mīmāṃsāpādukā vēdasyārthapratyāyakatādhikaraṇam

śrīmadvēdāntācāryaviracitā

mīmāṃsāpādukā

mīmāṃsāpādukā vēdasyārthapratyāyakatādhikaraṇam

vākyādvākyārthabuddhau bahuvidhakuhakakṣōbhatō bādhitāyāṃ tatpratyāpattisiddhyai paramiha muninā nyāsi vākyādhikāraḥ . dṛṣṭāpahnutyayōgāddṛḍhataraviditātkāryatō hētusiddhau dantādantiprayāsaḥ punariha viduṣāṃ darpasaṅgharṣatantraḥ . 152 .

vākyādajñātayōgādaviditakathanēätiprasaṅgaprasaṅgō maivaṃ vyutpannaśabdastabakamahimatastattadarthōpalabdhēḥ . saṃbandhassyādgṛhītaḥ kathamapi na tu vā tattadarthaiḥ padānāṃ vākyaṃ vākyārthayuktaṃ na tu viditacaraṃ kāvyaklṛptyādidṛṣṭēḥ . 153 .

yadvākyaṃ gōpadādivyatikaritamidaṃ vakti gōtvādimadbhiryuktānvākyārthabhēdāniti sakṛdakhilavyāpisaṃbandhabōdhāt . vākyaṃ vākyārthabōdhē prabhavati tadihātiprasaṅgō na śakyaḥ puṃvākyēäpyēvamēva sthitiriti na tatō vēdavācāṃ viśēṣaḥ . 154 .

vākyaṃ nānyatpratīmaḥ kimapi padasamāhāratastānyamānaṃ vākyasyārthaḥ padārthādanadhika iti nāpūrvarūpōpapattēḥ . anyōnyōpakriyādipraṇidhimati padānyēva vākyaṃ bhavēyurvākyārthatvaṃ padārthēṣvapi bhavati mithaḥśliṣṭarūpātirēkāt . 155 .

vākyaṃ cēdapramāṇaṃ nikhilamabhilapēnnāsya vādādhikāraḥ kiṃciccēnmānamiṣṭaṃ taditaradapi tē tādṛśaṃ kiṃ na mānam . ētadyō vā na mānaṃ vyapadiśati sa cābādhatō mānamicchēttasmādāmnāyavākyairakaluṣadhiṣaṇōtpattirakṣōbhaṇīyā . 156 .

vākyādvākyārthabuddhirna ghaṭata iti yadvākyamuktaṃ bhavadbhistaccētsvārthapratītiṃ janayati janayēttadvadanyacca vākyam . nō cēt bhaṅgastvaduktyā na kathamapi bhavēdasmadiṣṭasya tasmādaprāptē vēdavākyānyapi nijaviṣayē māmatāṃ na vyatīyuḥ . 157 .

svavyāghātaprasaktau svaparaghaṭakavadbhāvanaṃ bhrāntakṛtyaṃ mūrkhāṇāṃ paṇḍitānāmapi na hi vihataṃ vākyamiṣṭaṃ pratītyai . dṛṣṭaṃ bōdhaṃ padādyairapalapitumavaśyāyakalpānvikalpānalpaprajñābhinandyānabhidadhatu tatassvōktirēvāpakṛttā . 158 .

. iti vēdasyārthapratyāyakatādhikaraṇam .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.