samanvayādhikaraṇam

(sāphalyarūpatātparyaliṅgasamarthanaparam)

śrīśārīrikamīmāṃsābhāṣyē samanvayādhikaraṇam.4.

(adhikaraṇārthaḥ – brahmaṇaḥ svataḥ puruṣārthatayā anvayaḥ)

(avāntarasaṅgatiḥ)

yadyapi pramāṇāntarāgōcaraṃ brahma tathāpi pravṛttinivṛttiparatvābhāvēna  siddharūpaṃ brahma na śāstraṃ pratipādayatītyāśaṅkyāha-

  1. tattu samanvayāt . 1-1-4 .

(sūtravyākhyānam)

prasaktāśaṅkānivṛttyarthastu śabda:. tat śāstrapramāṇakatvaṃ brahmaṇassambhavatyēva. kuta:? samanvayāt – paramapuruṣārthatayāänvayassamanvaya:, paramapuruṣārthabhūtasyaiva brahmaṇōäbhidhēyatayāänvayāt.

(samanvayōpapādanam)

ēvamiva samanvitō hyaupinaṣada: padasamudāya: – yatō vā imāni bhūtāni jāyantē (tai.bhṛ.1), sadēva sōmyēdamagra āsīdēkamēvādvitīyam. tadaikṣata bahu syāṃ prajāyēyēti tattējōäsṛjata (chā.6.2.1,3), brahma vā idamēkamēvāgra āsīt (bṛ.3.2.11), ātmā vā idamēka ēvāgra āsīt (aitarēya.1.1.1), tasmādvā ētasmādātmana ākāśassambhūta: (tai.u.āna.1), ēkō ha vai nārāyaṇa āsīt (ma.u.1.1), satyaṃ jñānamanantaṃ brahma (tai.u.āna.1), ānandō brahma (tai.u.bhṛ.6) ityēvamādi:.

(pravṛttinivṛttyanvayasya prāmāṇyavyāpakatvābhāvōpapādanam)

na ca vyutpattisiddhapariniṣpannavastupratipādanasamarthānāṃ padasamudāyānāmakhilajagadutpitti- sthitivināśahētubhūtāśēṣadōṣapratyanīkāparimitōdāraguṇasāgarānavadhikātiśayānandasvarūpē brahmaṇi samanvitānāṃ pravṛttinivṛttirūpaprayōjanavirahādanyaparatvaṃ svaviṣayāvabōdhaparyavasāyitvātsarvapramāṇānām. na ca prayōjanānuguṇā pramāṇapravṛtti:. prayōjanaṃ hi pramāṇānuguṇam. na ca pravṛttinivṛttyanvayavirahiṇa: prayōjanaśūnyatvam, puruṣārthānvayapratītē:. tathā svarūpaparēṣvapi putrastē jāta:, nāyaṃ sarpa: ityādiṣu harṣabhayanivṛttirūpaprayōjanavattvaṃ dṛṣṭam.

(vistarēṇa pūrvapakṣāvataraṇam)

(tatra bhāṭṭamīmāṃsakānāṃ pūrvapakṣavidhā)

atrāha – na vēdāntavākyāni brahma pratipādayanti pravṛttinivṛtyanvayavirahiṇa: śāstrasyānarthakyāt .

yadyapi pratyakṣādīni vastuyāthātmyāvabōdhē paryavasyanti; tathāäpi śāstraṃ prayōjanaparyavasāyyēva. na hi lōkavēdayō: prayōjanarahitasya kasyacidapi vākyasya prayōga upalabdhacara:. na ca kiñcit prayōjanamanuddiśya vākyaprayōga: śravaṇaṃ vā sambhavati. tacca prayōjanaṃ pravṛttinivṛttisādhyēṣṭāniṣṭaprāptiparihārātmakamupalabdham arthārthī rājakulaṃ gacchēt mandārgnirnāmbu pibēt, svargakāmō yajēta (yajuṣi.2.5.5), na kalañjaṃ bhakṣayēt ityēvamādiṣu .

(pūrvapakṣē siddhamātravyutpattidūṣaṇam)

yatpunassiddhavastuparēṣvapi putrastē jāta:, nāyaṃ sarpō rajjurēṣā ityādiṣu harṣabhayanivṛttirūpapuruṣārthānvayō dṛṣṭa ityuktam. tatra kiṃ putrajanmādyarthātpuruṣārthāvāpti:? uta tajjñānāditi vivēcanīyam. satōäpyajñātasya apuruṣārthatvēna tajjñānāditi cēt – tarhyasatyapyarthē jñānādēva puruṣārthassidhyatītyarthaparatvābhāvēna prayōjanaparyavasāyinōäpi śāstrasya nārthasadbhāvē prāmāṇyam. tasmātsarvatra pravṛttinittiparatvēna jñānaparatvēna vā prayōjanaparyavasānamiti kasyāpi vākyasya pariniṣpannē vastuni tātparyāsambhavānna vēdāntā: pariniṣpannaṃ brahma pratipādayanti.

(niṣprapañcīkaraṇaniyōgavādaḥ jaranmāyāvādimatam)

atra kaścidāha – vēdāntavākyānyapi kāryaparatayaiva brahmaṇi pramāṇabhāvamanubhavanti – kathaṃ niṣprapañcamadvitīyaṃ jñānaikarasaṃ brahma anādyavidyayā saprapañcatayā pratīyamānaṃ niṣprapañcaṃ kuryāditi brahmaṇa: prapañcapravilayadvārēṇa vidhiviṣayatvam – iti. kōäsau draṣṭṛdṛśyarūpaprapañcapravilayadvārēṇa sādhyajñānaikarasabrahmaviṣayō vidhi:?. na dṛṣṭērdraṣṭāraṃ paśyē:.  na matērmantāraṃ manvīthā:  (bṛ.5.a.brā.2.vā) ityādi:. draṣṭṛdṛśyarūpabhēdaśūnyadṛśimātraṃ brahma kuryādityartha:.  svatassiddhasyāpi brahmaṇō niṣprapañcatārūpēṇa kāryatvamaviruddham – iti .

