śrīmadvēdāntācāryaviracitā
mīmāṃsāpādukā
mīmāṃsāpādukā dharmajijñāsādhikaraṇam
śrīmānvēṅkaṭanāthāryaḥ kavitārkikakēsarī . vēdāntācāryavaryō mē saṃnidhattāṃ sadā hṛdi .
yasya śrīrnityahṛdyā nirupadhigṛhiṇī nandati cchandavṛttyā yasyāpatyaṃ prajēśaprabhṛti viharaṇaṃ yasya viṣvavakparārtham . līlābhōgāpadēśavyatibhiduramidaṃ yasya viśvaṃ vibhūtiḥ sattāsiddhānukampānidhiravatu sa nassaptalōkīgṛhasthaḥ . 1 .
yasmādasmābhirētadyatipatikathitaprāktanaprakriyōdyatkarmabrahmāvamarśaprabhavabahuphalaṃ sārthamagrāhi śāstram . taṃ viṣvagbhēdavidyāsthitipadaviṣayasthēyabhūtaṃ prabhūtaṃ vandēyātrēyarāmānujagurumanaghaṃ vādihaṃsāmbuvāham . 2 .
vēdyaṃ vēdairaśēṣairvidhitaditarayōrviśvamājñāpayantaṃ dharmairārādhanīyaṃ pitṛsuramukhataśśāśvataṃ dharmamēkam . sāṅgādhītākṣaraughasvarasasamuditāpātadhījātarāgānmīmāṃsēmahyanantaṃ vyavahitavapuṣaṃ kañcukairujjhitaṃ ca . 3 .
nirdōṣādhyakṣasiddhaṃ kathakakuhanayāäpahnavārhaṃ na kiṃcinnyāyaiḥ kasyāpi klṛptiḥ kathamapi na bhavēdanyathāsiddhimadbhiḥ . nirbādhānnāpi vākyādavagatamanṛtaṃ niścitēäpyānyaparyē tristhūṇēäsminpramāṇaiḥ sthiramatibhavanē māti mīmāṃsitōärthaḥ . 4 .
mīmāṃsētyēkamētacchrutiviṣayanayastōmasaṃgrāhi śāstraṃ ṣaṭkādhyāyāṃghribhēdairbhidurataratanussā tribhiḥ kāṇḍabhēdaiḥ . saṅgatyā ca trayāṇāṃ kramaniyatirapi syādihaucityavatyā viṃśatyā lakṣaṇaiḥ khalviyamavayavinī vṛttikārōpadiṣṭā . 5 .
vidyāsthānāni catvāryagaṇiṣata pṛthagvēdarūpatvasāmyē dvē cāpyanyē vibhaktē hyupapadaghaṭitaṃ bṛṃhaṇatvaṃ dadhānē . mīmāṃsāśāstrasāmyēäpyata iha ghaṭatē bhinnavidyāpadatvaṃ maivaṃ manvādibhistatpṛthaganupaṭhanābhāvatastatprahāṇāt . 6 .
kālē kaumārilādiṣvadhikabahumatau kastvadiṣṭaṃ grahītā kasmai rōcēta pūrvaśrutahṛtamanasē klṛptiranyēti cēnna . svīkurvantyasmaduktaṃ svamataguṇatiraskārakapratyanīkaṃ pratyagvidyādhurīṇaprathitabahumahāvaṃśajātā mahāntaḥ . 7 .
kiṃcitkēnāpi dṛṣṭaṃ pratihataviṣayaṃ tēna tattē ca taistairdvē cōpādāyiṣātāṃ dvitayamapi sadityapramattō na vaktā . itthaṃ satyēkabhaktairitaraparihṛtau na vyavasthānasiddhiḥ pratyētavyaṃ tadarthyaṃ paṭutaramatibhiḥ prāktanaṃ nūtanaṃ vā . 8 .
