kaṭhōpaniṣat prathamā vallī

śrīḥ śrīmatē rāmānujāya namaḥ

kaṭhōpaniṣat

śāntimantraḥ

ōṃ saha nāvavatu . saha nau bhunaktu . saha vīryaṃ karavāvahai . tējasvi nāvadhītamastu . mā vidviṣāvahai ..

. ōṃ śāntiḥ śāntiḥ śāntiḥ ..

prathamā vallī

uśan ha vai vājaśravasaḥ sarvavēdasaṃ dadau .

tasya ha nacikētā nāma putra āsa .. 1 ..

| prakāśikā |

(śrīraṅgarāmānujamuniviracitā)

atasīgucchasacchāyamañcitōrassthalaṃ śriyā . añjanācalaśṛṅgāramañjalirmama gāhatām ..

vyāsaṃ lakṣmaṇayōgīndraṃ praṇamyānyān gurūnapi . vyākhyāsyē viduṣāṃ prītyai kaṭhavallīṃ yathāmati ..

uśan ha vai vājaśravasaḥ iti – uśan – kāmayamānaḥ . ‘vaśa-kāntau’ (dhā.pā. 1070) ityasmāt śatari ‘grahijyā ……..’ (pā.sū. 6-1-16) ityādinā samprasāraṇam. ha vai iti vṛttārthasmaraṇārthau nipātau . phalam iti śēṣaḥ . vājaśravasaḥ – vājēna-annēna dānādikarmabhūtēna, śravaḥ – kīrtiḥ yasya, sa vājaśravāḥ . tasyāpatyaṃ vājaśravasaḥ . rūḍhirvā vājaśravāḥ iti . sa kila ṛṣiḥ viśvajitā sarvasvadakṣiṇēna yajamānaḥ tasmin kratau sarvavēdasam – sarvasvam, dadau – dattavān ityarthaḥ . uśan ityanēna karmaṇaḥ kāmyatvāt dakṣiṇāsādguṇyam āvaśyakamiti sūcyatē . āsa – babhūva . ‘chandasyubhayathā (pā.sū. 3-4-117) iti liṭaḥ sārvadhātukatvāt ‘svastayē tārkṣyam’ (ṛgvēda. 10-178-1) ityādivat astēḥ bhūbhāvābhāvaḥ .. 1 ..

taṁ ha kumāraṁ santaṃ dakṣiṇāsu nīyamānāsu śraddhāäävivēśa . sōämanyata .. 2 ..

taṃ hē kumāraṃ santam iti . tam – nacikētasaṃ, kumāraṃ santam – bālamēva santaṃ, ṛtvigbhyō dakṣiṇāsu gōṣu nīyamānāsu satīṣu śraddhā – āstikyabuddhi pituḥ hitakāmaprayuktā āvivēśa – āviṣṭavatī …

yadyapi yat ānatikaraṃ dravyaṃ, tat dakṣiṇā ityucyatē . ēkā cāsau kratāvānatiriti tadupādhikō dakṣiṇāśabdaḥ ēkavacanāntatāmēva labhatē . ata ēva bhūnāmaka ēkākratau, ‘tasya dhēnurdakṣiṇāṃ’ (pū.mī. viṣayavākyam 10-3-56) ityatra kṛtsnasya gavāśvādēḥ prakṛtasya dākṣiṇyasya nivṛttiḥ iti tasya dhēnuriti gavām’ (pū.mī.10-3-19) iti dāśamikādhikaraṇē sthitam . tathāpi dakṣiṇāśabdōäyaṃ bhūtivacanaḥ . sa ca karmāpēkṣayāpi pravartatē, asmin karmaṇi iyaṃ bhūtiḥ iti . karturapēkṣayāpi pravartatē, asmin karmaṇi asya puruṣasya iyaṃ bhūtiḥ iti . tataśca ṛtvigbahutvāpēkṣayā dakṣiṇābahutvasambhavāt dakṣiṇāsu iti bahuvacanam. upapadyatē . ata ēva ṛtapēyē ‘audumbarassōmacamasō dakṣiṇā, sapriyāya sagōtrāya brahmaṇē dēyaḥ’ ityatra vākyatāpakṣē brahmabhāgamātrēäpi dakṣiṇāśabdasya avayavalakṣaṇāmantarēṇa mukhyatvōpapattēḥ tanmātrabādha ityuktaṃ daśamē, ‘yadi tu brahmaṇastadnaṃ tadvikārasyāt (pū.mī.10-3-69) ityadhikaraṇē . tataśca kratvapēkṣayā dakṣiṇaikyēäpi ṛtvigapēkṣayā dakṣiṇābhēdasambhavāt, dakṣiṇāsu iti bahuvacanasya nānupapattiḥ iti draṣṭavyam   ..2..

pītōdakā jagdhatṛṇā dugdhadōhā nirindriyāḥ ..

anandā nāma tē lōkāṃstān sa gacchati tā dadat .. 3 ..

śraddhāprakāramēva darśayati – pītōdakāḥ iti . pītamudakaṃ yābhiḥ tāḥ pītōdakāḥ . jagdhaṃ – bhakṣitaṃ tṛṇaṃ yābhiḥ, tāḥ jagdhatṛṇāḥ, dugdhaḥ dōhaḥ kṣīrākhyō yābhiḥ tāḥ dugdhadōhāḥ, nirindriyāḥ – aprajananasamarthāḥ, jīrṇāḥ – niṣphalāḥ iti yāvat . yā ēvambhūtā gāvaḥ, tā ṛtvigbhyaḥ dakṣiṇābuddhyā dadat – prayacchan, anandāḥ – asukhāḥ, tē – śāstrasiddhāḥ lōkāḥ santi, nāma – khalu, tān saḥ – yajamānaḥ gacchati . ēvam amanyata ityarthaḥ .. 3 ..

sa hōvāca pitaraṃ, tata! kasmai māṃ dāsyasīti ..

dvitīyaṃ tṛtīyaṃ taṃ hōvāca mṛtyavē tvā dadāmīti .. 4 ..

sa hōvāca pitaram iti . dīyamānadakṣiṇāvaiguṇyaṃ manyamānaḥ nacikētāḥ svātmadānēnāpi pituḥ kratusādguṇyamicchan, āstikāgrēsaraḥ pitaramupagamya uvāca – tata – hē tāta ! kasmai ṛtvijē dakṣiṇārthaṃ, māṃ dāsyasīti . sa ēvamuktēnāpi pitrā upēkṣyamāṇō dvitīyaṃ tṛtīyamapi paryāyaṃ kasmai māṃ dāsyasi iti uvāca’ – taṃ hōvāca . bahu nirbadhyamānaḥ pitā kupitaḥ tam – putram, ‘mṛtyavē tvā dadāmi’ iti uktavān .. 4 ..

bahūnāmēmi prathamaḥ bahūnāmēmi madhyamaḥ .

kiṃ svit yamasya kartavyaṃ yanmayāädya kariṣyati .. 5 ..

ēvamuktōäpi putraḥ, vigatasādhvasaśōkaḥ, pitaramuvāca bahūnāmēmi iti . sarvēṣāṃ mṛtyusadanagantṛṇāṃ puratō madhyē vā gacchāmi, na tu paścāt . mṛtyusadanagamanē na kōäpi  mama vicāra iti bhāvaḥ . kiṃ tarhi ? ityatrāha – kiṃ svidyamasya iti . mṛtyuryadadya mayā kariṣyati; tat tādṛśaṃ yamasya kartavyaṃ kiṃ vā ? pūrṇakāmasya mṛtyōḥ mādṛśēna bāliśēna kiṃ prayōjanaṃ syāt ? yēna ṛtvigbhya iva tasmai madarpaṇaṃ saphalaṃ syāt . ataḥ ētadēva anuśōcāmi iti bhāvaḥ .. 5 ..

anupaśya yathā pūrvē pratipaśya tathāäparē .

sasyamiva martyaḥ pacyatē sasyamivāääjāyatē punaḥ .. 6 ..

sādhvasarōṣāvēśahīnam īdṛśaṃ putravākyaṃ śrutvā, krōdhāvēśāt mayā mṛtyavē tvā dadāmi ityuktam . na īdṛśaṃ putraṃ mṛtyavē dātumutsahē iti paścāttaptahṛdayaṃ pitaramālōkya uvāca – anupaśya iti . pūrvē – pitāmahādayaḥ yathā mṛṣāvādaṃ vinaiva sthitāḥ, yathā ca aparē sādhavaḥ adyāpi tiṣṭhanti; tān anvīkṣya tathā vartitavyam iti bhāvaḥ . sasyamiva iti . martyaḥ sasyamiva alpēnāpi kālēna jīryati . jīrṇaśca mṛtvā sasyamiva punaḥ ājāyatē . ēvamanityē jīvalōkē kiṃ mṛṣākaraṇēna ? pālaya satyam, prēṣaya māṃ mṛtyavē, iti bhāvaḥ .. 6 ..

vaiśvānaraḥ praviśatyatithirbrāhmaṇō gṛhān .

tasyaitāṃ śāntiṃ kurvanti hara vaivasvatōdakam . 7 .