(ētanmatadūṣaṇaṃ pradhānapūrvapakṣiṇā mīmāṃsakēna)

tadayuktam – niyōgavākyārthavādinā hi niyōga:, niyōjyaviśēṣaṇam, viṣaya: karaṇam, itikartavyatā, prayōktā ca vaktavyā:. tatra hi niyōjyaviśēṣaṇamanupādēyam. tacca nimittaṃ phalamiti dvidhā. atra kiṃ niyōjya viśēṣaṇam tacca kiṃ nimittaṃ phalaṃ vēti vivēcanīyam. brahmasvarūpayāthātmyānubhavaścēnniyōjyaviśēṣaṇam; tarhi na tannimittam, jīvānādivat tasyāsiddhatvāt. nimittatvē ca tasya nityatvēnāpavargōttarakālamapi jīvanimittāgnihōtrādivat nityatadviṣayānuṣṭhānaprasaṅga:. nāpi phalaṃ, naiyōgikaphalatvēna svargādivadanityatvaprasaṅgāt.

kaścātra niyōgaviṣaya:? brahmaivēti cēt – na, tasya nityatvēnābhavyarūpatvāt, abhāvārthatvācca. niṣprapañcaṃ brahma sādhyamiti  cēt – sādhyatvēäpi phalatvamēva. abhāvārthatvānna vidhiviṣayatvam. sādhyatvañca kasya? kiṃ brahmaṇa:?, uta prapañcanivṛttē: na tāvadbrahmaṇa:, siddhatvāt,  anityatvaprasaktēśca. atha prapañcanivṛttē:, na tarhi brahmaṇassādhyatvam. prapañcanivṛttirēva vidhiviṣaya iti cēt – na, tasyā: phalatvēna vidhiviṣayatvāyōgāt. prapañcanivṛttirēva hi mōkṣa:. sa ca phalam. asya ca niyōgaviṣayatvē niyōgātprapañcanivṛtti:, prapañcanivṛttyā niyōga: itītarētarāśrayatvam.

(prakārāntarēṇa niyōgavādimatadūṣaṇam)

api ca – kiṃ nivartanīya: prapañcō mithyārūpa: satyō vā. mithyārūpatvē jñānanivartyatvādēva niyōgēna na kiñcitprayōjanam. niyōgastu nivartakajñānamutpādya taddvārēṇa prapañcasya nivartaka iti cēt – tat svavākyādēva jātamiti niyōgēna na prayōjanam. vākyārthajñānādēva brahmavyatiriktasya kṛtsnasya mithyābhūtasya prapañcasya bādhitatvāt saparikarasya niyōgasyāsiddhiśca. prapañcasya nivartyatvē prapañcanivartakō niyōga: kiṃ brahmasvarūpamēva, uta tadvyatirikta: . yadi brahmasvarūpamēva nivartakasya nityatayā nivartyaprapañcasadbhāva ēva na sambhavati. nityatvēna niyōgasya viṣayānuṣṭhānasādhyatvaṃ ca na ghaṭatē. atha brahmasvarūpavyatirikta:. tasya kṛtsnaprapañcanivṛttirūpaviṣayānuṣṭhānasādhyatvēna prayōktā ca naṣṭa ityāśrayābhāvādasiddhi:. prapañcanivṛttirūpaviṣayānuṣṭhānēnaiva brahmasvarūpavyatiriktasya kṛtsnasya nivṛttatvāt. na niyōganiṣpādyaṃ mōkṣākhyaṃ phalam. kiñca – prapañcanivṛttērniyōgakaraṇasya itikartavyatāäbhāvāt, anupakṛtasya ca karaṇatvāyōgānna karaṇatvam. katham itikartavyatāäbhāva iti cēt – ittham – asyētikartavyatā bhāvarūpā? abhāvarūpā? vā. bhāvarūpā ca karaṇaśarīraniṣpattitadanugrahakāryabhēdabhinnā. ubhayavidhā ca na sambhavati. na hi mudgarābhighātādivat kṛtsnasya prapañcasya nivartaka: kōäpi dṛśyata iti dṛṣṭārthā na sambhavati. nāpi niṣpannasya kāraṇasya kāryōtpattāvanugrahassambhavati, anugrāhakāṃśasadbhāvēna kṛtsnaprapañcanivṛttirūpakaraṇasvarūpāsiddhē:. brahmaṇōädvitīyatvajñānaṃ prapañcanivṛttirūpakaraṇaśarīraṃ niṣpādayatīti cēt tēnaiva prapañcanivṛttirūpō mōkṣassiddha iti na karaṇādiniṣpādyam avaśiṣyata iti pūrvamēvōktam. abhāvarūpatvē cābhāvādēva na karaṇaśarīraṃ niṣpādayati . nāpyanugrāhaka:. atō niṣprapañcabrahmaviṣayō vidhirna sambhavati.

(dhyānaniyōgavādipakṣōpakṣēpaḥ)

anyōäpyāha – yadyapi vēdāntavākyānāṃ na pariniṣpannabrahmasvarūpaparatayā prāmāṇyam. tathāäpi brahmasvarūpaṃ  sidhyatyēva. kuta:? dhyānavidhisāmarthyāt. ēvamēva hi samāmananti – ātmā vā arē draṣṭavya: … nididhyāsativya: (bṛ.4.4.5) ya ātmā apahatapāpmā sōänvēṣṭavyassa vijijñāsativya: (chā.8.7.1) ātmētyēvōpāsīta (bṛ.3.4.7) ātmānamēva lōkamupāsīta iti. atra dhyānaviṣayō hi niyōgassvaviṣayabhūtadhyānaṃ dhyēyaikanirūpaṇīyam iti dhyēyamākṣipati. sa ca dhyēyassvavākyanirdiṣṭa ātmā. sa kiṃrūpa ityapēkṣāyāṃ tatsvarūpaviśēṣasamarpaṇadvārēṇa satyaṃ jñānamanantaṃ brahma (tai.u.āna.1) sadēva sōmyēdamagra āsīt (chā.6.2.1) ityēvamādīnāṃ vākyānāṃ dhyānavidhiśēṣatayā prāmāṇyam – iti. vidhiviṣayabhūtadhyānaśarīrānupraviṣṭabrahmasvarūpēäpi tātparyamastyēva. ata: ēkamēvādvatīyam (chāṃ.6.2.1) tatsatyaṃ sa ātmā tattvamasi śvētakētō (chā.6.8.7), nēha nānāästi kiñcana (kaṭha.4.11) ityādibhirbrahmasvarūpamēkamēva satyaṃ tadvyatiriktaṃ sarvaṃ mithyētyavagamyatē. pratyakṣādibhi: bhēdāvalambinā ca karmaśāstrēṇa bhēda: pratīyatē. bhēdābhēdayō: parasparavirōdhē satyanādyavidyāmūlatvēnāpi bhēdapratītyupapattērabhēda ēva paramārtha iti niścīyatē. tatra brahmadhyānaniyōgēna tatsākṣātkāraphalēna nirastasamastāvidyākṛtavividhabhēdādvitīyajñānaikarasa-brahmarūpamōkṣa: prāpyatē.

na ca vākyādvākyārthajñānamātrēṇa brahmabhāvasiddhi:, anupalabdhē:; vividhabhēdadarśanānuvṛttēśca. tathā ca sati śravaṇādividhānamanarthakaṃ syāt.

(māyāvādikṛtaḥ dhyānaniyōgavādipakṣapratikṣēpaḥ)

athōcyēta – rajjurēṣā na sarpa: ityupadēśēna sarpabhayanivṛttidarśanāt rajjusarpavat bandhasya ca mithyārūpatvēna jñānabādhyatayā tasya vākyajanyajñānēnaiva nivṛttiryuktā; na niyōgēna. niyōgasādhyatvē mōkṣasyānityatvaṃ syāt, svargādivat . mōkṣasya nityatvaṃ hi sarvavādisampratipannam.

