mīmāṃsāpādukā vēdapramāṇakatvādhikaraṇam

śrīmadvēdāntācāryaviracitā

mīmāṃsāpādukā

mīmāṃsāpādukā vēdapramāṇakatvādhikaraṇam

pratyakṣapratyapēkṣānvayataditarayōratra bhaṅgāttadutthaṃ mānaṃ nātrānumānaṃ tadanuvihititō vākyamatrāpramāṇam . ityāśaṅkāṃ nirōddhuṃ paramiha vidadhē sūtramautpattikādyaṃ kartā śārīrakasya svagururapi vadatyētadityāha bhaktyā . 105 .

nirbādhāssanti bōdhāḥ katikati jagati tyaktadōṣaprasaṅgā dōṣōpētēäpi dharmiprabhṛtiṣu niyataḥ sthāpitassatyabhāvaḥ . tasmādautsargikatvaṃ muniramata dhiyāṃ mānabhāvasya yuktyā vēdōtpannēäpi nityēśvaramatinayatō dōṣahānyēva tatsyāt . 106 .

pāṇinyādipravāhairasaditaratayā sthāpitaśśabdarāśiśśabdasyētyudgṛhītō na khalu sahajasaṃbandhaśālī tadanyaḥ . gāvīgōṇyādiśabdāstvalasajaḍamukhairarbhakālāpanītyā kīrtyantē tattadarthēṣviti na khalu tatastatra tacchaktisiddhiḥ . 107 .

bandhaścēdbandhaśūnyaḥ kathamiva ghaṭayēdbandhavattvēänavasthā maivaṃ saṃbandhamātrasthitimapalapatassvōktibādhādidōṣāt . iṣṭaścēddūṣakatvaprabhṛtirapi mṛṣā siddhamiṣṭaṃ parēṣāṃ dṛṣṭaḥ kalpyaśśrutō vā na tadapalapituṃ śakyatē saṃprayōgaḥ . 108 .

vēdē taccōditē ca tyajadupadhi mahālōkasaṃgṛhyamāṇē mānatvaṃ dharmatā ca sthitamapi kurutāṃ nāma nityaṃ tathāäpi . ētasyētyētaditthaṃ hitamahitamidaṃ tvēvamityādibōdhastattadvēdōpadēśaprabhava iti vadatyatra tasyādiśabdaḥ . 109 .

nityapratyakṣasiddhaṃ nigamamitaradapyāha cēdviśvakartā smartṛtvaṃ tasya na syātkvaciditarasamaṃ tadgirāṃ ca smṛtīnām . mā bhūdētattathāäpi smaratiriha bhavētkṣētrasāmādinītyā vēdārthavyañjakatvātsmṛtiriti ca vacastēna sañjāghaṭīti . 110 .

kiñcāmnāyānabhinnakramaniyamatayāäddhyāpayēcchātrapūrvān gītādigrantharāśiṃ kramavighaṭanayā tatratatra prayuṅktē . tasmādviṣṇusmṛtiryā taditaradapi yannityasarvajñaśāstraṃ prakhyātaṃ bhāratādau bhavati tadakhilaṃ vēdarāśērvibhaktam . 111 .

sandarbhō yastvapūrvassmṛtiriva kavibhiḥ kalpyatē sāvadhānairnityaṃ sarvajñabuddhau nihitavapurasau naigamātkō viśēṣaḥ . satyaṃ puṃsāṃ viśēṣādupanamati bhidā tatra mānētarātmā nirbādhatvētarābhyāṃ bhavati kavayatāṃ kartṛbhāvōäpi kaścit . 112 .

buddhārhantau kaṇādaḥ kapila iti yathākāmamudgrṛhyamāṇāssarvajñāssantyanēkē kalitamapi ca taissaṃgṛhītaṃ tataḥ kim . vēdādityaprakāśapratihatagatibhirdṛṣṭibhistādṛśānāṃ dharmādharmavyavasthā duradhigamatamā dōṣamālāvilābhiḥ . 113 .

pratyakṣādanyadēva smṛtijanakatayā varṇayantōänumānaṃ tasmācchāstraṃ vibhaktaṃ na kathamakathayan bādhanākṣēpasāmyāt . pratyakṣēäpyapramāṇaṃ tvavadhṛtivirahānnirvikalpaṃ vadantaśśāstrēäpyēvaṃ jajalpussvahṛdayavihataṃ tatsvatōänyaiśca vāryam . 114 .