ēvamuktvā prēṣitaḥ, prōṣitasya mṛtyōrdvāra tisrō rātrīḥ anaśnan uvāsa . tataḥ prōṣya āgataṃ yamam, dvāsrthā: vṛddhāḥ ūcuḥ, – vaiśvānaraḥ praviśati iti . sākṣādagnirēva atithirbrāhmaṇassan gṛhān praviśati . tasya – agnēḥ, ētām – pādyāsanadānādilakṣaṇāṃ śāntiṃ kurvanti santaḥ, ‘tadapacārēṇa dagdhā mā bhūma’ iti . ataḥ hē vaivasvata ! nacikētasē pādyārthamudakaṃ hara – āhara ityarthaḥ .. 7 …

āśāpratīkṣē saṅgataṃ sunatāñca iṣṭāpūrtē putrapaśūṁśca savān  .

ētadvṛṅktē puruṣasyālpamēdhasaḥ yasyānaśnan  vasati brāhmaṇō gṛhē .. 8 ..

akaraṇē pratyavāyaṃ ca darśayanti sma – āśāpratīkṣē iti . yasya alpamēdhasaḥ – alpaprajñasya puruṣasya gṛhē anaśnan – abhuñjānaḥ, atithirvasati, tasya āśāpratīkṣē – kāmasaṃkalpau . yadvā, anutpannavastuviṣayēcchā – āśā; utpannavastuprāptīcchā – pratīkṣā . saṅgatam – satsaṅgamam . sūnṛtām – satyapriyavācam . iṣṭāpūrtē – iṣṭaṃ yāgādi, pūrta khātādi . putrān paśūśca, ētat anaśanarūpaṃ pāpaṃ vṛṅktē – varjayati – nāśayati ityarthaḥ . ‘vṛjī-varjanē’ (dhā.pā.1462) rudhāditvāt śnam . ‘vṛji-varjanē (dhā.pā.1029) ityasmāddhātōrvā iditō num . adāditvāt śapō luk .. 8 ..

tisrō rātrīryadavātsīgṛhē mēänaśnan brahmannatithirnamasyaḥ .

namastēästu brahman svasti mēästu tasmāt prati trīn varān vṛṇīṣva .. 9 ..

ēvaṃ vṛddhēḥ uktō mṛtyuḥ nacikētasam uvāca – tisraḥ rātrīryadavāsīḥ iti . mē gṛhē – yasmāddhētōḥ, hē brahman! namaskārārhōätithiḥ tvaṃ tisraḥ rātrīḥ – abhuñjāna ēva avātsī: ityarthaḥ . namastē iti . spaṣṭōärthaḥ .. tasmāt iti – tasmāddhētōḥ mahyaṃ svasti yathā syādityēvamarthaṃ trīn varān prati – uddiśya, vṛṇīṣva – prārthayasva . tava lipsābhāvēäpi madanugrahārtham anaśanarātrisamasaṃkhyākān trīn varān vṛṇīṣva iti bhāvaḥ .. 9 ..

śāntasakalpaḥ sumanā yathā syādvītamanyurgautamō māäbhi mṛtyō .

tvatprasṛṣṭaṃ māäbhivadēt pratīta ētat trayāṇāṃ prathamaṃ varaṃ vṛṇē .. 10

ēvaṃ prārthitō nacikētāstvāha – śāntasaṃkalpaḥ iti . hē mṛtyō! matputrō yamaṃ prāpya kiṃ kariṣyati ? iti madviṣayacintārahitaḥ prasannamanāḥ māäbhi – māṃ prati mama pitā gautamaḥ, vītamanyuḥ – vītarōṣaśca yathā syādityarthaḥ . kiñca tvatprasṛṣṭam iti . tvayā gṛhāya prēṣitaṃ mā abhi – māṃ prati, pratītaḥ – yathā pūrvaṃ prītassan vadēt . yadvā, abhivadēt – āśiṣaṃ prayuṅktām .’ abhivadati nābhivādayatē’ iti smṛtiṣu abhivadanasya āśīrvāda prayōgāt . ētaditi – spaṣṭōärthaḥ .. 10 ..

yathā purastādbhavitā pratīta auddālakirāruṇirmataprasṛṣṭaḥ (ṣṭam) .

sukhēṃ, rātrīḥ śayitā vītamanyuḥ tvāṃ dṛśivān mṛtyumukhāt pramuktam .. 11 ..

ēvamuktō mṛtyuḥ pratyuvāca – yathā purastāt iti . yathāpūrvaṃ tvayi haṣṭō bhavitā . auddālakirāruṇi: matprasṛṣṭaḥ uddālaka ēva auddālakiḥ, aruṇasya apatyam āruṇiḥ vdyāmuṣyāyaṇō vā . uddālakasya apatyam, aruṇasya gōtrāpatyaṃ iti vāärthaḥ . matprasṛṣṭaḥ – madanujñāta: madanugṛhītassan, madanugrahādityarthaḥ . sukham iti – tvayi vigatamanyussan uttarā api rātrīḥ sukhaṃ śayitā . luṭ, sukhanidrāṃ prāpsyatīti yāvat . dṛśivān – dṛṣṭavān sannityarthaḥ . kvasantōäyaṃ śabdaḥ, ‘dṛśēścēti vaktavyam’ (vā.4452) iti kasōriṭ . chāndasō dvirvacanābhāvaḥ . matprasṛṣṭam iti dvitīyāntapāṭhē matprēṣitaṃ tvām iti yōjanā .. 11 ..

svargē lōkē na bhayaṃ kiśanāsti na tatra tvaṃ na jarayā bibhēti .

ubhē tīrtvā aśanāyāpipāsē śōkātigō mōdatē svargalōkē .. 12 ..

nacikētā varaṃ dvitīyaṃ prārthayatē – svargē lōkē ityādinā mantradvayēna . atrā svargaśabdaḥ mōkṣasthānaparaḥ . yathā ca ētat tathā uttaratra vakṣyatē . na tatra tvaṃ, na jarayā bibhēti . hē mṛtyō ! tvaṃ tatra na prabhavasi . jarāyuktassan na bibhēti . jarātō na bibhēti . tatra vartamānaḥ puruṣaḥ iti śēṣaḥ . ubhē iti . aśanāyā – bubhukṣā . atrāpi svargaśabdaḥ mōkṣasthānaparaḥ .. 12 …

sa tvamagni svayaṃmadhyēṣi mṛtyō prabrūhi taṁ śraddhadhānāya mahyam .

svargalōkā amṛtattvaṃ bhajantē ētat dvitīyēna vṛṇē varēṇa .. 13 ..

sa tvam iti . purāṇādiprasiddhasārvajña: tvaṃ svargaprayōjanakamagni jānāsi . ‘svargādibhyō yadvaktavyaḥ’ iti prayōjanam ityarthē yat . sthaṇḍilarūpāgnē: svargaprayōjanakatvañca upāsanādvārēti uttaratra sphuṭam . śraddhadhānāya – mōkṣaśraddhāvatē; svargalōkēna tava kiṃ siddhyati ? ityatrāha – svargalōkāḥ iti . svargē lōkō yēṣāṃ tē – paramapadaṃ prāptā ityarthaḥ . “parañjyōtirupasampadya svēna rūpēṇābhiniṣpadyatē” (chāṃ.u. 8-12-2) iti dēśaviśēṣaviśiṣṭa brahmaprāptipūrvakatvāt svarūpāvirbhāvalakṣaṇamōkṣaśabditāmṛtatvasyēti bhāvaḥ . ētat iti spaṣṭam .. 13 ..

pra tē bravīmi tadu mēṃ nibōdha svargyamagniṃ nacikētaḥ prajānan .

anantalōkāptimathō pratiṣṭhāṃ viddhi tvamētannihitaṃ guhāyām .. 14 .

