nityagrantha:

śrīmatē rāmānujāya nama:

śrībhagavadrāmānujaviracitō

nityagrantha:

                    atha paramaikāntinō bhagavadārādhanaprayōgaṃ vakṣyē . bhagavatkaiṅkaryaikarati: paramaikāntī bhūtvā bhagavānēva svaśēṣabhūtēna mayā svakīyaiśca kalyāṇatamairaupacārikasāṃsparśikābhyavahārikaiḥ bhōgairakhilaparijanaparicchadānvitaṃ svātmānaṃ prītaṃ kārayitumupakramata ityanusandhāya, tīrthaṃ gatvā, śucau dēśē pādau prakṣālyācamya, tīraṃ saṃśōdhya, śucau dēśē mūlamantrēṇa mṛdamādāya, dvidhā kṛtvā śōdhitatīrē nidhāya, ēkēnādhikabhāgēna dēhamalaprakṣālanaṃ kṛtvā, nimajjya, ācamya, prāṇāyāmatrayam āsīnō bhagavantaṃ dhyāyan kṛtvā, anyaṃ mṛdbhāgamādāya vāmapāṇitalē tridhā kṛtvā, pṛthakpṛthak saṃprōkṣya abhimantrya ēkēna digbandhanamastramantrēṇa kuryāt . anyēna tīrthasya pīṭham . itarēṇa gātrānulēpanam .

                    tata: pāṇī prakṣālya udakāñjalimādāya tīrthasyārghyamutkṣipya bhagavadvāmapādāṅguṣṭha-vinissṛtagaṅgājalaṃ saṃkalpitapīṭhē āvāhya, arghyaṃ datvā, mūlamantrēṇābhimantrya, udakāñjalimādāya, saptakṛtvōäbhimantrya svamūrdhani siñcēt . ēvaṃ tri:pañcakṛtva: saptakṛtvō vā .

                    dakṣiṇēna pāṇinā jalamādāya abhimantrya pītvā ācamya svātmānaṃ saṃprōkṣya (pariṣicya) tīrthē nimagnō bhagavatpādāravindavinyastaśiraskō yāvacchaktimūlamantraṃ japitvā, uttīrya śuklavastradharō dhṛtōttarīyaśca ācamya, ūrdhvapuṇḍrāṃstattanmantrēṇa dhārayitvā, bhagavantamanusmṛtya, tattanmantrēṇa bhagavatparyantābhidhāyinā mūlamantrēṇa ca jalaṃ pītvā, ācamya, prōkṣya, pariṣicya, udakāñjaliṃ bhagavatpādayōrnikṣipya, prāṇānāyamya, bhagavantaṃ dhyātvā, aṣṭōttaraśataṃ mūlamantramāvartya, parikramya, namaskṛtya, ādhāraśaktyādipṛthivyantaṃ tarpayitvā, śrīvaikuṇṭhādipariṣadāntaṃ tarpayitvā, dēvānṛṣīn pitṛn bhagavadātmakān dhyātvā saṃtarpya, vastraṃ śucau dēśē saṃpīḍya, ācamya, āvāhitatīrthaṃ mūlamantrēṇātmani samāhṛtya, yāgabhūmiṃ gacchēt .

                    suprakṣālitapāṇipāda: svācānta: śucau dēśēätimanōharē niśśaphradē bhuvaṃ saṃgṛhya, tāṃ śōṣaṇādibhirviśōdhya, guruparaṃparayā paramaguruṃ bhagavantamupagamya, tamēva prāpyatvēna prāpakatvēnāniṣṭanivārakatvēnēṣṭaprāpakatvēna ca yathāvasthitasvarūparūpaguṇavibhūtilīlōpakaraṇavistāraṃ anusandhāya, tamēva śaraṇamupūgacchēdasvilētyādinā . ēvaṃ śaraṇamupagamya tatprasādōpabṛṃhitamanōvṛtti: tamēva bhagavantaṃ sarvēśvarēśvaramātmanassvāmitvēnānusandhāya, atyarthapriyāvirataviśadatamapratyakṣa-rūpānudhyānēna dhyāyannāsīta . tatastadanubhavajanitātimātraprītikāritaparipūrṇa-kaiṅkaryarūpapūjāṃ ārabhēta .

