati tasya nityatvēnānirmōkṣaśca syāt. atō yāvadbrahmavyatiriktapāramārthikadōṣānabhyupagama:; na tāvadbhrāntirupapāditā bhavati.

(anirvacanīyatvānupapatti: – 4)

anirvacanīyatvaṃ ca kimabhiprētam. sadasadvilakṣaṇatvamiti cēt, tathāvidhasya vastuna: pramāṇaśūnyatvēna anirvacanīyataiva syāt. ētaduktaṃ bhavati – sarvaṃ hi vastujātaṃ pratītivyavasthāpyam. sarvā ca pratītissadasadākārā. sadasadākārāyāstu pratītēssadasadvilaṇaṃ viṣaya ityabhyupagamyamānē sarvaṃ sarvapratītērviṣayassyāt – iti.

(avidyāyāṃ pramāṇānupapattipradarśanārthaṃ pūrvapakṣōpanyāsaḥ)

atha syāt – vastusvarūpatirōdhānakaramāntarabāhyarūpavividhādhyāsōpādānaṃ sadasadinarvacanīyaṃ avidyā ajñānādipadavācyaṃ vastuyāthātmyajñānanivartyaṃ jñānaprāgabhāvātirēkēṇa bhāvarūpamēva kiñcidvastu pratyakṣānumānābhyāṃ pratīyatē. tadupahitabrahmōpādānaścāvikārē svaprakāśacinmātravapuṣi tēnaiva tirōhitasvarūpē pratyagātmanyahaṅkārajñānajñēyavibhāgarūpōädhyāsa:. tasyaivāvasthāviśēṣēṇa adhyāsarūpē  jagati jñānabādhya-sarparajatādivastu tattajjñānarūpādhyāsōäpi jāyatē. kṛtsnasya mithyārūpasya tadupādānatvaṃ ca mithyābhūtasyārthasya mithyābhūtamēva kāraṇaṃ  bhavitumarhātīti hētubalādavagamyatē.

(avidyāviṣayē pratyakṣasya pramāṇatā)

kāraṇājñānaviṣayaṃ pratyakṣaṃ tāvat ahamajñō māmanyaṃ ca na jānāmi ityaparōkṣāvabhāsa:. ayaṃ tu na jñānaprāgabhāvaviṣaya: sa hi ṣaṣṭhapramāṇagōcara:. ayantu ahaṃ sukhītivadaparōkṣa: abhāvasya pratyakṣatvābhyupagamēäpyayamanubhavō nātmajñānābhāvaviṣaya:; anubhavavēlāyāmapi jñānasya vidyamānatvāt, avidyamānatvē jñānābhāvapratītyanupapattēśca.

ētaduktaṃ bhavati – ahamajña ityasminnubhavē ahamityātmanōäbhāvadharmitayā jñānasya ca pratiyōgitayāävagatirasti vā, na vā? asti cēdvirōdhādēva na jñānābhāvānubhavasambhava:. nō cēddharmipratiyōgijñānasavyapēkṣā jñānābhāvānubhavassutarāṃ na sambhavati. jñānābhāvasyānumēyatvē abhāvākhyapramāṇaviṣayatvē cēyamanupapattissamānā. asyājñānasya bhāvarūpatvē dharmipratiyōgijñānasadbhāvēäpi virōdhābhāvādayamanubhavō bhāvarūpājñānaviṣaya ēvābhyupagantavya: – iti.

(bhāvarūpājñānasya sākṣicaitanyavirōdhitvaśaṅkāparihārau)

nanu ca – bhāvarūpamapyajñānaṃ vastuyāthātmyāvabhāsarūpēṇa sākṣicaitanyēna virudhyatē. maivam – sākṣicaitanyaṃ na vastuyāthātmyaviṣayam, api tu ajñānaviṣayam; anyathā mithyārthāvabhāsānupapattē:. na hyajñānaviṣayēṇa jñānēnājñānaṃ nivartyata iti na virōdha:.

nanu cēdaṃ bhāvarūpamapyajñānaṃ viṣayaviśēṣavyāvṛttamēva sākṣicaitanyasya viṣayō bhavati. sa viṣaya: pramāṇānadhīnasiddhiriti kathamiva sākṣicaitanyēnāsmadarthavyāvṛttaṃ ajñānaṃ viṣayīkriyatē .

naiṣa dōṣa:, sarvamēva vastujātaṃ jñātatayā ajñātatayā vā sākṣicaitanyasya viṣayabhūtam. tatra jaḍatvēna jñātatayā sidhyata ēva pramāṇavyavadhānāpēkṣā. ajaḍasya tu pratyagvastunassvayaṃ sidhyatō na pramāṇavyavadhānāpēkṣēti sadaivājñānasya vyāvartakatvēnāvabhāsō yujyatē.  tasmānnyāyōpabṛṃhitēna pratyakṣēṇa bhāvarūpamēvājñānaṃ pratīyatē.

(bhāvarūpasyājñānasya anumānataḥ siddhiśaṅkā)

tadidaṃ bhāvarūpamajñāmanumānēnāpi siddhyati. vivādādhyāsitaṃ pramāṇajñānaṃ svaprāgabhāvavyatiriktasvaviṣayāvaraṇa-svanivartyasvadēśagatavastvantarapūrvakam, aprakāśitārthaprakāśakatvāt, andhakārē prathamōtpannapradīpaprabhāvat iti.

(tamasō dravyatvasamarthanam)

ālōkābhāvamātraṃ vā rūpaṃ darśanābhāvamātraṃ vā tamō na dravyāntaram, tatkathaṃ bhāvarūpājñānasādhanē nidarśanatayōpanyasyata iti cēt; ucyatē bahulatvaviralatvādyavasthāyōgēna rūpavattayā cōpalabdhērdravyāntaramēva tama iti niravadyamiti.

(bhāvarūpājñānanirāsārambhaḥ, tatra nivartyanivartakavirōdhaśca)

atrōcyatē – ahamajñō māmanyaṃ ca na jānāmi ityatrōpapattisahitēna kēvalēna ca pratyakṣēṇa na bhāvarūpamajñānaṃ pratīyatē. yastu jñānaprāgabhāvaviṣayatvē virōdha ukta:, sa hi bhāvarūpājñānēäpi tulya:. viṣayatvēnāśrayatvēna cājñānasya vyāvartakayā pratyagartha: pratipannō vā, apratipannō vā?. pratipannaścēt; tatsvarūpajñānanivartyaṃ tadajñānaṃ tasminpratipannē kathamiva tiṣṭhati. apratipannaścēdvyāvartakāśrayaviṣayajñāna śūnyamajñānaṃ kathamanubhūyēta .

(viśadāviśadavibhāgāt avirōdhaśaṅkā, tatparihāraśca)

atha viśadasvarūpāvabhāsōäjñānavirōdhī, aviśadasvarūpaṃ tu pratīyata ityāśrayaviṣayajñānē satyapi nājñānānubhavavirōdha:- iti. hanta tarhi jñānaprāgabhāvōäpi viśadasvarūpaviṣaya:. āśrayapratiyōgijñānaṃ tu aviśadasvarūpaviṣayamiti na kaścidviśēṣōänyatrābhinivēśāt .

(ajñānasya bhāvarūpatvēäpi sāpēkṣatā)

bhāvarūpasya ajñānasyāpi hyajñānamiti sidhyata: prāgabhāvasiddhāviva sāpēkṣatvamastyēva; tathā hi ajñānamiti jñānābhāvastadanyastadvirōdhī vā? trayāṇāmapi tatsvarūpajñānāpēkṣāävaśyāśrayaṇīyā. yadyapi  tamassvarūpapratipattau prakāśāpēkṣā na vidyatē; tathāäpi prakāśavirōdhītyanēnākārēṇa pratipattau prakāśapratipattyapēkṣāästyēva. bhavadabhimatājñānaṃ na kadācitsvarūpēṇa siddhyati apitvajñānamityēva . tathā sati jñānābhāvavattadapēkṣatvaṃ samānam .

(ajñānasya jñānaprāgabhāvatāsamarthanam)

jñānaprāgabhāvastu bhavatāäpyabhyupagamyatē. pratīyatē cētyubhayābhyupētō jñānaprāgabhāva ēva ahamajñō māmanyaṃ ca na jānāmi ityanubhūyata ityabhyupagantavyam .

(ajñaḥ iti pratyakṣasya bhāvarūpājñānaviṣayatvē pratikūlatarkaḥ)

nityamuktasvaprakāśacaitanyaikasvarūpasya brahmaṇōäjñānānubhavaśca na saṃbhavati, svānubhavasvarūpatvāt. svānubhavasvarūpamapi tirōhitasvarūpamajñānamanubhavatīti cēt; kimidaṃ tirōhitasvarūpatvam. aprakāśita- svarūpatvamiti cēt, svānubhavasvarūpasya kathamaprakāśita-svarūpatvam. svānubhavasvarūpasyāpi anyatōäprakāśitasvarūpatvamāpadyata iti cēt; ēvaṃ tarhi prakāśākhyadharmānabhyupagamēna prakāśasyaiva svarūpatvādanyatassvarūpanāśa ēva syāditi pūrvamēvōktam.

(bhāvarūpājñānaviṣayatvē dūṣaṇāntaram)

kiñca – brahmasvarūpatirōdhānahētubhūtamētadajñānaṃ svayamanubhūtaṃ sat brahma tiraskarōti. brahma tiraskṛtya svayaṃ tadanubhavivaṣayō bhavatītyanyōnyāśrayaṇam.

anubhūtamēva tiraskarōtīti cēt, yadyatirōhitasvarūpamēva brahmājñānamanubhavati; tadā tirōdhānakalpanā niṣprayōjanā syāt; ajñānasvarūpakalpanā ca. brahmaṇōäjñānādarśanavat ajñānakāryatayāäbhimataprapañcadarśanasyāpi sambhavāt. kiñca – brahmaṇōäjñānānubhava: kiṃ svatōänyatō vā? svataścēdajñānānubhavasya svarūpaprayuktatvēna anirmōkṣassyāt. anubhūtisvarūpasya brahmaṇōäjñānānubhavasvarūpatvēna mithyārajatabādhakajñānēna rajatānubhavasyāpi nivṛttivannivartaka-jñānēnājñānānubhūtirūpabrahmasvarūpanivṛttirvā. anyataścēt, kiṃ tadanyat? ajñānāntaramiti cēt; anavasthā syāt. brahma tiraskṛtyaiva svayamanubhavaviṣayō bhavatīti cēt; tathā satīdamajñānaṃ kācādivat svasattayā brahma tiraskarōtīti jñānabādhyatvamajñānasya na syāt.

athēdamajñānaṃ svayamanādi, brahmaṇassvasākṣitvaṃ brahmasvarūpatiraskṛtiṃ ca yugapadēva karōti. atō nānavasthādayō dōṣā iti naitat; svānubhavasvarūpasya brahmaṇassvarūpatiraskṛtimantarēṇa sākṣitvāpādanāyōgāt. hētvantarēṇa tiraskṛtamiti cēt, tarhyasyānāditvamapāstam. anavasthā ca pūrvōktā. atiraskṛtasvarūpasyaiva sākṣitvāpādanē brahmaṇassvānubhavaikatānatā ca na syāt.

(pūrvōktaviśadāviśadāvabhāsadūṣaṇam)

api ca – avidyayā brahmaṇi tirōhitē tadbrahma na kiñcidapi prakāśatē? uta kiñcitprakāśatē? pūrvasmin kalpē prakāśamātrasvarūpasya brahmaṇōäprakāśē tucchatāpattirasakṛduktā. uttarasminkalpē saccidānandaikarasē brahmaṇi kōäyamaṃśastiraskriyatē; kō vā prakāśatē? niraṃśē nirviśēṣē prakāśamātrē vastunyākāradvayāsambhavēna tiraskāra: prakāśaśca yugapanna saṃgacchētē.    atha saccidānandaikarasaṃ brahma avidyayā tirōhitasvarūpamaviśadamiva lakṣyata iti prakāśamātrasvarūpasya viśadatāäviśadatā vā kiṃrūpā. ētaduktaṃ bhavati – yassāṃśassaviśēṣa: prakāśaviṣaya:; tasya sakalāvabhāsō viśadāvabhāsa:, katipayaviśēṣa rahitāvabhāsaścāviśadāvabhāsa:. tatra ya ākārōäpratipannastasminnaṃśē prakāśābhāvādēva prakāśāvaiśadyaṃ na vidyatē. yaccāṃśa: pratipannastasminnaṃśē  tadviṣayaprakāśō viśada ēva. atassarvatra prakāśāṃśē avaiśadyaṃ na saṃbhavati. viṣayēäpi svarūpē pratīyamānē tadgatakatipayaviśēṣāpratītirēvāvaiśadyam. tasmādaviṣayē nirviśēṣē prakāśamātrē brahmaṇi svarūpē prakāśamānē tadgatakatipayaviśēṣāpratītirūpāvaiśadyaṃ nāmājñānakāryaṃ na saṃbhavati.