ēvamukta: mṛtyurāha – pra tē bravīmi iti . prārthitavatē tubhyaṃ prabravīmi. ‘vyavahitāśca’ (pā.sū.1-4-82) iti vyavahitaprayōgaḥ . mē – mama upadēśāt , jānīhi ityarthaḥ . jñānasya phalaṃ darśayati – svargyamagniṃ iti . anantasya – viṣṇōḥ lōkaḥ, tatprāptim . tadviṣṇōḥ paramaṃ padam’ (ka.u.3-9) iti uttaratra vakṣyamāṇatvāt . athō – tatprāpyanantaraṃ pratiṣṭhām – apunarāvṛttiṃ ca; ‘labhatē’ iti śēṣaḥ . tajjñānasya īdṛśasāmarthyaṃ kathaṃ sambhavati? iti manyamānaṃ pratyāha viddhi iti. brahmōpāsanāṅgatayā ētajjñānasya mōkṣahētutvalakṣaṇam ētatsvarūpaṃ guhāyāṃ nihitam anyē na jānanti . tvaṃ jānīhi iti bhāvaḥ.

yadvā – jñānārthakasya vidēḥ lābhārthakatvasambhavāt agni prajānan tvam anantalōkāptiṃ pratiṣṭhāṃ labhasva ityuktē hē tuhē tumadbhāvaḥ siddhō bhavati . prajānan . ‘lakṣaṇahētvōḥ (pā.sū.3-2-126) iti śatṛpratyayaḥ .. 14..

lōkādimagni tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā .

sa cāpi tatpratyavadadyathōktamathāsya mṛtyuḥ punarāha tuṣṭaḥ .. 15 ..

anantaraṃ śrutivākyam – lōkādimagnim iti . lōkasya ādim – hētum; svargyamiti yāvat . tamagnimuvāca iti . yallakṣaṇāḥ iṣṭakāścētavyāḥ, yatsaṃkhyākāḥ, yēna prakārēṇa cētavyāḥ, tat – sarvam uktavānityarthaḥ . ‘yāvatīḥ’ iti pūrvasavarṇaḥ chāndasaḥ . sa cāpi iti . sa ca nacikētāḥ, tat – śrutaṃ sarvaṃ tathaiva anūditavān ityarthaḥ . athāsya iti . śiṣyasya grahaṇasāmarthyadarśanēna santuṣṭassan mṛtyuḥ punarapi uktavān ityarthaḥ.. 15..

tamabravīt prīyamāṇō mahātmā varaṃ tavēhādya dadāni (mi) bhūyaḥ .

tavaiva nāmnā bhavitāäyamagniḥ sṛṃkāñcēmāmanēkarūpāṃ gṛhāṇa .. 16 ..

tamabravīt iti . santuṣyan mahāmanāḥ mṛtyuḥ nacikētasam abravīt . punaḥ caturthaṃ varaṃ dadāni – prayacchānīti kiṃ tat ? tatrāha – tavaiva nāmnā iti . mayā ucyamānōägniḥ tavaiva nāmnā – nācikētaḥ iti prasiddhō bhavitā . kiñca vicitra sṛṃkām – śabdavatī ratnamālāṃ svīkuru ityarthaḥ .. 16 ..

triṇācikētastribhirētya sandhi trikarmakṛttarati janmamṛtyū .

brahmajajñajñaṃ dēvamīḍyaṃ viditvā nicāyyēmāṁ śāntimatyantamēti .. 17 ..

punarapi karma prastauti – triṇācikētaḥ iti . triṇācikētaḥ – ‘ayaṃ vāva yaḥ pavatē’ (tai.brā.3-11-7) ityādyanuvākatrayādhyāyī . trikarmakṛt – yajana-adhyayana dānakṛt, pākayajña-haviryajña-sōmayajñakṛdvā, tribhiḥ – agnibhiḥ, triranuṣṭhitairagnibhiḥ (hētubhiḥ ?) sandhim – paramātmōpāsanēna sambandham, ētya – prāpya, janmamṛtyū tarati ityarthaḥ . ‘karōti tat yēna punarna jāyatē’ (ka.u. 1-19) ityanēna aikāryāt . ēvamēva hi ayaṃ mantraḥ ‘trayāṇāmēva caivam’ (bra.sū.1-4-6) iti sūtrē vyāsāryai: vivṛtaḥ . tribhirētya sandhimiti nirdiṣṭam aṅgibhūtaṃ paramātmōpāsanamāha – brahmajajñam iti . ayaṃ mantraḥ ‘viśēṣaṇācca (bra.sū.1-2-12) iti sūtrabhāṣyē, brahmajña: – jīvaḥ . brahmaṇō jātatvāt jñatvācca . taṃ dēvamīḍyaṃ viditvā – ‘jīvātmānam upāsakaṃ brahmātmakatvēnāvagamya ityarthaḥ’ iti vivṛtaḥ . dēvaśabdasya paramātmavācitayā jīvaparayōśca aikyāsambhavāt, atratya dēvaśabdasya paramātmātmakatva paryantōärthaḥ iti bhāṣyābhiprāyaḥ . nicāyyēti nicāyya – brahmātmakaṃ svātmānaṃ sākṣātkṛtya . imāṃ trikarmakṛttarati iti pūrvamantranirdiṣṭāṃ saṃsārarūpānarthaśāntim ēti ityarthaḥ .. 17 ..

triṇācikētastrayamētat viditvā ya ēvaṃ vidvāṃścinutē nācikētam .

sa mṛtyupāśān purataḥ praṇōdya śōkātigō mōdatē svargalōkē ..18..

triṇācikētaḥ iti . triṇācikētaḥ; uktārthaḥ . trayamētat viditvā ‘brahmajajñaṃ dēvamīḍyam’ iti mantranirdiṣṭaṃ brahmasvarūpaṃ, tadātmakasvātmasvarūpaṃ, ‘tribhirētya sandhim’ iti nirdiṣṭamagnisvarūpaṃ ca, viditvā – gurūpadēśēna śāstratō vā jñātvā . ya ēvaṃ vidvān iti . ētādṛśārthatrayānusandhānapūrvakaṃ nācikētamagniṃ yaścinutē, saḥ mṛtyupāśān – rāgadvēṣādilakṣaṇān; purataḥ – śarīrapātāt pūrvamēva . praṇōdya – tiraskṛtya . jīvaddaśāyāmēva rāgādirahitassannityarthaḥ . śōkātigō mōdatē svargalōkē iti pūrvamēva vyākhyātam .. 18 ..

yō vā ē(pyē)tāṃ brahmajajñātmabhūtāṃ citiṃ viditvā cinutē nācikētam .

sa ēva bhūtvā brahmajajñātmabhūtaḥ karōti tad yēna punarna jāyatē .. 19 ..

yō vāpyētāmiti . yaḥ ētāṃ citiṃ, brahmajajñātmabhūtāṃ viditvā brahmātmaka svasvarūpatayā anusandhāya nācikētam – agni cinutē, sa ēva brahmātmakasvātmānusandhāna śālī san, apunarbhavahētubhūtaṃ yat bhagavadupāsanam, tadanutiṣṭhati . tataśca agnau bhagavadātmakasvātmatvānusandhānapūrvakamēva cayanaṃ ‘tribhirētya sandhiṃ trikarmakṛttarati janmamṛtyū’ iti pūrvamantrē bhagavadupāsanadvārā mōkṣasādhanatayā nirdiṣṭatvāt; na anyat iti bhāvaḥ . ayaṃ ca mantraḥ kēṣucitkōśēṣu na dṛṣṭaḥ; kaiścit avyākṛtaśca . athāpi pratyayitavyatamaiḥ vyāsāryādibhirēva vyākhyātatvāt, na prakṣēpaśaṅkā kāryā .. 19 ..