vaśyākṛṣṭyādiṣaṭkapratikṛtilapanaprastarasphōṭanādyaṃ dṛṣṭaṃ jainādiśāstrēṣviti kuhakapathaḥ kṣudravisrambhayōgyaḥ . bādhē dōṣē ca dṛṣṭē baḍiśavadanavartyāmiṣanyāyavidbhirmanvādyāptōpadēśapraṇihitamatibhistēṣu vācāäpi nārcā . 115 .

tyaktānāṃ vēdaniṣṭhairagatiparavatāṃ tyāgaḍambhāsthitānāṃ mūḍhānāṃ kṣudratarkairmunisamaghaṭikābhōjanautsukyabhājām . tattadbāhyāgamēṣu bhramadanugadhiyāṃ bhaṇḍasammōhitānāṃ svairācārārthināṃ ca svakahṛdayavisaṃvādaśāraḥ pravēśaḥ . 116 .

pāṣaṇḍatvaprasiddhiścaturudadhipariṣkāravatyāṃ pṛthivyāṃ pāpānāṃ ṣaṇḍamanyanmatamakhilaparibhraṣṭamāviṣkarōti . pratyantakṣudrabhāṣāvihitamaniyatāśēṣavṛttyarhamētattatpratyarthisvabhāvaśrutipariṣadavadhvastamastaṃ prayāti . 117 .

sādhūnāṃ trāṇamicchustadahitadamanē dattadṛṣṭirmukundō māyāniṣpannadaityapramukhakuhanayā mōhayāmāsa pāpān . mithyādṛṣṭyaiva śāstrāṇyapi katicidasau nirmamē nirmamēbhyastvācaṣṭānanyaśēṣaśrutinikaraśirassārasaṃgrāhakāṇi . 118 .

bādhē vēdōditānāṃ bhavati viphalatā siddhirastvanyataścēnnaiṣphalyaṃ vēdavācāṃ dinakarakiraṇairdarśitē kiṃ pradīpaiḥ . tasmādbādhōpalambhavyapanayanavacassārthakaṃ vēdavēdyē dvēdhā bāhyānpravṛttāndamayitumanasassaṃgrahō hyēṣa sāraḥ . 119 .

nityē vēdē na vakturguṇa iti sa kathaṃ mānamityapyayuktaṃ vaktussattvē hi vācāmapavadanabhiyā tadguṇōänvēṣaṇīyaḥ . nityajñānaṃ ca hētōrna bhavati guṇatassvīkṛtaṃ tacca mānaṃ tādṛgvijñānamātmanyavitathaviṣayaṃ varṇitaṃ kvāpi bōdhē . 120 .

citrādīnāṃ samāptau na bhavati paśuvṛṣṭyādyabhīṣṭaṃ niyatyā svargādēḥ kā kathā syāditi kila kalayantyatra lōkāyatasthāḥ . dṛṣṭōpāyē phalānāmaniyativadihāpyastu kiṃ nastatasyāddharmāṇāṃ karmakartṛprabhṛtiviguṇatā tatphalānāptihētuḥ . 121 .

yāgasvargādimadhyē yadi bhavati kimapyāstikānāmapūrvaṃ citrāpaśvādimadhyē na tadiha ghaṭatē tatkṣaṇōtpattiyōgāt . nō khalvanyatra dēhē paramiha paśuvṛṣṭyādilābhāya yatnō bādhē caivaṃ samastā śrutiranṛtavacastanna bādhavyapōhāt . 122 .

sadyassiddhiryadā syādiha na khalu tadā bādhaśaṅkāvakāśō vighnaissiddhau vilambaḥ kṛṣivadiha bhavēdanyathāätiprasaṅgāt . tēnaivāpūrvamantarbhavati narapatiprīṇananyāyadṛṣṭyā vaiguṇyōtthē vilambē vihativihatatā śēṣamapyēvamūhyam . 123 .

nānābhūtairnijāṅgaiḥ kramasamupanatairaṅgisiddhāvapūrvaṃ tattanniṣpādanīyaṃ karaṇasamudayātpūrvamēvābhyupētyam . bhōgaścitrādisādhyō bahudivasasamāsādanīyaśca madhyē tyaktvāäpūrvaṃ na sidhyēdapi ca suniyatāädṛṣṭahētūpanītiḥ . 124 .

grāvṇāṃ caitanyakṛtyaṃ śravaṇamabhidadhē satracaryā paśūnāmanyēäpi hyarthavādaprabhṛtiṣu vihatāstatkathaṃ mānatēttham . vyāghātō yatra dṛṣṭaśśrutiṣu bahuvidhastatra cāääptōktanītyā mukhyādanyatra vṛttēḥ pramitikaraṇatā sthāpanīyā yathārham . 125 .

yasminmūlapramāṇaṃ na bhavati na bhavēttatra śabdaḥ pramāṇaṃ dharmē mānaṃ ca nānyattata iha vacasō mānatā mānaśūnyā . ityutprēkṣāvilānāṃ kṣama iha tu paraṃ mūladōṣavyapōhassōäyaṃ nirdhāraṇīyastribhiradhikaraṇairdustarairuttaratra . 126 .

