kēnōpaniṣat

śrīḥ ..

kēnōpaniṣat

(talavakārōpaniṣat)

[sāmavēdaśāntipāṭhaḥ]

ōm āpyāyantu mamāṅgāni vākprāṇaścakṣuḥśrōtramathō balamindriyāṇi ca sarvāṇi . sarva brahmō (hmau) paniṣadam . māähaṃ brahma nirākuryām . mā mā brahma nirākarōt . anirākaraṇamastu . anirākaraṇaṃ mēästu, tadātmani niratē ya upaniṣatsu dharmāstē mayi suntu tē mayi santu.

ōṃ śāntiḥ śāntiḥ śāntiḥ .

* * * * *

prathamakhaṇḍaḥ

hariḥ ōm .

kēnēṣitaṃ patati prēṣitaṃ manaḥ kēna prāṇaḥ prathamaḥ praiti yuktaḥ .

kēnēṣitāṃ vācamimāṃ vadanti cakṣuḥśrōtraṃ ka u dēvō yunakti .1..

śrīraṅgarāmānujamuniviracitā

prakāśikā

yēnōpaniṣadāṃ bhāṣyaṃ rāmānujamatānugam .

ramyaṃ kṛtaṃ prapadyē taṃ raṅgarāmānujaṃ munim .

maṅgalācaraṇaṃ pratijñā ca

atasīgucchasacchāyamañcitōrasaṃsthalaṃ śriyā.

añjanācalaśrṛṅgāramañjalirmama gāhatām ..

vyāsaṃ lakṣmaṇayōgīndra praṇamyānyān gurūnapi .

vyākhyāṃ talavakārōpaniṣadaḥ karavāṇyaham .

acētanaprērakasvarūpanirūpakapraśnāḥ

paramātmasvarūpaṃ praśnaprativacanarūpaprakārēṇa prakāśayituṃ prastauti- ‘kēnēṣitaṃ patati prēṣitaṃ manaḥ kēna prāṇaḥ prathamaḥ praiti yuktaḥ . kēnēṣitāṃ vācamimāṃ vadanti cakṣuḥśrōtraṃ ka u dēvō yunakti’ . manaḥ kēna vā (?) prēṣitam – prēritaṃ sat svaviṣayē pravartata iti bhāvaḥ .. iṣitam – iṣṭam; matam . prāṇānāṃ madhyē prathamaḥ prāṇaḥ – mukhyaḥ prāṇaḥ kēna prēritassan  praiti – prakarṣaṇa sañcarati . tathā, kēna vā prēritām’ imāṃ vācam – vāgindriyamavalaṃbya vyavaharanti lōkāḥ . tathā cakṣuḥśrōtrayōśca kaḥ prērakaḥ? acētanānāmēṣāṃ cētanāprēritānāṃ kāryakaratvāsambhavāt iti gurumupētya śiṣyaḥ papraccha ityarthaḥ ..

śrōtrasya śrōtraṃ manasō manō yat vācō ha vācaṃ sa u prāṇasya prāṇaḥ . cakṣuṣaścakṣuratimucya dhīrāḥ prētyāsmāllōkādamṛtā bhavanti .2.

gurōḥprativacanam

guruḥ prativakti – śrōtrasya śrōtraṃ…..bhavanti. cakṣurādīnāṃ prakāśakaṃ cakṣurādyanadhīnaprakāśam aprāṇādhīnaprāṇanañca yat sa u – sa ēva ityēvam atimucya – jñātvā asmāllōkāt – arcirādinā mārgēṇa gatvā muktā bhavanti ityarthaḥ ..

na tatra cakṣurgacchati na vāggacchati nō manaḥ.

na vidmō na vijānīmō yathaitadanuśiṣyāt . 3..

tadēva prapañcayati – na tatra cakṣurgacchati na vāggacchati nō manaḥ. tarhi tat kathamupadēṣṭavyam’ ityatrāha-na vidmō na vijānīmaḥ yathaitadanuśiṣyāt-kiṃ taditi pṛṣṭa ācāryaḥ, ‘nāntarindriyēṇa na bahirindriyēṇa ca jñēyaṃ tat’ ityēva tadupadiśēt .