(viśadāviśadāvabhāsasyaiva mukhāntarēṇa dūṣaṇam)

api ca – idamavidyākāryamavaiśadyaṃ tattvajñānōdayānnivartatē na vā? anivṛttāvapavargābhāva:. nivṛttau ca vastu kiṃ rūpamiti vivēcanīyam. viśadasvarūpamiti cēt;  tadviśadasvarūpaṃ prāgasti; na vā? asti cēdavidyākāryamavaiśadyaṃ tannivṛttiśca na syātām. nō cēnmōkṣasya kāryatayā anityatā syāt.

(dūṣaṇāntarāṇi)

asyājñānasyāśrayānirūpaṇādēvāsaṃbhava: pūrvamēvōkta:. api ca – aparamārthadōṣamūlabhramavādinā niradhiṣṭhānabhramāsaṃbhavōäpi durupapāda:; bhramahētubhūtadōṣāśrayatvavadadhiṣṭhānāpāramārthyēäpi bhramōpapattē:. tataśca sarvaśūnyatvamēva syāt.

(uktājñānē anumānapramāṇadūṣaṇam)

yaduktamanumānēnāpi bhāvarūpamajñānaṃ sidhyatīti; tadayuktam; anumānāsaṃbhavāt. nanūktamanumānam. satyamuktam. duruktaṃ tu tat; ajñānēäpyanabhimatājñānāntarasādhanēna viruddhatvāddhētō:. tatrājñānāntarāsādhanē hētōranaikāntyam. sādhanē ca tadajñānamajñānasākṣitvaṃ nivārayati. tataścājñānakalpanā niṣphalā syāt  .

(anumānē dūṣaṇāntaram)

dṛṣṭāntaśca sādhanavikala:; dīpaprabhāyā aprakāśitārthaprakāśakatvābhāvāt. sarvatra jñānasyaiva hi prakāśakatvam. satyapi dīpē jñānēna vinā viṣayaprakāśābhāvāt. indriyāṇāmapi jñānōtpattihētutvamēva; na prakāśakatvam. pradīpaprabhāyāstu cakṣurindriyasya jñānamutpādayatō virōdhitamōnirasanadvārēṇa upakārakatvamātramēva. prakāśakajñānōtpattau vyāpriyamāṇacakṣurindriyōpakārakahētutvamapēkṣya dīpasya prakāśakatvavyavahāra:. nāsmābhirjñānatulya-prakāśakatvābhyupagamēna dīpaprabhā nidarśitā. api tu jñānasyaiva svaviṣayāvaraṇanirasanapūrvaka-prakāśakatvamaṅgīkṛtyēti cēnna, na hi virōdhinirasanamātraṃ prakāśakatvam; api tvarthaparicchēda:. vyavahārayōgyatāpādānamiti yāvat. tattu jñānasyaiva. yadyupakārakāṇāmapi aprakāśitārthaprakāśakatvamaṅgīkṛtaṃ, tarhīndriyāṇāmupakārakatamatvēnāprakāśitārtha-prakāśakatvaṃ aṅgīkaraṇīyam. tathā sati tēṣāṃ svanivartya-??vastvantarapūrvakatvābhāvāddhētōḥ anaikāntyamityalamanēna.

(bhāvarūpājñānānumānasya pratikūlatarkaparāhatiḥ)

pratiprayōgāśca – 1. vivādādhyāsimajñānaṃ na jñānamātrabrahmāśrayam; ajñānatvāt; śuktikādyajñānavat. jñātrāśrayaṃ hi tat. 2. vivādādhyāsitamajñānaṃ na jñānamātrabrahmāvaraṇam; ajñānatvāt, śuktikādyajñānavat. viṣayāvaraṇaṃ hi tat. 3. vivādādhyāsitamajñānaṃ na jñānanivartyam; jñānaviṣayānāvaraṇatvāt; yat jñānanivartyamajñānaṃ tat jñānaviṣayāvaraṇam. yathā śuktikādyajñānam. 4. brahma nājñānāspadam, jñātṛtvavirahāt; ghaṭādivat. 5. brahma nājñānāvaraṇam; jñānāviṣayatvāt. yadajñānāvaraṇaṃ tajjñānaviṣayabhūtam; yathā śuktikādi. 6. brahma na jñānanivartyājñānam; jñānāviṣayatvāt. yat jñānanirtyājñānaṃ, tajjñānaviṣayabhūtam; yathā śuktikādi. 7. vivādādhyāsitaṃ pramāṇajñānaṃ svaprāgabhāvātiraktājñānapūrvakaṃ na bhavati, pramāṇajñānatvāt, bhavadabhimatājñānasādhanapramāṇajñānavat . 8. jñānaṃ na vastunō vināśakam, śaktiviśēṣōpabṛṃhaṇavirahē sati jñānatvāt. yadvastunō vināśakaṃ tacchaktiviśēṣōpabṛṃhitaṃ jñānamajñānaṃ ca dṛṣṭam; yathēśvarayōgiprabhṛtijñānam; yathā ca mudgarādi. 9. bhāvarūpamajñānaṃ na jñānavināśyam; bhāvarūpatvāt, ghaṭādivaditi.

(antimē pratikūlatarkē vyāptibhaṅgaśaṅkāparihārau)

athōcyēta – bādhakajñānēna pūrvajñānōtpannānāṃ bhayādīnāṃ vināśō dṛśyatē – iti. naivam – na hi jñānēna tēṣāṃ vināśa:; kṣaṇikatvēna tēṣāṃ svayamēva vināśāt; kāraṇanivṛttyā ca paścādanutpattē:. kṣaṇikatvaṃ ca tēṣāṃ jñānavadutpattikāraṇasannidhāna ēvōpalabdhē:; anyathāänupalabdhēścāvagamyatē. akṣaṇikatvē ca bhayādīnāṃ bhayādihētubhūtajñānasantatāvaviśēṣēṇa sarvēṣāṃ jñānānāṃ bhayādyutpattihētutvēnānēkabhayōpalabdhiprasaṅgācca.

(avidyānumānaprayōgadūṣaṇam)

svaprāgabhāvavyatiriktavastvantarapūrvakamiti vyarthaviśēṣaṇōpādānēna prayōgakuśalatā cāäviṣkṛtā. atōänumānēnāpi na bhāvarūpājñānasiddhi:.

(avidyāyāṃ pramāṇāntarasyāpyabhāvaḥ)

śrutitadarthāpattibhyāmajñānāsiddhiranantaramēva vakṣyatē. mithyārthasya hi mithyaivōpādānaṃ  bhavitumarhātītyētadapi na vilakṣaṇatvāt (bra.sū.2.1.4) ityadhikaraṇanyāyēna parihriyatē. atōänirvacanīyājñānaviṣayā na kācidapi pratītirasti.

(khyātivicārārambhaḥ)

pratītibhrāntibādhairapi na tathāäbhyupagamanīyam. pratīyamānamēva hi pratītibhrāntibādhaviṣaya:. ābhi: pratītibhi: pratītyantarēṇa cānupalabdhamāsāṃ viṣaya iti na yujyatē kalpayitum.

(anirvacanīyakhyātiḥ)

śuktyādiṣu rajatādipratītē:, pratītikālēäpi tannāstīti bādhēna cānyasyānyathābhānāyōgācca sadasadanirvacanīyamapūrvamēvēdaṃ rajataṃ dōṣavaśāt pratīyata iti kalpanīyamiti cēt;

(anyathākhyātēraparihāryatā)

na; tatkalpanāyāmapyanyasyānyathābhānasyāvarjanīyatvāt; anyathābhānābhyupagamādēva khyātipravṛttibādha-bhramatvānāmupapattē: atyantāparidṛṣṭākāraṇakavastukalpanāyōgāt . kalpyamānaṃ hīdamanirvacanīyam, na tāvadanirvacanīyamiti pratīyatē; api tu paramārtharajatamityēva. anirvacanīyamityēva pratītaṃ cēt; bhrāntibādhayō: pravṛttērapyasambhava:. atōänyasyānyathābhānavirahē pratītipravṛttibādhabhramatvānāmanupapattē: tasyāparihāryatvācca; śuktyādirēva rajatādyākārēṇāvabhāsata iti bhavatābhyupagantavyam. khyātyantaravādināṃ ca sudūramapi gatvāänyathāvabhāsōävaśyāśrayaṇīya: -asatkhyātipakṣē sadātmanā; ātmakhyātipakṣēärthātmanā; akhyātipakṣēäpi anyaviśēṣaṇamanyaviśēṣaṇatvēna; jñānadvayamēkatvēna ca; viṣayāsadbhāvapakṣēäpi vidyamānatvēna.

(anirvacanīyōtpattēḥ akāraṇakatā)

kiñca – anirvacanīyamapūrvarajatamatra jātamiti vadatā tasya janmakāraṇaṃ vaktavyam; na tāvattatpratīti: tasyāstadviṣayatvēna tadutpattē: prāgātmalābhāyōgāt. nirviṣayā jātā tadutpādya tadēva viṣayīkarōtīti mahatāmidamupapādanam. athēndriyādigatō dōṣa:, tanna; tasya puruṣāśrayatvēnārthagata-kāryasyōtpādakatvāyōgāt. nāpīndriyāṇi, tēṣāṃ jñānakāraṇatvāt. nāpi duṣṭānīndriyāṇi, tēṣāmapi svakāryabhūtē jñāna ēva hi viśēṣakaratvam anādimithyājñānōpādānatvaṃ tu pūrvamēva nirastam.

(anirvacanīyasya buddhiśabdānvayaniyamānupapattiḥ)

kiñca – apūrvamanirvacanīyamidaṃ vastujātaṃ rajatādibuddhiśabdābhyāṃ kathamiva viṣayīkriyatē, na ghaṭādibuddhiśabdābhyām. rajatādisādṛśyāditi cēt; tarhi tatsadṛśamityēva pratītiśabdau syātām. rajatādijātiyōgāditi cēt;   sā kiṃ paramārthabhūtā; aparamārthabhūtā vā; na tāvatparamārthabhūtā, tasyā aparamārthānvayāyōgāt. nāpyaparamārthabhūtā, paramārthānvayāyōgāt. aparamārthē paramārthabuddhiśabdayō: nirvāhakatvāyōgāccētyalamapariṇatakutarkanirasanēna.

(sarvatrābādhitā yathārthakhyātiḥ)

athavā

yathārthaṃ sarvavijñānamiti vēdavidāṃ matam .śrutismṛtibhyassarvasya sarvātmatvapratītita:.

bahusyāṃ (chā.6.2.3) itisaṅkalpapūrvasṛṣṭyādyupakramē.

tāsāṃ trivṛtamēkaikāṃ (chāṃ.6.3.3) iti śrutyaiva cōditam.

trivṛtkaraṇamēvaṃ hi pratyakṣēṇōpalabhyatē . yadagnērōhitaṃ rūpaṃ tējasastadapāmapi.

śuklaṃ kṛṣṇaṃ pṛthivyāścētyagnāvēva trirūpatā.

śrutyaiva darśitā tasmātsarvē sarvatra saṅgatā:.

purāṇē caivamēvōktaṃ vaiṣṇavē sṛṣṭyupakramē.

nānāvīryā: pṛthagbhūtāstatastē saṃhatiṃ vinā.

nāśaknuvan prajāssraṣṭumasamāgamya kṛtsnaśa:.

samētyānyōnyasaṃyōgaṃ parasparasamāśrayā:.

mahadādyā viśēṣāntā hyaṇḍamityādinā tata:. (vi.pu.1.2.52,53,54)

sūtrakārōäpi bhūtānāṃ trirūpatvaṃ tathāävadat.

trayātmakatvāttu bhūyastvāt (bra.sū.3.1.2) iti tēnābhidhābhidā.

sōmābhāvē ca pūtīkagrahaṇaṃ śruticōditam .

sōmāvayavasadbhāvāditi nyāyavidō vidu:.

vrīhyabhāvē ca nīvāragrahaṇaṃ vrīhibhāvata:.

tadēva sadṛśaṃ tasya yattaddravyaikadēśabhāk .

śuktyādau rajatādēśca bhāva: śrutyaiva bōdhita:.

rūpyaśuktyādinirdēśabhēdō bhūyastvahētuka:.

rūpyādisadṛśaścāyaṃ śuktyādirupalabhyatē.

atastasyātra sadbhāva: pratītērapi niścita:.

kadāciccakṣurādēstu dōṣācchuktyaṃśavarjita:.

rajatāṃśō gṛhītōätō rajatārthī pravartatē. dōṣahānau tu śuktyaṃśē gṛhītē tannivartatē.

atō yathārthaṃ rūpyādivijñānaṃ śuktikādiṣu. bādhyabādhakabhāvōäpi bhūyastvēnōpapadyatē.

śuktibhūyastvavaikalyasākalyagraharūpata:.

nātō mithyārthasatyārthaviṣayatvanibandhana:. ēvaṃ sarvasya sarvatvē vyavahāravyavasthiti:.

