mīmāṃsāpādukā vēdāpairuṣēyatādhikaraṇam

śrīmadvēdāntācāryaviracitā

mīmāṃsāpādukā

mīmāṃsāpādukā vēdāpairuṣēyatādhikaraṇam

kartṛpratyāyakāssyuśśrutiṣu suviditāḥ kāṭhakādyāssamākhyāstēnēmāḥ pauruṣēyyastadiha kuśalinī vipralipsādiśaṅkā . maivaṃ śārīrakōktāṃ saraṇimavayatāṃ nityasiddhēṣu vēdēṣvāviṣkārēädhikārāt katicana puruṣāḥ kartṛnirdēśamāpuḥ . 159 .

kalpēkalpē dayāluḥ sthiracarakṛdadhiṣṭhāya rūpaṃ kaṭhādyaṃ śākhābhēdānvicitrān samatanuta tatōädhyāpayāmāsa carṣīn . ityuktaṃ nyāyabhaktairidamapi ca paraṃ bhaktimātraprasūtaṃ nirmāṇādhyāpanē dvē kimiti nigaditē paścimēnaiva labhyē . 160 .

vākyatvātkartṛmattvē sati nigamagirāṃ kartṛbhēdē tu cintyē vṛddhavyāhārasiddhāstadavadhṛtikṛtaḥ kāṭhakādyāssamākhyāḥ . ityēṣā mugdhabhāṣā bahunigamahatā bādhaśūnyā vipakṣē nāsau vākyatvahēturnigamakṛtakatāṃ saṃprayōktuṃ kṣamēta . 161 .

vēdānāṃ yacca śākhāvibhajanamuditaṃ dvāparāntē caturṇāṃ nānityatvaṃ tataḥ syātsamuditapṛthagāmnānamātrapravṛttēḥ . kṛtsāmnānakṣamāṇāmupacitatapasāṃ gōcaraḥ kṛtsnamādau paścāttu jñānaśaktyōrapacayaniyamādvyāsaklṛptissamīcī . 162 .

vēdāddvēdhāäpradhṛṣyāt bhavati vimṛśatāṃ vēdanityatvasiddhirmanvādīnāṃ ca vākyairavitathavacasāṃ bādhadōṣātivṛttaiḥ . aṅgōpāṅgairaśēṣairapi kathitamidaṃ sadgṛhītaistadasminprādurbhāvādimātraṃ prajanayati vibhussōäpi pāramyaramyaḥ . 163 .

kartā dṛṣṭaḥ śrutō vā na hi parakathitastāpasādiḥ śrutīnāṃ pradviṣṭōktirna tattvasthitimavagamayēnnātiśaktā niyōktum . śraddhēyairanyathōktyā bhajati ca vihatiṃ śaṅkanēätiprasaktiśśaṅkā sārvatrikī ca svajanivihatikṛtsarvacētaḥpratīpā . 164 .

anyā manvantarēṣu śrutiriti ca vacaḥ kālayōgapravāhājjapyaśrutyādinītyā na kathamitarathā dravyapūrvēṇa bhēdaḥ . diṣṭā yatrānadhītē munibhiranaghatā tatra tatkartṛtōktā prōktaṃ brahma svayaṃbhvityapi janivilayābhāvamatra smaranti . 165 .

kalpādāvēvamīśaḥ kathayati nigamānpūrvayaivāäänupūrvyā tadvanmanvantarādiṣvapi śithilasamādhānamātraṃ kramaiḥ syāt . nityaśrutyaiva bādhādupajanivilayau nānumānaiḥ prasādhyau mīmāṃsāprācyapādaprasṛtiravihatā dēśikairdarśitēyam . 166 .

anyairapyarthavādaprabhṛtiṣu nihitairādimādhyāyabhēdairmānaṃ tattatpravṛttyā nigamamiha munissūtrayāmāsa sādhvyā . itthaṃ prāmāṇyasiddhiṃ vyavaharaṇadaśābhāvinīṃ bhāvayantassvābhīṣṭasthāpakānāmapi khalu vacasāṃ mūlaghātaṃ sṛjanti . 167 .

grāhyaṃ sarvatra mānaṃ parabhajanavidhau bhēdatādātmyacarcā tatraivāṅgaprayuktī parikaraghaṭanē mārgabhēdakramāptiḥ . kartā vairāgyapādaprabhṛtiṣu vividhāvasthitiḥ sthāpanīyaśśēṣaṃ cāśēṣamīdṛgvilagati bahuṣu brahmakāṇḍasthalēṣu . 168 .

śrīmadrāmānujōktāṃ smṛtimanusaratāmaikaśāstryādisiddhēravyājōpāyavidyāpathikagatividhau nyāsi diṅmātramētat . śēṣaṃ cāśēṣamitthaṃ śitamatibhiranuprēkṣya saṃrakṣitavyaṃ kṣudrakṣōbhārhatarkōditakuhakakathāvarṇidurnāṭakēbhyaḥ . 169 .

saṃkṣiptaṃ vistṛtaṃ vā sarasabahumataṃ sāvadhānapriyaṃ vā prādhānyēna praṇītaṃ paraphaṇitipariṣkāravṛttyā sthitaṃ vā . śikṣāsaukaryatuṣṭipracitagurujanānugrahēddhaṃ sudhībhiśśraddhēyaṃ nāthajuṣṭaśrutiyuvatiśirōbhūṣaṇaṃ bhāṣaṇaṃ naḥ . 170 .

tattatpratyarthivargapracakitanigamastōmatattvārthacintā viṣvagvaighaṭyaghaṭṭōnmathanapaṭudhiyā vēṅkaṭēśēna klṛptā . akṣōdyā tarkalōṣṭairatimahati padēäpyatyajantī svasīmāṃ mīmāṃsāpādukēyaṃ mitipathagatikṛnmṛdnatī kaṇṭakaugham . 171 .

vikhyātō vēdaghaṇṭāpatha iti vitatiṃ prastutāṃ prastutārthāmutpadyantāṃ pṛthivyāmupaniṣadagadaṅkāravācaḥ pravācaḥ . mithyādṛṣṭipravāhōditakumatikathākandalīkandalīnāṃ dṛṣṭyaivālīkalipsādṛḍhanihitamatiṃ daityarōdhī ruṇa(ddhu)ddhi . 172 .

śākyōlūkyākṣapādakṣapaṇakakapilāmartyavandyapradhānairanyairāmnāyacarcākavacadhṛtikanadgōmukhadvīpibhiśca . baṃhīyaḥ kṣōbhitāäpi śrutiriha bahudhā jāyamānēna gōptrā kālēkālēäbhiguptā kalahamatitarantyakṣatā rakṣatānnaḥ . 173 .

. iti vēdāpairuṣēyatādhikaraṇam .

. iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasya śrīmadvēṅkaṭanāthasya vēdāntācāryasya kṛtiṣu mīmāṃsāpādukā samāptā .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.