śiṣyācāryau viruddhaṃ na tu matamadhunā sādhayantau prasiddhau svābhīṣṭācchāstramanyatsurasacivamukhaiḥ kalpitaṃ ki na vidmaḥ . tasmādbrahmajñajaiminyuparacitamidaṃ tyājyamētannirīśaṃ maivaṃ vyāghātahānau munivacasi mudhā bāhyavaddṛṣṭidaussthyam . 9 .
sūtrāṇāmaidamarthyaṃ svarasagativaśātsampradāyācca sidhyēdbaṃhīyōbhiḥ pramāṇaiḥ kvacana bahuśiraḥpratyayaśśāntimēti . sandigdhē vākyaśēṣaprabhṛtirabhidadhē nirṇayōpāyabhūtaṣṣaḍbhistātparyaliṅgairapi khalu nikhilaṃ durṇayaṃ nirṇayanti . 10 .
sūtrōktaṃ nūnamanyadviduratha ca mithō vyāhataṃ vṛttikārāḥ prājñairnārāyaṇāryaistadiha vidadhirē sammatāssūtrabhēdāḥ . sāmācāryōktirēṣā samaramukhagatā tanna satsaṅgṛhītērnatvā nutvainamāha dramiḍagururapi brahmavidvākyabhāṣyam . 11 .
ādau kṛtsnapratijñā hyadhigamasubhagā dhīsamādhāyakatvātkarmāśliṣṭāṃ pratijñāmapi khalu ghaṭayēttantramāvartanaṃ vā . yadvā bhāgapratijñāpraṇayanaphalitā kṛtsnacintāpratijñā trēdhāäpi hyatra sautrī gatiriyamuditā sūtrakṛdbhāvavidbhiḥ . 12 .
sūtrē bhāṣyādikē ca kvacidupacaraṇāvṛttitantrānuṣaṅgādhyāhārāḥ kalpanīyāstadidamanumataṃ paṇḍitaistatratatra . satyāmakliṣṭavṛttau hyanucitamitarannaiva sarvatra tasmādasmatsiddhāntavartmanyavahitamatibhirvyāhṛtaṃ na praṇōdyam . 13 .
nirdiṣṭā sūtrakartrā prathamata iha cēt kṛtsnavēdārthacintā kiṃ paścādbrahmacintā pṛthaganupaṭhitā saṃmataṃ caikaśāstryam . satyaṃ kṛtsnapratijñākaraṇakabalitāstattadarthāḥ purastādadhyāyādau vibhajya sphuṭamabhidadhirē tadvadatrēti paśya . 14 .
yōäsau śārīrakāṃśē niravadhimahimā sādhyatē viśvakartā yō vā kō vā sa bhāvī taditarasadṛśassōäpi yaṣṭavya iṣṭaḥ . nirdhārastasya paścādatha tu paramihānāgatāvēkṣaṇaṃ syāt karmaivaṃ kiṃ na paścāttanamiti na vibhōśśuddhadhīrnātra mṛgyā . 15 .
antaryantāramēkaṃ nikhiladiviṣadāṃ prāpyabuddhyaiva kēcittajjātīyaṃ ca buddhvā katicana yadi vā sandihānā yajantē . tēṣāmastyantavattu smṛtamiha hi phalaṃ naivamadhyātmaśāstraṃ tattvē buddhē yathāvasthitabhajanadaśālabdhitastatpadāptēḥ . 16 .
cintārabhyatvasūtrē kimapi hi tadupasthāpakaṃ khyāpanīyaṃ tēnātaśśabda uktō na khalu sa viphalaḥ pūrvasaṃpiṇḍitō vā . nāsāvārṣōpadēśō nayapadamanusaṃdhitsatāṃ sūtrasṛṣṭēstasmāccintārthacintāspadamadhikaraṇaṃ syādupōdghāta ēṣaḥ . 17 .
niṣpannāpātabuddhērviṣayaviśayanābhyūhanirdhāraṇārthānnyāyaḥ pañcādhikurvannadhikaraṇamiti vyāharantyāryavṛddhāḥ . tasmādēkaikaśaḥ pratyadhikaraṇamidaṃ pañcakaṃ prēkṣamāṇaśśuddhāṅganyāyadṛṣṭiśśrutigaṇaviṣayabhrāntibhēdaṃ pramārṣṭi . 18 .
svēna khyātiṃ vivṛṇvanviṣaya iha matissaṃśayō niścayānyā tēnābhyūhō vicāraḥ pramitirabhidurā nirṇayastarkamānaiḥ . tatsādhyaṃ karturiṣṭaṃ phalamanitarajaṃ tāni pañcādhikurvannyāyō bādhaṃ vipakṣē prathayati vividhaṃ svāṅgadōṣō na dṛṣṭē . 19 .