ēṣa tēägnirnacikētaḥ svargyō yamavṛṇīthā dvitīyēna varēṇa .

ētamagniṃ tavaiva pravakṣyanti janāsaḥ tṛtīyaṃ varaṃ nacikētō vṛṇīṣva . 20 .

ēṣa tēägnirnacikētaḥ svargya: . upadiṣṭaḥ iti śēṣaḥ . yamavṛṇīthā dvitīyēna varēṇa . spaṣṭōärthaḥ . kiñca ēnamagnim ityādi . janāḥ tavaiva nāmnā ēnamagniṃ pravakṣyanti ityarthaḥ . tṛtīyam iti spaṣṭōärthaḥ ..

nanu ētatprakaraṇagatānāṃ svargaśabdānāṃ mōkṣaparatvē kiṃ pramāṇam ? iti cēt . ucyatē . bhagavataiva bhāṣyakṛtā svargyamagnim iti mantraṃ prastutya svargaśabdēnātra paramapuruṣārthalakṣaṇamōkṣōäbhidhīyatē; ‘svargalōkā amṛtatvaṃ bhajantē’ (ka.u.1-13) iti, tatrasthasya jananamaraṇābhāvaśravaṇāt . ‘triṇācikētastribhirētya sandhiṃ trikarmakṛttarati janmamṛtyū’ (ka.u.1-17) iti ca prativacanāt . tṛtīyavarapraśnē nacikētasā kṣayiphalānāṃ nindiṣyamāṇatayā kṣayiphalavimukhēna nacikētasā kṣayiṣṇusvargaphalasādhanasya prārthyamānatvānupapattēśca, svargaśabdasya prakṛṣṭasukhavacanatayā niravadhikānandarūpamōkṣasya svargaśabdavācyatvasambhavāt iti kaṇṭhataḥ tātparyataśca pratipāditatvāt na śaṅkāvakāśaḥ.

nanu – ‘svargē lōkē na bhayaṃ kiñcanāsti na tatra tvaṃ na jarayā bibhēti . ubhē tīrtvā aśanāyāpipāsē śōkātigō mōdatē svargalōkē ..

sa tvamagniṃ svargayamadhyēṣi mṛtyō prabrūhi taṃ śraddhadhānāya mahyam .svargalōkā amṛtatvaṃ bhajanta ētat dvitīyēna vṛṇē varēṇa’ (ka.u.1-12,13) iti dvitīyavarapraśnamantradvayē caturabhyastasya svargaśabdasya mōkṣaparatvaṃ, kiṃ mukhyayā vṛttyā ? uta amukhyayā ?

nādyaḥ svargāpavargamārgābhyām, ‘svargāpavargayōrēkam, na svarga nāpunarbhavam  svargasyātt sarvān pratyaviśiṣṭa tvāt’ (pa.mī. 4-3-15) ityādi prayōgēṣu apavargapratidvandvivācitayā lōkavēdaprasiddhasya svargaśabdasya mōkṣavācitvābhāvāt .

‘dhruvasūryāntaraṃ yattu niyutāni caturdaśa .. svargalōkaḥ sa kathitō lōkasaṃsthānacintakaiḥ’ (vi.pu.2-7-18) iti purāṇavacanānusārēṇa sūryadhruvāntarvatilōkaviśēṣasyaiva svargaśabdavācyatayā tatraiva laukika vaidikavyavahāradarśanēna mōkṣasthānasyātathātvāt .

nāpi amukhyayēti dvitīyaḥ pakṣaḥ, mukhyārthē bādhakābhāvāt . kimatra praśnavākyagataṃ jarāmaraṇarāhityāmṛtattvabhāktvādikaṃ bādhakam ? uta prativacanagatajarāmṛtyutaraṇādi ? (uta) kṣayiṣṇusvargasya sarvakāmavimukhanacikētaḥ prārthyamānatvānupapattirvā ?

nādyaḥ; ‘svargalōkavāsināṃ jarā-maraṇa-kṣut-pipāsā-śōkādirāhityasya amṛtapānāt amṛtatvāprāptēśca purāṇēṣu svargasvarūpakathanaprakaraṇēṣu darśanāt, ‘ābhūtasamplavaṃ sthānamamṛtattvaṃ hi bhāṣyatē’ (vi.pu.2-8-95) iti smaraṇāt, tatraiva ‘ajīryatāmamṛtānāmupētya’ iti mṛtyāvapi amṛtaśabdaprayōgadarśanāñca, svargalōkavāsināmēva brahmōpāsanadvārā ‘tē brahmalōkē tu parāntakālē’ (tai.nā.12) iti śrutyuktarītyā amṛtattvaprāptēḥ sambhavēna, ‘svargalōkā amṛtatvaṃ bhajantē’ (ka.u.1-13) ityasya upapattēśca āpēkṣikāmṛtatvaparatayā lōkavēdanirūḍhaupasaṃhārikāmṛtaśabdānusārēṇa prakramasthānanyathāsiddhaviśēṣyavācisvargaśabdasya anyathānayanāsambhavāt . na hi dēvadattōäbhirūpaḥ ityuktē abhirūpapadasvārasyānusārēṇa dēvadattapadasya atyantābhirūpayajñadattaparatvamāśrīyatē ..

na dvitīyaḥ. triṇācikētastribhiḥ’ (ka.u. 1-17) iti mantrasya svargasādhanasyaivāgrē: trirabhyāsē, janmamṛtyumaraṇahētubhūtabrahmavidyāhē tattvamastītyētadarthakatayā svargaśabdasya mukhyārthaparatvābādhakatvāt . ata ēva tattulyārthasya ‘karōti tadyēna punarna jāyatē’ (ka.u.1-19) ityasyāpi na svargaśabdamukhyārthabādhakatvam ..

nāpi – kṣayiṣṇōḥ svargasya phalāntaravimukhanacikēta: prārthyamānatvānupapattiḥ iti tṛtīyaḥ pakṣaḥ . svargasādhanāgnipraśna pratibruvatā hitaiṣiṇā mṛtyunā apṛṣṭēäpi mōkṣasvarūpē, ‘anantalōkāptimathō pratiṣṭhām’ (ka.u.1-14) ‘triṇācikētastribhirētya sandhiṃ trikarmakṛttarati janmamṛtyū’ (ka.u.1-17) ityādinā upakṣiptē, utpannā mumukṣā, anyaṃ varaṃ nacikētō vṛṇīṣva’ iti pratiṣēdhēna dṛḍhīkṛtā . tasyāṃ ca daśāyāṃ kriyamāṇā kṣayiṣṇuphalanindā prācīnasvargaprārthanāyāḥ kathaṃ bādhikā syāt ?

kiñca – ‘śvōäbhāvā martyasya’ ityādau martyabhōganindāyā ēva darśanēna svarganindāyāḥ adarśanāt ; svargaśabdasya mōkṣaparatvē tasya jñānaikasādhyatayā tatprayōjanakatvasya agnau abhāvāt upakramōpasaṃhāramadhyābhyastasvargaśabdapīḍāprasaṅgācca .

santu vā prativacanē bādhakāni; athāpi upakramādhikaraṇanyāyēna prakramastha praśnavākyastha svargaśabdasyaiva prabalatvāt . na ca – ‘bhūyasāṃ syāt sadharmatvam’ (pū.mī.sū.12-2-23) iti sūtrē aupasaṃhārikabahvapēkṣayāäpi mukhyasyaiva prābalyōktēḥ . tasmāt svargaśabdasya mukhyārthaparityāgē na kiñcit kāraṇamiti .