                    bhagavānēva svaniyāmyasvarūpasthitipravṛttisvaśēṣataikarasēnānēnātmanā svakīyaiśca dēhēndriyānta: karaṇai: svakīyakalyāṇatamadravyamayānaupacārikasāṃsparśikābhyavahārikādisamastabhōgān atiprabhūtānatisamagrānatipriyatamā- natyantabhaktikṛtān akhilaparijanaparicchadānvitāya svasmai svaprītayē svayamēva pratipādayitumupakramata ityanu- sandhāya, svadēhē pañcōpaniṣanmantrān saṃhārakramēṇa nyasya, prāṇāyāmēnaikēna dakṣiṇēna pāṇinā nābhidēśē mūlamantraṃ nyasya, mantrōdbhūtacaṇḍavāyvāpyāyitanābhīdēśasthavāyunā śarīramantarbahiśca sarvatattvamayaṃ tattvakramēṇa viśōṣya, punarapi prāṇāyāmēnaikēna hṛddēśē mūlamantraṃ nyasya, mantrōdūbhūtatacakrāgnijvālōpabṛṃhitajāṭharāgninā dagdhatattatsamaṣṭipralīnasarvatattvasarvakilbiṣasarvājñānatadvāsanō bhūtvā, bhagavaddakṣiṇapādāṅguṣṭhē mūlamantrēṇa svātmānaṃ pravēśayēt .

                    aparēṇa prāṇāyāmēna bhagavatprasādēna bhagavatkiṅkaratvayōmyatāmāpādya, tasmādādāya, tadvāmapādāṅguṣṭhādhastānmūlamantrēṇātmānaṃ vinyasya, dēvavāmapādāṅguṣṭhanakhaśītāṃśumaṇḍala-nirargaladdivyāmṛta-rasairātmānamabhiṣicya, bhagavatprasādēna tadamṛtamayaṃ sarvakaiṅkaryamanōharaṃ sarvakaiṅkaryayōgyaṃ śarīraṃ labdhvā, tasmin śarīrē pañcōpaniṣanmantrān sṛṣṭikramēṇa vinyasyēt . ōṃ ṣāṃ nama: parāya paramēṣṭhyātmanē nama: iti mūrdhni spṛśēt. ōṃ yāṃ nama: parāya puruṣātmanē nama iti nāsāgrē . ōṃ rāṃ nama: parāya viśvātmanē nama iti hṛdayē . ōṃ vāṃ nama: parāya nivṛttyātmanē nama iti guhyē . ōṃ lāṃ nama: parāya sarvātmanē nama iti pādayō: . pūrvaṃ nyāsaṃ kurvaṃstattacchaktimayamudbhūtadēhaṃ dhyāyēt .

                    punarapi prāṇāyāmēnaikēna bhagavadvāmapādāṅguṣṭhavinissṛtāmṛtadhārayāäätmānamabhiṣicya kṛtalāñchanō dhṛtōrdhvapuṇḍrō bhagavadyāgamārabhēta .

        bhagavānēva sarvaṃ kārayatīti pūrvavat dhyātvā, hṛdyāgaṃ kṛtvā, saṃbhārān saṃbhṛtyātmanō vāmapārśvē jalakumbhē tōyamutpūrya, gandhapuṣpayutaṃ kṛtvā, saptakṛtvōäbhimantrya, viśōṣya, dagdhvā, divyāmṛtatōyamutpādya, astramantrēṇa rakṣāṃ kṛtvā, surabhimudrāṃ pradarśya, anyāni pūjādravyāṇi ātmanō dakṣiṇapārśvē nidhāya, ātmana: puratastvāstīrṇē pīṭhē kramēṇāgnēyādikōṇēṣu arghyapādyācamanīyasnānīyapātrāṇi nidhāya, (astra) mantrēṇa prakṣālya, śōṣaṇādinā pātrāṇi viśōdhya, saṃskṛtatōyēna tāni pūrayitvā, arghyapātrē gandhapuṣpakuśāgrākṣatādīni nikṣipēt . dūrvāṃ viṣṇuparṇīṃ śyāmākaṃ padmakaṃ pādyapātrē . ēlālavaṅgatakkōlalāmajjaka-jātīpuṣpāṇyācamanīyē. (dvē haridrē murāśailēyatakkōlajaṭāmāṃsīmalayajagandhacampakapuṣpāṇi) snānīyē siddhārthakādīni snānīyē .