(niyōgasya viparītaphalapradatvam)

kiñca dharmādharmayō: phalahētutvaṃ svaphalānubhavānuguṇaśarīrōtpādanadvārēṇēti brahmādisthāvarānta-caturvidhaśarīrasambandharūpa-saṃsāraphalatvamavarjanīyam. tasmānna dharmasādhyō mōkṣa:. tathā ca śruti: na ha vai saśarīrasya sata: priyāpriyayōrapahatirasti. aśarīraṃ vā va santaṃ na priyāpriyē spṛśata: (chā.8.12.1) ityaśarīratvarūpē  mōkṣē dharmādharmasādhyapriyāpriyavirahaśravaṇāt, na dharmasādhyamaśarīratvamiti vijñāyatē. na ca niyōgaviśēṣasādhya-phalaviśēṣavat dhyānaniyōgasādhyamaśarīratvam, aśarīratvasya svarūpatvēna asādhyatvāt. yathāäähu: śrutaya: – aśarīraṃ śarīrēṣvanavasthēṣvavasthitam. mahāntaṃ vibhumātmānaṃ matvā dhīrō na śōcati (kaṭha.1.2.22), aprāṇō hyamanāśśubhra: (muṇḍa.2.1.2.), asaṅgō hyayaṃ puruṣa: (bṛ.6.3.15) ityādyā:. atōäśarīratvarūpō mōkṣō nitya iti na dharmasādhya:. tathā ca śruti:- anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt. anyatra bhūtādbhavyācca yattatpaśyasi tadvada (kaṭha.1.2.14) iti.

(mukhāntarēṇa mōkṣasya niyōgasādhyatvadūṣaṇam)

api ca – utpattiprāptivikṛtisaṃskṛtirūpēṇa caturvidhaṃ hi sādhyatvaṃ mōkṣasya na sambhavati. na tāvadutpādya:, mōkṣasya brahmasvarūpatvēna nityatvāt. nāpi prāpya:, ātmasvarūpatvēna brahmaṇō nityaprāptatvāt. nāpi vikārya:, dadhyādivadanityatvaprasaṅgādēva. nāpi saṃskārya:; saṃskārō hi dōṣāpanayanēna vā guṇādhānēna vā sādhayati. na tāvaddōṣāpanayanēna, nityaśuddhatvādbrahmaṇa:. nāpyatiśayādhānēna, anādhēyātiśayasvarūpatvāt. nityanirvikāratvēna svāśrayāyā: parāśrayāyāśca kriyāyā  aviṣayatayā na nirgharṣaṇēnāädarśādivadapi saṃskāryatvam. na ca dēhasthayā snānādikriyayā ātmā saṃskriyatē; kiṃ tvavidyāgṛhītastatsaṅgatōähaṅkartā. tatphalānubhavōäpi tasyaiva. na cāhaṅkartaivāätmā, tatsākṣitvāt. tathā ca mantravarṇa:- tayōranya: pippalaṃ svādvatti anaśnannanyō  abhicākaśīti (muṇḍa.3.1.1) iti; ātmēndriyamanōyuktaṃ bhōktētyāhurmanīṣiṇa: (kaṭha.3.4), ēkō dēvassarvabhūtēṣu gūḍha: sarvavyāpī sarvabhūtāntarātmā. karmādhyakṣassarvabhūtādhivāsa: sākṣī cētā kēvalō nirguṇaśca . (śvē.6.a.11), saparyagācchukramakāyamabraṇamasnāviraṃ  śuddhamapāpaviddham. (īśa.8) iti ca. avidyāgṛhītādahaṅkarturātmasvarūpamanādhēyātiśayaṃ nityaśuddhaṃ nirvikāraṃ niṣkṛṣyatē. tasmādātmasvarūpatvēna na sādhyō mōkṣa:.

(jñānavaiyarthyaśaṅkāparihārau)

yadyēvaṃ kiṃ vākyārthajñānēna kriyata iti cēt – mōkṣapratibandhanivṛttimātramiti brūma:. tathā ca śrutaya:- tvaṃ hi na: pitā yōäsmākamavidyāyā: paraṃ pāraṃ tārayasi (praśna 6.8) iti, śrutaṃ hyēvamēva bhagavaddṛśēbhyastarati śōkamātmaviditi, sōähaṃ bhagavaśśōcāmi . taṃ mā bhagavān śōkasya pāraṃ tārayatu (chāṃ.7.1.3), tasmai mṛditakaṣāyāya tamasa: pāraṃ darśayati bhagavān sanatkumāra: (chā.7.26.2) ityādyā:. tasmānnityasyaiva mōkṣasya pratibandhanivṛttirvākyārthajñānēna kriyatē. nivṛttistu sādhyāäpi pradhvaṃsābhāvarūpā na vinaśyati. brahma vēda brahmaiva bhavati (muṇḍa.3.2.9), tamēva viditvāätimṛtyumēti (śvē.3.8) ityādivacanaṃ mōkṣasya vēdanānantarabhāvitāṃ pratipādayanniyōgavyavadhānaṃ pratiruṇaddhi. na ca vidikriyā karmatvēna vā dhyānakriyākarmatvēna vā kāryānupravēśa: ubhayavidhakarmatvapratiṣēdhāt. anyadēvatadviditādathō aviditādadhi (kēna.1.kha.3), yēnēdaṃ  sarvaṃ vijānāti tatkēna vijānīyāt iti. (bṛ.4.4.14), tadēva brahma tvaṃ viddhi nēdaṃ yadidamupāsatē (kēna.u.1-5) iti ca.

na caitāvatā śāstrasya nЋirvaṣayatvam,  avidyākalpitabhēdanivṛttiparatvācchāstrasya. na hīdantayā brahma viṣayīkarōti śāstram;  api tu  aviṣayaṃ pratyagātmasvarūpaṃ pratipādayadavidyākalpitajñānajñātṛjñēyavibhāgaṃ nivartayati. tathā ca śāstraṃ – na dṛṣṭērdraṣṭāraṃ paśyē: (bṛ.5.4.2) ityēvamādi  .