atrōcyatē – svargaśabdasya mukhyayaiva vṛttyā mōkṣavācitvam . ‘svargakāmādhikaraṇē’ (pū.mī.6-1-1), ‘nāgṛhītaviśēṣaṇanyāyēna’ (pū.mī.sū.1-3-10) svargaśabdasya prītivacanatvamēva; na prātiviśiṣṭadravyavācitā ityaktvā nan – svargaśabdasya nāgṛhīta viśēṣaṇanyāyēna prativacanatvē siddhēäpi dēhāntaradēśāntarabhōgyaprītivācitā na siddhayēt . na ca yasminnōṣṇam iti vākyaśēṣāt vidhyuddēśasthasvargaśabdasya prītiviśēṣavācitāniścayaḥ – iti vācyam . prītimātravācitvēna nirṇītaśaktikatayā sandēhābhāvēna ‘sandigdhē tu vākyaśapāt (pū.mī.sū.1-4-29) iti nyāyasyānavatārāt iti paricōdya, yadyapi lōka ēva svargaśabdasya nirṇītārthatā; tathāpi lōkāvagatasātiśayasukhavācitcē, tatsādhanatvaṃ jyōtiṣṭōmādīnāṃ syāt . tathā ca alpadhananarāyāsasādhyē laukikē tadupāyāntarē sambhavati; na bahudhananarāyāsasādhyē bahvantarāyē jyōtiṣṭōmādau prēkṣāvān pravartata iti, pravartakatvaṃ jyōtiṣṭōmādividhēḥ na syāt . ataḥ vākyaśēṣāvagatē niratiśayaprātiviśēṣē svargaśabdasya śaktau niścitāyāṃ, vākyaśēṣābhāvasthalēäpi yavavarāhādiṣviva sa ēvārthaḥ . laukikē sātiśayaprītibharitē guṇayōgādēva vṛttērupapattēḥ na śaktayantarakalpanā . na ca – prītimātravacanasyaiva svargaśabdasya vēdē niratiśayaprītivācitvamastu – iti vācyam; niratiśayatvāṃśasya anyatōänavagatatvēna, tatrāpi śaktayavaśyaṃbhāvēna svargaśabdasya lōkavēdayōḥ anēkārthatā (hi) syāt (?) . yadā tu vaidikaprayōgāvagataniratiśayaprītivācitā, tadā sātiśayē laukikē prītitvasāmānyayōgāt gauṇī vṛttiḥ – iti mīmāṃsakai niratiśayasukhavācitvasyaiva samarthitatayā, mōkṣasya svargaśabdavācyatvē vivādāäyōgāt.pārthaśabdasya arjuna iva, taditarapṛthāputrēṣu pracuraprayōgābhāvēäpi, pārthaśabdamukhyārthatvānpāyavata, svargaśabdasya sūryadhuvāntarvartilōkagatasukhaviśēṣa iva, anyatra pracuraprayōgābhāvēäpi vācyatvānapāyāt ..

‘barhirājyādiśabdānām asaṃskṛtatṛṇaghṛtādiṣu āryairaprayujyamānānāmapi, astyēva tadvācitvam . kēṣāñcidaprayōgamātrasya śaktayabhāvāsādhakatvāt . ata tṛṇatvādijātivacanā ēvaṃ barhirādiśabdāḥ iti ‘barhirājyādhikaraṇē (pū.mī.1-4-8) sthitatvāt.

taduktam vārtikē – ‘ēkadēśēäpi yō dṛṣṭaḥ śabdō jātinibandhanaḥ .. tadatyāgānna tasyāsti nimittāntaragāmitā’ .. (tantravā. 1-4-10) iti . tataśca svargaśabdō mōkṣasādhāraṇa ēva .

nanu – barhirājyādiśabdēṣu asaṃskṛtatṛṇaghṛtādau āryaprayōgābhāvēäpi anāryaprayōgasattvāt, asaṃskṛtavācitā, astu nāma . svargaśabdasya sūryadhuvāntarvartiprayōga viśēṣēṇa rūḍhatvāt , tasya ca udgātuḥ ēkatvēna, praitu hōtuścamasaḥ prōdgātṛṇām iti bahuvacanārthabahutyāsambhavāt , tadanvayārthaṃ rūḍhipūrvakalakṣaṇayā apasubrahmaṇyānām ēkastōtrasambandhināṃ trayāṇāṃ vā, sasubrahmaṇyānāṃ caturṇā vā udgātrādīnāṃ chandōgānāṃ grahaṇam ityētadvirudhyēta ..

tathā hi’ahīnādhikaraṇē (pa.mī.3-3-8) tisra ēva sāhnasyōpasada: dvādaśāhīnasya (tai.saṃ.6-2-4) ityatratya ahīna śabdasya ‘ahna: khaḥ . kratau’ (vā 2722,2723) iti vyākaraṇasmṛtyā svapratyayāntatayā, ahargaṇasāmānyavācitayā vyutpāditasyāpi, ahōnaśabdasya niyamanē satrē aprayōgāt, ahargaṇaviśēṣarūḍhimaṅgīkṛtya, jyōtiṣṭōmasya ahargaṇaviśēṣatvābhāvāt ahīna iti yōgasya rūḍhai parāhatatvēna, yōgēna jyōtiṣṭōmē vṛttyasambhavāt jyōtiṣṭōmaprakaraṇādhītāyā api dvādaśāhīnasya iti dvādaśōpasattāyāḥ ahargaṇaviśēṣa utkarṣaḥ – ityuktam . .

tathā, ‘pāyyasānnāyanikāyyadhāyyāmānahavirnivāsasāmidhēnīṣu’ (pā.sū. 3-1-120) iti vyākaraṇasmṛtyā sāmidhēnīmātravācitayā vyutpāditasyāpi dhāyyāśabdasya, na sāmidhēnīmātravacanatvam; nāpidhīyamānatvarūpayōgārthavaśēna dhīyamānamātravacanatvam ; stuti śastrārthatayādhīyamānāsu ṛkṣu sāmadhēnīmātrē ca dhāyyāśabdaprayōgāt; api tu, pṛthupājavatyō dhāyyē bhavataḥ ityādivaidikaprayōgaviṣayēṣu pṛthupājavatyādiṣvēva dhāyyāśabdasya śaktiriti ‘samidhamānavartī samidhyavartī ca antarēṇa dhāyyāssyuḥ ‘ (pū.mī.sū.5-3-4) iti pāñcamikādhikaraṇē sthitam . ēvamādikaṃ sarvaṃ viruddhayēta . svargaśabdē tvaduktarītyā prayōgābhāvēäpi, śaktisambhavē udgātrādiśabdānāṃ ṛtvigviśēṣādiṣu rūḍhē: akalpanīyatvāt – iti cēt.

satyam; yadi sarvātmanā tadatiriktē svargaśabdaprayōgō na syāt . tadā dhyāvṛttā rūḍhaiḥ abhyupagantavyā syāt . asti hi tatrāpi prayōgaḥ . ‘tasyāṃ hiraṇmayaḥ kōśaḥ svargōṃ lōkō jyōtiṣāvṛtaḥ yō vai tāṃ brahmaṇō vēda’ (tai.āra.1-27-115) ‘tēna dhīrā apiyanti brahmavidaḥ svarga lōkamita ūrdhvaṃ vimuktāḥ’ (bṛ.u. 6-4-8) ‘apahatya pāpmānam, anantē svargē lōkē jyēyē pratitiṣṭhati’ (kē.u. 4-9) iti taittirīyaka-bṛhadāraṇyaka-talavakārādiṣu adhyātmaśāstrēṣu prayōgadarśanātū, paurāṇikaparikalpitasvargaśabdarūḍhaē: sāṃkhyaparikalpitāvyakta śabdarūḍhivat anādaraṇīyatvāt . asminnēva prakaraṇē, tvaduktarītyā prayōgābhāvēäpi, śaktisambhavē udgātrādiśabdānāṃ ṛtvigviśēṣādiṣu rūḍhaē: akalpanīyatvāt – iti cēt ; ‘triṇācikētastrayamētadviditvā ya ēvaṃ vidvāṃścinutē nācikētam . sa mṛtyupāśān purataḥ praṇōdya śōkātigō mōdatē svargalōkē’ .. (ka.u. 1-18) iti mantrē, karmajñānasamuccaya sādhyavācakatayā śrūyamāṇasya svargalōkaśabdasya, sūryadhruvāntarvārtilōkavyatirikta vairājapadavācakatayā parairapi vyākhyātatvācca ..