                    anyasmin pātrē sarvārthatōyaṃ saṃkalpya tatōärghyapātraṃ pāṇinā spṛṣṭvā, mūlamantrēṇābhimantrya, ōṃ namō bhagavatēärghyaṃ parikalpayāmi ityarghyaṃ parikalpayēt . ēvaṃ pādyaṃ parikalpayāmīti pādyam . ācamanīyaṃ pari- kalpayāmi iti ācamanīyam . snānīyaṃ parikalpayāmīti snānīyam . śuddhōdakaṃ parikalpayāmīti śuddhōdakam. tatōärghyajalāt jalamanyēna pātrēṇādāya yāgabhūmiṃ sarvāṇi yāgadravyāṇyātmānaṃ ca pratyēka prōkṣyāsanaṃ parikalpayēt.

                    ōṃ ādhāraśaktyai nama:, ōṃ mūlaprakṛtyai nama:, ōṃ akhilajagadādhārāya kūrmarūpiṇē nārāyaṇāya nama:, ōṃ bhagavatēänantāya nāgarājāya nama:, ōṃ  bhūmyai nama: iti yathāsthānamuparyupari dhyātvā praṇamya, ōṃ vaikuṇṭhāya divyalōkāya nama: iti jhrśrīvaikuṇṭhadivyalōkaṃ praṇamya, ōṃ śrīvaikuṇṭhāya divyajanapadāya nama: iti divyajanapadaṃ praṇamya, ōṃ śrīvaikuṇṭhāya divyanagarāya nama: iti divyanagaraṃ praṇamya, ōṃ śrīvaikuṇṭhāya divyavimānāya nama: iti divyavimānaṃ praṇamya, ōṃ ānandamayāya divyamaṇṭaparatnāya nama: iti maṇṭaparatnaṃ praṇamya, tasmin, anantāya nāgarājāya nama: ityāstaraṇaṃ praṇamya, tasminnupari, ōṃ dharmāya nama: ityāgnēyyāṃ pādaṃ vinyasya, ōṃ jñānāya nama: iti nairṛtyām, ōṃ vairāgyāya nama: iti vāyavyām, ōṃ aiśvaryāya nama: ityaiśānyām, ōṃ adharmāya nama: iti prācyāṃ pīṭhagātraṃ vinyasya, ōṃ ajñānāya nama: iti dakṣiṇasyām, ōṃ avairāgyāya nama: iti pratīcyām, ōṃ anaiśvaryāya nama: ityuttarasyām, ēbhi: paricchinnatanuṃ pīṭhabhūtaṃ sadātmakamanantaṃ vinyasya, paścāt sarvakāryōnmukhaṃ vibhumanantam – ōṃ anantāya nama: iti vinyasya, tasminnupari ōṃ padmāya nama: iti padmaṃ vinyasya, tatpūrvapatrē ōṃ vimalāyai (cāmarahastāyai) nama: iti vimalāṃ cāmarahastāṃ vinyasya tata ārabhya prādakṣiṇyēnaiśānāntaṃ patrēṣu ōṃ utkarṣiṇyai (cāmarahastāyai) nama: ōṃ jñānārthaṃ (cāmarahastāyai) nama: ōṃ kriyāyai (cāmarahastāyai) nama: ōṃ yōgāyai (cāmarahastāyai) nama: ōṃ prahvyai (cāmarahastāyai) nama:, ōṃ satyārthaṃ (cāmarahastāyai) nama:, ōṃ īśānāyai (cāmarahastāyai) nama: – iti sapta śaktīścāmarahastā vinyasya, ōṃ anugrahāyai (cāmarahastāyai) nama: iti karṇikāpūrvabhāgēänugrahāṃ cāmarahastāṃ vinyasya, ōṃ jagatprakṛtayē yōgapīṭhāya nama: iti yōgapīṭhaṃ vinyasya, ōṃ    jhrdivyāya yōgaparyaṅkāyaṭa divyayōgapīṭhaparyaṅkāya naga: iti diṃvyayōgapīṭhaparyantaṃ vinyamya, tasminnanantaṃ nāgarājaṃ sahasraphaṇāśōbhitam ōṃ anantāya nāgarājāya nama: iti vinyasya, ōṃ anantāya nama: iti purata: pādapīṭhaṃ vinyasya, sarvāṇyādhāraśaktyādīni pīṭhāntāni tattvāni pratyēkaṃ gandhapuṣpadhūpadīpairabhyarcya sarvaparivārāṇāṃ tattatsthānēṣu padmāsanāni saṃkalpya, anantagaruḍaviṣvaksēnānāṃ sapīṭhakaṃ padmaṃ vinyasya, sarvata: puṣpākṣatādīni vikīrya, yōgapīṭhasya paścimōttaradigbhāgē ōṃ asmadgurubhyō nama: iti gurūn gandhapuṣpadhūpadīpaissaṃpūjya, praṇamyānujñāpya bhagavadyāgamārabhēta .