āhuścānyē daśāṅgānyadhikaraṇagaṇē vēdyamādyaṃ tathāärthē saṃśītiṃ tannidānaṃ vividhamapi tathā saṅgatēśca prakāram . tādarthyārthaṃ vicāraṃ phalaphalibhavanaṃ pakṣayōrnyāyayugmaṃ nirṇītiṃ tatphalaṃ cāpyayamapi nipuṇanyāyavitsaṃpradāyaḥ . 20 .
atrāhuḥ kēcidādyādhyayanavidhirasāvakṣarāṇāṃ gṛhītyai tasmādarthē vivakṣā na bhavati na tatastasya cintēti pūrvaḥ . pakṣōänyastu svaśaktyā prabhavati nigamaḥ svārthabōdhē satarkastēnādhītārthacintā sphuritabahuphalā syāditi sthāpanēti . 21 .
anyēänāghrātadōṣānmiṣati nigamataśśakyahētau pumarthē mānatvē nirviśaṅkēäpyavasaraphalayōrhānitō nārthacintā . ityudyatpūrvapakṣapraśamanamanasā sūtramādyaṃ praṇītaṃ kalpyā tatkālasiddhiḥ phalamiha viśayabhrāntyabōdhavyudāsaḥ . 22 .
ānantaryōktiratra hyucitamavasaraṃ śaktitō vaktumīṣṭē dharmaprāthamyasiddhyai tvatha padamiti yadyōjanābhēdatastat . hētūktirnirṇinīṣāvadhiriha gamayērnnirṇayāptēḥ phalatvaṃ tasmāttatkṣēpaṇīyastvayamucitatayā darśitaḥ pūrvapakṣaḥ .23 .
vēdādhītērna pūrvaṃ na ca saha ghaṭatē vēdavēdyārthacintā paścāttu snānapūrvairavasaraharaṇaṃ tatkathaṃ sēti cēnna . snānādēḥ prāgvicārastadanuguṇadhanādyārjananyāyatassyādūrdhvaṃ ca śrāvayitrādyavasaranayatōämuṣya labhyōävakāśaḥ . 24 .
jñātaṃ kiṃcinna cintyaṃ na ca tadaviditaṃ tatkva cintēti cēnna jñātājñātāṃśabhāji svaparamatajuṣāṃ cintanasya pravṛttēḥ . sāmānyāttannirāsē vihatiravihatā kō viśēṣō viśēṣē viṃśatyadhyāyatōäsāvaviśadaviśadīkārasāphalyakalpyā . 25 .
khyātastarkōäpratiṣṭhassvayamiha muninā sūtritaṃ caivamētattasmānmīmāṃsamānairapi nigamagatirdurnirūpēti cēnna . tarkasya hyapratiṣṭhāṃ kvacidabhidadhatā darśitō yastu panthāstatsaṃvādēna sarvaṃ na bhavati śithilaṃ śikṣyamāṇaṃ sudhībhiḥ . 26 .
nāstikyārambhakatvaṃ munibhirabhihitaṃ yattu mīmāṃsakānāṃ tatprāyō haitukēṣu praviśati yadi vā pūrvapakṣapravṛttau . śāstrajñānaṃ ca buddhēścalanajanakamityuktiranyāśayā syānnōcēdrōcēta śaṅkākabalitamanasē kēvalaḥ kvōpadēśaḥ . 27 .
dharmajñānāṃ munīnāṃ matamiha bhiduraṃ dharmavidvākyasiddhaṃ svōktārthādvaiparītyaṃ svayamabhidadhatē tatkva cintēti cēnna . kartavyānāṃ vikalpē munivacanamitē dharmataivōbhayatra vyākhyābhēdādvikalpē tvanavagatibhavē śiṣṭamēvaikaśēṣyam . 28 .
nyāyākhyaṃ dharmavidyāsthitipadamuditaṃ tatratatrāptaśāstrē tēnaivālaṃ tadanyadbhavati kṛtakaraṃ nītimātrapravṛttēḥ . ityētannānuyōjyaṃ nayapathaviṣayō mānatarkādimātraṃ mīmāṃsāyāṃ tu tattacchrutigativiṣayā nītibhēdā nirūpyāḥ . 29 .
vēdārthavyaktirastu smṛtigaṇasahitaissētihāsaiḥ purāṇairaṅgairanyaiśca kiṃ tadvada punarapi yattatra mīmāṃsitavyam . tanna smṛtyādikēäpi hyavitathasaraṇirnītiśuddhyaiva sādhyā sadbhissāphalyavidbhistadiha bahuphalā kalpitēyaṃ trikāṇḍī . 30 .
