mīmāṃsāpādukā śabdanityatvādhikaraṇam

śrīmadvēdāntācāryaviracitā

mīmāṃsāpādukā

mīmāṃsāpādukā śabdanityatvādhikaraṇam

śabdasyārthēna bandhassahaja iti vacōmātramatra prasaktaṃ sākāṅkṣē hyatra śabdādhikaraṇamuditaṃ nityatāptyai padānām . varṇasthairyōktipakṣē vitathaviphalatē staḥ padasthairyapakṣē sūtrāṇāṃ yōjanaṃ ca svarasagati bhavatpakṣavannātikhēdaḥ . 137 .

vyutyattirvācyavargē hyativiṣamatamā jātiyōgānnirūḍhā śikṣēyaṃ vācakēäpi prathayitumucitā śīlitanyāyavṛttaiḥ . kiṃ cōdāttādibhēdā api vilayabhṛtō vācakēṣūpayuktāstādṛktvēnaiva tēṣāṃ yadi niyamavacastadvadatrēti bhāvyam . 138 .

varṇā nityā yadi syustadapi bhavati kiṃ mānatāänāptavākyē tē cānityā bhavēyuḥ kramavadatha ca sā kiṃ na nirdōṣavāci . vēdaprāmāṇyasiddhyai tadiha bata mudhā varṇanityatvaklṛptirvēdānityatvaśaṅkāṃ prajanayati padānityatāätō niṣēdhyā . 139 .

śabdasparśādihīnāttriguṇajalanidhērūrmijālaikadēśē śrōtrādigrāhyatattadguṇagaṇaghaṭitaśśrāvitō bhūtavargaḥ . śabdasyākāśanāśē laya iti katicitpratyabhijñānurōdhāttairapyāsthāyi nityā padaniyatirasau varṇasājātyayuktā . 140 .

varṇēbhyaḥ kvāpi varṇāntarajanivacasāmanyathāsiddhirastu pratyakṣaṃ tvanyatulyaṃ prathayati jananaṃ tacca nātrāpramāṇam . sūkṣmā paśyantyasau vākkramasamudayanānmadhyamā vaikharīti prāptā bhēdaṃ vicitrākṛtirudayati tatsusthitaṃ varṇajanma . 141 .

ēkākṣagrāhyavargē sahakṛtiniyamō bhāti nimbatvagādau tadvadvarṇaprabhēdapratiniyatamarudbhēda ityapyapāstam . vyaktirnimbatvagādērna bhavati paramudbhūtimātrōpayōgāttādṛkcēdvyaktihēturna kathamiha bhavēdanyathāätiprasaṅgaḥ . 142 .

gandhādau pratyabhijñā bhavati na ca tayā tatra nityatvamiṣṭaṃ sādṛśyāttatpraklṛptissamagatirubhayōrāgṛhītirna cētsyāt . vyaktyānantyaṃ ca dṛṣṭaṃ samamidamubhayōrlāghavōktiśca laghvī tasmādvaiyātyamātrādayamupanihitō varṇanityatvavādaḥ . 143 .

nityaśśabdō yadīṣṭassakathamabhimatō dṛśyamānātiriktaḥ pratyakṣē śabdavargē dhvanibhirapi paraṃ tādṛśairvyaktirastu . aśraddhēyāätra vaiyākaraṇasaraṇirityarthamarthāpayadbhirnityatvaṃ varṇaniṣṭhaṃ bhavatu ca kathitaṃ lāghavaṃ lakṣayadbhiḥ . 144 .

vāyōrēkē vikāraṃ katicana jagadussparśabhājāṃ caturṇāṃ pañcānāṃ kēcidūcuḥ katicidabhidadhuḥ pañcamasyaiva dharmam . nityaṃ tatrāpi kēcijjanilayabhiduraṃ śabdamanyē parē tu dravyaṃ varṇākhyamētadgataphalamakhilaṃ śabdamānatvasiddhau . 145 .

kṛtvā rūpāṇi nāmānyapi ca vitanutē nātha ityāgamōktyā nānityatvaṃ padānāṃ punarapi hi yathāpūrvamēva prayuṅktē . bāhyakṣēpāya sūtrairiha kathayatu vā varṇanityatvamāptaḥ klṛptaṃ tadvaibhavātsyānna kathamitarathā naigamānāṃ prakōpaḥ . 146 .

utpattyaiva kramāptiṃ katicidakathayanbōdhakē varṇavargē vyaktyaikēänyē tu tattadvyavahṛtikṛdabhiprāyabhēdādvadanti . yuktaṃ tadyaugapadyaṃ na kathamapi tatassaṃskriyājālajanyasmṛtyārūḍhēṣu varṇēṣvavagatikaraṇaṃ kalpyamēkaṃ yathārham . 147 .

varṇānyaḥ kōäpi vaiyākaraṇanigaditassphōṭasaṃjñastu śabdō na pratyakṣō na kalpyō na ca vacanamitō nānyatōäpi prasiddhaḥ . varṇēṣūktēṣu bōdhē bhajati hi kalahassphōṭabōdhēäpi sāmyaṃ śabdavyutpattisiddhau na ca bhavati mudhā sphōṭasiddhyaiva yōgaḥ . 148 .

vākyasphōṭōävaklṛptaḥ pratiphaṇiti padasphōṭanītyā nirastō vākyē tadgōcarē vā kathamapi hi na nirbhāgatā jāghaṭīti . yadbhēdāṅgaprayuktiprabhṛti tadapi hi tvanmatē durghaṭaṃ syācchabdādarthō vibhātītyapi samuditadhīmūla ēkatvavādaḥ . 149 .

śuddhē siddhāntasūtrē phalavati na tathā varṇapakṣōktabādhau pakṣāṇāṃ ca trikālaprabhavamatibhuvāṃ kā cikitsēti cēnna . chadmaprakṣōbhaṇīyacchalagatiramu(dhu)nā śikṣitaścātra guptyai duṣṭōpanyāsatannistaraṇakathanatastādṛśānyōparōdhāt . 150 .

dṛṣṭau taddhaika ityādyakṛtakaphaṇitau pūrvapakṣōktibhaṅgau tatra svādhyāyapāṭhaḥ phalamiti tu na saddṛṣṭahānādidōṣāt . sūtrēäpyēṣaiva rītirbhavati phalavatī nānyathāätiprasaṅgāt kaḥ pūrvaḥ kaśca pakṣaḥ para iti niyamaḥ svārasikyā pravṛtyā . 151 .

. iti śabdanityatvādhikaraṇam .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.