                    kalpitē nāgabhōgē samāsīnaṃ bhagavantaṃ nārāyaṇaṃ puṇḍarīkatalāmalāyatākṣaṃ kirīṭamakuṭakēyūrahārakaṭakādisarvabhūṣaṇairbhūṣitaṃ ākuñcitadakṣiṇapādaṃ prasāritavāmapādaṃ jānuvinyasta-prasāritadakṣiṇabhujaṃ nāgabhōgavinyastavāmabhujam ūrdhvabhujadvayēna śaṅkhacakradharaṃ sarvēṣāṃ sṛṣṭisthiti-pralayahētubhūtamañjanābhaṃ kaustubhēna virājamānaṃ cakāsatamudagraprabuddhasphuradapūrvācintya-paramasattvapañcaśaktimayavigrahaṃ pañcōpaniṣadairdhyātvā, ārādhanābhimukhō bhavēti (mūlamantrēṇa) prārthya, mūlamantrēṇa daṇḍavatpraṇamya, utthāya, svāgataṃ nivēdya, yāvadārādhanasamāptisānnidhyayācanaṃ kuryāt .

                    anyatra svābhimatadēśē pūjā cēdēvamāvāhanam

                    mantrayōgassamāhānaṃ karapuṣpōpadarśanam . bimbōpavēśanaṃ caiva yōgavigrahacintanam .

  praṇāmaśca samutthānaṃ svāgataṃ puṣpamēva ca . sānnidhyayācana cēti tatrāhvānasya satkriyā: .