śikṣāṃ varṇasvarādēssupadavibhajanaṃ tanniruktaṃ vicitrāṃ chandōvargavyavasthāṃ samayaniyamanaṃ sādhvanuṣṭhānaklṛptim . smṛtyādyairbhāgayugmaprathanamatha nayasthāpanaṃ ca śrayantī mīmāṃsā vēdavākyē vyapanayadamanī vṛttimarthyāṃ vyanakti . 31 .
mīmāṃsāsūtravṛttiprabhṛti nigamavanna svarūpēṇa nityaṃ vicchēdaśca pravāhē niyata itarathā pūrvahānādyayuktēḥ . tasmāttanmadhyakālēṣviva bhavatu sadā nairapēkṣyaṃ śrutīnāṃ tanna prajñāparādhapraśamanarucibhissūribhissūtraklṛptēḥ . 32 .
dharmādērnirṇayē hi śrutiriha karaṇaṃ sā ca nityānapēkṣā mīmāṃsā kvōpakuryāditi na yata idaṃ sētikartavyatākam . na syādatrānavasthā vidhiṣu caramavidhyantavannairapēkṣyātsiṃhāraṇyādinītyā mitha upakurutō mānatarkau yathārham . 33 .
nityāmnāyaprasādhyē na khalu karaṇaniṣpādakaṃ kiṃcana syānniṣpannē cānapēkṣyaṃ karaṇamiti vadanvakti ca svēṣṭabhaṅgam . yōgyatvādērvimarśō na hi bhavati mudhā tarkatōäsyāpi tadvatsyādēvaṃ saṃnipatyōpakṛtiritarathā vēti cintyaṃ yathārham . 34 .
śrutyaṅkau(kṣau) śabdatadvacchakanamatha sahavyāhṛtirvākyamanyairākāṃkṣā prakriyāṅgēṣvatha punaruditassaṃnidhissaṃnidhānam . nāmāpyādhvaryavādi sphuradavayavaśaktyanvitaṃ nāmadhēyaṃ tēṣāmēṣāṃ virōdhē prathamamadhiguṇaṃ tēna pāścātyabādhaḥ . 35 .
sarvaṃ sraṣṭā sa dēvaḥ prakṛtipuruṣatatkarmapūrvaissahāyaistadvānuktastadanyē kimuta janimatāṃ kiṃ na sāmagryadhīnam . tarkēṇānugrahōätaḥ pramitijanakatāṃ prāṇayēta śrutīnāṃ spaṣṭē tarkānapēkṣā kvacidapi na tathābhāvasārvatrikatvam . 36 .
kēnēdānīṃ susādhā jagati mitadhiyā kṛtsnavēdārthacintā madhyaḥ kāṇḍaśca luptasthitiriha nigamairalpaśēṣairabhāvi . prajñātavyē saśēṣē pramitamapi khalu syādanāśvāsapātraṃ taccintyaṃ kalpasūtraprabhṛti kṛtadhiyaḥ śakyacintā na duṣyēt . 37 .
ādattē brahmacārī svavihitamanaghaṃ na svayaṃ cintitārthastadvatkuryādgṛhasthaprabhṛtirapi mudhā tatra mīmāṃsanaṃ cēt . tannāśēṣaiḥ parōktyā svacaritacaraṇaṃ śraddadhānābhinandyaṃ mūlaṃ jijñāsamānaiḥ svayamadhigatayē nirviśaṅkō vicāraḥ . 38 .
svīkṛtyānarthatāṃ tadvirahamapi vidhērānyaparyētarābhyāṃ pakṣau pūrvāparau yē parijagṛhuriha svōktibādhādayassyuḥ . vyutpattyādisvabhāvātsvata upajanitāpātadhītaḥ pravṛtau mīmāṃsākṣēpatatsvīkaraṇakathanayōrna kvacidvyāhatiḥ syāt . 39 .