anyadēva tadviditādathō aviditādadhi.

iti śuśruma pūrvēṣāṃ yē nastadvyācacakṣirē .4.

brahmaṇaḥ viditāviditavilakṣaṇatvam

nanu tasya sarvātmanā jñānāviṣayatvē tucchatvaṃ syāt; brahmajijñāsayā gurūpasadanādikañcana syādityatrāha-‘anyadēva tat viditādathō—–tadvyācacakṣirē’. yē-asmākaṃ pūrvē guravaḥ brahmōṃpādiśan, tēṣām-‘sarvātmanā viditādapi vilakṣaṇaṃ sarvātmanā aviditādapi vilakṣaṇam  ēvaṃ rūpaṃ brahma’ iti īdṛśīṃ vācaṃ vayaṃ śrutavantaḥ ityarthaḥ .

yadvācānabhyuditaṃ yēna vāgabhyudyatē .

tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē.5.

vāgādi indriyaprakāśakaṃ brahma

ētadēva prapañcayati – ‘yat vācāänabhyuditaṃ……nēdaṃ yadidamupāsatē’. vāgādibhiryadaprakāśyaṃ svayaṃ vāgādi indriyaprakāśakañca, tadēva brahma’ iti jānīhi ..

yadvastu idam iti idaṅkāragōcaratayā hastāmalakavat suviditatayā upāsatē janāḥ, tat brahma na ityarthaḥ . ēvam uttaratrāpi .

yanmanasā na manutē yēnāhurmanō matam .

tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē . 6.

atra raṅgarāmānujabhāṣyam nāsti

yaccakṣuṣā na paśyati yēna cakṣūṃṣi paśyati .

tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē . 7.

‘yaccakṣuṣā na paśyati yēna cakṣuṣi paśyati’. yēna paramātmanā sādhanēna pumān itarat paśyati ityarthaḥ .

yat śrōtrēṇa na śṛṇōti yēna śrōtramidaṃ śrutam .

tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē.8.

atra raṅgarāmānujabhāṣyaṃ nāsti

yatprāṇēna na prāṇiti yēna prāṇaḥ praṇīyatē.

tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē .9..

‘yat prāṇēna na prāṇiti yēna prāṇaḥ praṇīyatē’ – praṇīyatē – prāṇiti ityarthaḥ ..

prathamakhaṇḍaḥ samāptaḥ

dvitīyakhaṇḍaḥ

yadi manyasē suvēdēti dabhramēvāpi nūnaṃ tvaṃ vēttha brahmaṇō rūpam .

yadasya tvaṃ yadasya dēvēṣu atha nu mīmāṃsyamēva tē manyē viditam .1..

śiṣyaṃ pratyācārya āha – ‘yadi manyasē suvēdēti……..atha nu mīmāṃsyamēva tē’. ‘ahaṃ brahmasvarūpaṃ suṣṭu vēda’ iti yadi manyasē; na tat tathā . asya brahmaṇaḥ iha lōkē yadapi rūpaṃ tvaṃ vēttha, tannūnaṃ dabhramēva alpamēva . dēvēṣu yadrūpaṃ tvaṃ vēttha, tadapi dabhramēva – alpamēva.. , tvayā jñātaṃ sarvaṃ brahmaṇō rūpam alpamēva; na sarvaṃ brahmarūpaṃ tvayā jñātam . ataḥparamēva tē brahma vicāryam ; nātaḥ pūrvaṃ samyagvicāritam ityarthaḥ . ētadvākyaṃ śrutvā, samyavicārya śiṣya āha – ‘manyē viditam’ – ahaṃ viditamēva manyē ..

nāhaṃ manyē suvēdēti nō na vēdēti vēda ca.

yō nastadvēda tadvēda nō na vēdēti vēda ca .2..

kathamityatrāha – nāhaṃ manyē suvēdēti nō na vēdēti vēda ca. aham – samyagvēda ityapi na manyē; na vēdētyapi na. api tu vēdaiva. tataśca kātrsūnyēna jñātatvamajñātatvañca nāsti; kiñcitjñātatvamastītyarthaḥ . ‘yō nastadvēda tadvēda nō na vēdēti vēda ca naḥ-asmākaṃ brahmacāriṇāṃ madhyē tat – ‘nō na vēdēti vēda ca’ iti nirdiṣṭaṃ tat arthatatvaṃ yō vēda, saḥ tadbrahma vēda ityarthaḥ ..