nanu – sūryalōkōrdhvavartilōkatvasyaiva pravṛttinimittatayā, tasya ca vairājapadēäpi sattvāt, na amukhyārthatvam iti cēt – tarhi bhagavallōkēäpi ūrdhvarvārtitvāviśēṣēṇa mukhyārthatvānapāyāt, svargāpavargamārgābhyām ityādivyavahārasya ‘brāhmaṇaparivrājakanyāyēna’ upapattēśca .

astu vā amukhyārthatvam; mukhyārthē bādhakasattvāt . kimatra bādhakam ? iti cēt śrūyatāmavadhānēna . ‘svargē lōkē na bhayaṃ kiñcanāsti’ (ka.u. 1-12) iti prathamē praśnamantrē ‘na bhayaṃ kiñcanāsti’ iti apahatapāpmatvaṃ pratipādyatē . (katham ?) ‘svargaäpi pātabhītasya ityuktarītyā kēna pāpēna ? kadā patiṣyāmi ? iti bhītyabhāvaḥ pratipādyatē . sa hi apahatapāpmana ēva sambhavati ‘na tatra tvaṃ na jarayā bibhēti’ (ka.u. 1-12) ityanēna vijaratva-vimṛtyutvē pratipādyētē . ‘ubhē tīrtvā aśanāyāpipāsē’ (ka.u. 1-12) ityanēna vijighatsattvāpipāsatvē pratipādyētē . śōkātigaḥ iti viśōkatvam . ‘mōdatē svargalōkē’ ityanēna ‘sa yadi pitṛlōkakāmō bhavati, saṃkalpādēvāsya pitarassamuttiṣṭhanti . tēna pitṛlōkana sampannō mahīyatē’ (chāṃ.u. 8-2-1) iti śrutisandarbhapratipādyē satyakāmatva – satyasaṃkalpatvē pratipādyatē . tataśca adhyātmaśāstrasiddhasya apahatapāpmatvādi brahmaguṇāṣṭakāvirbhāvasya iha pratīyamānatayā tasyaivēha grahaṇasambhavē, paurāṇikasya svargalōkagatāpēkṣika jarāmaraṇādyabhāvasvīkārasya anucitattvāt ..

ata ēva – ‘saptamē vidhyatādhikaraṇē’ (pū.mī. 7-4-1) anupadiṣṭētikartavyatākāsu sauryādivikṛtibhāvanāsu iti kartavyatākāṅkṣāyām, vaitānika karmādhikāra pravṛttatrayīvihitatvasāmānyāt, vaidikyēva darśapaurṇamāsī itikartavyatā upatiṣṭhatē – ityuktam . uktaṃ ca śāstradīpikāyām –

‘vaidikī vaidikatvēna sāmānyēnōpatiṣṭhatē . | laukikī tvasamānatvānnōpasthāsyatyapēkṣitā’ .. (śā.dī.7-4-1) iti ..

na ca – yadyēkaṃ yūpamupaspṛśēt, ‘ēṣa tē vāyāviti brūyāt’ iti vihitasya ‘ēṣa tē vāyau’ iti vacanasya vaidikatvasāmānyēna vihitavaidikayūpasparśanimittakatvamēva syāt . na ca iṣṭāpattiḥ . ‘laukikē dōṣasaṃyōgāt’ (pū.mī.sū.9-3-9) iti nāvamikādhikaraṇa virōdhaprasaṅgāt – iti vācyam; ‘yūpō vai yajñasya duriṣṭamāmuñcatē tasmāt yūpō nōpaspṛśyaḥ iti pratiṣidhya; ‘yadyēkaṃ yūpamupaspṛśēt, ēṣa tē vāyāviti brūyāt’ iti, anantaramēva vihitasyapratiṣiddhaprāyaścittasākāṅkṣalaukikasparśaviṣayatvāvaśyambhāvēna vaidikaviṣaya yatvāsambhavēäpi asati bādhakē vaidikaviṣayatvasya yuktatvāt ..

ata ēva – ‘yāvatōäśvān pratigṛhṇīyāt tāvatō vāruṇān catuṣkapālānnirvapēt’ (tai.saṃ. 2-3-12) iti vihitēṣṭiḥ vaidikē ēva aśvadānē; na tu na kēsariṇō dadāti iti niṣiddhē, prāyaścittasāpēkṣē suhṛdādibhyaḥ snēhādinā kriyamāṇē – iti nirṇītaṃ tṛtīyē.

tathā – ‘yōginaḥ prati smarthētē smārtē caitē’ (bra.sū.4-2-20) iti sūtrē, smārtasya vēdāntēna pratyabhijñānam = ityuktaṃ paraiḥ . tataśca svargē lōkē’ (ka.u.1-12) iti mantrē, adhyātmaśāstrasiddhasya apahatamāpmatvādi brahma guṇāṣṭakasyaiva grahaṇama ucitam : ‘svargalōkā amṛtatvaṃ bhajantē’ (ka.u.1-13) iti dvitīyapraśnē mantrē amṛtattvabhāktvaśravaṇāt , amṛtatvaśabdasya adhyātmaśāstrē mōkṣa ēvaṃ prayōgāt, ‘ajīryatāmamṛtānām’ (ka.u.1-29) ityatra amṛtaśabdasyāpi muktaparatvēna āpēkṣikāmṛtatvaparatvābhāvāt, ‘uttaratra tatō mayā nācikētaścitōägniranityairdravyaiḥ prāptavānasmi nityam’ (ka.u.2-10) ‘abhayaṃ titaṣitāṃ pāraṃ nācikētaṃ śakēmahi’ (ka.u.3-2) iti, parasyaiva brahmaṇā nācikētāgniprāpyatvakathanēna, svargaśabdasya prasiddha svargaparatvāsambhavāt, nānyaṃ tasmānnacikētā vṛṇītē iti brahmētaravimukhatayā pratipāditasya nacikētasaḥ, kṣayiṣṇusvargaprārthanānupapattēśca ..

‘mukhyaṃ vā pūrvacōdanāllōkavat’ (pū.mī.sū.12-2-23) ityatra samasaṃkhyākayōḥ parasparavirōdhē ēva mukhyasya prābalyam . na hi alpavaiguṇyē sambhavati, bahuvaiguṇyaṃ prayōgavacanaṃ kṣamatē . ataḥ yatra jaghanyānāṃ bhūyastvam, tatra ‘bhūyasāṃ syāt svadharmatvam (pū.mī.sū.12-2-22) iti nyāya ēva pravartatē – ityēvaṃ mīmāṃsakaiḥ siddhāntitatvāt . pratardanavidyāyām, ‘ēṣa hyēva sādhukarma kārayati’ (kau.u.3-9) ‘ēṣa lōkādhipatirēṣa lōkapālaḥ’ (kau.u.3-66) ānandōäjarōämṛtaḥ’ (kō.u.3-62) iti aupasaṃhārika paramātmadharmabāhulyēna prakṛta śrutajīvaliṅgabādhasya ‘prāṇastathānugamāt’ (bra.sū.1-1-29) ityatra pratipāditatvāt ityalamaticarcayā . prakṛtamanusarāmaḥ .. 20 …

yēyaṃ prētē vicikitsā manuṣyē astītyēkē nāyamastīti caikē .