(svāpnārthasatyatāsamarthanam)

svapnē ca prāṇināṃ puṇyapāpānuguṇaṃ bhagavataiva tattatpuruṣamātrānubhāvyā: tattatkālāvasānā: tathābhūtāścārthāssṛjyantē. tathā hi śruti: svapnaviṣayā na tatra rathā na rathayōgā na panthānō  bhavanti. atha rathān rathayōgānpathassṛjatē. na tatrāänandā muda: pramudō  bhavanti. athānandānmuda: pramudassṛjatē. na tatra vēśāntā: puṣkariṇyassravantyō  bhavanti. atha vēśāntānpuṣkariṇyaḥ sravantyassṛjatē. sa hi kartā (bṛ.6.3.10) iti .  yadyapi  sakalētarapuruṣānubhāvyatayā tadānīṃ na  bhavanti. tathāäpi tattatpuruṣamātrānubhāvyatayā tathāvidhānarthānīśvarassṛjati. sa hi kartā. tasya satyasaṅkalpasyāäścarya-śaktēstathāvidhaṃ kartṛtvaṃ sambhavatītyartha:. ya ēṣu suptēṣu jāgarti kāmaṃ kāmaṃ puruṣō nirmimāṇa:. tadēva śukraṃ tadbrahma tadēvāmṛtamucyatē. tasmiṃllōkāśśritāssarvē tadu nātyēti kaścana (kaṭha.2.5.8) iti ca. sūtrakārōäpi sandhyē sṛṣṭirāha hi (bra.sū.3.2.1) nirmātāraṃ caikē putrādayaśca (bra.sū.3.2.2) iti sūtradvayēna svāpnēṣvarthēṣu jīvasya sraṣṭṛtvamāśaṅkya māyāmātraṃ tu kārtsnyēnānabhivyaktasvarūpatvāt (bra.sū.3.2.3) ityādinā – na jīvasya saṅkalpamātrēṇa sraṣṭṛtvamupapadyatē. jīvasya svābhāvikasatyasaṅkalpatvādē: kṛtsnasya saṃsāradaśāyāmanabhivyakta-svarūpatvāt, īśvarasyaiva tattatpuruṣamātrānubhāvyatayā āścaryabhūtā sṛṣṭiriyam. tasmiṃllōkāḥ śritāssarvē tadu nātyēti kaścana iti paramātmaiva tatra sraṣṭētyavagamyata iti pariharati .

(svāpnārthasatyatvānupapattiśaṅkāparihāraḥ)

apavarakādiṣu śayānasya svapnadṛśa: svadēhēnaiva dēśāntaragamanarājyābhiṣēka-śiraśchēdādayaśca puṇyapāpaphalabhūtā: śayānadēhasarūpasaṃsthānadēhāntarasṛṣṭyōpapadyantē.

(bhramaviśēṣēṣu yāthārthyōpapādanam)

pītaśaṅkhādau tu nayanavartipittadravyasaṃbhinnā nāyanaraśmayaśśaṅkhādibhissaṃyujyantē. tatra pittagatapītimābhibhūtaśśaṅkhagataśuklimā na gṛhyatē. atassuvarṇānuliptaśaṅkhavat pītaśśaṅkha iti pratīyatē. pittadravyaṃ tadgatapītimā cātisaukṣmyātpārśvasthairna gṛhyatē. pittōpahatēna tu svanayananiṣkrāntatayāäti-sāmīpyāt sūkṣmamapi gṛhyatē. tadgrahaṇajanitasaṃskārasacivanāyanaraśmibhi: dūrasthamapi gṛhyatē.

japākusumasamīpavartisphaṭikamaṇirapi tatprabhābhibhūtatayā rakta iti gṛhyatē. japākusumaprabhā vitatāpi svacchadravyasaṃyuktatayā sphuṭataramupalabhyata ityupalabdhivyavasthāpyamidam.

marīcikājalajñānēäpi tēja: pṛthivyōrapyambunō vidyamānatvādindriyadōṣēṇa tēja: pṛthivyōragrahaṇādadṛṣṭavaśāccāmbunō grahaṇādyathārthatvam.

alātacakrēäpyalātasya drutataragamanēna sarvadēśasaṃyōgādantarālāgrahaṇāttathā pratītirupapadyatē. cakrapratītāvapi  antarālāgrahaṇapūrvaka-tattaddēśasaṃyuktatattadvastugrahaṇamēva. kvacidantarālābhāvāt antarālāgrahaṇam, kvacicchaighryādagrahaṇamiti viśēṣa:. atastadapi yathārtham.

darpaṇādiṣu nijamukhādipratītirapi yathārthā. darpaṇādipratihatagatayō hi nāyanaraśmayō darpaṇādidēśagrahaṇapūrvakaṃ nijamukhādi gṛhṇanti. tatrāpi atiśaighryādantarālāgrahaṇāttathā pratīti:.

diṅmōhēäpi digantarasyāsyāṃ diśi vidyamānatvādadṛṣṭavaśēnaitaddigaṃśaviyuktō digantarāṃśō gṛhyatē. atō digantarapratītiryathārthaiva.

dvicandrajñānādāvapi aṅgulyavaṣṭambhatimirādibhirnāyana-tējōgatibhēdēna sāmagrībhēdātsāmagrī-dvayamanyōnyanirapēkṣaṃ candragrahaṇadvayahēturbhavati. tatraikā sāmagrī svadēśaviśiṣṭaṃ candraṃ gṛhṇāti. dvitīyā tu kiñcidvakragatiścandrasamīpadēśagrahaṇapūrvakaṃ candraṃ svadēśaviyuktaṃ gṛhṇāti. atassāmagrīdvayēna yugapaddēśadvayaviśiṣṭacandragrahaṇē grahaṇabhēdēna grāhyākārabhēdādēkatvagrahaṇābhāvācca dvau candrāviti bhavati pratītiviśēṣa:. dēśāntarasya  tadviśēṣaṇatvaṃ dēśāntarasya, agṛhītasvadēśacandrasya ca nirantaragrahaṇēna bhavati. tatra sāmagrīdvitvaṃ pāramārthikam. tēna dēśadvayaviśiṣṭacandragrahaṇadvayaṃ ca pāramārthikam.

grahaṇadvitvēna candrasyaiva grāhyākāradvitvaṃ ca pāramārthikam. tatra viśēṣaṇadvayaviśiṣṭa-candragrahaṇadvayasyaika ēva candrō grāhya iti grahaṇē pratyabhijñānavat kēvalacakṣuṣaḥ sāmarthyābhāvāccākṣuṣajñānaṃ tathaivāvatiṣṭhatē. dvayōścakṣuṣōrēka-sāmagryantarbhāvēäpi timirādidōṣabhinnaṃ cākṣuṣaṃ tējassāmagrīdvayaṃ bhavatīti kāryakalpyam. apagatē tu dōṣē svadēśaviśiṣṭasya candrasyaikagrahaṇavēdyatvādēkaścandra iti bhavati pratyaya:. dōṣakṛtaṃ tu sāmagrīdvitvaṃ tatkṛtaṃ grahaṇadvitvaṃ tatkṛtaṃ grāhyākāradvitvaṃ cēti niravadyam.

atassarvaṃ vijñānajātaṃ yathārthamiti siddham. khyātyantarāṇāṃ dūṣaṇāni taistairvādibhirēva prapañcitānīti na tatra yatna: kriyatē.

athavā kimanēna bahunōpapādānaprakārēṇa.

pratyakṣānumānāgamākhyaṃ pramāṇajātamāgamagamyaṃ ca nirastinikhiladōṣagandhaṃ anavadhikātiśaya-asaṃkhyēyakalyāṇaguṇagaṇaṃ sarvajñaṃ, satyasaṅkalpaṃ paraṃ brahmābhyupagacchatāṃ kiṃ na sētsyati. kiṃ nōpapadyatē.

bhagavatā hi parēṇa brahmaṇā kṣētrajñapuṇyapāpānuguṇaṃ tadbhōgyatvāyākhilaṃ jagatsṛjatā sukhadu:khōpēkṣāphalānubhavānubhāvyā: padārthāssarvasādhāraṇānubhavaviṣayā:, kēcana tattatpuruṣamātrānubhava-viṣayāḥ tattatkālāvasānāstathātathāänubhāvyāssṛjyantē. tatra bādhyabādhakabhāva: sarvānubhavaviṣayatayā tadrahitatayā cōpapadyata iti sarvaṃ samañjasam.

(śrutyādibhiḥ na anirvacanīyājñānasiddhiḥ)

yatpunassadasadinarvacanīyamajñānaṃ śrutisiddhamiti; tadasat anṛtēna hi pratyūḍhā: (chā.8pra.3.kha.2) ityādiṣvanṛtaśabdasyānirvacanīyānabhidhāyitvāt. ṛtētaraviṣayō hyanṛtaśabda:. ṛtamiti karmavāci. ṛtaṃ pibantau (kaṭha.1.3.1) iti vacanāt. ṛtaṃ – karmaphalābhisaṃdhirahitaṃ paramapuruṣārādhanavēṣaṃ tatprāptiphalam. atra tadvyatiriktaṃ sāṃsārikaphalaṃ karma anṛtaṃ brahmaprāptivirōdhi ētaṃ brahmalōkaṃ na vindanti anṛtēna hi pratyūḍhā: (chā.8.3.1) iti vacanāt.

nāsadāsīnnō sadāsīt (yaju.2.aṣṭaka.8.pra.9.anu) ityatrāpi sadasacchabdau  cidacidvyaṣṭiviṣayau. utpattivēlāyāṃ sattyacchabdābhihitayōścidacidvyaṣṭibhūtayōrvastunōrapyayakālē acitsamaṣṭibhūtē tamaśśabdābhidhēyē vastuni pralayapratipādanaparatvādasya vākyasya. nātra kasyacitsadasadanarvacanīyatōcyatē; sadasatō: kālaviśēṣē asadbhāvamātravacanāt. atra tamaśśabdābhihitasyācitsamaṣṭitvaṃ śrutyantarādavagamyatē – avyaktamakṣarē līyatē. akṣaraṃ tamasi līyatē (subāla.2) iti .

(tamaśśabdasya śrutigatasya anirvacanīyājñānaparatvaśaṅkāparihārau)

satyam tamaśśabdēnācitsamaṣṭirūpāyā: prakṛtēssūkṣmāvasthōcyatē. tasyāstu māyāṃ tu prakṛtiṃ vidyāt (śvētāśvatara.4.10) iti māyāśabdēnābhidhānādanirvacanīyatvamiti cēt; naitadēvam – māyāśabdasyānirvacanīyavācitvaṃ na dṛṣṭamiti. māyāśabdasya mithyāparyāyatvēnānirvacanīya-vācitvamiti cēt; tadapi nāsti . na hi sarvatra māyāśabdō mithyāviṣaya:; āsurarākṣasāstrādiṣu satyēṣvēva māyāśabdaprayōgāt. yathōktam –

tēna māyāsahasraṃ tacchambarasyāäśugāminā.

bālasya rakṣatā dēhamēkaikaśyēna sūditam . iti.       (viṣṇu.pu.1.19.10)

(māyāśabdaḥ sapramāṇaḥ)

atō māyāśabdō vicitrārthasargakarābhidhāyī. prakṛtēśca māyāśabdābhidhānaṃ vicitrārthasargakaratvādēva. asmānmāyī sṛjatē  viśvamētattasmiṃśścānyō māyayā sanniruddha: (śvē.4.9) iti māyāśabda-vācyāyā: prakṛtērvicitrārthasargakaratvaṃ darśayati. paramapuruṣasya ca tadvattāmātrēṇa māyitvamucyatē, nājñatvēna. jīvasyaiva hi māyayā nirōdhaśśrūyatē. tasmiṃścānyō māyayā sanniruddha: iti, anādimāyayā suptō yadā jīva: prabudhyatē (mā.u.2.21) iti ca. indrō māyābhi: pururūpa īyatē (bṛha.4.6.19) ityatrāpi vicitrāśśaktayōäbhidhīyantē. ata ēva hi bhūri tvaṣṭēva rājati  ityucyatē. na hi mithyābhibhūta: kaścidvirājatē. mama māyā duratyayā (bha.gītā.7.14) ityatrāpi guṇamayīti vacanātsaiva triguṇātmikā prakṛtirucyata iti na śrutibhissadasadanarvacanīyājñānapratipādanam.

(śrutyarthāpattyā anirvacanīyājñānasiddhēḥ dūṣaṇam)

nāpyaikyōpadēśānupapatyā; na hi tattvamasi (chāṃ.6.8.7) iti jīvaparayōraikyōpadēśē sati sarvajñē satyasaṅkalpē sakalajagatsargasthitivināśahētubhūtē tacchabdādavagatē prakṛtē brahmaṇi viruddhājñānaparikalpanāhētubhūtā kācidapyanupapattirdṛśyatē. aikyōpadēśastu tvaṃ śabdēnāpi jīvaśarīrakasya brahmaṇa ēvābhidhānādupapannatara:.  anēna jīvēnāätmanāänupraviśya nāmarūpē vyākaravāṇi (chā.6.3.2) iti sarvasya vastuna: paramātmaparyantasyaiva hi nāmarūpabhāktvamuktam. atō na brahmājñānaparikalpanam.