(jñānādēva bandhanivṛttyabhyupagamē śāstrapratyakṣavirōdhaśaṅkā-parihārau)

na ca jñānādēva bandhanivṛttiriti śravaṇādividhyānarthakyam, svabhāvapravṛttasakalētaravikalpa-vimukhīkaraṇadvārēṇa vākyārthāvagatihētutvāttēṣām. na ca jñānamātrāt bandhanivṛttirna dṛṣṭēti vācyam, bandhasya mithyārūpatvēna jñānōttarakālaṃ sthityanupapattē:. ata ēva na śarīrapātādūrdhvamēva bandhanivṛttiriti vaktuṃ yuktam. na hi mithyārūpasarpabhayanivṛtti: rajjuyāthātmyajñānātirēkēṇa sarpavināśamapēkṣatē. yadi śarīrasambandha: pāramārthika: tadā hi tadvināśāpēkṣā. sa tu brahmavyatiriktatayā na pāramārthika:. yasya tu bandhō na nivṛtta:, tasya jñānamēva na jātamityavagamyatē, jñānakāryādarśanāt. tasmāt śarīrasthitirbhavatu vā mā vā, vākyārthajñānasamanantaraṃ mukta ēvāsau. atō na dhyānaniyōgasādhyō mōkṣa iti na dhyānavidhiśēṣatayā brahmaṇassiddhi:.  api tu satyaṃ jñānamanantaṃ brahma (tai.āna.1), tatvamasi (chā.6.8.7), ayamātmā brahma (māṃḍū.1.2) iti tatparēṇaiva padasamudāyēna  sidhyatīti.

(uktārthasya dhyānaniyōgavādikṛtaṃ dūṣaṇam)

tadayuktaṃ, vākyārthajñānamātrādbandhanivṛttyanupapattē:. yadyapi mithyārūpō bandhō jñānabādhya:. tathāäpi bandhasyāparōkṣatvāt na parōkṣarūpēṇavākyārthajñānēna sa bādhyatē, rajjvādāvaparōkṣasarpapratītau vartamānāyāṃ nāyaṃ sarpō rajjurēṣā ityāptōpadēśajanitaparōkṣasarpaviparītajñānamātrēṇa bhayānivṛttidarśanāt. āptōpadēśasya tu bhayanivṛttihētutvaṃ vastuyāthātmyāparōkṣanimittapravṛtihētutvēna .

(tatra śabdasya aparōkṣajñānahētutādūṣaṇam)

tathā hi – rajjusarpadarśanabhayāt parāvṛtta: puruṣō nāyaṃ sarpō rajjurēṣā ityāptōpadēśēna tadvastuyāthātmyadarśanē pravṛttastadēva pratyakṣēṇa dṛṣṭvā bhayānnivartatē. na ca śabda  ēva pratyakṣajñānaṃ janayatīti vaktuṃ yuktam, tasyānindriyatvāt. jñānasāmagrīṣvindrayāṇyēva hyaparōkṣasādhanāni. na cāsyānabhisaṃhitaphalakarmānuṣṭhānamṛditakaṣāyasya śravaṇamanananididhyāsanavimukhīkṛtabāhyaviṣayasya puruṣasya vākyamēvāparōkṣajñānaṃ janayati, nivṛttapratibandhē tatparēäpi puruṣē jñānasāmagrīviśēṣāṇāmindriyādīnāṃ svaviṣayaniyamātikramādarśanēna tadayōgāt .

(dhyānasya vākyārthajñānōpāyatvadūṣaṇam)

na ca dhyānasya vākyarthajñānōpāyatā, itarētarāśrayatvāt – vākyārthajñānē jātē  tadviṣayadhyānam, dhyānē nirvṛttē vākyārthajñānam – iti. na ca dhyānavākyārthajñānayōrbhinnaviṣayatvam, tathā sati dhyānasya vākyārthajñānōpāyatā na syāt. na hyanyaddhyānamanyaunmukhyamutpādayati. jñātārthasmṛtisantatirūpasya dhyānasya vākyārthajñānapūrvakatvamavarjanīyam, dhyēyabrahmaviṣayajñānasya hētvantarāsaṃbhavāt. . na ca dhyānamūlaṃ jñānaṃ vākyāntarajanyam nivartakajñānaṃ tattvamasyādivākyajanyamiti yuktam. dhyānamūlamidaṃ vākyāntarajanyaṃ jñānaṃ tatvamasyādivākyajanyajñānēnēnaikaviṣayam, bhinnaviṣayaṃ vā . ēkaviṣayatvē tadēvētarētarāśrayatvam. bhinnaviṣayatvē dhyānēna tadaunmukhyāpādanāsaṃbhava:. kiñca dhyānasya dhyēyadhyātrādyanēkaprapañcāpēkṣatvāt niṣprapañcabrahmātmaikatva-viṣayavākyārthajñānōtpattau dṛṣṭadvārēṇa nōpayōga iti vākyārthajñānamātrādavidyānivṛttiṃ vadata: śravaṇamanananididhyāsanavidhīnāmānarthakyamēva.

(anēna jīvanmuktinirāsasiddhyupapādanam)

yatō vākyādāparōkṣyajñānāsambhavādvākyārthajñānēnāvidyā na nivartatē, tata ēva jīvanmuktirapi dūrōtsāritā. kā cēyaṃ jīvanmukti:? saśarīrasyaiva mōkṣa iti cēt – mātā mē vandhyā itivadasaṅgatārthaṃ vaca:, yatassaśarīratvaṃ bandha: aśarīratvamēva mōkṣa iti tvayaiva śrutibhirupapāditam. atha saśarīratvapratibhāsē vartamānē yasyāyaṃ pratibhāsō mithyēti pratyaya: tasya saśarīratvanivṛttiriti. na, mithyēti pratyayēna saśarīratvaṃ nivṛttaṃ cēt – kathaṃ saśarīrasya mukti:?. ajīvatōäpi muktissaśarīratvamithyāpratibhāsanivṛttirēvēti kōäyaṃ jīvanmuktiriti viśēṣa:. atha saśarīratvapratibhāsō bādhitōäpi yasya dvicandrajñānavadanuvartatē, sa jīvanmukta iti cēt na, brahmavyatiriktasakalavastuviṣayatvādbādhakajñānasya. kāraṇabhūtāvidyākarmādidōṣassaśarīratva-pratibhāsēna saha tēnaiva bādhita iti bādhitānuvṛttirna śakyatē vaktum. dvicandrādau tu tatpratibhāsahētubhūtadōṣasya bādhakajñānabhūtacandraikatvajñāna-viṣayatvēnābādhitatvāt dvicandra-pratibhāsānuvṛttiḥ yuktā .

(jīvanmuktēḥ śrutiviruddhatvōpapādanam)

kiñca tasya tāvadēva ciraṃ yāvanna vimōkṣyē atha sampatsyē (chāṃ.6.14.2) iti sadvidyāniṣṭhasya śarīrapātamātramapēkṣatē mōkṣa iti vadantīyaṃ śruti: jīvanmuktiṃ vārayati .