ētad vidyāmanuśiṣṭastvayāähaṃ barāṇāmēṣa varastṛtīyaḥ .. 21 ..

nacikētā āha – yēyaṃ prētē iti . ‘attā carācaragrahaṇāt’ (bra.sū. 1-2-9) ityadhikaraṇē imaṃ mantraṃ prastutya, ityaṃ hi bhagavatā bhāṣyakṛtā – ‘atra paramapuruṣārtharūpa brahmaprāptilakṣaṇamōkṣayāthātmyavijñānāya, tadupāyabhūtaparamātmōpāsanaparāvarātmatatvājijñāsayā ayaṃ praśnaḥ kriyatē . ēvaṃ ca yēyaṃ prētē’ iti na śarīraviyōgamātrābhiprāyam api tu sarvabandhavinirmōkṣābhiprāyam . yathā na ‘prētya saṃjñāästi’ (bṛ.u. 4-4-12) iti . ayamarthaḥ – mōkṣādhikṛtē manuṣyē, prētē . sarvabandhavinirmuktē, tatsvarūpaviṣayā bādivipratipattinimittā, astināstyātmikā yēyaṃ vicikitsā, tadapanōdanāya tatsvarūpayāthātmyaṃ tvayā anuśiṣṭaḥ aham, vidyām – jānīyāmiti .

tathā hi bahudhā vipratipadyantē – kēcit vittamātrasya ātmana: svarūpōcchittilakṣaṇaṃ mōkṣamācakṣatē . anyē tu vittimātrasyaiva sataḥ avidyāstamayam . parē pāṣāṇakalpasyātmanaḥ jñānādyaśēṣavaiśēṣikaguṇōcchēdalakṣaṇaṃ kaivalyarūpam . aparē apahatapāpmānaṃ paramātmānam abhyupagacchantaḥ, tasyaiva upādhisaṃsarganimittajīvabhāvasya upādhyapagamēna tadbhāvalakṣaṇaṃ mōkṣam ātiṣṭhantē ..

tathā trayyantaniṣṇātāstu, – nikhilajagadēkakāraṇasya aśēṣahēyapratyanīkānanta jñānānandaikasvarūpasya, svābhāvikānavadhikātiśayāsaṃkhyēyakalyāṇaguṇākarasya, sakalētaravilakṣaṇasya, sarvātmabhatasya parasya brahaṇaḥ śarīratayā prakārabhūtasya, anukūlāparicchinnajñānasvarūpasya, paramātmānubhavaikarasasya jīvasya, anādikarmarūpāvidyōcchēda pūrvakasvābhāvikaparamātmānubhavamēva mōkṣamācakṣatē . ‘tatra mōkṣasvarūpaṃ tatsādhanaṃ ca tvatprasādāt vidyām iti nacikētasā pṛṣṭō mṛtyuḥ’ – iti bhāṣitam ..

tathā ‘trayāṇāmēva caivam’ (bra.sū. 1-4-6) iti sūtrē, ‘tṛtīyēna varēṇa mōkṣasvarūpapraśnadvārēṇa upēyasvarūpam, (upētṛsvarūpama) upāyabhūtakarmānugṛhītōpāsanasvarūpaṃ ca pṛṣṭam’ iti ca bhāṣitam . śrutaprakāśikāyāṃ ‘ca’. ‘yēyam’ ityādipraśnavākyē mōkṣasvarūpapraśnaḥ kaṇṭhōktaḥ . prativacanaprakārēṇa upāsanādipraśnaśca arthasiddhaḥ nirviśēṣāpatti: mōkṣaścēt, vākyārthajñānasya upāyatā syāt . ubhayaliṅgakaṃ prāpyaṃ cēt, tathātvēnōpāsanam upāya: syāt . ataḥ mōkṣasvarūpajñānaṃ tadanubandhajñānāpēkṣam – iti vaṇietam .

ataḥ ‘yēyaṃ prētē’ ityasya muktasvarūpapraśnaparatvamēva na dēhātiriktapāralaukika karmānuṣṭhānōpayōgikartṛbhōktrātmaka jīvasvarūpamātraparatvam . anyathā tasyārthasya duradhigamavatvapradarśanavividhabhōgavitaraṇapralōbhanaparīkṣāyāḥ asambhavāditi draṣṭavyam . nacikētasō hi ayam abhiprāyaḥ – hitaiṣivacanāt ātmā parityaktacaramadēhaḥ, āvirbhūtāpahata pāpmatvādiguṇāṣṭakō bhavati ityupaśrutya, ‘svargē lōkē na bhayaṃ kiñcanāsti’ (ka.u. 1-12) ityādinā mantradvayēna mōkṣasādhanabhūtāgnim aprākṣam . adhunā tu vādivipratipattyā tadviṣayē sandēhō jāyatē . ayaṃ ‘svarga lōkē na bhayaṃ kiñcanāsti’ ityādinā mayā upanyasta apahatapāpmatvādiviśiṣṭarūpaḥ ātmā, asti ityēkē, nāyamasti ityaparē, tvayā upadiṣṭaḥ ētat jānīyāt – iti . ata ēva prativacanē, ‘ētacchrutvā sampratigṛhya martyaḥ pravṛhya dharmyamaṇumētamāpya . sa mōdatē mōdanīyaṃ hi labdhvā’ iti ētatpraśnānuguṇyamēva dṛśyatē . atō yathōkta ēvārthaḥ . .

kēcittu – ‘parābhidhyānāttu tirōhitaṃ tatō hyasya bandhaviparyayau’ (bra.sū. 3-2-4) iti sūtrē, ‘tirōhitam iti niṣṭhāntapadē,’ upasarjanatayā nirdiṣṭasya tirōdhānasya, dēhayōgādvā  sōäpi (bra.sū. 3-2-5) iti taduttarasūtrē, ‘sōäpi – tirōdhānabhāvōäpi’ iti pulliṅga tacchabdēna parāmarśadarśanāt, ‘guhāṃ praviṣṭāvātmānau hi taddarśanāt’ (bra.sū.1-2-11) ityatrāpi ‘praviṣṭau’ iti upasarjanatayā nirdiṣṭasya pravēśasya, ‘taddarśanāt’ iti tacchabdēna parāmarśadarśanāt, sarvanāmnāänusandhirvṛtticchannasya’ (2-11) iti vāmanasūtrē kṛttaddhitādivṛttinyāgbhūtasyāpi sarvanāmnā parāmarśasyāṅgīkṛtatvāt , yēyaṃ prētē iti niṣṭāntaprētaśabdē upasarjanatayā nirdiṣṭasyāpi prāyaṇaśabditamōkṣasya ‘nāyamastīti caikē’ ityatra ‘ayam’ iti padēna parāmarśōästu ..

na ca – ēvaṃ bhuktavatyasmin bhōjanamasti vā na vā ? iti vākyavat, muktēäsmin mōkṣōästi na vā ?’ iti sandēhakathanaṃ vyāhatārtham iti – vācyam; mōkṣasāmānyamabhyupētya mōkṣaviśēṣasandēhasya upapādayituṃ śakyatvāt . ayam ityanēna viśēṣaparāmarśasambhavāt ..

nanu – na prāyaṇaśabdasya mōkṣavācitvaṃ kvaciddṛṣṭam . śarīraviyōgavācitvāt . śrutaprakāśikāyāṃ śarīraviyōgavācitvamabhyupētyaiva caramaśarīraviyōgaparatayā vyākhyātatvāt iti cēt, ‘astvēvam; tathāpi ayam ityanēna’ caramaśarīraviyōgaparāmarśasambhavāt , tadviṣayiṇyēva vicikitsāästu .

nanu – tasya niścitatvāt, tadviṣayiṇī vicikitsā nōpapadyatē iti cēt – satyam . ayaṃ caramaśarīraviyōga: brahmarūpāvirbhāvapūrvabhāvitvēna rūpēṇa asti ? na vā ? iti vicikitsāyāḥ sūpapādatvāt – iti vadanti

.. 21..

dēvairatrāpi vicikitsitaṃ purā na hi sujñēyamaṇurēṣa dharmaḥ ..

anyaṃ varaṃ nacikētō vṛṇīṣva mā mōparōtsīrati mā sṛjainam .. 22 ..

ēvaṃ muktasvarūpaṃ pṛṣṭō mṛtyuḥ – upadiśyamānārthasyātigahanatayā pāraṃ prāptum aprabhavatē, madhyē patayālavē, nōpadēṣṭavyam iti matvāääha – dēvairatrāpi iti . bahudarśibhirapi dēvaiḥ asmin muktātmasvarūpē vicikitsitam – saṃśayitam . na hi iti . ātmatattvaṃ na sujñānamiti sūkṣma ēṣa dharmaḥ . anyaṃ varaṃ iti . spaṣṭōärthaḥ . mā mōparōtsīḥ iti . mā mā iti niṣēdhē vīpsāyāṃ dvirvacanam . uparōdhaṃ mā kārṣīḥ . ēnaṃ mā – mām atisṛja – muñca .. 22 ..

dēvaratrāpi vicikitsitaṃ kila tvaṃ ca mṛtyō yanna sujñēyamāttha ..

vaktā cāsya tvādṛganyō na labhyō nānyō varastulya ētasya kaścit ..23 ..