(brahmājñānasya itihāsa-purāṇābhyāmasiddhiḥ)

itihāsapurāṇayōrapi na brahmājñānavāda: kvacidapi dṛśyatē. nanu jyōrtīṣi viṣṇu: (vi.pu.2.12.37) iti brahmaikamēva tattvamiti pratijñāya, jñānasvarūpō bhagavanyatōäsau (vi.pu.2.12.38) iti śailābdhidharādibhēdabhinnasya jagatō jñānaikasvarūpabrahmājñānavijṛmbhitatvamabhidhāya yadā tu śuddhaṃ nijarūpi (vi.pu.2.12.39) iti jñānasvarūpasyaiva brahmaṇa: svasvarūpāvasthitivēlāyāṃ vastubhēdābhāvadarśanēna ajñānavijṛmbhitatvamēva sthirīkṛtya vastvasti kiṃ (vi.pu.2.12.40), mahī ghaṭatvam (vi.pu.2.12.41) iti ślōkadvayēna jagadupalabdhiprakārēṇāpi vastubhēdānāmasatyatvamupapādya tasmānna vijñānamṛtē (vi.pu.2.12.42) iti pratijñātaṃ brahmavyatiraktasyāsatyatvamupasaṃhṛtya vijñānamēkam (vi.pu.2.12.43) iti jñānasvarūpē brahmaṇi bhēdadarśananimittājñānamūlaṃ nijakarmaivēti sphuṭīkṛtya jñānaṃ viśuddham (vi.pu.2.12.44) iti jñānasvarūpasya brahmaṇa: svarūpaṃ viśōdhya sadbhāva ēvaṃ bhavatō mayōkta: (vi.pu.2.12.45) iti jñānasvarūpasya brahmaṇa ēva satyatvaṃ nānyasya; anyasya cāsatyatvamēva; tasya bhuvanādēssatyatvaṃ vyāvahārikamiti tattvaṃ tavōpadiṣṭamiti hyupadēśō dṛśyatē.

naitadēvam; atra bhuvanakōśasya vistīrṇaṃ svarūpamuktvā, pūrvamanuktaṃ rūpāntaraṃ saṃkṣēpata: śrūyatām (vi.pu.2.12.36) ityārabhyābhidhīyatē.

(brahmaṇaḥ pūrvamanukta rūpāntaram)

cidacinmiśrē jagati cidaṃśō vāṅmanasāgōcara-svasaṃvēdyasvarūpabhēdō jñānaikākāratayā aspṛṣṭaprākṛtabhēdōävināśitvēnāstiśabdavācya:. acidaṃśastu cidaṃśakarmanimittapariṇāmabhēdō vināśīti nāstiśabdābhidhēya:. ubhayaṃ tu parabrahmabhūtavāsudēvaśarīratayā tadātmakamityētadrūrūpaṃ saṃkṣēpēṇātrābhihitam.

(pratijñātārthōpapādanam)

tathāhi –   yadambu vaiṣṇava: kāyastatō vipra vasundharā.

padmākārā samudbhūtā parvatābdhyādisaṃyutā. (vi.2.12.37)

ityambunō viṣṇōśśarīratvēnāmbupariṇāmabhūtaṃ brahmāṇḍamapi viṣṇō: kāya:, tasya ca viṣṇurātmēti sakalaśrutigatatādātmyōpadēśōpabṛṃhaṇarūpasya sāmānādhikaraṇyasya jyōtīṃṣi viṣṇu: ityārabhya vakṣyamāṇasya śarīrātmabhāva ēva nibandhanamityāhu:.

asmin śāstrē pūrvamapyētadasakṛduktam – tāni sarvāṇi tadvapu: (vi.pu.1.2.86), tatsarvaṃ vai harēstanu:, sa ēva sarvabhūtātmā viśvarūpō yatōävyaya: (vi.pu.1.2.69) iti. tadidaṃ śarīrātmabhāvāyattaṃ tādātmyaṃ sāmānādhikaraṇyēna vyapadiśyatē jyōtīṃṣi viṣṇu: iti.

(asti nāstyātmakatayā jagadvibhāgavidhā)

atrāstyātmakaṃ nāstyātmakaṃ ca jagadantargataṃ vastu viṣṇō: kāyatayā viṣṇvātmakamityuktam. idamastyātmakam, idaṃ nāstyātmakam, asya ca nāstyātmakatvē hēturayamityāha jñānasvarūpō bhagavān yatōäsau iti. aśēṣakṣētrajñātmanāävasthitasya bhagavatō jñānamēva svābhāvikaṃ rūpam. na dēvamanuṣyādivasturūpam. yata ēvaṃ, tata ēvācidrūpadēvamanuṣyaśailābdhidharādayaśca  tadvijñānavijṛmbhitā:; tasya jñānaikākārasya satō daivādyākārēṇa svātmavaividhyānusandhānamūlā dēvādyākārānusandhānamūlakarmamūlā ityartha:. yataścācidvastu kṣētrajñakarmānuguṇapariṇāmāspadaṃ, tatastannāstiśabdābhidhēyam, itaradastiśabdābhidhēyamityarthāduktaṃ bhavati. tadēva vivṛṇōti – yadā tu śuddhaṃ nijarūpi iti. yadaitat jñānaikākāramātmavastu dēvādyākārēṇa svātmani vaividhyānusandhānamūlasarvakarmakṣayānnirdōṣaṃ pariśuddhaṃ nijarūpi bhavati, tadā dēvādyākārēṇaikīkṛtyātma-kalpanāmūlakarmaphalabhūtāstadbhōgārthā vastuṣu vastubhēdā na  bhavanti. yē dēvādiṣu vastuṣvātmatayābhimatēṣu bhōgyabhūtā dēvamanuṣyaśailābdhidharādivastubhēdā:; tē tanmūlabhūtakarmasu vinaṣṭēṣu na bhavantītyacidvastuna: kādācitkāvasthāviśēṣayōgitayā nāstiśabdābhidhēyatvam, itarasya sarvadā nijasiddhajñānaikākāratvēna astiśabdābhidhēyatvamityartha:. pratikṣaṇamanyathābhūtatayā kādācitkāvasthāyōginōäcidvastunō nāstiśabdābhidhēyatvamēvētyāha – vastvasti kim iti. astiśabdābhidhēyō hyādimadhyaparyantahīnassatataikarūpa: padārtha: tasya kadācidapi nāstibudhyanarhātvāt. acidvastu kiñcit kvacidapi tathā bhūtaṃ na dṛṣṭacaram. tata: kimityatrāha – yaccānyathātvam (vi.pu.2.12.41) iti . yadvastu pratikṣaṇamanyathātvaṃ yāti; taduttarōttarāvasthāprāptyā pūrvapūrvāvasthāṃ jahātīti tasya pūrvāvasthasyōttarāvasthāyāṃ na pratisaṃdhānamasti. atassarvadā tasya nāstiśabdābhidhēyatvamēva. tathā hyupalabhyata ityāha mahī ghaṭatvam iti. svakarmaṇā dēvamanuṣyādibhāvēna stimitātmaniścayaissvabhōgyabhūtamacidvastu pratikṣaṇamanyathābhūtamālakṣyatē – anubhūyata ityartha:. ēvaṃ sati kimapyacidvastvastiśabdārhāmādimadhyaparyantahīnaṃ satataikarūpaṃ ālakṣitamasti kim? na hyastītyabhiprāya:. yasmādēvam, tasmāt jñānasvarūpātmavyatiriktaṃ acidvastu kadācitkiñcit kēvalāstiśabdavācyaṃ na bhavatītyāha – tasmānna vijñānamṛtē iti. ātmā tu sarvatra jñānaikākāratayā dēvādibhēdapratyanīkasvarūpōäpi dēvādiśarīrapravēśahētubhūtasvakṛtavividhakarmamūladēvādibhēdabhinnātmabuddhibhistēnatēna rūpēṇa bahudhāänusaṃhita iti tadbhēdānusaṃdhānaṃ nātmasvarūpaprayuktamityāha – vijñānamēkam iti.

ātmasvarūpaṃ tu karmarahitam, tata ēva malarūpaprakṛtisparśarahitam. tataśca tatprayuktaśōkamōhalōbhādyaśēṣahēyaguṇāsaṅgi, upacayāpacayānarhātayaikam, tata ēva sadaikarūpam. tacca vāsudēvaśarīramiti tadātmakam, atadātmakasya kasyacidapyabhāvādityāha – jñānaṃ viśuddham iti. cidaṃśassadaikarūpatayā sarvadāästiśabdavācya:. acidaṃśastu kṣaṇapariṇāmitvēna sarvadā nāśagarbha iti sarvadā nāstiśabdābhidhēya:. ēvaṃrūpacidacidātmakaṃ jagadvāsudēvaśarīraṃ tadātmakamiti jagadyāthātmyaṃ samyaguktamityāha – sadbhāva ēvam iti. atra satyam, asatyam iti yadasti yannāsti iti prakrāntasyōpasaṃhāra:. ētat jñānaikākāratayā samam, aśabdagōcarasvarūpabhēdamēvācinmiśraṃ bhuvanāśritaṃ dēvamanuṣyādirūpēṇa samyagvyavahārārhā- bhēdaṃ yadvartatē; tatra hētu: karmaivētyuktamityāha – ētattu yat (vi.pu.2.13.45) iti. tadēva vivṛṇōti – yajña: paśu: (vi.pu.212.47) iti . jagadyāthātmya-jñānaprayōjanaṃ mōkṣōpāyatanamityāha yaccaitat (vi.pu.2.12.46) iti.

(ślōkānāṃ parōktārthānanuguṇatā)

atra nirviśēṣē parē brahmaṇi tadāśrayē sadasadinarvacanīyē cājñānē, jagatastatkalpitatvē cāänuguṇaṃ kiñcidapi padaṃ na dṛśyatē .

astināstiśabdābhidhēyaṃ  cidacidātmakaṃ kṛtsnaṃ jagat paramasya parēśasya parasya brahmaṇō viṣṇō: kāyatvēna tadātmakam; jñānaikākārasyāätmanō dēvādivividhākārānubhavē äcitpariṇāmē ca hēturvastuyāthātmyajñānavirōdhi kṣētrajñānāṃ karmaivēti pratipādanāt astināstisatyāsatyaśabdānāṃ ca sadasadanirvacanīyavastvabhidhānāsāmarthyācca . nāstyasatyaśabdāvastisatyaśabdavirōdhinau. ataśca tābhyāmasattvaṃ hi pratīyatē; nānirvacanīyatvam.

atra cācidvastuni nāstyasatyaśabdau na tucchatvamithyātvaparau prayuktau; api tu vināśitvaparau. vastvasti kim, mahīghaṭatvam ityatrāpi vināśitvamēva hyupapāditam; na niṣpramāṇakatvaṃ, jñānabādhyatvaṃ vā; ēkēnākārēṇaikasmin kālēänubhūtasya kālāntarē pariṇāmaviśēṣēṇānyathōpalabdhyā nāstitvōpapādanāt. tucchatvaṃ hi pramāṇasaṃbandhānarhātvam. bādhōäpi yaddēśakālādisambandhitayā yadastītyupalabdham; tasya taddēśakālādisambandhitayā nāstītyupalabdhi:; na tu kālāntarēänubhūtasya kālāntarē pariṇāmādinā nāstītyupalabdhi:; kālabhēdēna virōdhābhāvāt. atō na mithyātvam.

ētaduktaṃ bhavati – jñānasvarūpamātmavastu ādimadhyaparyantahīnaṃ satataikasvarūpamiti svata ēva sadāästiśabdavācyam. acētanaṃ tu kṣētrajñabhōgyabhūtaṃ tatkarmānuguṇapariṇāmi vināśīti sarvadā nāstyarthagarbhamiti nāstyasatyaśabdābhidhēyamiti. yathōktam

yattu kālāntarēṇāpi nānyasaṃjñāmupaiti vai.

pariṇāmādisaṃbhūtāṃ tadvastu nṛpa tacca kim.          (vi.pu.2.13.100)

anāśī paramārthaśca prājñairabhyupagamyatē.

tattu nāsti na saṃdēhō nāśidravyōpapāditam.     (vi.pu.2.14.24) iti.

dēśakālakarmaviśēṣāpēkṣayā astitvanāstitvayōgini vastuni kēvalāstibuddhibōdhyatvaṃ aparamārtha ityuktam. ātmana ēva kēvalāstibuddhibōdhyatvamiti sa paramārtha ityuktam.

(daśaślōkyuktārthānuvādaḥ)

śrōtuśca maitrēyasya –

viṣṇvādhāraṃ yathā caitattrailōkyaṃ samavasthitam.

paramārthaśca mē prōktō yathājñānaṃ pradhānata:.      (vi.pu.2.2.2)

ityanubhāṣaṇācca, jyōtīṃṣi viṣṇu: ityādisāmānādhikaraṇyasyāätmaśarīrabhāva ēva nibandhanam;  cidacidvastunōścāstināstiśabdaprayōganibandhanaṃ jñānasyākarmanimittasvābhāvikarūpatvēna prādhānyam; acidvastunaśca tatkarmanimittapariṇāmitvēnāprādhānyamiti pratīyatē.