yasyāmataṃ tasya mataṃ mataṃ yasya na vēda saḥ .

avijñātaṃ vijānatāṃ vijñātamavijānatām . 3..

brahmaṇaḥ kṛtsnajñānamānināmajñatvam

yasyāmataṃ tasya mataṃ mataṃ yasya na vēda saḥ. yaḥ (yastu) paricchinnatvēna brahma na manutē, sa brahma manutē . yastu paricchinnatvēna brahma manutē, sa tu na jānāti ityarthaḥ . avijñātaṃ vijānatāṃ vijñātamavijānatām – brahma ētāvat iti paricchēdajñānavatāṃ brahmāävijñātaṃ bhavati; paricchinnatvajñānaśūnyānāṃ brahma vijñātaṃ bhavati ityarthaḥ ..

uktañca bhagavatā bhāṣyakṛtā – ‘yatō vācō nivartantē, aprāpya manasā saha’ (tai.u.ā.9) iti brahmaṇōänantasya aparimitaguṇasya vāṅmanasayōḥ ‘ētāvat’ iti paricchidāyōgyatvaśravaṇēna ‘brahma ētāvat’ iti brahmaparicchēdajñānavatāṃ brahma avijñātam amatam ityuktam; apari chinnatvāt brahmaṇaḥ . anyathā ‘yasyāmataṃ tasya matam’, ‘vijñātamavijānatām’ iti tatraiva matatva-vijñātatvavacanaṃ viruddhyēta iti . tataśca avijñātatvādivacanaṃ’ kātrsūnyēna jñānāviṣayatvaparam; na tu sarvātmanā brahmaṇaḥ jñānāgōcaratvaparam iti draṣṭavyam . tathāhi sati, ‘brahmavidāprōti param’ (tai.u.ā.1), ‘tamēva viditvāätimṛtyumēti’ (śvē.u.3.8) ityādi śāstrāṇām asaṃgatārthakatvaprasaṅgāt, vēdāntānāṃ nairarthakyaprasaṃgācca ..

pratibōdhaviditamamṛtamamṛtatvaṃ hi vindatē .

ātmanā vindatē vīryaṃ vidyayā vindatēämṛtam .4.

amṛtatvaprāptiprakāraḥ

pratibōdhaviditamamṛtamamṛtatvaṃ hi vindatē . pratiniyatō bōdhaḥ pratibōdhaḥ. satyatva – jñānatva – anantatvādirūpāsādhāraṇadharmaviśiṣṭatayā jñātam amṛtam – brahmasvarūpa, tatkratunyāyēna svōpāsakasyāpyamṛtatvaṃ vindatē – lambhayati ityarthaḥ . antarbhāvitaṇyarthaḥ ayaṃ vididhātuḥ . lambhanaprakāramēvāha – ātmanā vindatē vīryaṃ vidyayā vindatēämṛtam . ‘sa nō dēvaḥ śubhayā smṛtyā saṃyunaktu’ (tai.nā. 84.) ityuktarītyā vidyāniṣpattyanukūlaṃ vīrya prasannēna paramātmanā labhatē prasannaparamātmāäähitavīryārjitayā vidyayā amṛtatvam aśnuta ityarthaḥ ..

iha cēdavēdīdatha satyamasti na cēdihāvēdīnmahatī vinaṣṭiḥ.

bhūtēṣu bhūtēṣu vicitya dhīrāḥ prētyāsmāllōkādamṛtā bhavanti .5..