ēkassarvēndriyāṇāṃ viṣayamanubhavanbuddhitaścātiriktassatsūtrē bhāti hastādyapaghanaghanatōäpyarthatastulyanītyā . tasmātsvargādidṛṣṭētaradapi hi phalaṃ dēhabhēdātsa bhōktā bādhē caivaṃ vidhūtē bhavati phalavatī cōdanāätīndriyārthā . 127 .

svapnē dēhāntarēṇāpyanubhavati sukhādyēṣa paścāttu jāgratsvāpnē dēhē vyatītē smarati kimapi tacchaiśavādau ca tadvat . nānābhūtēṣu pāṇiprabhṛtiṣu ca parāmṛśyatēäsāvabhinnastadvannānāśarīrō yugapadayugapaccaiṣa bhuṅktē phalāni . 128 .

na jñānaṃ bāhyaśūnyaṃ kimapi paramatipratyayātsvapravṛttērna jñēyaṃ svaprakāśaṃ prakaṭataditarāvasthayōstasya tattvāt . na jñātā cētarassyādbahuviṣayigaṇagrāhyadhīstōmavatvāttribhyassiddhē trikēäsminnavahitamatibhirbhāvyamityatra bhāvaḥ . 129 .

na syāddharmaḥ kriyātvādvihitamitaravannāpyadharmō niṣiddhaṃ tasmādēvēti yāvajjigadiṣati mudhā tantranāsīravīraḥ . tāvadduṣkampakautaskutamahitamahāmōhamātaṅgayūthakrīḍāsaṃhārasiṃhārava iha nigamassvārtharōdhaṃ ruṇaddhi . 130 .

yasyāsiddhaṃ niṣēdhyaṃ kathamanuminuyāttādṛśastanniṣēdhaṃ siddhaṃ vā yasya mānaissa ca nirupadhikaṃ na kṣamastanniṣēddhum . sādhyaṃ mānairabādhyaṃ kimapi yadi tadā siddhasādhyatvadōṣō yaścāpratyakṣamātraṃ na saditi kathayētsvēṣṭabhaṅgātsa bhagnaḥ . 131 .

nityaṃ vijñānamēkaṃ kṣaṇabhiduramutāsthāya śēṣaṃ vimṛdnan svavyāghātādidōṣairapahṛtaviṣayō dōṣataiṣāṃ tvakhaṇḍyā . maryādā svā parā vā na khalu niyamayēttādṛśairarthasiddhiṃ mūlacchidvādaklṛptau mukharitapaṭahō mōhamūrdhābhiṣiktaḥ . 132 .

pratyakṣaśśabdarāśirmatirapi hi tatō dṛśyatē nātra bādhaḥ klṛptiścātiprasaktyai kathamiha vimukhī mānatā jānatāṃ vaḥ . liṅgaṃ vyāptistadutthānumitirapi tathā tēna cēṣṭāstavēṣṭāstasmādēkaṃ pramāṇaṃ parigaṇitavatōäkṛṣṭapacyaṃ tatōänyat . 133 .

kiṃcitsūtrē pramāṇaṃ kila niyamayatā kiṃcidiṣṭaṃ hyamānaṃ mānāmānavyavasthātyaja iha vividhāḥ prāpitāstēna hānam . nirbādhaiva pramētyapyavagamitamidaṃ tēna tattvānubhūtau mānē grāhyēänubhūtiḥ pramitiriti vadantyapramādūra(bhū)bhītāḥ . 134 .

vēdasyārthānubhūtiprajananaśakanasthāpanē kiṃ phalaṃ syātkiṃ vā buddhārhadādyaiḥ paruṣamabhihitaṃ pratyutēṣṭaṃ hi śiṣṭam . manvānaḥ pītaśaṅkhabhramamanubhavanaṃ tadvyavacchēdasiddhyai vinyasyanbhēdakōktiṃ viharatu vimatavyūhabhēdē viyātaḥ . 135 .

āpātādanyathādhīrakhilahṛdayasaṃvādinī yēätra ruṣṭāstēäpi cchāyāmiva svāmatipatitumimāṃ kutracinna kṣamantē . tatsāmagryaiva tattadvyavaharaṇamiti sthāpayantastvihānyē pradhyāyantō laghutvaṃ gurumatakathakāḥ prāṇitā dēśikairnaḥ . 136 .

. iti vēdapramāṇakatvādhikaraṇam.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.