(vēdāntānāṃ nirviśēṣabrahmavijñānēna avidyānivṛttiparatvaśaṅkā-parihārau)

yaduktaṃ – nirviśēṣabrahmavijñānādēvāvidyānivṛttiṃ vadanti śrutaya: – iti. tadasat, vēdāhamētaṃ puruṣaṃ mahāntam. ādityavarṇaṃ tamasa: parastāt. tamēvaṃ vidvānamṛta iha bhavati. nānya: panthā vidyatēäyanāya (tai.pu.sū.3.12.13), sarvē nimēṣā jajñirē vidyuta: puruṣādadhi (mahānārā), na tasyēśē kaścana tasya nāma mahadyaśa: (mahānārāyaṇaṃ), ya ēnaṃ viduramṛtāstē bhavanti (mahānārāyaṇaṃ 1.8.9.10) ityādyanēkavākyavirōdhāt. brahmaṇassaviśēṣatvādēva sarvāṇyapi vākyāni saviśēṣajñānādēva mōkṣaṃ vadanti. śōdhakavākyānyapi saviśēṣamēva brahma pratipādayantītyuktam.

(tattvamasyādisāmānādhikaraṇyānyathāänupapattyā nirviśēṣasiddhēḥ nirāsaḥ)

tattvamasyādivākyēṣu sāmānādhikaraṇyaṃ na nirviśēṣavastvaikyaparam, tattvaṃpadayō: saviśēṣabrahmābhidhāyitvāt. tatpadaṃ hi sarvajñaṃ satyasaṅkalpaṃ jagatkāraṇaṃ brahma parāmṛśati   tadaikṣata bahu syām ityādiṣu tasyaiva prakṛtatvāt. tatsamānādhikaraṇaṃ tvaṃ padaṃ ca acidviśiṣṭajīvaśarīrakaṃ brahma pratipādayati, prakāradvayāvasthitaikavastuparatvātsāmānādhikaraṇyasya. prakāradvayaparityāgē pravṛttinimittabhēdāsaṃbhavēna sāmānādhikaraṇyamēva parityaktaṃ syāt; dvayō: padayōrlakṣaṇā ca.

sōäyaṃ dēvadatta: ityatrāpi na lakṣaṇā, bhūtavartamānakālasaṃbandhitayaikyapratītyavirōdhāt. dēśabhēdavirōdhaśca kālabhēdēna parihṛta:.

(parapakṣē dūṣaṇāntaram)

tadaikṣata bahu syām ityupakramavirōdhaśca. ēkavijñānēna sarvavijñānapratijñānaṃ ca na ghaṭatē. jñānasvarūpasya nirastanikhiladōṣasya sarvajñasya samastakalyāṇaguṇātmakasyājñānaṃ tatkāryānanta-apuruṣārthāśrayatvaṃ ca bhavati.

(sāmānādhikaraṇyasya bādhārthatānirāsaḥ)

bādhārthatvē ca sāmānādhikaraṇyasya tvaṃtatpadayōradhiṣṭhānalakṣaṇā nivṛttilakṣaṇā cēti lakṣaṇādayasta ēva dōṣā:.

iyāṃstu viśēṣa: – nēdaṃ rajatimitivadapratipannasyaiva bādhasyāgatyā parikalpanam; tatpadēnādhiṣṭhānātirēkidharmānupasthāpanēna bādhānupapattiśca. adhiṣṭhānaṃ tu prāktirōhitamatirōhita-svarūpaṃ tatpadēnōpasthāpyata iti cēnna,  prāgadhiṣṭhānāprakāśē tadāśrayabhramabādhayōrasaṃbhavāt. bhramāśrayamadhiṣṭhānamatirōhitamiti cēt;  tadēvādhiṣṭhānasvarūpaṃ bhramavirōdhīti tatprakāśē sutarāṃ na tadāśrayabhramabādhau. atōädhiṣṭhānātirēki-pāramārthikadharmatattirōdhānānabhyupagamē bhrāntibādhau durupapādau. adhiṣṭhānē hi puruṣamātrākārē pratīyamānē tadatirēkiṇi pāramārthikē rājatvē tirōhitē satyēva vyādhatvabhrama:. rājatvōpadēśēna ca tannivṛttirbhavati; nādhiṣṭhānamātrōpadēśēna; tasya prakāśamānatvēnānupadēśyatvāt; bhramānupamarditvācca.

(svapakṣē uktadōṣāṇāmabhāvaḥ)

jīvaśarīrakajagatkāraṇabrahmaparatvē mukhyavṛttaṃ padadvayam. prakāradvayaviśaṣṭaikavastupratipādanēna sāmānādhikaraṇyaṃ ca siddham. nirastanikhaladōṣasya samastakalyāṇaguṇātmakasya brahmaṇō jīvāntaryāmitvamapyaiśvaryamaparaṃ pratipāditaṃ bhavati. upakramānukūlatā ca. ēkavijñānēna sarvavijñānapratijñōpapattiśca; sūkṣmacidacidvastuśarīrasyaiva brahmaṇassthūlacidacidvastuśarīratvēna kāryatvāt tamīśvarāṇāṃ paramaṃ mahēśvaram (śvē.6.7) parāäsya śaktirvividhaiva śrūyatē (śvē.6.8) apahatapāpmā …. satyakāmassatyasaṅkalpa: (chāṃ.8.1.6) ityādiśrutyantarāvirōdhaśca.

(tattvamasi ityatra uddēśyōpādēyavibhāgacintayāäpi na nirviśēṣavastvaikyasiddhiḥ)

tattvamasi ityatrōddēśyōpādēyavibhāga: kathamiti cēt; nātra kiñciduddiśya kimapi vidhīyatē; aitadātmyamidaṃ sarvam (chā.6.8.7) ityanēnaiva prāptatvāt. aprāptē hi śāstramarthavat. idaṃ sarvamiti sajīvaṃ jagannirdiśya aitadātmyamiti tasyaiṣa ātmēti tatra pratipāditam. tatra ca hēturukta: – sanmūlāssōmyēmāssarvā: prajāssadāyatanāssatpratiṣṭhā: (chā.6.8.3) iti; sarvaṃ khalvidaṃ brahma tajjalānitiśānta: (chāṃ.3.14.1.) itivat.

(brahma-taditarayōḥ tādātmyasya śarīrātmabhāvakṛtatvē śrutayaḥ)

tathā śrutyantarāṇi ca brahmaṇastadvyatiriktasya  cidacidvastunaśca śarīrātmabhāvamēva tādātmyaṃ vadanti – anta: praviṣṭaśśāstā janānāṃ sarvātmā (tai.āra.3.11.20), ya: pṛthivyāṃ tiṣṭhan pṛthivyā antarō yaṃ pṛthivī na vēda yasya pṛthivī śarīraṃ ya: pṛthivīmantarō yamayati sa ta ātmāäntaryāmyamṛta: (bṛ.5.7.3), ya ātmani tiṣṭhannātmanōäntarō yamātmā na vēda yasyāätmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāäntaryāmyamṛta: (bṛ.5.7.22), ya: pṛthivīmantarē saṃcaran ityārabhya yasya mṛtyuśśarīram yaṃ mṛtyurna vēda ēṣa sarvabhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa: (subā.7), tatsṛṣṭvā. tadēvānuprāviśat. tadanupraviśya. saccatyaccābhavat (tai.āna.6.2) ityādīni. atrāpi – anēna jīvēnāätmanāänupraviśya nāmarūpē vyākaravāṇi (chāṃ.6.3.2) iti brahmātmakajīvānupravēśēnaiva sarvēṣāṃ vastutvaṃ śabdavācyatvaṃ ca pratipāditam. tadanupraviśya. sacca tyaccābhavat (tai.āna.6.2) ityanēnaikārthyājjīvasyāpi brahmātmakatvaṃ brahmānupravēśādēvētyavagamyatē.

(aitadātmyaśabdārthavyākhyānigamanam)

ataścidacidātmakasya sarvasya vastujātasya brahmatādātmyamātmaśarīrabhāvādēva ityavagamyatē. tasmāt brahmavyatiriktasya kṛtsnasya taccharītvēnaiva vastutvāttasya pratipādakōäpi śabdastatparyantamēva svārthamabhidadhāti.  atassarvaśabdānāṃ lōkavyutpattyavagatatattatpadārthaviśiṣṭa-brahmābhidhāyitvaṃ siddhamiti aitadātmyamidaṃ sarvam iti pratijñātārthasya tattvamasi iti sāmānādhikaraṇyēna viśēṣē upasaṃhāra:.

atō nirviśēṣavastvaikyavādina:, bhēdābhēdavādina:, kēvalabhēdavādinaśca vaiyadhikaraṇyēna sāmānādhikaraṇyēna ca brahmātmabhāvōpadēśāssarvē parityaktāssyu:. ēkasminvastuni kasya tādātmyamupadiśyatē? tasyaivēti cēt; tatsvavākyēnaivāvagatamiti na tādātmyōpadēśāvasēyamasti kiñcit. kalpitabhēdanirasanamiti cēt; tattu na sāmānādhikaraṇyatādātmyōpadēśāvasēyamityuktam. sāmānādhikaraṇyaṃ tu brahmaṇi prakāradvayapratipādanēna virōdhamēvāävahēt. bhēdābhēdavādē tu brahmaṇyēvōpādhisaṃsargāttatprayuktā jīvagatā dōṣā brahmaṇyēva prādu:ṣyuriti nirastanikhiladōṣakalyāṇaguṇātmakabrahmātmabhāvōpadēśā hi virōdhādēva parityaktāssyu:. svābhāvikabhēdābhēdavādēäpi brahmaṇassvata ēva jīvabhāvābhyupagamāt guṇavaddōṣāśca svābhāvikā bhavēyuriti nirdōṣabrahmatādātmyōpadēśō viruddha ēva. kēvalabhēdavādināṃ cātyantabhinnayō: kēnāpi prakārēṇaikyāsaṃbhavādēva brahmātmabhāvōpadēśā na saṃbhavantīti sarvavēdāntaparityāgassyāt.

(pūrvapakṣāpēkṣayā svapakṣē vailakṣaṇyam)

nikhilōpinaṣatprasiddhaṃ kṛtsnasya brahmaśarīrabhāvamātiṣṭhamānai: kṛtsnasya brahmātmabhāvōpadēśāssarvē samyagupapāditā  bhavanti. jātiguṇayōriva dravyāṇāmapi śarīrabhāvēna viśēṣaṇatvēna gauraśvō manuṣyō dēvō jāta: puruṣa: karmabhi: iti sāmānādhikaraṇyaṃ lōkavēdayōrmukhyamēva dṛṣṭacaram.

jātiguṇayōrapi dravyaprakāratvamēva khaṇḍō gau:, śukla: paṭa: iti sāmānādhikaraṇyanibandhanam. manuṣyatvādiviśiṣṭa-piṇḍānāmapyātmana: prakāratayaiva padārthatvāt manuṣya: puruṣaṣṣaṇḍō yōṣidātmā jāta: iti sāmānādhikaraṇyaṃ sarvatrānugatamiti prakāratvamēva sāmānādhikaraṇyanibandhanam, na parasparavyāvṛttā jātyādaya: .

svaniṣṭhānāmēva hi dravyāṇāṃ kadācit kvaciddravyaviśēṣaṇatvē matvarthīyapratyayō dṛṣṭa:, daṇḍī kuṇḍalī iti; na pṛthak pratipattisthityanarhāṇāṃ dravyāṇām; tēṣāṃ viśēṣaṇatvaṃ sāmānādhikaraṇyāvasēyamēva.