(jīvanmuktēḥ smṛtiviruddhatā)

saiṣā jīvanmuktirāpastambēnāpi nirastā – …vēdānimaṃ lōkamamuṃ ca parityajyātmānamanvicchēt, (āpa.dharma.sū.2.9.21.13) buddhē kṣēmaprāpaṇaṃ (āpa.dharma.sū.2.9.21.14) tacchāstrairvipratiṣiddham  (āpa.dharma.sū.2.9.21.15), buddhē cēt kṣēmaprāpaṇamihaiva na du:khamupalabhēta (āpa.dharma.sū.2.9.21.16), ētēna paraṃ vyākhyātam ((āpa.dharma.sū.2.9.21.17) iti. anēna jñānamātrānmōkṣaśca nirasta:. atassakalabhēdanivṛttirūpā muktirjīvatō na saṃbhavati.

(dhyānaniyōgasyaivēṣṭārthasādhakatvam)

tasmāddhyānaniyōgēna brahmāparōkṣajñānaphalēnaiva bandhanivṛtti:. na ca niyōgasādhyatvē mōkṣasyānityatvaprasakti:, pratibandhanivṛttimātrasyaiva sādhyatvāt. kiñca – na niyōgēna sākṣāt bandhanivṛtti: kriyatē; kintu niṣprapañcajñānaikarasabrahmāparōkṣyajñānēna. niyōgastu tadāparōkṣyajñānaṃ janayati.

kathaṃ niyōgasya jñānōtpattihētutvamiti cēt – kathaṃ vā bhavatōänabhisaṃhitaphalānāṃ karmaṇāṃ vēdanōtpattihētutvam? manōnairmalyadvārēṇēti cēt – mamāpi tathaiva. mama tu nirmalē manasi śāstrēṇa jñānamutpādyatē. tava tu niyōgēna manasi nirmalē jñānasāmagrī vaktavyēti cēt dhyānaniyōganirmalaṃ mana ēva sādhanamiti brūma:. kēnāvagamyata iti cēt – bhavatō vā karmabhirmanō nirmalaṃ bhavati, nirmalē manasi śravaṇamanananididhyāsanaissakalētaraviṣayavimukhasyaiva śāstraṃ nivartakajñānamutpādayatīti kēnāvagamyatē? vividiṣanti yajñēna dānēna tapasānā śakēna (bṛ.6.4.22), śrōtavyō mantavyō nididhyāsitavya: (bṛ.6.5.6), brahma vēda brahmaiva bhavati (muṇḍa.3.2.9) ityādibhiśśāstrairiti cēt mamāpi (bṛ.6.5.6) śrōtavyō mantavyō nidadhyāsitavya:, brahmavidāpnōti param (tai.ā.1), na cakṣuṣā gṛhyatē nāpi vācā (muṇḍa.3.1.8), manasā tu viśuddhēna (vyāsasmṛti:), hṛdā manīṣā manasābhiklṛpta: (tai.nā) ityādibhiśśāstrairdhyānaniyōgēna manō nirmalaṃ bhavati, nirmalaṃ ca manō brahmāparōkṣajñānaṃ janayatītyavagamyatē – iti niravadyam.

(brahmaṇaḥ upāsyatvaniṣēdhaśaṅkāparihārau)

nēdaṃ yadidamupāsatē (kaina.1.5) ityupāsyatvaṃ pratiṣiddhamiti cēt naivam, nātra brahmaṇa: upāsyatvaṃ pratiṣidhyatē;  api tu brahmaṇō jagadvairūpyaṃ pratipādyatē. yadidaṃ jagadupāsatē prāṇina: nēdaṃ brahma; tadēva brahma tvaṃ viddhi; yadvācāänabhyuditaṃ yēna vāgabhyudyatē iti vākyārtha:. anyathā tadēva brahma tvaṃ viddhi iti virudhyatē. dhyānavidhivaiyarthyaṃ ca syāt. atō brahmasākṣātkāraphalēna dhyānayōgēnaivāparamārthabhūtasya kṛtsnasya draṣṭṛdṛśyādiprapañcarūpabandhasya nivṛtti:.

(dhyānaniyōgavādikṛtaḥ bhāskarābhimatabhēdābhēdānuvādapūrvakaḥ tannirāsaḥ)

yadapi kaiściduktam – bhēdābhēdayōrvirōdhō na vidyatē – iti, tadayuktam, na hi śītōṣṇatama:prakāśādivadbhēdābhēdāvēkasminvastuni saṃṅgacchētē. athōcyēta – sarvaṃ hi vastujātaṃ pratītivyavasthāpyam. sarvaṃ ca bhinnābhinnaṃ pratīyatē. kāraṇātmanā jātyātmanā cābhinnam. kāryātmanā vyaktyātmanā ca bhinnam. chāyātapādiṣu virōdhassahānavasthānalakṣaṇō bhinnādhāratvarūpaśca. kāryakāraṇayōrjātivyaktyōśca tadubhayamapi nōpalabhyatē. pratyuta ēkamēva vastu dvirūpaṃ pratīyatē; yathā mṛdayaṃ ghaṭa:, khaṇḍō gau:, muṇḍō gau: iti. na caikarūpaṃ kiñcidapi vastu lōkē  dṛṣṭacaram. na ca tṛṇādērjvalanādivadabhēdō bhēdōpamardī dṛśyata iti na vastuvirōdha:; mṛtsuvarṇagavāśvādyātmanāävasthitasyaiva ghaṭamukuṭakhaṇḍabaḍavādyātmanā cāvasthānāt. na cābhinnasya bhinnasya ca vastunōäbhēdō bhēdaśca ēka ēvākāra itīśvarājñā. pratītatvādaikarūpyaṃ cēt pratītatvādēva bhinnābhinnatvamiti dvairūpyamapyabhyupagamyatām. na hi visphāritākṣa: puruṣō ghaṭaśarāvakhaṇḍamuṇḍādiṣu vastuṣūpalabhyamānēṣu iyaṃ mṛt, ayaṃ ghaṭa:, idaṃ gōtvam, iyaṃ vyakti: iti vivēktuṃ śaknōti.  api tu mṛdayaṃ ghaṭa:, khaṇḍō gau: ityēva pratyēti. anuvṛttibuddhibōdhyaṃ kāraṇamākṛtiśca, vyāvṛttibuddhibōdhyaṃ kāryaṃ vyaktiścēti vivinaktīti cēt – naivam, viviktākārānupalabdhē:. na hi susūkṣmamapi nirīkṣamāṇai: idamanuvartamānam, idaṃ ca vyāvartamānam iti purōävasthitē vastunyākārabhēda upalabhyatē. yathā saṃpratipannaikyē kāryē viśēṣē caikatvabuddhirupajāyatē; tathaiva sakāraṇē sasāmānyē caikatvabuddhiraviśiṣṭōpajāyatē. ēvamēva dēśata: kālataścākārataśca atyantavilakṣaṇēṣvapi vastuṣu tadēvēdamiti pratyabhijñā jāyatē. atō dvyātmakamēva vastu pratīyata iti kāryakāraṇayōrjātivyaktyōścātyantabhēdōpapādanaṃ pratītiparāhatam .