brahmaṇaḥ ihaiva avaśyavēdyatvam

tādṛśabrahmajñānē tvarām utpādayati – ‘iha cēdavēdīdatha satyamasti; na cēdihāvēdīt, mahatī vinaṣṭiḥ’. ihaiva janmani, brahma jñātavāṃścēt, atha – samanantaramēva asti – san bhavati . satya (atra) jñānābhāvē ātmanōäsattā bhavati; ‘asannēva sa bhavati asata brahmēti vēda cēt . asti brahmēti cēdvēda santamēnaṃ tatō viduḥ’ (tai.ā.6) iti śrutyanurōdhāt iti draṣṭavyam . ‘bhūtēṣu bhūtēṣu vicitya dhīrāḥ prētyāsmāllōkādamṛtā bhavanti . bhūtēṣu bhūtēṣu – sarvabhūtasthaṃ paramātmānaṃ prajñāśālinaḥ’ svētarasamastavilakṣaṇatvēna nirdhārya. asmāllōkāt – arcirādimārgēṇa paramātmānaṃ prāpya muktā bhavanti ityarthaḥ .

dvitīyakhaṇḍaḥ samāptaḥ

* * * * *

tṛtīyakhaṇḍaḥ

brahma ha dēvēbhyō vijigyē. tasya ha brahmaṇō vijayē dēvā amahīyanta.

ta aikṣanta, asmākamēvāyaṃ vijayōäsmākamēvāyaṃ mahimēti .1..

suravijaya ākhyāyikā

ātmanā vindatē vīryam – ityuktārthē ākhyāyikāmāha -‘brahma ha dēvēbhyō vijigyē’ . paramātmā dēvānāmanugrahārthamasurādīn, śatrūn vijitavān . ‘tasya ha brahmaṇō’ vijayē dēvā amahīyanta’ . brahmakartṛkavijayē sati dēvāḥ pūjitā abhavan . ‘ta aikṣanta asmākamēvāyaṃ vijayōäsmākamēvāyaṃ mahimēti’. dēvāḥ, ayamasuravijayōäsmakartṛka ēva, tadanukūlasāmaryādikamapi asmadīyamēva ityamanyanta ..

taddhēṣāṃ vijajñau . tēbhyō ha prādurbabhūva .

tanna vyajānata(nta) kimidaṃ yakṣamiti .2..

yakṣāvatāraḥ

‘tadvēṣāṃ vijajñau . tādṛśaṃ tēṣām abhimānaṃ paramātmā jñātavān ityarthaḥ . ‘tēbhyō ha prādurbabhūva’-tēṣāṃ dēvānām anugrahārthaṃ tat brahma yakṣarūpaṃ prādurbhūtam . tanna vyajānata kimidaṃ yakṣamiti – ētat yakṣasvarūpaṃ kimiti tē dēvā na vyajānata – na jñātavanta ityarthaḥ’ ..

tēägnimabruvan, jātavēdaḥ! ētadvijānīhi kimētadyakṣamiti! tathēti . tadēbhyadravat .

tamabhyavadat kōäsīti . agnirvā ahamasmītyabravīt, jātavēdā vā ahamasmīti..3,4..

agnēḥ brahmaṇā samāgamaḥ

‘tēägnimabruvan………kimētadyakṣamiti’ . jātavēdaḥ ētadvijānīhi kimētadyakṣamitītyuktavantaḥ . tathēti . tadabhyadravat………….. jātavēdā vā ahamasmīti’ . tathēti sa yakṣasamīpaṃ gataḥ tēna kōäsīti pṛṣṭaḥ, agniḥ, jātavēdāḥ iti prasiddhaṃ nāmadvayamuktavān ityarthaḥ ..

tasmiṃstvayi kiṃ vīryamiti . apīdaṃ sarvaṃ dahēyam, yadidaṃ pṛthivyāmiti . tasmai tṛṇaṃ nidadhau, ētaddahēti. tadupaprēyāya sarvajavēna . tanna śaśāka dagdhum . sa tata ēva nivavṛtē, naita (naina) daśakaṃ vijñātum, yadētadyakṣamiti ..5,6..

tṛṇadahanāsāmarthyam agnēḥ

‘tasmiṃstvayi kiṃ vīryamiti . apīdaṃ sarvaṃ dahēyaṃ yadidaṃ pṛthivyāmiti’. tava kva. sāmarthyamastīti yakṣēṇa pṛṣṭōägniḥ pṛthivyantarvartisakaladāhasāmarthyam astīti uktavān ..