(śarīraśarīribhāvasthalē sāmānādhikaraṇyasya lākṣaṇikatvaśaṅkāparihārau)

yadi gauraśvō manuṣyō dēva: puruṣō yōṣit ṣaṇḍa ātmā karmabhirjāta: ityatra khaṇḍō muṇḍō gau:, śukla: paṭa:, kṛṣṇa: paṭa: iti jātiguṇavadātmaprakāratvaṃ manuṣyādiśarīrāṇāmiṣyatē; tarhi jātivyaktyōriva prakāraprakāriṇōśśarīrātmanōrapi niyamēna saha pratipattissyāt; na caivaṃ dṛśyatē. na hi niyamēna gōtvādivadātmāśrayatayaivāätmanā saha manuṣyādiśarīraṃ paśyanti. atō manuṣya ātmā iti sāmānādhikaraṇyaṃ lākṣaṇikamēva. naitadēvam; manuṣyādiśarīrāṇāmapyātmaikāśrayatvam, tadēkaprayōjanatvam, tatprakāratvaṃ ca jātyāditulyam. ātmaikāśrayatvamātmaviślēṣē śarīravināśādavagamyatē. ātmaikaprayōjanatvaṃ ca tatkarmaphalabhōgārthatayaiva sadbhāvāt. tatprakāratvamapi dēvō manuṣya ityātmaviśēṣaṇatayaiva pratītē:. ētadēva hi gavādiśabdānāṃ vyaktiparyantatvē hētu:. ētatsvabhāvavirahādēva daṇḍakuṇḍalādīnāṃ viśēṣaṇatvē daṇḍī, kuṇḍalī iti matvarthīyapratyaya:. dēvamanuṣyādipiṇḍānāmātmaikāśrayatvatadēkaprayōjanatvatatprakāratvasvabhāvāt dēvō manuṣya ātmā iti lōkavēdayōssāmānādhikaraṇyēna vyavahāra:. jātivyaktyōrniyamēna saha pratītirubhayōścākṣuṣatvāt. ātmanastvacākṣuṣatvāccakṣuṣā śarīragrahaṇavēlāyāmātmā na gṛhyatē. pṛthaggrahaṇayōgyasya prakārataikasvarūpatvaṃ durghaṭimiti mā vōca:; jātyādivattadēkāśrayatvatadēkaprayōjanatva-tadviśēṣaṇatvaiśśarīrasyāpi tatprakārataikasvabhāvatvāvagamāt. sahōpalambhaniyamastvēkasāmagrī-vēdyatvanibandhana ityuktam. yathā cakṣuṣā pṛthivyādē: gandharasādisambandhitvaṃ svābhāvikamapi na gṛhyatē ēvaṃ cakṣuṣā gṛhyamāṇaṃ śarīramātmaprakārataikasvabhāvamapi na tathā gṛhyatē; ātmagrahaṇē cakṣuṣassāmarthyābhāvāt naitāvatā śarīrasya tatprakāratvasvabhāvaviraha:. tatprakārataikasvabhāvatvamēva sāmānādhikaraṇyanibandhanam. ātmaprakāratayā pratipādanasamarthastu śabdassahaiva prakāratayā pratipādayati .

(śabdasya śarīriparyantānabhidhāyitvaśaṅkā-parihārau)

nanu ca śābdēäpi vyavahārē śarīraśabdēna śarīramātraṃ gṛhyata iti nātmaparyantatā śarīraśabdasya. naivam; ātmaprakārabhūtasyaiva śarīrasya padārthavivēkapradarśanāya nirūpaṇānniṣkarṣakaśabdōäyam; yathā gōtvaṃ śuklatvamākṛtirguṇa: ityādiśabdā:.

atō gavādiśabdavaddēvamanuṣyādiśabdā ātmaparyantā: .

(cidacidvācināṃ śabdānāṃ paramātmaparyantābhidhāyitā)

ēvaṃ dēvamanuṣyādipiṇḍaviśiṣṭānāṃ jīvānāṃ paramātmaśarīratayā tatprakāratvāt jīvātmavācinaśśabdā: paramātmaparyantā:. ata: parasya brahmaṇa: prakāratayaiva cidacadvastuna: padārthatvamiti tatsāmānādhikaraṇyēna prayōga:. ayamarthō vēdārthasaṃgrahē samarthita:.

(matāntarēṣu sāmānādhikaraṇyānupapattiḥ)

idamēva śarīrātmabhāvalakṣaṇaṃ tādātmyam ātmēti tūpagacchanti grāhayanti ca (śārī.4.1.3) iti vakṣyati, ātmētyēva tu gṛhṇīyāt iti ca vākyakāra:.

(uktānāmarthānāṃ saṃkṣēpēṇa pratipādanam)

atradaṃ tattvam – acidvastuna: cidvastuna: parasya ca brahmaṇō bhōgyatvēna bhōktṛtvēna cēśitṛtvēna ca svarūpavivēkamāhu: kāścana śrutaya: – asmānmāyī sṛjatē viśvamētattasmiṃścānyō māyayā sanniruddha: (śvē.4.9), māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu mahēśvaram  (śvē.4.10), kṣaraṃ pradhānamamṛtākṣaraṃ hara: kṣarātmānāvīśatē dēva ēka:; (śvē.1.10), amṛtākṣaraṃ hara iti bhōktā nirdiśyatē, pradhānamātmanō bhōgyatvēna haratīti hara:. sa kāraṇaṃ karaṇādhipādhipō na cāsya kaścijjanitā na cādhipa: (śvē.6.9), pradhānakṣētrajñapatirguṇēśa: (śvē.6.16), patiṃ viśvasyāätmēśvaraṃ śāśvataṃ śivamacyutam (tai.nārāyaṇē.11-anu.3), jñājñau dvāvajāvīśānīśau (śvē.1.9), nityō nityānāṃ cētanaścētanānāmēkō bṛhūnāṃ yō vidadhāti kāmān (kaṭha.5.13), bhōktā bhōgyaṃ prēritāraṃ ca matvā (śvē.1.12), tayōranya: pippalaṃ svādvattyanaśnan anyō abhicākaśīti (mu.3.1.1), pṛthagātmānaṃ prēritāraṃ ca matvā juṣṭastatastēnāmṛtatvamēti (śvē.1.6), ajāmēkāṃ lōhitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām. ajō hyēkō juṣamāṇōänuśētē jahātyēnāṃ bhuktabhōgāmajōänya: (tai.6.10.5), samānē vṛkṣē puruṣō nimagnōänīśayā śōcati muhyamāna:. juṣṭaṃ yadā paśyatyanyamīśamasya mahimānamiti vītaśōka: (śvē.4.7) ityādyā:.

smṛtāvapi ahaṅkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā. aparēyamitastvanyāṃ prakṛtiṃ viddhi mē parām. jīvabhūtāṃ mahābāhō yayēdaṃ dhāryatē jagat. (bha.gī.7.4,5), sarvabhūtāni kauntēya prakṛtiṃ yānti māmikām. kalpakṣayē punastāni kalpādau visṛjāmyaham. prakṛtiṃ svāmavaṣṭabhya visṛjāmi puna: puna:. bhūtagrāmamimaṃ kṛtsnāmavaśaṃ prakṛtērvaśāt. (bha.gī.9.7,8), mayāädhyakṣēṇa prakṛtissūyatē sacarācaram. hētunāänēna kauntēya jagaddhi parivartatē. (bha.gī.9.10), prakṛtiṃ puruṣaṃ caiva viddhyanādī ubhāvapi. (bha.gī.13.19), mama yōnirmahadbrahma tasmingarbhaṃ dadhāmyaham. sambhavassarvabhūtānāṃ tatō bhavati bhārata. (bha.gī.14.3) iti.  jagadyōnibhūtaṃ mahat brahma madīyaṃ prakṛtyākhyaṃ bhūtasūkṣmamacidvastu yat; tasmiṃścētanākhyaṃ garbhaṃ yatsaṃyōjayāmi, tatō matkṛtāccidacitsaṃsargāt dēvādisthāvarāntānāmacinmiśrāṇāṃ sarvabhūtānāṃ sambhavō bhavatītyartha:.

ēvaṃ bhōktṛbhōgyarūpēṇāvasthitayōssarvāvasthāvasthitayōścidacitō: paramapuruṣaśarīratayā tanniyāmyatvēna tadapṛthaksthitiṃ paramapuruṣasya cātmatvamāhu: kāścana śrutaya: – ya: pṛthivyāṃ tiṣṭhan pṛthivyā antarō yaṃ pṛthivī na vēda yasya pṛthivī śarīraṃ ya: pṛthivīmantarō yamayati (bṛ.5.7.3) ityārabhya ya ātmani tiṣṭhannātmanōäntarō yamātmā na vēda yasyāätmā śarīraṃ ya ātmānamantarō yamayati sa ta ātmāäntaryāmyamṛta: (bṛ.5.7.22)  iti. tathā – ya: pṛthivīmantarē sañcaranyasya pṛtivī śarīraṃ yaṃ pṛthivī na vēda (subāla.7) ityārabhya yōäkṣaramantarē sañcaranyasyākṣaraṃ śarīraṃ yamakṣaraṃ na vēda yō mṛtyumantarē sañcaranyasya mṛtyuśśarīraṃ yaṃ mṛtyurna vēda ēṣa sarvabhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa: (subāla.7). atra mṛtyuśabdēna  tamaśśabdavācyaṃ sūkṣmāvasthamacidvastvabhidhīyatē; asyāmēvōpaniṣadi – avyaktamakṣarē  līyatē. (subāla.2) iti vacanāt. anta: praviṣṭaśśāstā janānāṃ sarvātmā (tai.āra.3.11.21.) iti ca.

(bhēdaśruti-ghaṭakaśrutyōḥ avirōdhēna aikyaśrutīnāmarthavarṇanam)

ēvaṃ sarvāvasthāvasthitacidacidvastuśarīratayā tatprakāra: paramapuruṣa ēva kāryāvasthakāraṇāvastha-jagadrūpēṇāvasthita itīmamarthaṃ jñāpayituṃ kāścana śrutaya: kāryāvasthaṃ kāraṇāvasthaṃ ca jagat sa ēvētyāhu: – sadēva sōmyēdamagra āsīdēkamēvādvitīyaṃ tadaikṣata bahusyāṃ prajāyēyēti tattējōsṛjata (chā.6.2.1) ityārabhya sanmūlāssōmyēmāssarvā: prajāssadāyatanāssatpratiṣṭhā:. aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvētakētō (chā.6.8.6) iti. tathā sōäkāmayata. bahu syāṃ prajāyēyēti. sa tapōätapyata. sa tapastaptvā. idaṃ sarvamasṛjata ityārabhya satyaṃ cānṛtaṃ ca satyamabhavat (tai.āna.6.2-3) ityādyā:.

atrāpi śrutyantarasiddhaścidacitō: paramapuruṣasya ca svarūpavivēkassmārita: – hantāhamimāstisrō dēvatā anēna jīvēnāätmanāänupraviśya nāmarūpē vyākaravāṇi iti, tatsṛṣṭvā, tadēvānuprāviśat, tadanupraviśya, saccatyaccābhavat … vijñānaṃ cāvijñānaṃ ca. satyaṃ cānṛtaṃ ca satyamabhavat iti ca. anēna jīvēnāätmanāänupraviśya iti jīvasya brahmātmakatvaṃ, tadanupraviśya saccatyaccābhavat, vijñānaṃ cāvijñānaṃ ca ityanēnaikārthyāt ātmaśarīrabhāvanibandhanamiti vijñāyatē. ēvaṃ bhūtamēva nāmarūpavyākaraṇaṃ taddhēdaṃ tarhyavyākṛtamāsīt. tannāmarūpābhyāṃ vyākriyata (bṛ.3.4.7) ityatrāpyuktam.

(svamatē ēkavijñānēna sarvavijñānapratijñōpapattiḥ)

ata: kāryāvastha: kāraṇāvasthaśca sthūlasūkṣmacidacidvastuśarīra: paramapuruṣa ēvēti, kāraṇātkāryasyānanyatvēna kāraṇavijñānēna kāryasya jñātatayaikavijñānēna sarvavijñānaṃ samīhitamupapannataram. ahamimāstisrō dēvatā anēna jīvēnāätmanāänupraviśya nāmarūpē vyākaravāṇi (chā.u.6-3-2) iti, tisrō dēvatā: iti sarvamacidvastu nirdiśya tatra svātmakajīvānupravēśēna nāmarūpavyākaraṇavacanāt sarvē vācakāśśabdā: acidviśiṣṭajīvaviśiṣṭaparamātmana ēva vācakā iti kāraṇāvasthaparamātmavācinā śabdēna kāryavācinaśśabdasya sāmānādhikaraṇyaṃ mukhyavṛttam. ata: sthūlasūkṣmacidacitprakāraṃ brahmaiva kāryaṃ kāraṇaṃ cēti brahmōpādānaṃ jagat.

(brahmaṇaḥ upādānatvē svabhāvāsāṅkaryōpapādanam)

sūkṣmacidacidvastuśarīrakaṃ brahmaiva kāraṇamiti. brahmōpādānatvēäpi saṃghātasyōpādānatvēna  cidacitōrbrahmaṇaśca svabhāvāsaṅkarōäpyupapannatara:. yathā śuklakṛṣṇaraktatantusaṃghātōpādānatvēäpi citrapaṭasya tattattantupradēśa ēva śauklyādisaṃbandha iti kāryāvasthāyāmapi na sarvatra varṇasaṅkara:; tathā  cidacidīśvarasaṃghātōpādānatvēäpi jagata: kāryāvasthāyāmapi bhōktṛtvabhōgyatva- niyantṛtvādyasaṅkara:. tantūnāṃ pṛthaksthitiyōgyānāmēva puruṣēcchayā kadācitsaṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca. iha tu  cidacitōssarvāvasthayō: paramapuruṣaśarīratvēna tatprakāratayaiva padārthatvāttatprakāra: paramapuruṣa: sarvadā sarvaśabdavācya iti viśēṣa:. svabhāvabhēdastadasaṅkaraśca tatra cātra ca tulya:.