                    tatō bhagavantaṃ praṇamya dakṣiṇata:, ōṃ śrīṃ śriyai nama iti śriyamāvāhya praṇamya, vāmata: ōṃ bhūṃ bhūmyai nama iti bhuvamāvāhya, tatraiva ōṃ nīṃ nīlāyai nama iti nīlāmāvāhya, ōṃ kirīṭāya makuṭāghipatayē nama ityupari bhagavata: paścimapārśvē caturbāhuṃ caturvaktraṃ kṛtāñjalipuṭaṃ mūrdhni bhagavatkirīṭaṃ dhārayantaṃ kirīṭākhyadivyapuruṣaṃ praṇamya, ēvamēva auṃ kirīṭamālyāyāpīḍakātmanē nama ityāpīḍakaṃ tatraiva (purastāt) praṇamya, ōṃ dakṣiṇakuṇḍalāya makarātmanē nama: iti dakṣiṇakuṇḍalaṃ dakṣiṇata: praṇamya, ōṃ vāmakuṇḍalāya makarātmanē nama: iti vāmakuṇḍalaṃ vāmata: praṇamya, ōṃ vaijayantyai vanamālāyai nama iti vanamālāṃ purata: praṇamya ōṃ śrītulasyai nama iti tulasīṃ (dēvīṃ) purata: praṇamya, ōṃ śrīvatsāya śrīnivāsāya nama iti śrīvatsaṃ purata: praṇamya, ōṃ hārāya sarvābharaṇādhipatayē nama iti hāraṃ purata: praṇamya, ōṃ śrīkaustubhāya sarvaratnādhipatayē nama iti kaustubhaṃ purata: praṇamya, ōṃ kāñcīguṇōjvalāya pītāmbarāya nama iti pītāmbaraṃ purata: praṇamya, ōṃ sarvēbhyō bhagavadbhūṣaṇēbhyō nama iti sarvabhūṣaṇāni sarvata: praṇamya, ōṃ sudarśanāya hētirājāya nama iti sudarśanaṃ raktavarṇaṃ raktanētraṃ (dvi) caturbhujaṃ kṛtāñjalipuṭaṃ bhagavantamālōkayantaṃ taddarśanānandabṛṃhitamukhaṃ mūrdhni bhagavaccakraṃ dhārayantaṃ dakṣiṇata: praṇamya, ōṃ nandakāya khaḍgādhipatayē nama iti nandakātmānaṃ śirasi bhagavatkhaḍgaṃ dhārayantaṃ tatraiva praṇamya, ōṃ padmāya nama iti padmaṃ (padmaṃ śirasi dhārayantaṃ) praṇamya, ōṃ pāñcajanyāya śaṅkhādhipatayē nama iti śaṅkhātmānaṃ sitavarṇaṃ (raktanētraṃ) dvibhujaṃ kṛtāñjalipuṭaṃ śirasi bhagavacchaṅkhaṃ dhārayantaṃ vāmata: praṇamya, ōṃ kaumōdakyai gadādhipatayē nama iti gadātmānaṃ tatraiva praṇamya, tatraiva ōṃ śārṅgāya cāpādhipatayē nama iti śārṅgātmānaṃ praṇamya, ōṃ sarvēbhyō bhagavaddivyāyudhēbhyō nama iti sarvāyudhāni parita: praṇamya, ōṃ sarvābhyō bhagavatpādāravindasaṃvāhinībhyō nama iti divyapādāravindasaṃvāhinīssamantata: praṇamya, aṃ anantāya nāgarājāya iti pṛṣṭhatōänantaṃ (bhagavantaṃ) nāgarājaṃ caturbhujaṃ halamusaladharaṃ kṛtāñjalipuṭaṃ phaṇāmaṇisahasramaṇḍitōttamāṅgaṃ bhagavantamālōkayantaṃ bhagavatsparśanānandabṛṃhitasarvagātraṃ dhyātvā praṇamya, ōṃ sarvēbhyō bhagavatparijanēbhyō nama ityanuktānantaparijanān samantata: praṇamya, ōṃ bhagavatpādukābhyāṃ nama iti bhagavatpādukē purata: praṇamya, ōṃ sarvēbhyō bhagavatparicchadēbhyō nama iti sarvaparicchadān samantata: praṇamya, ōṃ vainatēyāya nama ityagratō (bhagavatō bhagavantaṃ) vainatēyamāsīnaṃ dvibhujaṃ kṛtāñjalipuṭaṃ dhyātvā praṇamya, ōṃ namō bhagavatē viṣvaksēnāyēti bhagavata: prāguttarapārśvē dakṣiṇābhimukhaṃ bhagavantaṃ viṣvaksēnamāsīnaṃ caturbhujaṃ śaṅkhacakradharaṃ kṛtāñjalipuṭaṃ nīlamēghanibhaṃ dhyātvā praṇamya, ōṃ gaṃ gajānanāya nama:, ōṃ jaṃ jayatsēnāya nama:, ō haṃ harivaktrāya nama:, ōṃ kaṃ kālaprakṛtisaṃjñāya nama:, ōṃ sarvēbhyō bhagavadviṣvaksēnaparijanēbhyō nama: iti viṣvaksēnaparijanān praṇamya, ōṃ caṇḍāya dvārapālāya nama:, ōṃ pracaṇḍāya dvārapālāya nama: iti pūrvadvārapārśbayō: praṇamya, ōṃ bhadrāya dvārapālāya nama:, ōṃ subhadrāya dvārapālāya nama: iti dakṣiṇadvārapārśvayō: praṇamya, ō jayāya dvārapālāya nama:, ōṃ vijayāya dvārapālāya nama: iti paścimadvārapārśvabhō: praṇamya, aṃ dhātrē dvārapālāya nama:, aṃ vidhātrē dvārapālāya nama: ityuttaradvārapārśvayō: praṇamēt .