‘tasmai………..sa tata ēva nivavṛtē. tarhidaṃ tṛṇaṃ dahēti yakṣēṇa uktaḥ, sarvēṇa javēna . tatsamīpaṃ gataḥ, dagdhumasamarthōṃ nivṛtta ityarthaḥ . upaprēyāya – samīpaṃ gata ityarthaḥ . naitadaśakaṃ vijñātuṃ yadētad yakṣamiti’. ēvaṃ dēvān prati uktavāniti śēṣaḥ . ēvamuttaratrāpi ..

atha vāyumabruvan, vāyavētadvijānīhi kimētadyakṣamiti! tathēti .7..

tadabhyadravat . tamabhyavadat, kōäsīti? vāyurvā ahamasmītyabravīt,

mātariśvā vā ahamasmīti . 8.

tasmiṃstvayi kiṃ vīryamiti . apīdaṃ sarvamādadīyaṃ, yadidaṃ pṛthivyāmiti .9.

tasmai tṛṇaṃ nidadhau ētadādatsvēti . tadupaprēyāya sarvajavēna . tanna śaśākāäädātum . sa tata ēva nivavṛtē, naita (naina) daśakaṃ vijñātuṃ, yadētadyakṣamiti .10.

atra raṅgarāmānujabhāṣyaṃ nāsti

athēndramabruvan, maghavannētadvijānīhi kimētadyakṣamiti . tathēti tadabhyadravat . tasmāt tirōdadhē . 11 .

sa tasminnēvākāśē striyamājagāma bahuśōbhamānāmumāṃ haimavatīm . tāṃ hōvāca kimētadyakṣamiti . 12..

umāvirbhāvaḥ indrasya yakṣaviṣayaka praśnaśca

tasmāttirōdadhē. tasmāt maghōnassannidhēḥ, ētasya garvabhaṅgō mā bhūditi tirōhitam abhavat. ityarthaḥ . tasminnēvākāśē striyamājagāma bahaśōbhamānām umāṃ’ haimavatīm. tāṃ hōvāca kimētadyakṣamiti . tasminnēva pradēśē himavatputrīṃ bahubhirābharaṇaiḥ śōbhamānāṃ pārvatīṃsarvajñāmindrānugrahāya prādurbhūtāṃ dṛṣṭvā tatsamīpamāgatya, iyaṃ sarvaṃ jānāti iti manyamānaḥ, kimētat yakṣamiti papraccha ityarthaḥ .

tṛtīyakhaṇḍaḥsamāptaḥ

caturthakhaṇḍaḥ

sā brahmēti hōvāca, brahmaṇō vā ētadvijayē mahīyadhvam iti .

tatō haiva vidāñcakāra brahmēti .1..

asuravijayaḥ paramātmādhīnaḥ

‘brahmēti hōvāca, brahmaṇō vā ētadvijayē mahīyadhvam’ iti . brahmaiva yakṣarūpēṇa yuṣmanmōhaśamanāyē prādurbhūtam . atō brahmasambandhini vijayē nimittē pūjāṃ prāpnuta . asmābhirēva vijayaḥ kṛta iti durabhimānaḥ tyaktavyaḥ ityarthaḥ . tatō haiva vidāñcakāra brahmēti . tadupadēśādēva brahmēti jñātavān ityarthaḥ ..

tasmādvā ētē dēvā atitarāmivānyān dēvān. yadagnirvāyurindraḥ . tē hyēnannēdiṣṭhaṃ paspṛśuḥ . tē (sa) hyēnat prathamō vidāñcakāra brahmēti .2..

agnivāyvindrāṇām atiśāyitvam

tasmādvā ētē dēvā atitarāmivānyān dēvān, yadagnirvāyurindraḥ. tē hyēnannēdiṣṭhaṃ paspṛśuḥ . tē hyēnat prathamō vidāñcakāra brahmēti – tasmādēva hētōḥ ēta ēvāgnivāyvindrāḥ itarān dēvān atiśērata iva. iva śabdaḥ ēvārthaḥ. atiśērata ēva ityarthaḥ . yasmāddhētōḥ nēdiṣṭham’- samīpē vartamānaṃ tat brahma, paspṛśuḥ – dṛṣṭavantaḥ, yataśca hētōḥ prathamō vidāñcakāra – prathamāssantō brahmēti vidāñcakruḥ; ata ēvaitē dēvatāntarāpēkṣayā agnivāyvindrāḥ atiśayitavantaḥ ityarthaḥ .. vacanavyatyayaḥ’ chāndasaḥ .