(śaṅkāpūrvakaṃ bhēdābhēdapakṣasthirīkaraṇam)

athōcyēta – mṛdayaṃ ghaṭa:, khaṇḍō gau: itivat dēvōähaṃ, manuṣyōäham iti sāmānādhikaraṇyēnaikyapratītērātmaśarīrayōrapi bhinnābhinnatvaṃ syāt; ata idaṃ bhēdābhēdōpapādanaṃ nijasadananihitahutavahajvālāyata iti, tadidamanākalitabhēdābhēda- sādhanasāmānādhikaraṇya-tadarthayāthātmyāvabōdhavilasatim. tathā hi abādhita ēva pratyaya: sarvatrārthaṃ vyavasthāpayati. dēvādyātmābhimānastu ātmayāthātmyagōcaraissarvai: pramāṇairbādhyamānō rajjusarpādibuddhivat na ātmaśarīrayōrabhēdaṃ sādhayati. khaṇḍō gau:, muṇḍō gau: iti sāmānādhikaraṇyasya na kēnicitkvacidbādhō dṛśyatē. tasmānnātiprasaṅga: .

(jīvabrahmaṇōḥ bhēdābhēdapratipādanam)

ata ēva jīvōäpi brahmaṇō nātyantabhinna:.  api tu brahmāṃśatvēna bhinnābhinna:. tatrābhēda ēva svābhāvika:, bhēdastvaupādhika: kathamavagamyata iti cēt? tattvamasi (chā.6.8.7) nānyōätōästi draṣṭā (bṛ.5.7.23) ayamātmā brahma (bṛ.6.4.5) ityādibhiśśrutibhi: brahmēmē dyāvāpṛthivī (atharvabrahmasūktaṃ) iti prakṛtya brahma dāśā brahma dāsā brahmēmē kitavā uta. strīpuṃsau brahmaṇō jātau striyō brahmōta vā pumān (atharvabrahmasūktaṃ) ityātharvaṇikānāṃ saṃhitōpinaṣidi brahmasūktē abhēdaśravaṇācca. nityō nityānāṃ cētanaścētanānāmēkō bahūnāṃ yō vidadhāti kāmān (śvē.6.19), jñājñau dvāvajāvīśanīśāai (śvē.5.12), kriyāguṇairātmaguṇaiśca tēṣāṃ saṃyōgahēturaparōäpi dṛṣṭa: (śvē.5.12), pradhānakṣētrajñapatirguṇēśa: saṃsāramōkṣasthitibandhahētu: (śvē.6.16), sa kāraṇaṃ karaṇādhipādhipa: (śvē.6.9), tayōranya: pippalaṃ svādvattyanaśnannanyō  abhicākaśīti (śvē.4.6), ya ātmani tiṣṭhan (bṛ.5.7.22), prājñēnāätmanā saṃpariṣvaktō na bāhyaṃ kiñcana vēda…, prājñēnāätmanāänvārūḍha: utsarjanyāti (bṛ.6.3.21,35), tamēva viditvāätimṛtyumēti (śvē.3.8) ityādibhirbhēdaśravaṇācca, jīvaparayōrbhēdābhēdāvavaśyāśrayaṇīyau, tatra brahma vēda brahmaiva bhavati (muṇḍa.3.2.9) ityādibhirmōkṣadaśāyāṃ jīvasya brahmasvarūpāpattivyapadēśāt. yatra tvasya sarvamātmaivābhūttatkēna kaṃ paśyēt (bṛ.4.4.14) iti tadānīṃ bhēdēnēśvaradarśananiṣēdhāccābhēdassvābhāvika ityavagamyatē.

(muktau bhēdadarśanasya śrautatvaśaṅkāparihārau)

nanu ca sōäśnutē sarvān kāmān saha brahmaṇā vipaścitā (tai.ā.1) iti saha śrutyā tadānīmapi bhēda: pratīyatē vakṣyati ca  jagadvyāpāravarjaṃ prakaraṇādasannihitatvācca (bra.sū.4.4.17) bhōgamātrasāmyaliṅgācca (bra.sū.4.4.21) iti. naitadēvam nānyōätōästi draṣṭā (bṛ.5.7.23) ityādiśrutiśatairātmabhēdapratiṣēdhāt. sōäśnutē sarvān kāmān saha brahmaṇā vipiścatā (tai.ana.1.) iti sarvai: kāmaissaha brahmāśnutē – sarvaguṇānvitaṃ brahmāśnuta ityuktaṃ bhavati. anyathā brahmaṇā sahētyaprādhānyaṃ brahmaṇa: prasajyēta. jagadvyāpāravarjam ityatra muktasya bhēdēnāvasthānē satyaiśvaryasya nyūnatāprasaṅgō vakṣyatē anyathā saṃpadyāvirbhāvassvēnaśabdāt (bra.sū.4.4.1) ityādibhirvirōdhāt. tasmādabhēda ēva svābhāvika:. bhēdastu jīvānāṃ parasmāt brahmaṇa: parasparaṃ ca buddhīndriyadēhōpādhikṛta:. yadyapi brahma niravayavaṃ sarvagataṃ ca; tathāäpyākāśa iva ghaṭādinā buddhyādyupādhinā brahmaṇyapi bhēdassaṃbhavatyēva. na ca bhinnē brahmaṇi buddhyādyupādhisaṃyōga:, buddhyādyupādhisaṃyōgādbrahmaṇi bhēda itītarētarāśrayatvam; upādhēstatsaṃyōgasya ca karmakṛtatvāt tatpravāhasya cānāditvāt. ētaduktaṃ bhavati – pūrvakarmasaṃbaddhājjīvāt svasaṃbaddha ēvōpādhirutpadyatē tadyuktātkarma. ēvaṃ bījāṅkuranyāyēna karmōpādhisaṃbandhasyānāditvānna dōṣa: – iti. atō jīvānāṃ parasparaṃ brahmaṇā cābhēdavat bhēdōäpi svābhāvika:, bhēdastvaupādhika: . upādhīnāṃ puna: parasparaṃ brahmaṇā cābhēdavat bhēdōäpi svābhāvika: . upādhīnāmupādhyantarābhāvāt, tadabhyupagamēänavasthānācca  atō jīvakarmānurūpaṃ brahmaṇō bhinnābhinnasvabhāvā ēvōpādhaya utpadyantē – iti.