                    ētē dvārapālāssarvē śaṅkhacakragadādharā ājñāmudrāyutā dhyātavyā: .

                    ōṃ – sarvēbhyō bhagavadvārapālēbhyō nama iti sarvadvārēṣu sarvadvārapālān praṇamya, ōṃ kumudāya gaṇā- dhipatayē savāhanaparivārapraharaṇāya nama iti pūrvasyāṃ diśi pārṣadēśvaraṃ kumudaṃ praṇamya, kumudākṣāya gaṇādhipatayē sabāhanaparivārapraharaṇāya nama ityāgnēyyāṃ kumudākṣaṃ praṇamya, ōṃ puṇḍarīkāya gaṇādhipatayē savāhanaparivārapraharaṇāya nama iti dakṣiṇasyāṃ puṇḍarīkaṃ praṇamya, vāmanāya gaṇādhipatayē savāhanaparivārapraharaṇāya nama iti nairṛtyāṃ vāmanaṃ praṇamya, śaṅkukarṇāya gaṇādhipatayē savāhanaparivārapraharaṇāya nama iti paścimasyāṃ śaṅkukarṇaṃ praṇamya, sarpanētrāya gaṇādhipatayē savāhanaparivārapraharaṇāya nama iti vāyavyāṃ sarpanētraṃ praṇamya, ōṃ sumukhāya gaṇādhipatayē savāhanaparivārapraharaṇāya nama ityudīcyāṃ sumukhaṃ praṇamya, ōṃ supratiṣṭhitāya gaṇādhipatayē savāhanaparivārapraharaṇāya nama ityaiśānyāṃ suvatiṣṭhitaṃ praṇamya, ōṃ sarvēbhyō bhagavatpāriṣadēbhyō nama iti sarvasmādbahi: praṇamēt .

                    anyatrāvāhya pūjāyāmāvāhanasthānāni paramavyōmakṣīrārṇavādityamaṇḍalahṛdayāni madhurādvārakāgōkulāyō-dhyādīni divyāvatārasthānāni cānyāni paurāṇikāni śrīraṅgādīni ca yathāruci .

                     ēvaṃ bhagavantaṃ nārāyaṇaṃ dēvībhūṣaṇāyudhaparijanaparicchadadvārapālapāriṣadaissēvyamāna svādhīnatrividhacētanācētanasvarūpasthitipravṛttibhēdaṃ klēśakarmādyaśēṣadōṣāsaṃspṛṣṭaṃ svābhāvikā-navadhikātiśayajñānabalaiśvaryavīryaśaktitēja:prabhṛtyasaṃkhyēyakalpāṇaguṇagaṇaughamahārṇavaṃ dhyātvā, praṇamya, mūlamantrēṇa svātmānaṃ dēvāya nivēdya, praṇamyānujñāpya, bhagavatpūjāmārabhēta .