tasmādvā indrōätitarāmivānyān dēvān .

sa hyēnannēdiṣṭhaṃ pasparśa. sa hyēnat prathamō vidāñcakāra brahmēti . 3..

agnivāyvapēkṣayā indrasya atiśāyitvam

‘tasmādvā indrōätitarāmivānyān dēvān . sa hyēnannēdiṣṭhaṃ pasparśa . sa hyēnat prathamō | vidāñcakāra brahmēti’ . agnivāyvindrāṇāṃ madhyē yasmādindraḥ sannihitaṃ brahma dṛṣṭavān, sarvēbhyaḥ purastāt pārvatīmukhāt idaṃ brahmēti jñātavān, ataḥ sarvātiśāyītyarthaḥ ..

tasyaiṣa ādēśō yadētadvidyutō vyadyutadā iti,

innyamiṣa (mīmiṣa)dā ityadhidaivatam .4..

vidyudādivat brahmaṇaḥ āvirbhāvatirōbhāvau kṣaṇikau

tasyaiṣa ādēśaḥ . tasya – āvirbhūtasya’ sadyastirōbhūtasya brahmaṇa ēṣa ādēśa: vakṣyamāṇa upamānōpadēśa ityarthaḥ . yadētat vidyutō vyadyutadā’ iti . yathā vidyutō vidyōtanaṃ kṣaṇikama, tadvata ityarthaḥ . ā iti prasiddhau. upamānāntaramāha – innyami (mīmi)ṣadā iti atrāpi ā ityētat pūrvavat . icchabdaḥ upamānāntarasamuccayārthaḥ. yathā nyamiṣata (nyamīmiṣat) nimēṣaḥ, prakāśatirōbhāvaḥ kṣaṇēna, ēvaṃ brahmāäpi tirōäbhūt ityarthaḥ . yathā vidyatastirōhitā bhavanti ityarthaḥ (rtha?) nyamamiṣat iti vacanavyatyayaśchandasaḥ . ityadhidaivatam – anātmabhūtākāśādigatavidyudviṣayaṃ brahmaṇa upamānadarśanamuktam ityarthaḥ .

athādhyātmam, yadēta (na)dagacchatīva ca manō na

(manōänēna) caina(ta) dupasmaratyabhīkṣṇaṃ saṅkalpaḥ .5..

brahmadhyānānuvṛttiradu:śakā

athādhyātmam – anantaraṃ dēhasthō dṛṣṭānta ucyata ityarthaḥ . yadētat gacchatīva ca manaḥ. – ētat brahma manō gacchatīva. brahmaviṣayakamanōgamanamivētyarthaḥ. yathā manasō brahmaviṣayīkaraṇaṃ na cirasthāyi, ēvamēva yakṣasya brahmaṇaḥ prakāśōäpi ityarthaḥ. manasā brahmaviṣayīkaraṇaṃ kṣaṇikamēva; na cirānuvṛttamiti darśayati – na caitadupasmaratyabhīkṣṇaṃ saṅkalpaḥ – na hi manōjanita saṅkalpō dhyānaviśēṣaḥ. abhīkṣṇam – ciram ētadbrahmōpasmarati; na viṣayīkarōti ityarthaḥ. tataśca ‘yathā brahmaṇō manasā viṣayīkaraṇaṃ na cirānuvṛttam, ēvaṃ yakṣasya brahmaṇaḥ prādurbhāvōäpi na cirānuvṛttaḥ . atra dṛṣṭāntōktivyājēna ‘brahmadhyānānuvṛttirdu:śakā’ iti darśitaṃ bhavati ..

taddha tadvanaṃ nāma tadvanamityupāsitavyam .

sa ya ētadēvaṃ vēda, abhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti . 6.