(dhyānaniyōgavādikṛtaṃ bhēdābhēdadūṣaṇam)

atrōcyatē – advitīyasaccidānandabrahmadhyānaviṣayavidhiparaṃ vēdāntavākyajātamiti vēdāntavākyairabhēda: pratīyatē. bhēdāvalambibhi: karmaśāstrai: pratyakṣādibhiśca bhēda: pratīyatē. bhēdābhēdayō: parasparavirōdhāt anādyavidyāmūlatayāäpi bhēdapratītyupapattērabhēda ēva paramārtha ityuktam. tatra yaduktaṃ – bhēdōbhēdayōrubhayōrapi pratītisiddhatvānna virōdha iti. tadayuktam, kasmāccitkasyacidvilakṣaṇatvaṃ hi tasmāttasya bhēda:.  tadviparītatvaṃ cābhēda:. tayōstathābhāvātathābhāvarūpayōrēkatra sambhavamanunmatta: kō bravīti? kāraṇātmanā jātyātmanā cābhēda:, kāryātmanā vyaktyātmanā ca bhēda: ityākārabhēdādavirōdha iti cēt – na, vikalpāsahatvāt. ākārabhēdādavirōdhaṃ vadata: kimēkasminnākārē bhēda:, ākārāntarē cābhēda: – ityabhiprāya:?; utākāradvayayōgivastugatāvubhāvapīti? pūrvasmin kalpē vyaktigatō bhēda:, jātigataścābhēda iti naikasya dvyātmakatā. jātirvyaktiriti caikamēva vastviti cēt – tarhyākārabhēdādavirōdha: parityakta: syāt. ēkasmiṃśca vilakṣaṇatvatadviparyayau viruddhāvityuktam. dvitīyē tu kalpē anyōnyavilakṣaṇamākāradvayam, apratipannaṃ ca tadāśrayabhūtaṃ vastviti tṛtīyābhyupagamēäpi trayāṇāmanyōnyavailakṣaṇyamēvōpapāditaṃ syāt;     na punarabhēda:. ākāradvayaniruhyamāṇāvirōdhaṃ tadāśrayabhūtē vastuni bhinnābhinnatvamiti cēt svasmādvilakṣaṇaṃ svāśrayamākāradvayaṃ svasminviruddhadharmadvayasamāvēśanirvāhakaṃ kathaṃ bhavēt?.  avilakṣaṇaṃ tu kathaṃtarām? ākāradvayatadvatōśca dvyātmakatvābhyupagamē nirvāhakāntarāpēkṣayāänavasthā syāt. na ca sampratipannaikyavyaktipratītivat sasāmānyēäpi vastunyēkarūpā pratītirupajāyatē,  yata: idamittham iti sarvatra prakāraprakāratayaiva sarvā pratīti:. tatra prakārāṃśō jāti: prakāryaṃśō vyaktiriti naikākārā pratīti:.

(laukikē vastunīva vaidikēäpi bhēdābhēdayōḥ viruddhatā)

ata ēva jīvasyāpi brahmaṇō bhinnābhinnatvaṃ na sambhavati. tasmādabhēdasyānanyathā siddhaśāstramūlatvāt anādyavidyāmūla ēva bhēdapratyaya:. nanvēvaṃ brahmaṇa ēvājñatvaṃ tanmūlāśca  janmajarāmaraṇādayō dōṣā: prādu:ṣyu:. tataśca yassarvajñassarvavit (muṇḍa.1.1.9), ēṣa ātmāäpahatapāpmā (chā.8.1.5) ityādīni śāstrāṇi bādhyēran. naivam – ajñānādidōṣāṇāmaparamārthatvāt. bhavatastūpādhibrahmavyatiriktaṃ vastvantaramanabhyugacchatō brahmaṇyēvōpādhisaṃsargastatkṛtāśca jīvatvājñatvādayō dōṣā: paramārthata ēva bhavēyu:. na hi brahmaṇi niravayavē acchēdyē sambadhyamānā upādhayastacchitvā bhitvā vā sambadhyantē.  api tu brahmasvarūpē saṃyujya tasminnēva svakāryāṇi kurvanti .

(brahmaṇaḥ upahitānupahitāṃśabhēdēna sadōṣatvanirdōṣatvōpapādanam)

yadi manvīta – upādhyupahitaṃ brahma jīva:. sa cāṇuparimāṇa:. aṇutvaṃ cāvacchēdakasya manasōäṇutvāt. sa cāvacchēdōänādi: ēvamupādhyupahitēṃśē sambadhyamānā dōṣā: anupahitē parē brahmaṇi na sambadhyanta – iti. ayaṃ praṣṭavya: kimupādhinā chinnō brahmakhaṇḍōäṇurūpō jīva:? utācchinna ēvāṇurūpōpādhisaṃyuktō brahmapradēśaviśēṣa:? utōpādhisaṃyuktaṃ brahmasvarūpam?. athōpādhisaṃyuktaṃ cētanāntaram?. athōpādhirēva? iti. acchēdyatvādbrahmaṇa: prathama: kalpō na kalpatē. ādimattvaṃ ca jīvasya syāt. ēkasya satō dvaidhīkaraṇaṃ hi cchēdanam. dvitīyē tu kalpē brahmaṇa ēva pradēśaviśēṣē upādhisambandhādaupādhikāssarvē dōṣāstasyaiva syu:. upādhau gacchatyupādhinā svasaṃyuktabrahmapradēśākarṣaṇāyōgādanukṣaṇamupādhisaṃyuktabrahmapradēśabhēdāt kṣaṇēkṣaṇē bandhamōkṣau ca syātām. ākarṣaṇē cācchinnatvāt kṛtsnasya brahmaṇa: ākarṣaṇaṃ syāt. niraṃśasya vyāpina: ākarṣaṇaṃ na sambhavatīti cēt tarhi upādhirēva gacchatīti pūrvōkta ēva dōṣa: syāt.  acchinnabrahmapradēśēṣu sarvōpādhisaṃsargē sarvēṣāṃ ca jīvānāṃ brahmaṇa ēva pradēśatvēnaikatvēna pratisandhānaṃ na syāt. pradēśabhēdādapratisandhānē caikasyāpi svōpādhau gacchati pratisandhānaṃ na syāt. tṛtīyē tu kalpē brahmasvarūpasyaivōpādhisambandhēna jīvatvāpātāt tadatiriktānupahitabrahmāsiddhi: syāt. sarvēṣu ca dēhēṣvēka ēva jīva: syāt. turīyē tu kalpē brahmaṇōänya ēva jīva iti jīvabhēdasyaupādhikatvaṃ parityaktaṃ syāt. caramē cārvākapakṣa ēva parigṛhīta: syāt .

(bhēdābhēdadūṣaṇōpasaṃhāraḥ)

tasmādabhēdaśāstrabalēna kṛtsnasya bhēdasyāvidyāmūlatvamēvābhyupagantavyam. ata: pravṛttinivṛttiprayōjanaparatayaiva śāstrasya prāmāṇyēäpi dhyānavidhiśēṣatayā vēdāntavākyānāṃ brahmasvarūpē prāmāṇyamupapannam – iti.