(brahmaṇaḥ avikṛtatva-kāryatva-nirguṇatvānāṃ śrutyuktānāṃ upapattiḥ)

ēvaṃ ca sati parasya brahmaṇa: kāryānupravēśēäpi svarūpānyathābhāvābhāvādavikṛtatvamupapannataram. sthūlāvasthasya nāmarūpavibhāgavibhaktasya  cidacidvastuna ātmatayāävasthānātkāryatvamapi upapannataram. avasthāntarāpattirēva hi kāryatā.

nirguṇavādāśca parasya brahmaṇō hēyaguṇāsambandhādupapadyantē. apahatapāpmā vijarō vimṛtyurviśōkō vijighatsōäpipāsa: (chā.8.1.5) iti hēyaguṇān pratiṣidhya satyakāmassaṅkalpa: iti kalyāṇaguṇānvidadhatī iyaṃ śrutirēvānyatra sāmānyēnāvagataṃ guṇaniṣēdhaṃ hēyaguṇaviṣayaṃ vyavasthāpayati.

jñānasvarūpaṃ brahmētivādaśca sarvajñasya sarvaśaktērnikhalahēyapratyanīkakalyāṇaguṇākarasya brahmaṇassvarūpaṃ jñānaikanirūpaṇīyaṃ svayaṃprakāśatayā jñānasvarūpaṃ cētyabhyupagamādupapannatara:. yassarvajñassarvavit (muṃ.1.1.9), parāäsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca (śvē.6.8), vijñātāramarē kēna vijānīyāt (bṛ.6.5.15), satyaṃ jñānam (tai.āna.1.1) ityādikā: jñātṛtvamāvēdayanti satyaṃ jñānamityādikāśca jñānaikanirūpaṇīyatayā svaprakāśatayā ca jñānasvarūpatām.

(bhēdaniṣēdhaśrutīnāmarthavarṇanam)

sōäkāmayata bahu syām (tai.ā.6.2), tadaikṣata bahu syām (chāṃ.6.2.3), tannāmarūpābhyāṃ vyākriyata (bṛ.3.4.7) iti brahmaiva svasaṅkalpādvicitrasthiratrasarūpatayā nānāprakāramavasthitamiti tatpratyanīkābrahmātmakavastunānātvamatatvamiti tatpratiṣidhyatē, mṛtyōssa mṛtyumāpnōti ya iha nānēva paśyati (kaṭha.4.11), nēha nānāästi kiñcana (kaṭha.4.10,11), yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvamātmaivābhūttatkēna kaṃ paśyēttatkēna kaṃ vijānīyāt (bṛ.4.4.14) ityādinā. na puna: bahu syāṃ prajāyēya ityādi śrutisiddhaṃ svasaṅkalpakṛtaṃ brahmaṇō nānānāmarūpabhāktvēna nānāprakāratvamapi niṣidhyatē. yatra tvasya sarvamātmaivābhūt ityādi niṣēdhavākyādau ca tatsthāpitam – sarvaṃ taṃ parādādyōänyatrāätmanassarvaṃ vēda (bṛ.4.4.6) tasya ha vā ētasya mahatō bhūtasya niśvisatamētadyadṛgvēdō yajurvēda: (subā.2,bṛ.4.4-10,6-5-11) ityādinā.

(pūrvōktavyākhyāvidhānē śrutyādi sarvasāmañjasyam)

ēvaṃ  cidacidīśvarāṇāṃ svabhāvabhēdaṃ svarūpabhēdaṃ ca vadantīnāṃ kāryakāraṇabhāvaṃ kāryakāraṇayōrananyatvaṃ ca vadantīnāṃ sarvāsāṃ śrutīnāmavirōdha:,  cidacitō: paramātmanaśca sarvadā śarīrātmabhāvaṃ śarīrabhūtayō: kāraṇadaśāyāṃ nāmarūpavibhāgānarhāsūkṣmadaśāpattiṃ kāryadaśāyāṃ ca tadarhāsthūladaśāpattiṃ vadantībhiśśrutibharēva jñāyata iti brahmājñānavādasyaupādhikabrahmabhēda-vādasyānyasyāpyapanyāyamūlasya sakalaśrutiviruddhasya na kathañcidapyavakāśō dṛśyatē.  cidacidīśvarāṇāṃ pṛthaksvabhāvatayā tattacchrutisiddhānāṃ śarīrātmabhāvēna prakāraprakāritayā śrutibhirēva pratipannānāṃ śrutyantarēṇa kāryakāraṇabhāvapratipādanaṃ kāryakāraṇayōraikyapratipādanaṃ ca hyaviruddham. yathāgnēyādīn ṣaḍyāgānutpattivākyai: pṛthagutpannān samudāyānuvādivākyadvayēna samudāyadvayatvamāpannān  darśapūrṇamāsābhyām (kātyā.śrau.sū.4-2-47) ityadhikāravākyaṃ kāmina: kartavyatayā vidadhāti; tathā  cidacidīśvarānviviktasvarūpasvabhāvān; kṣaraṃ pradhānamamṛtākṣaraṃ hara: kṣarātmānāvīśatē dēva ēka: (śvē.1.10), patiṃ viśvasyāätmēśvaram (tai.nā.11.3), ātmā nārāyaṇa: para: (tai.nā.11.4), ityādivākyai: pṛthak pratipādya yasya pṛthivī śarīram yasyāätmā śarīram (bṛ.5.7.3), yasyāvyaktaṃ śarīram. yasyākṣaraṃ śarīram (bṛ.5.8), ēṣa sarvabhūtāntarātmāäpahatapāpmā divyō dēva ēkō nārāyaṇa: (subāla.7.kha.) ityādibhirvākyaiścidacitōssarvāvasthāvasthitayō: paramātmaśarīratāṃ paramātmanastadātmatāṃ ca pratipādya śarīrabhūtaparamātmābhidhāyibhissadbrahmātmādiśabdai: kāraṇāvastha: kāryāvasthaśca paramātmaika ēvēti pṛthakpratipannaṃ vastutritayaṃ sadēva sōmyēdamagra āsīt (chāṃ.6.2.1), aitadātmyamidaṃ sarvam (chāṃ.6.8.7), sarvaṃ khalvidaṃ brahma (chāṃ.3.14.1) ityādivākyaṃ pratipādayati.  cidacidvastuśarīriṇa: paramātmana: paramātmaśabdēnābhidhānē hi nāsti virōdha: yathā manuṣyapiṇḍaśarīrakasyāätmaviśēṣasya ayamātmā sukhī ityātmaśabdēnābhidhānē ityalamativistarēṇa.

(bhāvarūpājñānē nivṛttyanupapattivarṇanam)

yatpunaridamuktam – brahmātmaikatvavijñānēnaivāvidyānivṛttiryuktā iti, tadayuktam , bandhasya pāramārthikatvēna jñānanivartyatvābhāvāt puṇyāpuṇyarūpakarmanimittadēvādiśarīrapravēśatatprayuktasukhadu:kha-anubhavarūpasya bandhasya mithyātvaṃ kathamiva śakyatē vaktum.

(ētanmatē nivṛttyupapattivarṇanam)

ēvaṃrūpabandhanivṛttirbhaktirūpāpanna upāsanaprītaparamapuruṣaprasādalabhyēti pūrvamēvōktam. bhavadabhimatasyaikyajñānasya yathāvasthitavastu-viparītaviṣayasya mithyārūpatvēna bandhavivṛddhirēva phalaṃ bhavati mithyaitadanyaddravyaṃ hi  naiti taddravyatāṃ yata: (vi.pu.2.14.27) iti śāstrāt. uttama: puruṣastvanya: (bha.gī.15.17), pṛthagātmānaṃ prēritāraṃ ca matvā (śvē.1.6) iti jīvātmavisajātīyasya tadantaryāmiṇō brahmaṇō jñānaṃ paramapuruṣārthalakṣaṇamōkṣasādhanamityupadēśācca.

api ca bhavadabhimatasyāpi nivartakajñānasya mithyārūpatvāttasya nivartakāntaraṃ mṛgyam. nivartakajñānamidaṃ svavirōdhi sarvaṃ bhēdajñānaṃ nivartya kṣaṇikatvātsvayamēva naśyatīti cēnna; tatsvarūpatadutpattivināśānāṃ kālpanikatvēna vināśatatkalpanākalpakarūpāvidyāyā nivartakāntaraṃ anvēṣaṇīyam.  tadvināśō brahmasvarūpamēvēti cēt; tathā sati nivartakajñānōtpattirēva na syāt, tadvināśē tiṣṭhati, tadutpattyasambhavāt.

(nivartakajñānasya jñātranupapattiḥ)

api ca – cinmātrabrahmavyatiriktakṛtsnaniṣēdhaviṣayajñānasya kōäyaṃ jñātā adhyāsarūpa iti cēnna;  tasya niṣēdhyatayā nivartakajñānakarmatvāt tatkartṛtvānupapattē:. brahma svarūpamiti cēt; brahmaṇō nivartakajñānaṃ prati jñātṛtvaṃ kiṃ svarūpam; utādhyastam. adhyastaṃ cēt, ayamadhyāsastanmūlāvidyāntaraṃ ca nivartakajñānāviṣayatayā tiṣṭhatyēva. nivartakajñānāntarābhyupagamē tasyāpi trirūpatvāt jñātrapēkṣayāänavasthā syāt. brahmasvarūpasyaiva jñātṛtvēäsmadīya ēva pakṣa: parigṛhītassyāt. nivartakajñānasvarūpaṃ svasya jñātā ca brahmavyatiriktatvēna svanivartyāntargatamiti vacanaṃ bhūtalavyatiriktaṃ kṛtsnaṃ dēvadattēna cchinnam ityasyāmēva cchēdanakriyāyāmasya cchēttu: asyāśchēdanakriyāyāśca cchēdyānupravēśavacanavadupahāsyam. adhyastō jñātā svanāśahētubhūtanivartakajñānē svayaṃ kartā ca na bhavati, svanāśasyāpuruṣārthatvāt. tannāśasya brahmasvarūpatvābhyupagamē bhēdadarśanatanmūlāvidyādīnāṃ kalpanamēva na syāt. ityalamanēna diṣṭahatamudgarābhighātēna.

(karmavicārapūrvavṛttatāyuktatamatvam)

tasmādanādikarmapravāharūpājñānamūlatvādbandhasya tannibarhāṇaṃ uktalakṣaṇajñānādēva. tadutpattiśca aharaha: anuṣṭhīyamānaparamapuruṣārādhanavēṣātmayāthātmyabuddhiviśēṣasaṃskṛtavarṇāśramōcitakarmalabhyā. tatra kēvalakarmaṇāmalpāsthiraphalatvam, anabhisaṃhitaphalaparamapuruṣārādhanavēṣāṇāṃ karmaṇāṃ upāsanātmaka-jñānōtpattidvārēṇa brahmayāthātmyānubhavarūpānantasthiraphalatvaṃ ca karmasvarūpajñānādṛtē na jñāyatē. kēvalākāraparityāgapūrvaka-yathōktasvarūpakarmōpādānaṃ ca na sambhavatīti karmavicārānantaraṃ tata ēva hētō: brahmavicāra: kartavya iti athāta ityuktam.

(iti mahāsiddhāntaḥ)

(atha sūtrakārābhimatasūtrārthayōjanārambhaḥ)

(vēdāntānāṃ brahmaṇi apramāṇatvāśaṅkā)

tatra pūrvapakṣavādī manyatē vṛddhavyavahārādanyatra śabdasya bōdhakatvaśaktyavadhāraṇāsambhavāt, vyavahārasya ca kāryabuddhiparatvēna kāryārtha ēva śabdasya prāmāṇyamiti kāryarūpa ēva vēdārtha:. atō na vēdāntā: pariniṣpannē parē brahmaṇi pramāṇabhāvamanubhavitumarhānti.

(siddhēärthē śabdasya vyutpattirityaṃśē bhāṭṭōktōdāharaṇanirāsaḥ)

na ca putrajanmādisiddhavastuviṣayavākyēṣu harṣahētūnāṃ kālatrayavartināmarthānāmānantyāt sulagnasukhaprasavādiharṣahētvarthāntarōpanipātasambhāvanayā ca priyārthapratipattinimittamukhavikāsādi-liṅgēnārthaviśēṣabuddhihētutvaniścaya:,

(siddhēärthē śabdasya vyutpattirityaṃśē naiyāyikōktōdāharaṇavyudāsaḥ)

nāpi vyutpannētarapadavibhaktyarthasya padāntarārthaniścayēna prakṛtyarthaniścayēna vā śabdasya siddhavastunyabhidhānaśaktiniścaya:; jñātakāryābhidhāyipada-samudāyasya tadaṃśaviśēṣaniścayarūpatvāt tasya .

(siddhārthavyutpattiviṣayē advaityuktōdārahaṇanirāsaḥ)

na ca sarpādbhītasya nāyaṃ sarpō rajjurēṣā iti śabdaśravaṇasamanantaraṃ bhayanivṛttidarśanēna sarpābhāvabuddhihētutvaniścaya:; atrāpi niścēṣṭaṃ nirviśēṣamacētanamidaṃ vastvityādyarthabōdhēṣu bahuṣu bhayanivṛttihētuṣu satsu viśēṣaniścayāyōgāt.