svādhyāyasyārthavatvācchravaṇamabhidadhēädhītavēdasya bhāṣyē tatkhalvāpātabōdhaprajananaśakanavyaktisiddhyaiva bhāvya(ṣya)m . nairarthakyaṃ tu śaṅkāspadamiha na bhavētsadbhiradhyāpitānāṃ nō cēcchuśrūṣaṇādiprayatanakathanaṃ dussahaṃ kassahēta . 40 .
prāñcaṃ svādhyāyalābhaṃ svayamiha tu phalaṃ svānyasiddhaṃ vihāya vyarthā kaumārilānāmaniyatagatimadviśvajinnyāyaśaṅkā . cintāvaidhatvabhaṅgē tvavasaravihatiḥ snānaśiṣṭyēti mandaṃ syātkālaśśrāvayitrādyavasaravaditi sthāpitaṃ pūrvamēva . 41 .
avyutpannasya śabdaḥ kathamiva janayētkāñcidāpātabuddhiṃ svāṅgaiścēttatra caivaṃ graha iha tu sa kiṃ sāṅga ityalpamētat . sāṅgēṣvāpātabōdhaṃ sa hi saha janayētsaṃskṛtaprāyadēśē dṛṣṭaścāṅgōpakārastadanuguṇamatastadgrahaṃ kēcidūcuḥ . 42 .
tatsāmyē tvarthacintā kramaniyatigatirnēkṣyatēäṅgāṅgivargē dauṣkaryaṃ yaugapadyē tata iha kathamārambha ityapyacintyam . saukaryē tāratamyātsvayamupanipatacchrāvakādikramādvā svēcchāvaicitryatō vā krama iti sakalārambhasaṃpūrtisiddhēḥ . 43 .
siddhaṃ sādhyaṃ ca dharmaṃ prabhavati gadituṃ dharmaśabdōäthavāärthādārādhyādērvicāraḥ sphuratu nigaditaḥ kṛtsnacintōdyamaśca . svādhyāyatvāviśēṣē sthitavati nikhilēädhītanānāṃśacintā kēṣāṃcittvēkadēśādhyayanamagatitastē tu nātra prasaktāḥ . 44 .
dharmassūtrē dvitīyē nanu paripaṭhitaścōdanālakṣaṇōärthastēnāsmin siddhadharmagrahaṇamanucitaṃ tanna tallakṣaṇaikyāt . śāstrōktēṣṭābhyupāyassa iti khalu samaṃ lakṣitau siddhasādhyau svīkāryassvēṣṭasiddhyai ya iha sa tu bhavēttasya tasminnupāyaḥ . 45 .
āsaṃsāraṃ prasiddhē bhagavati sahasā bibhyatōäpahnavōktērnēśānaḥ kṣipyatē kiṃ tvanumitiriti yē bhaktatāṃ bhāvayanti . bhadrāstē bhāratādipraṇihitamanasāṃ nāstikatvaṃ kutassyānnityaṃ dharmaṃ jahuryē vicinuma iha tānvēdavādān kuvācaḥ . 46 .
sadvārādvāravṛttidvitayaniyatayā vācakānāṃ pravṛttyā sarvaśrutyarthabhūtaḥ śrutibhirabhihitastasya cōktyā tathōänyaiḥ . tasmādīśō vitanvannijamahimabalādviśvamēkātapatraṃ prakhyātassārvabhaumaḥ paśubhiriva na saṃvēdyatē mōhanighnaiḥ . 47 .
dharmadvārā vicāryaṃ nikhilamanusṛtaṃ chatrinītyāäthavā syāttātparyārōhi sarvaṃ prathayitumajahallakṣaṇēyaṃ samīcī . āpātasphūrtisāmyādanabhimataparīhāranityōnmukhānāṃ hēyaprakhyāpanārthaṃ dhruvamiyamakhilairatra nirdhāraṇīyā . 48 .
dharmādēva prayuktādabhidadhati satāṃ dharmakāmārthamōkṣānnānyārthau kāmamōkṣau dhanamabahuphalaṃ dōṣavargānvitaṃ ca . siddhānēkādhikārairdhṛtikṛdayamatassēvyatē sāvadhānairādāvētaṃ nibadhnanviṣayaphalayutaṃ śāstramāviścakāra . 49 .
tattatkarmapravāhaprabhavarucibhidātāratamyānurōdhādvēdē vātsalyabhāji vyatiṣajati caturvargacaryōpadēśaḥ . uktaṃ mōkṣapradhānē trikamitaradapi hyāditō bhāratādau visrambhārthaṃ tu muktēstaditarakathanaṃ kīrtitaṃ sātvatē ca . 50 .
asyāsau grantharāśērviṣaya iti matiḥ prēkṣitṛṇāṃ svatassyānmōghā pūrvaṃ taduktirnatiriva na hi sā bhāvinī bhadracaryā . uddēśōäpyarthasiddhastaducitavapuṣō lakṣaṇasya praṇītau satyaṃ saṃkṣiptadṛṣṭērmatiravadadhatī saṃdidṛkṣēta śēṣam . 51 .