                    pātrēṇa pūrvasthāpitārghyapātrādarghyajalamādāya pāṇibhyāṃ mukhasamamuddhṛtya, bhagavan! idaṃ pratigṛhṇīṣvēti cintayan bhagavanmukhē darśayitvā bhagavaddakṣiṇahastē kiṃcitpradāyārghyaṃ pratigrahapātrē prakṣipēt . hastau prakṣālya pādayō: puṣpāṇi samarpya pādyapātrātpādyajalamādāya pādayō: kiṃciddatvā manasā pādau prakṣālayēt pādyaṃ pratigrahapātrē nikṣipēt. (hastau prakṣālya) vastrēṇa pādau saṃmṛjya gandhapuṣpāṇi datvā, ācamanīyapātrādācamanīyamādāya bhagavaddakṣiṇahastē kiṃcitpradāya bhagavadvadanē ācamanīyaṃ samarpitamiti manasā bhāvayan śēṣamācamanīyaṃ pratigrahapātrē nikṣipēt . tatō gandhapuṣpadhūpadīpācamanamukhavāsatāmbūlādinivēdanaṃ kṛtvā, praṇamyātmānamātmīyaṃ ca sarvaṃ bhagavan! nityakiṃkaratvāya svīkurviti bhagavatē nivēdayēt . tata: snānārthamāsanamānīya gandhādibhirabhyarcya bhagavantaṃ praṇamyānujñāpya, pādukē pradāya, tatrōpaviṣṭē mālyabhūṣaṇavastrāṇyapanīya, viṣvaksēnāya datvā, snānaśāṭikāṃ pradāya, pādyācamanīyapādapīṭhapradānadantakāṣṭhajihvānirlēhanagaṇḍūṣa-mukhaprakṣālanācamanādarśapradarśanahastaprakṣālanamukhavāsatāmbūlatailābhyaṅgōdvartāmalakatōyakaṅka-taplōtadēhaśōdhanaśāṭikāpradānaharidrālēpanaprakṣālanavastrōttarīyayajñōpavītapradānapādyācamana-pavitrapradānagandhapuṣpadhūpadīpācamananṛttagītavādyādisarvamaṅgalasaṃyuktābhiṣēkanīrājanācamanadēhaśōdhanaplōta-vastrōttarīyayajñōpavītācamanakūrcaprasārasahasradhārābhiṣēkanīrājanācamanadēhaśōdhanaplōta-vastrōttarīyayajñōpavītācamanāni dadyāt.

                    tatōälaṅkārāsanamabhyarcya praṇamyānujñāpya, pādukē pradāya, tatrōpaviṣṭē pūrvavat snānīyavarjamarghyapādyā-camanīyaśuddhōdakāni mantrēṇa kalpayitvā bhagavatē gandhapuṣpapādasamardanavastrōttarīyabhūṣaṇōpavītārghyapādyācamanīyāni datvā, sarvaparivārāṇāṃ snānavastrādibhūṣaṇāntaṃ datvā, gandhādīn dēvānantaraṃ sarvaparivārāṇāṃ pratyēkaṃ pradāya, dhūpa-dīpācamanīyāni dadyāt . athavā sarvaparivārāṇāṃ gandhādīnēva dadyāt .

                    gandhapuṣpapradānālaṅkārāñjanōrdhvapuṇḍrādarśadhūpadīpācamanadhvajacchatracāmaravāhanaśaṅkhacihnakāhala- bhēryādi-sakalanṛttagītavādyādibhirabhyarcya mūlamantrēṇa puṣpaṃ pradāya, pratyakṣaraṃ puṣpaṃ pradāya dvādaśākṣarēṇa viṣṇuṣaḍakṣarēṇa viṣṇugāyatryā pañcōpaniṣadai: puruṣasūktargbhiranyaiśca bhagavanmantraiśśaktaścētpuṣpaṃ pradāya, dēvyādidivyapāriṣadāntaṃ tattanmantrēṇa puṣpaṃ datvā praṇamya, pratidiśaṃ pradakṣiṇapraṇāmapūrvakaṃ bhagavatē puṣpāñjaliṃ datvā purata: praṇamya, śrutisukhai: stōtrai: stutvā ātmānaṃ nityakiṃkaratayā nivēdya, tathaiva dhyātvā, yathāśakti mūlamantraṃ japitvā, sarvabhōgaprapūraṇīṃ mātrāṃ datvā, mukhavāsatāmbūlē pradāya, arthaṃ datvā, bhōjyāsanamabhyarcya praṇamyānujñāpya pādukē pradāya, tatrōpaviṣṭē pādyācamanīyārhāṇāni datvā, guḍaṃ mākṣikaṃ sarpirdadhi kṣīraṃ cēti pātrē nikṣipya śōṣaṇādibhirviśōdhya, arghyajalēna saṃprōkṣya, madhuparkamavanataśirā harṣōtphullanayanō hṛṣṭamanā bhūtvā pradāyācamanīyaṃ dadyāt . yatkiṃciddravyaṃ bhagavatē dīyatē tatsarvaṃ śōṣaṇādibhirviśōdhyārghyajalēna saṃprōkṣya dadyāt .

