mīmāṃsāpādukā anyapramāṇakatvanirāsādhikaraṇam

śrīmadvēdāntācāryaviracitā

mīmāṃsāpādukā

mīmāṃsāpādukā anyapramāṇakatvanirāsādhikaraṇam

dharmastattatkriyādi śrutamidamiha khalvasmadādyakṣavēdyaṃ tasmācchāstraikamānassa kathamiti yadi sthūlamētacchalatvāt . dharmākhyānaṃ kriyādau dhṛtijanakatayā sā ca nādhyakṣavēdyā durdarśārthōpadēśānnigamasaphalatā tēna satsūtrasādhyā . 93 .

dharmē pratyakṣatōktirbhavati ca sugamā siddhasādhyānuvṛttā satsūtraṃ sādhyamātrapravaṇamiti ca tē kalpanā niṣpramāṇā . jñānaṃ tasyōpadēśastviti ca samamidaṃ dviprakārēäpi dharmē sarvaṃ tātparyavṛttyā sughaṭitamiha naḥ paśyatāṃ vṛttikāram . 94 .

dharmaṃ jijñāsamānē bhavabhṛti karaṇāyattabōdhē prasiddhē tasyādhyakṣassa nēti prathayitumuditaṃ laukikādhyakṣalakṣma . nō cētpaśyatyacakṣuḥprabhṛtibahuvidhaśrutyanīkāvamardairluṇṭākī hanta lōkāyatagatiraghṛṇā rudhyatāṃ cōdanābhyaḥ . 95 .

ātmā dēhākṣabuddhiprabhṛtisamadhikō dharmacintādhikṛtyai nirddhāryastvanyathā cētsuragurusayasvairajalpāssvadēran . itthaṃ niścitya sūtrē vyadhikaraṇavibhaktyādibhistattadarthavyāvṛttō dharmakartā taducitaphalabhuksūcitassūtrakāraiḥ . 96 .

anyairātmāvasāyē bhavati viphalatā tatra vēdāntavācāṃ nō cēddēhāditōänyassa kathamiha mataśśrūyatāṃ sāvadhānam . yadyanyairasya bōdhō bhavatu viśadatāvāptirāmnāyavākyaistairēvāsyāvasāyē paramiha kathitastarkatōänugrahassyāt . 97 .

pāṭhē cārthē ca bhēdaṃ vidadhati katicidvṛttikārānuśiṣṭāssyādatrātiprasaktiḥ ka iha nipuṇa ityētadapyatra cintyam . prakhyātō vṛttikārō muniranṛtamasau vyācakārēti mandaṃ bādhē satyānyaparyaṃ kvaciditi tu matirmatsarātaṅkamuktā .. 98 .

pāṭhādatraupavarṣādanupacitaphalā hyanyathā pāṭhyaklṛptissvacchandastvāttasārō viṣayaviṣayivatsaṃprayōgōktilabhyaḥ . yadvṛttaṃ pūrvavākyē na paṭhitamatha ca nyāsi tadvṛttamanyatpāṭhaścārṣō na bhēttuṃ kṣama iti viduṣāṃ vṛttikārōänuvartyaḥ . 99 .

vṛttau ṣaṭ cētpramāṇānyagaṇiṣata na sā mānasaṃkhyā tatassyāttyaktaṃ ṣaṣṭhaṃ ca kaiścidbhavati ca phalinī gōbalīvardanītiḥ . dharmē mānāntarāṇāṃ gatimiha nudatō nātra saṃkhyābhisandhirmānāni trīṇi śōdhyānyamanuta ca manuḥ prēpsatāṃ dharmasiddhim . 100 .

pratyakṣādirna hēturjinasugatamukhaiḥ kalpitānāṃ kathānāmityētatsiddhamatra śrutirapi na hi tanmūlamūhyaṃ virōdhāt . ityapyētadvirōdhādhikaraṇaviditaṃ tēna mōhādiranyairanyairbādhōparōdhau na tu nigamagirāmityupakrāntasiddhiḥ . 101 .

nanvēvaṃ kvāpi rāmāyaṇaparipaṭhitā yuktayaṣpaṭ kathaṃ syurmanvādēstritvavādōäpyatha bhavatu paraṃ nyūnasaṃkhyānivṛttyai . maivaṃ tattadviśēṣaiḥ pṛthaganupaṭhitairarthavaiśadyasiddhyai mānaistattadviśēṣāssaha paripaṭhitāssantu tatrānyathā vā . 102 .

pratyakṣaṃ sāṃkhyabauddhaprabhṛtibhiruditaṃ bhāvanōtthaṃ na vidmassaṃskārāṇāṃ prakarṣassmṛtimupajanayēddṛṣṭamātrē prakṛṣṭām . tasmāddharmē nimittaṃ bhavati na sugatādyāgamaḥ kṣiptamūlaḥ śraddhēyā cōdanaivētyavadhṛtiriyamityatra tātparyasiddham . 103 .

pratyakṣādipramāṇaṃ svaviṣayaniyataṃ darśayan sūtrakāraḥ pratyācaṣṭa pravṛddhān pramitiparibhavē viśvaluṇṭākavādān . paśyantō vṛttimīrṣīṃ tata iha śabarasvāmimukhyāssamīcīṃ cintāvyāghātabhītāścidacidanugatāṃ satyatāṃ sādhayanti . 104 .

. iti anyapramāṇakatvanirāsādhikaraṇam .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.