āptatvaṃ granthakarturyadi vimatamiha svēna kiṃ tatphalōktyā tannirdhārē tatastatphalamanumimatē niṣphalā sētyasāram . sandēhēpi pravṛttiṃ prajana(saphala)yitumiyaṃ kalpatē viśvadṛṣṭyā niśśaṅkānāṃ nijēṣṭaṃ pramukhayati tatō dhukṣayētsaṃjighṛkṣām . 52 .
sūtrēäsminnāsti nītirviṣayaphalakathāmātramēvōpajīvyaṃ yatsāmnāṃ vakṣyamāṇaṃ tadanusaraṇatōädhītiradhyāyaśēṣaḥ . ityāhuḥ kēcidētanmṛduphalamapi cādharmacintāäpyakārōpaślēṣātkalpanīyētyapi parijagṛhuḥ kliṣṭagatyantaraṃ tat . 53 .
vaktuṃ kañcit prabandhaṃ yadi viṣayaphalē tasya pūrvaṃ bravīti spaṣṭaḥ sambandhavargaḥ kimiti punarimaṃ varṇayētētyavarṇyam . tattatsambandhavargapramathanakathanōddaṇḍavaitaṇḍikōktivyāmugdhacchātraṣaṇḍabhramabhiduragirāmānṛśaṃsyaṃ na śāsyam . 54 .
kāmyaṃ karmaiva dharmassukhajanakatayā duḥkhahētustvadharmō dharmōädharmaśca na syādanubhayajanakaṃ nityamityāhurēkē . mandaṃ tannityavargēäpyanabhimatanivṛttyādyabhīṣṭārthavattvāddharmatvē durnivārē pṛthagabhilapanaṃ gōbalīvardavatsyāt . 55 .
jñānaṃ sūtrē vicārastadadhikaraṇatō nirṇayastvarthalabhyaścintāyāṃ sanprayōgō vidhipariharaṇādrāgasiddhiṃ vyanakti . dharmasyētyatra ṣaṣṭhī pratipadavihitā yadyapi syāttathāäpi prōktā kṛdyōgajēyaṃ samasanaviṣayaḥ śābarākūtamanyat . 56 .
jijñāsāṃ nirṇinīṣāṃ viduriha katicittatra gamyō vicārastasyaivārambhayōgādiha sa tu bhavatu jñānamicchādhirūḍham . sāmānyōktirviśēṣē prakaraṇavaśatō vindatē svāṃ pratiṣṭhāṃ nōcēdviśrāntirasyāḥ kathamiha bhavatāṃ nirṇayākhyē viśēṣē . 57 .
rāgaprāptō vicārō yadi vitathamidaṃ tadvidhānāya sūtraṃ maivaṃ vidhyantaratvānnahi tadakaraṇē pāpamatra prakāśyam . prāptā rāgātpravṛttistvavasadanavatī pūrvapakṣōktayuktyā pratyāpadyēta siddhāntyabhihitanayatassēṣṭahētuḥ prasiddhā . 58 .
samyaṅnyāyaiḥ parīṣṭiḥ karaṇamavagataṃ lōkatastattvabōdhē naivāsminvidhyapēkṣā na yadi kathamasau nēṣyatē bhōjanādau . rāgaprāptē hi tasminniyamayati vidhiḥ prāṅmukhatvādimātraṃ tadvanmīmāṃsamānē svayamatha niyamāḥ kēvalaṃ santu kēcit . 59 .
kṛtyē rāgaṃ vitanvanvidhirapi puruṣaṃ prērayēttatra kāmyē rāgābhāvānnivṛttō na bhavati phalabhāktēna na pratyavēyāt . nityē syādanyathāätra tvavidhisamuditādrāgatassaṃpravṛttau śuddhāṃ vindēta buddhiṃ tadabhavana iha pratyavāyastvanuktaḥ . 60 .