‘brahma vananīyam’ iti upāsanaprakāraḥ

taddha tadvanaṃ nāma; tadvanamityupāsitavyam . ētādṛśamahimaviśiṣṭaṃ tat brahma sarvairapi janaiḥ vananīyatvēna prārthanīyatvēna vananāmakaṃ bhavati . tasmāt tat brahma vanam ityupāsitavyam ityarthaḥ . vanatvēnōpāsanasya phalamāha – sa ya ētadēvaṃ vēda, abhi hainaṃ sarvāṇi bhūtāni saṃvāñchanti. sarvairapi prārthanīyō bhavati ityarthaḥ ..

upaniṣadaṃ bhō brūhīti . uktā ta upaniṣat .

brāhmīṃ vāva ta upaniṣadamabrūmēti .7..

ēvam ātmanā vindatē vīryam ityarthē sthitē sati, vīryāvāptihētubhūtabhagavadanugrahasādhanapratipādikām upaniṣadaṃ pṛcchati upaniṣadaṃ bhō brūhīti’ . itara āha – uktā ta upaniṣatbrāhmīṃ vāva ta upaniṣadamabrumēti . brahmapratipādikāṃ pradhānōpaniṣadamavōcāma. ataḥ pradhānōpaniṣaduktaiva. sādhanapratipādikāñcōpaniṣadaṃ vakṣyāmi, yadi śuśrūṣasē iti bhāvaḥ..

tasyai tapō damaḥ karmēti pratiṣṭhā; .

vēdāḥ sarvāṅgāni satyamāyatanam .8.

tasyai tapō damaḥ karmēti pratiṣṭhā . tasyai – uktāyai upaniṣadē . sādhanabhūtāni kāyaśōṣaṇalakṣaṇaṃ tapaḥ, indriyanigraharūpa upaśamaḥ, agnihōtrādilakṣaṇaṃ karma ca upaniṣacchabditāyā brahmavidyāyāḥ pratiṣṭhā – dāḍharyahētuḥ . vēdāḥ sarvāṅgāni satyamāyatanam – ṣaḍaṅgasahitāśca vēdāḥ satyavadanañca brahmavidyōtpattikāraṇam ityarthaḥ..

yō vā ētāmēvaṃ vēda, apahatya pāpmānamanantē .

svargē lōkē jyēyē pratitiṣṭhati pratitiṣṭhati .9.

brahmavidyāphalam

yō vā ētāmēvaṃ vēda – ētāṃ brahmavidyāmuktavidhapratiṣṭhāyatanōpētāṃ yō vēda, apahatya pāpmānamanantē svargē lōkē jyēyē pratitiṣṭhati sa sarvāṇi pāpāni vidhūya kālaparicchēda śūnyē jyēyē – jyāyasi jyēṣṭhē sarvōttarē svargē lōkē – vaikuṇṭhē lōkē pratiṣṭhitō bhavati ityarthaḥ . anantajyēyapadasamabhivyāhārāt svargalōkaśabdō bhagavallōkaparaḥ .

kṣēmāya yaḥ karuṇayā kṣitinirjarāṇāṃ bhūmāvajṛmbhayata bhāṣyasudhāmudāraḥ.

vāmāgamādhvagavadāvadatūlavātō rāmānujaḥsa munirādriyatāṃ maduktim ..

iti śrīmattātayāryacaraṇāravindacañcarīkasya vātsyānantāryapādasēvāsamadhigataśārīrakamīmāṃsābhāṣyahṛdayasya

parakālamunipādasēvāsamadhigatapāramahaṃsyasya śrīraṅgāmānujamunēḥ kṛtiṣu kēnōpaniṣadbhāṣyam .

iti caturthakhaṇḍaḥ

śrīrastu

uttaraśāntipāṭhaḥ

ōm āpyāyantu mamāṅgāni vāk prāṇaścakṣuḥ śrōtramathō balamindriyāṇi ca sarvāṇi sarvaṃ brahmōpaniṣadaṃ māähaṃ brahma nirākuryāṃ mā mā brahma nirākarōdanirākaraṇamastvanirākaraṇaṃ mēästu . tadātmani niratē ya upaniṣatsu dharmāstē mayi santu tē mayi santu. ōṃ śāntiḥ śāntiḥ śāntiḥ .

kēnōpaniṣat samāptā

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.