mīmāṃsāpādukā dharmalakṣaṇādhikaraṇam

śrīmadvēdāntācāryaviracitā

mīmāṃsāpādukā

mīmāṃsāpādukā dharmalakṣaṇādhikaraṇam

dharmaścōddiśyatēärthātsvayamiha muninā tadvicārārthasūtrē lakṣmādṛṣṭēracintyabhramamiha nudatā cōdanāsūtramūcē . tatra tvārthaṃ pramāṇaṃ tata iha na bhavēdvākyabhēdapravṛttirmānaprādhānyapakṣāntaramapi katicidvaibhavādāśrayanti . 78 .

kañcitpitrādikalpaṃ prathayati puruṣaṃ cōdanādyuktirarthādvākyādēścōdakatvagrahaṇamanucitaṃ śāstrasiddhōjjhanaṃ ca . tyājyōpādēyavargatyajanabhajanavidhyunmukhājñābhyanujñākimmīrō vēdarāśiḥ kimiti na vidataḥ śāsanaṃ viśvagōptuḥ . 79 .

nityatvādīśvarājñā na bhavati nigamaḥ pauruṣēyōänyathā syādityētatkṣudrahṛdyaṃ niyatanijagirā nityamājñāpravṛttēḥ . tantranyāyādamantrēṣvapi vividha(hi nija)bhidāṃ viśvakartā vidhitsēdācāryatvaṃ ca vēdēṣvagaṇi bhagavataḥ kartṛtā cētarēṣu . 80 .

vēdārthaḥ kāryarūpastviti jagati mithaḥ kaścidācaṣṭa dhārṣṭyādvidhyuddēśāṃśamātrē tadalamiha yatō vakṣyatē siddhabhāgaḥ . śaktiṃ saṃruddhya śābdīṃ śrutimunivacasōśchandavṛttiṃ niruddhya vrīḍānāghrātacittō vitathamiti vadanvaidikairujjhanīyaḥ . 81 .

yatkāryaṃ taddhi sarvaṃ nigamaviṣaya ityētadavyāptiduḥsthaṃ yō vēdārthassakāryātmaka iti ca tathā tatratatrāticārāt . uddēśyādērvibhāgē bahuriha vihatirdarśitā vākyavidbhiḥ kiṃcāsminnarthaśabdatyajanabhajanayōḥ syādayuktirvicitrā . 82 .

niṣkṛṣṭaṃ cōdanārthaṃ yadi niyamayati spaṣṭamētanna pāṭhyaṃ tasmāddharmasvarūpaprabhṛtikathanatassārthakaṃ sūtramētat . prāmāṇyaṃ kāryaśēṣaṃ prathayati yadi tatprāpitārthaṃ parastādaprāmāṇyaṃ tu siddhē vadati yadi tadapyuttaratrōparōdhyam . 83 .

vyākurvanti kriyāprērakamiha vacanaṃ cōdanāyudyuktivēdyaṃ tasyānāmnāyasāmyānniyatamidamativyāpi dharmasya lakṣma . maivaṃ vēdatvayōgē sati khalu puruṣaprērakaṃ vākyamētadvēdōktārthē tu dharmē kathaya kathamativyāptiravyāpanaṃ vā . 84 .

yaścāhiṃsādidharmaśśrutibhirabhihitassōäpi tābhiḥ pratītassyāddharmō bāhyatantraistadavagatiravasthāpyatē niṣphalēti . svādhyāyādhītisiddhagrahaṇaphaladhiyā dharmasiddhirniyāmyā tasmādbauddhāgamādyairiha tadavagatirgōpanirmanthyavatsyāt . 85 .

dharmōädharmaśca lakṣyau samupanipatataścōdanālakṣaṇōktyā tatrādharmādvibhāgaṃ prakaṭayitumasāvarthaśabdaḥ prayuktaḥ . arthyatvādāryabhāvādabhimataphalaniṣpādakatvācca tasminnarthatvaṃ bhāti kēcidvidurabhicaraṇākṣēpakaṃ tvarthaśabdam . 86 .

na bhrātṛvyasya hiṃsā maraṇamabhimataṃ māraṇaṃ śyēnapūrvaṃ taccābhīṣṭābhyupāyaśśrutivihita iti kvārthaśabdōätra sārthaḥ . satyaṃ hiṃsā paśūnāṃ suhitatamamatassā cikitsōpamā syānnaivaṃ śatrōratastaddhanananirasanē sārthakō hyarthaśabdaḥ . 87 .

. iti dharmalakṣaṇādhikaraṇam .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.