(padānāṃ anyānvitasvārthamātrabōdhakatvamityētānannirāsaḥ)

kāryabuddhipravṛttivyāptibalēna śabdasya pravartakārthāvabōdhitvamupagatamiti, sarvapadānāṃ kāryaparatvēna, sarvai: padai: kāryasyaiva viśiṣṭasya pratipādanānnānyānvitasvārthamātrē padaśaktiniścaya: .

(iṣṭasādhanatvaṃ pravartakōärthaḥ iti matanirāsaḥ)

iṣṭasādhanatābuddhistu kāryabuddhidvārēṇa pravṛttihētu:; na svarūpēṇa, atītānāgatavartamāna- iṣṭōpāyabuddhiṣu pravṛttyanupalabdhē:. iṣṭōpāyō hi matprayatnādṛtē na siddhyati; atō matkṛtisādhya iti buddhiryāvanna jāyatē; tāvanna pravartatē .

(kāryārthasyaiva śabdavācyatāpūrvapakṣaniyamanam)

ata: kāryabuddhirēva pravṛttihēturiti pravartakasyaiva śabdavācyatayā kāryasyaiva vēdavēdyatvāt pariniṣpannarūpabrahmaprāpti-lakṣaṇānantasthiraphalāpratipattē: akṣayyaṃ ha vai cāturmāsyayājinaḥ sukṛtaṃ bhavati (ā.śrau.sū.2.1.1) ityādibhi: karmaṇāmēva sthiraphalatvapratipādanācca karmaphalālpāsthiratva-brahmajñānaphalānantasthiratvajñānahētukō brahmavicārārambhō na yukta: – iti.

(siddhāntapratipādanārambhôḥ

(tatra kāryē ēva śabdavyutpattirityatra prāmāṇikāsammatiḥ)

atrābhidhīyatē – nikhilalōkaviditaśabdārthasambandhāvadhāraṇaprakāramapanudya sarva śabdānāṃ alaukikaikārthāvabōdhitvāvadhāraṇaṃ prāmāṇikā na bahumanvatē .

(buddhipūrvakavyutpattyā siddhēäpi śabdaśaktigrahaḥ)

ēvaṃ kila bālāśśabdārthasaṃbandhaṃ avadhārayanti – mātāpitṛprabhṛtibhirambātātamātulādīn śaśipaśunaramṛgapakṣisarpādīṃśca ēnamavēhi, imaṃ cāvadhāraya ityabhiprāyēṇa aṅgulyānirdiśya nirdiśya taistaiśśabdaistēṣutēṣvarthēṣu bahuśaśśikṣitāśśanaiśśanaistaistairēva śabdaistēṣutēṣvarthēṣu svātmanāṃ buddhyutpattiṃ dṛṣṭvā śabdārthayōssaṃbandhāntarādarśanāt saṃkētayitṛpuruṣājñānācca tēṣvarthēṣu tēṣāṃ śabdānāṃ prayōgō bōdhakatvanibandhana iti niścinvanti .

punaśca vyutpannētaraśabdēṣu asya śabdasyāyamartha: iti pūrvavṛddhaiśśikṣitāssarvaśabdānāṃ arthamavagamya parapratyāyanāya tattadarthāvabōdhi vākyajātaṃ prayuñjatē.

(yādṛcchikyā vyutpattyāäpi siddhēäpi śabdaśaktigrahaḥ)

prakārāntarēṇāpi śabdārthasaṃbandhāvadhāraṇaṃ suśakam – kēnacitpuruṣēṇa hastacēṣṭādinā pitā tē sukhamāstē iti dēvadattāya jñāpaya iti prēṣita: kaścit tajjñāpanē pravṛtta: pitā tē sukhamāstē iti śabdaṃ prayuṅktē. pārśvasthōänyō vyutpitsurmūkavaccēṣṭāviśēṣajñastajjñāpanē pravṛttamimaṃ jñātvāänugatastajjñāpanāya prayuktamimaṃ śabdaṃ śrutvā ayaṃ śabdastadarthabuddhihētu: iti niścinōti iti kāryārtha ēva vyutpattiriti nirbandhō nirnibandhana:. atō vēdāntā: pariniṣpannaṃ paraṃ brahma, tadupāsanaṃ cāpirimataphalaṃ bōdhayantīti tannirṇayaphalō brahmavicāra: kartavya:.

(vēdasya kāryārthatvēäpi brahmavicārārambhasamarthanam)

kāryārthatvēäpi vēdasya brahmavicāra: kartavya ēva. katham; ātmā vā arē draṣṭavyaśśrōtavyō mantavyō nididhyāsativya: (bṛ.4.4.5;6.5.6), sōänvēṣṭavyassavijijñāsitavya: (chā.8.7.1), vijñāya prajñāṃ kurvīta (bṛ.6.4.21), daharōäsminnantarākāśastasminyadantastadanvēṣṭavyaṃ tadvāva vijijñāsativyam (chāṃ.8.1.1), tatrāpi dahraṃ gaganaṃ viśōkastasminyadanta stadupāsativyam (tai.nā.10.23) ityādibhi: pratipannōpāsanaviṣayakāryādhikṛtaphalatvēna brahmavidāpnōti param (tai.āna.1.1) ityādibhirbrahma prāptiśśrūyata iti brahmasvarūpatadviśēṣaṇānāṃ du:khāsaṃbhinnadēśaviśēṣa-rūpasvargādivat, rātrisatrapratiṣṭhādivat, apagōraṇaśatayātanāsādhyasādhana-bhāvāvacca, kāryōpayōgitayaiva siddhē:.

apūrvakhaṇḍanam

(kāryasya durnirūpatayā kāryē vyutpattiḥ na sidhyati)

gāmānaya ityādiṣvapi vākyēṣu na kāryārthē vyutpatti:; bhavadabhimatakāryasya durnirūpatvāt. kṛtibhāvabhāvi kṛtyuddēśyaṃ hi bhavata: kāryam. kṛtyuddēśyatvaṃ ca kṛtikarmatvam. kṛtikarmatvañca kṛtyā prāptumiṣṭatamatvam. iṣṭatamaṃ ca sukhaṃ vartamānadu:khasya tannivṛttirvā. tatrēṣṭasukhādinā puruṣēṇa svaprayatnādṛtē yadi tatsiddhi: pratītā, tata: prayatnēcchu: pravartatē puruṣa iti na kvacidapīcchāviṣayasya kṛtyadhīnasiddhitvamantarēṇa kṛtyuddēśyatvaṃ nāma kiñcidapyupalabhyatē. icchāviṣayasya prērakatvaṃ ca prayatnādhīnasiddhitvamēva, tata ēva pravṛttē:. na ca puruṣānukūlatvaṃ kṛtyuddēśyatvam, yatassukhamēva puruṣānukūlam. na ca du:khanivṛttē: puruṣānukūlatvam; puruṣānukūlaṃ sukhaṃ tatpratikūlaṃ du:kham iti hi sukhadu:khayōssvarūpavivēka:. du:khasya pratikūlatayā tannivṛttiriṣṭā bhavati; nānukūlatayā. anukūlapratikūlānvayavirahē svarūpēṇāvasthitirhi  du:khanivṛtti:. atassukhavyatiriktasya kriyādēranukūlatvaṃ na sambhavati. na sukhārthatayā tasyāpyanukūlatvam, du:khātmakatvāttasya. sukhārthatayāäpi tadupādānēcchāmātramēva bhavati. na ca kṛtiṃ prati śēṣitvaṃ kṛtyuddēśyatvam, bhavatpakṣē śēṣitvasyānirūpaṇāt.

(śēṣalakṣaṇam)

na ca parōddēśapravṛttakṛtivyāptyarhātvaṃ śēṣatvamiti tatpratisambandhī śēṣītyavagamyatē, tathā sati kṛtēraśēṣatvēna tāṃ prati tatsādhyasya śēṣitvābhāvāt. na ca parōddēśapravṛttyarhātāyāśśēṣatvēna paraśśēṣī, uddēśyatvasyaiva nirūpyamāṇatvāt, pradhānasyāpi bhṛtyōddēśapravṛttyarhātvadarśanācca. pradhānastu bhṛtyapōṣaṇēäpi svōddēśēna pravartata iti cēnna, bhṛtyōäpi hi pradhānapōṣaṇē svōddēśēnaiva pravartatē. kāryasvarūpasyaivānirūpaṇāt kāryapratisambandhī śēṣa:, tatpratisambandhī śēṣī ityapyasaṅgatam.

nāpi kṛtiprayōjanakatvaṃ kṛtyuddēśyatvam; puruṣasya kṛtyārambhaprayōjanamēva hi kṛtiprayōjanam. sa cēcchāviṣaya:. tasmādiṣṭatvātirēkikṛtyuddēśyatvānirūpaṇāt kṛtisādhyatākṛtipradhānatvarūpaṃ kāryaṃ durnirūpamēva.

(apūrvē svataḥ iṣṭatva-kṛtisādhyatvarūpaprayōjanatvayōḥ nirāsaḥ)

niyōgasyāpi sākṣādiṣiviṣayabhūtasukhadu:khanivṛttibhyāmanyatvāttatsādhanatayaivēṣṭatvaṃ kṛtisādhyatvaṃ ca. ata ēva hi tasya kriyātiriktatā; anyathā kriyaiva kāryaṃ syāt; svargakāmapadasamabhivyāhārānuguṇyēna liṅādivācyaṃ kāryaṃ svargasādhanamēvēti kṣaṇabhaṅgikarmātirēki sthiraṃ svargasādhanamapūrvamēva kāryamiti svargasādhanatōllēkhēnaiva hyapūrvavyutpatti:. ata: prathamamananyārthatayā pratipannasya kāryasyānanyārthatvanirvahaṇāyāpūrvamēva paścātsvargasādhanaṃ bhavatītyupahāsyam, svargakāmapadānvitakāryābhidhāyipadēna prathamamapyananyārthatānabhidhānāt; sukhadu:khanivṛttitatsādhanēbhyōänyasya ananyārthasya kṛtisādhyatāpratītyanupapattēśca .

(niyōgākhyasyāpūrvasya sukhatvarūpaprayōjanatvanirāsaḥ)

api ca – kimidaṃ niyōgasya prayōjanatvam? sukhavanniyōgasyāpi anukūlatvamēvēti cēt, kiṃ niyōgassukham? sukhamēva hyanukūlam. sukhaviśēṣavanniyōgāparaparyāyaṃ vilakṣaṇaṃ sukhāntaramiti cēt; kiṃ tatra pramāṇamiti vaktavyam. svānubhavaścēt, na; viṣayaviśēṣānubhavasukhavat niyōgānubhavasukhamidamiti bhavatāäpi nānubhūyatē. śāstrēṇa niyōgasya puruṣārthatayā pratipādanāt. paścāttu bhōkṣyata iti cēt; kiṃ tanniyōgasya puruṣārthatvavāci śāstram. na tāvallaukikaṃ vākyam; tasya du:khātmakakriyāviṣayatvāt, tēna sukhādisādhanatayaiva kṛtisādhyatāmātrapratipādanāt. nāpi vaidikam; tēnāpi svargādisādhanatayaiva kāryasya pratipādanāt. nāpi nityanaimittikaśāstram; tasyāpi tadabhidhāyitvaṃ svargakāmavākyasthāpūrvavyutpattipūrvakaṃ ityuktarītyā tēnāpi sukhādisādhanakāryābhidhānaṃ avarjanīyam. niyataihikaphalasya karmaṇōänuṣṭhitasya phalatvēna tadānīmanubhūyamānānnādyarōgatādi-vyatirēkēṇa niyōgarūpasukhānubhavānupalabdhēśca niyōgassukhamityatra na kiñcana pramāṇamupalabhāmahē. arthavādādiṣvapi svargādisukhaprakārakīrtanavat niyōgarūpasukhaprakārakīrtanaṃ bhavatāpi na dṛṣṭacaram.

(liṅarthaniṣkarṣaḥ)

atō vidhivākyēṣvapi dhātvarthasya kartṛvyāpārasādhyatāmātraṃ śabdānuśāsanasiddhamēva liṅgādērvācyamityadhyavasīyatē. dhātvarthasya ca yāgādēragnyādidēvatāntaryāmi paramapuruṣasamārādhanarūpatā, samārādhitātparamapuruṣātphalasiddhiścēti phalamata upapattē: (bra.sū.3.2.37) ityatra pratipādayiṣyatē. atō vēdāntā: pariniṣpannaṃ brahma bōdhayantīti brahmōpāsanaphalānantyaṃ sthiratvaṃ ca siddham. cāturmāsyādikarmasvapi kēvalasya karmaṇa: kṣayiphalatvōpadēśādakṣayaphalaśravaṇaṃ vāyuścāntarikṣaṃ caitadamṛtam (bṛ.4.3.3) ityādivadāpēkṣikaṃ mantavyam.

ata: kēvalānāṃ karmaṇāmalpāsthiraphalatvāt, brahmajñānasya cānantasthiraphalatvāt tannirṇayaphalō brahmavicārārambhō yukta iti sthitam.

iti śrīśārīrakamīmāṃsābhāṣyē jijñāsādhikaraṇam.1.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.