svēcchāyā hētutāyāmaniyatiriti cēttanna dattōttaratvātkvācitkyā tvapravṛttyā ṛtugamananayātsantatiṃ sā na jahyāt . vaidhatvasthāpanēäpi hyalasajaḍavidhityāginō na pravṛttāstasmādāsmākadṛṣṭyā svamamiha yatanaṃ tatkṣamē sthāpanīyam . 61 .
adhyētussvōpayuktāvagatiratha manāktadbubhutsuḥ pravatsyan saṃruddhaḥ pūrvayuktyā parata iha punaḥ prasthitaḥ prāpsyatīti . jñātvōtsvapnāyitādvā kimapi nayaviviktyā hi tanna vyatistē rāgādēva pravṛttiḥ prathamamiha vidhiprēraṇākāṅkṣiṇōäpi . 62.
vyāptatvāsannatādyairgrahaṇamiha phalaṃ tēna cāäävṛttisiddhirvaituṣyanyāyatassyāt phalati ca niyamōäpyanyatastadvadēva . varṇaissāmarthyavadbhistribhiriti vidhayassvargakāmādiniṣṭhāssaṃprāptā nairapēkṣyaṃ na taditarasahā dravyabhāvyē yathā hi . 63 .
pratyakṣādipramāṇairnijaviṣayamitau vidhyapēkṣā hyasiddhā śabdōänyārthassvavamarthaṃ prakaṭayitumalaṃ bhadradīpādinītyā . śaktirnārthē svakīyā yadi niyamavidhirdṛṣṭahānērna sidhyēt vākyē vidhyuktyabhāvēäpyavagatirucitā vyarthavākyē yathā hi .
svargē vāääcāryakē vā phala iha kathitē jāyatē svārthabuddhiḥ na hyanyatrōpayōgē vidhivacanabalādvāryatē śabdaśaktiḥ . bādhō hētōśca dōṣō na bhavati nigamē mānatāänyānapēkṣā tasmānnāmnāyabhāgē kvacidapi ghaṭatē pūrvapakṣyuktaklṛptiḥ .
svādhyāyaprāptayē hyadhyayanamabhihitaṃ pāvakādhānasāmyāt vrīhyādiprōkṣaṇādiḥ svakṛtiṣu gaditā saṃskṛtirvādimukhyaiḥ . siddhassaṃskāryabhāvō nijanigamagirāṃ bhāvikāryōpayōgāddṛṣṭānyārthō vibhaktērvipariṇativaśātsaktuhōmastvagatyā .
dṛṣṭārthā saṃskriyēyaṃ na bhavati ghaṭatē hyanyathāäpyatra dṛṣṭaṃ nādṛṣṭārthāäpi vaidhaprakaraṇavirahē na hyasau syāttadarthā . tasmātsvādhyāyasādhyādhyayanavidhirasau saktuhōmādikatsyānna syāduktōttaratvānna kathamitarathāäädhānamarthyaṃ na yōjyam . 64 .
adhyētussaṃskriyaiṣāädhyayanamiti kila syānniyōgārthatāyāṃ tāmēva prōkṣaṇādiṣvapi gatimavadan kēcidētattu vārtam . bhāvārthairdravyaniṣṭhairatiśaya ucitaḥ karmabhūtēṣvabādhē tasmātsvādhyāyasaṃskṛtyupapadanagatirbhāṣyakārairabhāṣi . 65 .
svādhyāyaṃ saṃskriyārhaṃ kathamiva kathayēcchabdamadravyamicchandravyaṃ saṃskāramarhēditi hi nayavidastanna tātparyabhēdāt . ārādhyaprītirēva hyatiśaya udi(ci)tō naigamaiścōditēṣu svādhītassyādasau tadviṣaya iti daśā tādṛśī saṃskriyāätra . 66 .
nityaṃ cēnniṣphalaṃ syādbhavati tu phalavat kāmyabhāvādanityaṃ maivaṃ tyāgēna tādṛggrahaṇaphalavataḥ pratyavāyānuśiṣṭēḥ . naiṣphalyaṃ sarvathā cētkathamiva matimāṃstatra buddhyā prayasyēttasmānnityēäpyapūrvaṃ taditaradapi vā syātphalaṃ tatratatra . 67 .