(mīmāṃsakakṛtaṃ dhyānaniyōgavādidūṣaṇam)

tadapyayuktam – dhyānavidhiśēṣatvēäpi vēdāntavākyānāmarthasatyatvē prāmāṇyāyōgāt. ētaduktaṃ bhavati – brahmasvarūpagōcarāṇi vākyāni kiṃ dhyānavidhinaikavākyatāmāpannāni brahmasvarūpē prāmāṇyaṃ pratipadyantē; uta svatantrāṇyēva? ēkavākyatvē dhyānavidhiparatvēna brahmasvarūpē tātparyaṃ na sambhavati. bhinnavākyatvē pravṛttinivṛttiprayōjanavirahādanavabōdhakatvamēva. na ca vācyam dhyānaṃ nāma smṛtisantatirūpam. tacca smartavyaikanirūpaṇīyamiti dhyānavidhēssmartavya viśēṣākāṅakṣāyāṃ idaṃ sarva yadayamātmā (bṛ.4.4.6), brahma sarvānubhū: (bṛ.4.5.19), satyaṃ jñānamanantaṃ brahma (tai.ānaṃ.1) ityādīni svarūpatadviśēṣādīni samarpayanti. tēnaikavākyatāmāpannānyarthasadbhāvē pramāṇam iti; dhyānavidhēssmartavyaviśēṣāpēkṣatvēäpi nāma brahma (chāṃ.7.1.5) ityādi dṛṣṭividhivadasatyēnāpyarthaviśēṣēṇa dhyānanirvṛttyupapattē: dhyēyasatyatvānapēkṣaṇāt .

(uktārthasaṅgrahapūrvakaṃ pūrvapakṣōpasaṃhāraḥ)

atō vēdāntavākyānāṃ pravṛttinivṛttiprayōjanavidhuratvāddhyānavidhiśēṣatvēäpi dhyēyaviśēṣasvarūpa-samarpaṇamātraparyavasānāt, svātantryēäpi bālāturādyupacchandanavākyavat jñānamātrēṇaiva puruṣārthaparyantatāsiddhēśca pariniṣpannavastusatyatāgōcaratvābhāvāt brahmaṇaśśāstrapramāṇakatvaṃ na sambhavatīti prāptam .

(viśiṣṭādvaitināṃ siddhāntārambhaḥ, tatra sūtrārthaḥ)

tatra pratipādyatē – tatu samanvayāt iti. samanvaya: – samyaganvaya: puruṣārthatayāänvaya ityartha:. paramapuruṣārthabhūtasyānavadhikātiśayānandasvarūpasya brahmaṇōäbhidhēyatayāänvayāt tat śāstrapramāṇakatvaṃ  sidhyatyēvētyartha: .

(aprāmāṇyaśaṅkāparihāraḥ)

nirastanikhiladōṣaniratiśayānandasvarūpatayā paramaprāpyaṃ brahma bōdhayanvēdāntavākyagaṇa: pravṛttinivṛttiparatāvirahānna prayōjanaparyavasāyīti vruvāṇō rājakulavāsina: puruṣasya kaulēyakakulānanupravēśēna prayōjanaśūnyatāṃ brūtē .

ētaduktaṃ bhavati – anādikarmarūpāvidyāvēṣṭanatirōhitaparāvaratattvayāthātmyasvasvarūpāvabōdhānāṃ dēvāsuragandharvasiddhavidyādharakinnarakimpuruṣayakṣarākṣasapiśācamanujapaśuśakunisarīsṛpavṛkṣagulmalatādūrvādīnāṃ strīpunnapaṃsakabhēdabhinnānāṃ kṣētrajñānāṃ vyavasthitadhārakapōṣakabhōgyaviśēṣāṇāṃ muktānāṃ svasya cāviśēṣēṇānubhavasambhavē svarūpaguṇavibhavacēṣṭitairanavadhikātiśayānandajananaṃ paraṃ brahmāstīti bōdhayadēva vākyaṃ prayōjanaparyavasāyi. pravṛttinivṛttiniṣṭhaṃ tu yāvatpuruṣārthānvayabōdhaṃ na prayōjanaparyavasāyi .

(dhyānavidhyānarthakyaparihāraḥ)

ēvaṃ bhūtaṃ paraṃ brahma kathaṃ prāpyata ityapēkṣāyāṃ brahmavidāpnōtiparam (tai.ānaṃ.1), ātmānamēva lōkamupāsīta (bṛ.3.4.15) iti vēdanādiśabdairupāsanaṃ brahmaprāptyupāyatayā vidhīyatē. yathā svavēśmani nidhirasti iti vākyēna nidhisadbhāvaṃ jñātvā tṛptassan paścāttadupādānē ca prayatatē. yathā ca – kaścidrājakumārō bālakrīḍāsaktō narēndrabhavanānniṣkāntō mārgādbhraṣṭō naṣṭa iti rājñā vijñātassvayaṃ cājñātapitṛka: kēnaciddvijavaryēṇa vardhitōädhigatavēdaśāstraṣṣōḍaśavarṣassarvakalyāṇa-guṇākarastiṣṭhan pitā tē sarvalōkādhipati: gāmbhīryaudāryavātsalyasauśīlyaśauryavīrya-parākramādiguṇasampannastvāmēva naṣṭaṃ putraṃ didṛkṣu: puravarē tiṣṭhati iti kēnicadabhiyuktatamēna prayuktaṃ vākyaṃ śṛṇōti cēt – tadānīmēva ahaṃ tāvat jīvata: putra:, matpitā ca sarvasampatsamṛddha: iti niratiśayaharṣasamanvitō bhavati. rājā ca svaputraṃ jīvantamarōgamatimanōharadarśanaṃ viditasakalavēdyaṃ śrutvāävāptasamastapuruṣārthō bhavati. paścāttadupādānē ca prayatatē. paścāttāvubhau saṅgacchētē ca iti.

yatpuna: – pariniṣpannavastugōcarasya vākyasya tajjñānamātrēṇāpi puruṣārthaparyavasānāt bālāturādyupacchandanavākyavannārthasadbhāvē prāmāṇyamiti, tadasat – arthasadbhāvābhāvē niścitē jñātōäpyartha: puruṣārthāya na bhavati. bālāturādīnāmapyarthasadbhāvabhrāntyā  harṣādyutpatti:. tēṣāmēva tasminnēva jñānē vidyamānē yadyarthābhāvaniścayō jāyēta; tatastadānīmēva harṣādayō nivartēran. aupaniṣadēṣvapi vākyēṣu brahmāstitvatātparyābhāvaniścayē brahmajñānē satyapi puruṣārthaparyavasānaṃ na syāt. ata: yatō vā imāni bhūtāni jāyantē (tai.bhṛgu.1.1) ityādivākyaṃ nikhilajagadēkakāraṇaṃ nirastanikhiladōṣagandhaṃ sārvajñyasatyasaṅkalpatvādyanantakalyāṇaguṇākaramanavadhikātiśayānandaṃ brahmāstīti bōdhayatīti siddham.4.

iti śrīśārīrakamīmāṃsābhāṣyē samanvayādhikaraṇam . 4 .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.