                    tataśca gāṃ svarṇaratnādikaṃ ca yathāśakti dadyāt . tatassusaṃskṛtānnamājyāḍhyaṃ dadhikṣīramadhūni ca phalamūlavyañjanāni mōdakāṃścānyāni caṃ lōkē priyatamānyātmanaścēṣṭāni śāstrāviruddhāni saṃbhṛtya śōṣaṇādibhi- viṃśōdhyārghyajalēna saṃprōkṣyāstramantrēṇa rakṣāṃ kṛtvā, surabhimudrāṃ pradarśya arhāṇapūrvakaṃ havirnivēdayēt . atiprabhūta- matisamagramatipriyatamamatyantabhaktikṛtamidaṃ svīkurviti praṇāmapūrvakamatyantasādhvasavinayāvanatō bhūtvā nivēdayēt.

                    tataścānupānatarpaṇē pradāya hastaprakṣālanācamanahastasammārjanacandanamukhavāsatāmbūlādīni datvā praṇamya punarmantrāsanaṃ kūrcēna mārjayitvā, abhyarcyānujñāpya pādukē pradāya tatrōpaviṣṭē mālyādikamapōhya viṣvaksēnāya datvā, pādyācamanīyagandhapuṣpadhūpadīpācamanāpūpaphalādīni datvā, ācamanamukhavāsatāṃbūlanṛttagītavādyādibhi-rabhyarcya, pradakṣiṇīkṛtya daṇḍavatpraṇamya, paryaṅkāsanamabhyarcyānujñāpya pādukē pradāya, tatrōpaviṣṭē pādyācamanē datvā mālyabhūṣaṇavastrāṇyapanīya viṣvaksēnāya datvā sukhaśayanōcitaṃ sukhasparśaṃ ca vāsastaducitāni bhūṣaṇānyupavītaṃ ca pradāyācamanīyaṃ datvā gandhapuṣpadhūpadīpācamanamukhavāsatāmbūlādibhirabhyarvya śrutisukhai: stōtrairabhiṣṭūya bhagavānēva svaniyāmyatvarūpasthitipravṛttisvaśēṣataikarasēnānēnātmanā svakīyaiśca dēhēndriyānta:karaṇai: svakīyakalyāṇatamadravya- mayānaupacārikasāṃsparśikābhyavahārikādisamastabhōgān atiprabhūtān atisamagrān atipriyatamān atyantabhaktikṛtānasvilapari-janaparicchadānvitāya svasmai svaprītayē svayamēva pratipāditavānityanusaṃdhāya, bhagavantamanujñāpya bhagavannivēdita- haviśśēṣādviṣvaksēnāya kiṃciduddhṛtya nidhāyānyatsarvaṃ svācāryapramukhēbhyō vaiṣṇavēbhyō datvā, bhagavadyāgāvaśiṣṭairjalādibhirdravyairviṣvasēnamabhyarcya pūrvōddhṛtaṃ haviśca datvā, tadarcanaṃ parisamāpya, bhagavantamaṣṭāṅgēna praṇāmēna praṇamya śaraṇamupagacchēt .

               manōbuddhacabhimānēna saha nyasya dharātalē . kūrmavaccatura: pādān śirastatraiva pañcamam .

               pradakṣiṇasamētēna tvēvaṃ rūpēṇa sarvadā . aṣṭāhēna namaskṛtya hyupaviśyāgrata: prabhō: .

                    ityuktōäṣṭāṅgapraṇāma: . śaraṇāgatiprakāraśca pūrvōkta: . tatōärvyajalaṃ pradāya bhagabantamanujñāpya pūjāṃ samāpayēt .

. iti śrībhagavadrāmānujaviracitō nityagranthassamāpta: .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.