duḥkhābhāvassukhaṃ vā tadubhayakaraṇaṃ tasya cōpakriyārhaṃ puṃsaḥ prēpsōḥ padaṃ syātkathaya taditaratkāryamitthaṃ kathaṃ tē . tatsiddhyā karmayōgyō yadi bhavati tathā syādgṛhītyāäkṣarāṇāṃ vēdānadhyāyapūrvaṃ taditarayatanē śūdratādi smaranti . 68 .
sūtrātsaṃmānanādērupagata iha taḥ kartrabhiprāyabādhī trēdhāänyōktāṃ gatiṃ tu kṣapayati varaṇādhānasādhyāvamarśaḥ . spaṣṭaṃ kartaryakartaryapi hi phalamidaṃ pūrvasūtraprasūtaṃ savēditrōrdvayōścāvyavahitamapi taddṛśyatēäkartṛgāmi . 69 .
nirṇītaṃ yājayēdityapi yajanavidhau tatparaṃ nītividbhistatprāyādhyāpanōktāvupanayanamapi hyantaraṅgāvaruddham . tasmādadhyētṛsaṃskṛtyupanayanaphalaṃ tatphalārthakriyārthaṃ nō khalvācāryakākhyaṃ kimapi phalamihālaukikaṃ śakyaśaṅkam . 70 .
śiṣyaḥ kiñcōpanītō varamatha guravē kiṃnimittaṃ prayacchēdācāryatvaṃ varaścētyubhayamapi phalaṃ kalpayan bhrāntakalpaḥ . vṛttyarthādhyāpanaṃ ca smṛtibhiradhigataṃ kvāpi nācāryakārthaṃ nō cēnnānāprakārā vidhaya iha tathā tatratatrāäävilāḥ syuḥ . 71 .
tattatkāmōpanītāvupanayanaphalaṃ kartṛgāmītyayuktaṃ tatsāmānyāttadēkāśrayaphalamiha nastvaṣṭavarṣōpanītau . siddhēänyatra pradhānē guṇaphalamucitaṃ tasya nādyāpi siddhiḥ nityaṃ kāmyaprayōgē ghaṭitamiti pṛthakkālikatvaṃ tu sahyam . 72 .
yannityaṃ brahmacāriṇyaparamapi kathaṃ tasya tasminprabōdhaḥ pitrādyaiśśikṣitatvāditi tu samamidaṃ sarvahānaṃ na cētsyāt . saṃskartāraṃ tamīpsēt tata ucitamadhīyīta cētyādidṛṣṭyā nētthantāyāḥ prabōdhōästyaviditanigamēäpyaṣṭavarṣādimātrē . 73 .
śiṣyasya brāhmaṇatvaprabhṛti tava matē yadvadācāryakārthaṃ śiṣyōtkarṣāya tadvadvidhirayamiha nastādṛgācāryadharmaḥ . ṛtvigdharmādayō vā katikati vihitā yāyajūkādisiddhyai tasmādyōgyōpanītaḥ saniyamakamadhīyīta cētyēva yōjyam . 74 .
yaccātrādhyāpayēdityabhidadhati padē svēṣṭasiddhyānuguṇyaṃ taccōnnītaṃ pramādāṇṇica iha na kilākartṛgāmitvamarthyam . vidyādānādadṛṣṭaṃ yadapi nijagadustēna nācāryakaṃ syāccatvāraścāśramāstadvidhimanusaratāṃ saṃpradānībhavanti . 75 .
ācāryākhyānivēśē taditaravadiha smṛtyupāttaṃ nimittaṃ siddhiryā cānuṣaṅgānna hi kimapi taduddēśataḥ syādvidhānam . snānōtkarṣaḥ smṛtēścētyasadupaniṣadi smṛtyupāttakramōktēḥ śrautādhītyōrasāmyaṃ smṛtigatamapi cāpōhya taulyārthyamūhyam . 76 .
ācāryāyētyadhītiṃ vadasi paramatē nirnimittāṃ parastādācāryasyētyadhītistava kimu sanimittatvamabhyēti pūrvam . bhāvyēärthē lakṣaṇāṃ cētkathayasi vihatēssaṃbhavātsā jaghanyā bhūtē tu jyāyasīyaṃ tadiha saniyamādhyāpanē śabda ēṣaḥ . 77 .
. iti dharmajijñāsādhikaraṇam .