ēvamuktō nacikētā āha – dēvairatrāpi vicikitsitaṃ kila iti . spaṣṭōärthaḥ . tvaṃ ca iti . tvaṃ ca mṛtyō na suvijñēyam iti yadātmasvarūpam uktavān . vaktēti . tvādṛk – cādṛśa ityarthaḥ . anyat spaṣṭam .. 23 …

śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyamaśvān .

bhūmērmahadāyatanaṃ vṛṇīṣva svayaṃ ca jīva śaradō yāvadicchasi .. 24 ..

ēvaṃ nacikētasōktō mṛtyuḥ, ‘viṣayasya duradhigamatayā madhyē na tyakṣati iti niścitya, satyapi grahaṇasāmarthyaṃ, viṣayāntarāsaktacētasē ētādṛśaṃ muktātmatattvaṃ nōpadēśārham iti matvā, mumukṣāsthairyānuvṛttyarthaṃ pralōbhayan uvāca – śatāyuṣam iti . spaṣṭōärthaḥ . bhūmēḥ iti . pṛthivyāḥ vistīrṇam āyatanam – maṇḍalaṃ rājyaṃ vṛṇīṣva . athavā bhūmēḥ sambandhi mahadāyatanam – vicitraśālāprāsādādiyuktaṃ gṛhaṃ vṛṇīṣva . svayaṃ cēti . yāvadvarṣāṇi jīvitumicchasi, tāvajjīva ityarthaḥ .. 24 …

ētattulyaṃ yadi manyasē varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca .

mahābhūmau nacikētastvamēdhi kāmānāṃ tvā kāmabhājaṃ karōmi .. 25 ..

ētattulyam iti . uktēna varēṇa sadṛśam anyadapi varaṃ manyasē cēt ! tadapi vṛṇīṣva; prabhūtaṃ hiraṇyaratnādikaṃ ciraṃjīvanaṃ ca ityarthaḥ . mahābhūmau nacikētastvamēdhi . ēdhi – bhava . rājēti śēṣaḥ . astēḥ lōṇmadhyamapuruṣaikavacanam . kāmānām – kāmyamānānām apsara:prabhṛti-viṣayāṇām . kāmabhājam – kāmaḥ kāmanā . tāṃ viṣayatayā bhajatīti kāmabhāk; tam . kāmyamānāpsara:prabhṛtīnāmapi kāmanāviṣayaṃ karōmi ityarthaḥ .. 25 ..

yē yē kāmā durlabhāḥ martyalōkē sarvān kāmān chandataḥ prārthayasva .

imā rāmāssarathāssatūryā na hīdṛśā lōbhanīyā manuṣyaiḥ .

ābhirmatprattābhiḥ paricārayasva nacikētō maraṇaṃ māänuprākṣīḥ .. 26 ..

yē yē kāmāḥ iti . chandataḥ – yathēṣṭam ityarthaḥ . imāḥ rāmāḥ iti . rathavāditra sahitāḥ mayā dīyamānāḥ striyaḥ, manuṣyāṇāṃ durlabhāḥ ityarthaḥ . ābhiriti . ābhiḥ = mayā dattābhiḥ paricārikābhiḥ, pādasaṃvāhanādiśuśrūṣāṃ kāraya ityarthaḥ. maraṇamanu – maraṇāt, muktēḥ paścāt; muktātmasvarūpamiti yāvat . maraṇaśabdasya dēhaviyōgasāmānyavācinōäpi, prakaraṇavaśēna viśēṣavācitvaṃ na dōṣāya iti draṣṭavyam .. 26 ..

śvōäbhāvā martyasya yadantakaitat sarvēndriyāṇāṃ jarayanti tējaḥ ..

api sarvaṃ jīvitamalpamēva tavaiva vāhāstava nṛtyagītē .. 27 ..

ēvaṃ pralōbhyamānōäpi nacikētāḥ akṣubhitahṛdaya āha – śvōäbhāvāḥ iti . hē. antaka ! tvadupanyastā yē martyasya kāmāḥ tē śvōäbhāvāḥ – śvaḥ abhāvaḥ yēṣāṃ tē tathōktāḥ .. dinadvayasthāyinō na bhavanti ityarthaḥ . sarvēndriyāṇāṃ yadētat tējaḥ, tat kṣapayanti . apsara:prabhṛtibhōgā hi sarvēndriyadaurbalyāvahā iti bhāvaḥ . api sarvamiti . brahmaṇōäpi jīvitaṃ svalpam, kimuta asmadādijīvitam . ataḥ cirajīvikāäpi na varaṇārhēti bhāvaḥ . tavaiva vāhāḥ iti . vāhāḥ – rathādayaḥ . tiṣṭhantu iti śēṣaḥ .. 27 ..

na vittēna tarpaṇīyō manaṣyō lapsyāmahē vittamadrākṣma cēt tvā .

jīviṣyāmō yāvadīśiṣyasi tvaṃ varastu mē varaṇīyaḥ sa ēva .. 28 ..

na vittēnēti . na hi vittēna labdhēna kasyacit tṛptiḥ dṛṣṭacarī . na jātukāmaḥ kāmānāmupabhōgēna śāmyati’ (vi.pu. 4-10-23) iti nyāyāditi bhāvaḥ . kiñca lapsyāmahē vittamiti . tvāṃ vayaṃ dṛṣṭavantaścēt, vittaṃ prāpsyāmahē (?) tcaddarśanam asti cēt, vittalābhē kō bhāra iti bhāvaḥ . tarhi cirajīvikā prārthanīyā ityatrāha – jīviṣyāmō yāvaditi – yāvatkālaṃ yāmyē padē tvam īśvaratayā vartasē – vyatyayēna parasmaipadam – tāvatparyantam asmākamapi jīvanaṃ siddhamēva . na hi tvadājñātilaṅghanēna asmajjīvitāntakaraḥ kaścidasti . varalābhālābhayōrapi tāvadēva jīvanamiti bhāvaḥ . vastu mē varaṇīyaḥ sa ēva . ataḥ ‘yēyaṃ prētē’ iti prākprastutō vara ēva varaṇīya ityarthaḥ .. 28 ..

ajīryatāmamṛtānāmupētya jīryan martyaḥ kva tadāsthaḥ prajānan .

abhidhyāyan varṇaratipramōdānatidīrghē jīvitē kō ramēta .. 29 ..

ajīryatāmiti . jarāmaraṇaśūnyānāṃ muktānāṃ svarūpaṃ jñātvā . prajānan – vivēkī jarāmaraṇōpaplutōäyaṃ janaḥ tadāsthaḥ – jarāmaraṇādyupaplutāpsaraḥ prabhṛtiviṣaya viṣayakāsthāvān, kva – kathaṃ bhavēt ? ityarthaḥ . abhidhyāyanniti . tatratyān varṇaratipramōdān . varṇāḥ ādityavarṇatvādirūpaviśēṣāḥ, ratipramōdāḥ – brahmabhōgādi janitānandaviśēṣāḥ, tān sarvān abhidhyāyan – nipuṇatayā nirūpayan . anatidīrghē jīvitē kō ramēta – atyalpē aihikē cirajīvitē kaḥ prītimān syāt ityarthaḥ .. 29 ..

yasminnidaṃ vicikitsanti mṛtyōṃ yata sāmparāyē mahati brūhi nastat .

yōäyaṃ varō gūḍhamanupraviṣṭō nānyaṃ tasmānnacikētā vṛṇītē ..30 ..

.. iti kaṭhōpaniṣadi prathamāvallī ..

yasmin iti . mahati – pāralaukikē yasmin – muktātmasvarūpē saṃśēratē, tadēva mē brūhi . yōäyamiti gūḍham – ātmatattvam anupraviṣṭaḥ yōäyaṃ varaḥ, tasmāt anyaṃ nacikētā na vṛṇītē sma iti śrutērvacanam .. 30 …

.. iti prathamāvallī prakāśikā ..

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.