śāstrayōnitvādhikaraṇam

(apūrvatārūpatātparyaliṅgasamarthanaparam)

śrīśārīrakamīmāṃsābhāṣyē śāstrayōnitvādhikaraṇam

(adhikaraṇārthaḥ – brahmaṇaḥ śāstraikagamyatvam)

jagajjanmādikāraṇaṃ brahma vēdāntavēdyamityuktam. tadayuktam. taddhi na vākyapratipādyam. anumānēna  siddhērityāśaṅkyāha –

  1. śāstrayōnitvāt . 1-1-3 .

(sūtravivaraṇam)

śāstraṃ yasya yōni: kāraṇaṃ pramāṇam, tacchāstrayōni; tasya bhāvaśśāstrayōnitvam. tasmāt brahmajñānakāraṇatvāt śāstrasya, tadyōnitvaṃ brahmaṇa:. atyantātīndriyatvēna pratyakṣādipramāṇāviṣayatayā brahmaṇaśśāstraikapramāṇakatvāt uktasvarūpaṃ brahma yatō vā imāni bhūtāni (tai.bhṛ.1.) ityādivākyaṃ bōdhayatyēvētyartha:.

(varṇitē sūtrārthē pūrvapakṣiṇaḥ ākṣēpaḥ)

nanu – śāstrayōnitvaṃ brahmaṇō na sambhavati, pramāṇāntaravēdyatvādbrahmaṇa:. aprāptē tu śāstramarthavat.

(siddhāntyēkadēśinaḥ mīmāṃsakatvākṣēpaḥ)

kintarhi tatra pramāṇam ? na tāvat pratyakṣam. taddhi dvividham. indriyasambhavaṃ yōgasambhavaṃ cēti. indriyasaṃbhavañca bāhyasambhavam, āntarasambhavañcēti dvidhā. bāhyēndriyāṇi vidyamānasannikarṣayōgyasvaviṣayabōdhajananānīti na sarvārthasākṣātkāratannirmāṇasamarthapuruṣaviśēṣa-viṣayabōdhajananāni. nāpyāntaram, āntarasukhadu:khādivyatiriktabahirviṣayēṣu tasya bāhyēndriyānapēkṣapravṛttyanupapattē:. nāpi yōgajanyam; bhāvanāprakarṣaparyantajanmanastasya viśadāvabhāsatvēäpi pūrvānubhūtaviṣayasmṛtimātratvānna prāmāṇyamiti kuta: pratyakṣatā; tadatiriktaviṣayatvē kāraṇābhāvāt. tathā sati tasya bhramarūpatā. nāpyanumānaṃ viśēṣatō dṛṣṭaṃ sāmānyatō dṛṣṭaṃ vā; atīndriyē vastuni sambandhāvadhāraṇavirahānna viśēṣatō dṛṣṭam. samastavastusākṣātkāratannirmāṇasamarthapuruṣaviśēṣaniyataṃ sāmānyatō dṛṣṭamapi na liṅgamupalabhyatē.

(pūrvapakṣyēkadēśinaḥ ākṣēpaḥ)

nanu ca jagata: kāryatvaṃ tadupādānōpakaraṇasampradānaprayōjanābhijñakartṛkatvavyāptam. acētanārabdhatvaṃ jagataścaikacētanādhīnatvēna vyāptam. sarvaṃ hi ghaṭādikāryaṃ tadupādānōpakaraṇasampradānaprayōjanābhijñakartṛkaṃ dṛṣṭam. acētanārabdhamarōgaṃ svaśarīramēkacētanādhīnaṃ ca. sāvayavatvēna jagata: kāryatvam .

(siddhāntyēkadēśinaḥ dūṣaṇam)

ucyatē – kimidamēkacētanādhīnatvam? na tāvattadāyattōtpattisthititvam; dṛṣṭāntō hi sādhyavikalassyāt, na hyarōgaṃ svaśarīramēkacētanāyattōtpattisthiti, taccharīrasya bhōk ṇāṃ bhāryādisarvacētanānāṃ adṛṣṭajanyatvāttadutpattisthityō:. kiñca śarīrāvayavinassvāvayavasamavētatārūpa-sthiti: avayavasaṃślēṣaviśēṣavyatirēkēṇa na cētanamapēkṣatē. prāṇanalakṣaṇā tu sthiti: pakṣatvābhimatē kṣitijalābdhimahīdharādau na saṃbhavatīti pakṣasapakṣānugatāmēkarūpāṃ sthitiṃ nōpalabhāmahē. tadāyattapravṛttitvaṃ tadadhīnatvamiti cēt – anēkacētanasādhyēṣu gurutararathaśilāmahīruhādiṣu vyabhicāra:. cētanamātrādhīnatvē  siddhasādhyatā.

(kāryatvahētukānumānē siddhasādhanadōṣaḥ)

kiñca – ubhayavādisiddhānāṃ jīvānāmēva lāghavēna kartṛtvābhyupagamō yukta:. na ca jīvānāmupādānādyanabhijñatayā kartṛtvāsaṃbhava:; sarvēṣāmēva cētanānāṃ pṛthivyādyupādānayāgādyupakaraṇa-sākṣātkārasāmarthyāt. yathēdānīṃ pṛthivyādayō yāgādayaśca pratyakṣamīkṣyantē. upakaraṇabhūta-yāgādiśaktirūpāpūrvādiśabdavācyādṛṣṭasākṣātkārābhāvēäpi cētanānāṃ na kartṛtvānupapatti:, tatsākṣātkārānapēkṣaṇātkāryārambhasya. śaktimatsākṣātkāra ēva hi kāryārambhōpayōgī. śaktēstu jñānamātramēvōpayujyatē; na sākṣātkāra:. na hi kulālādaya: kāryōpakaraṇabhūtadaṇḍacakrādivattacchaktimapi sākṣātkṛtya ghaṭamaṇikādikāryamārabhantē. iha tu cētanānāmāgamāvagatayāgādiśaktiviśēṣāṇāṃ kāryārambhō nānupapanna:.

(kāryatvahētukānumānasya sōpādhikatā)

kiñca yacchakyakriyaṃ śakyōpādānādivijñānañca, tadēva tadabhijñakartṛkaṃ dṛṣṭam. mahīmahīdharamahārṇavādi tu aśakyakriyamaśakyōpādānādivijñānaṃ cēti na cētanakartṛkam. atō ghaṭamaṇikādisajātīya-śakyakriyaśakyōpādānādivijñānavastugatamēva kāryatvaṃ buddhimatkartṛpūrvakatva-sādhanē prabhavati .

(kāryatvahētōḥ abhimataviśēṣaviruddhatvam)

kiñca – ghaṭādikāryamanīśvarēṇālpajñānaśaktinā saśarīrēṇa parigrahavatāänāptakāmēna nirmitaṃ dṛṣṭamiti tathāvidhamēva cētanaṃ kartāraṃ sādhayannayaṃ kāryatvahētussiṣādhiyiṣita-puruṣasārvajñyasarvaiśvaryādiviparītasādhanādviruddhassyāt . na caitāvatā sarvānumānōcchēdaprasaṅga:. liṅgini pramāṇāntaragōcarē liṅgabalōpasthāpitā viparītaviśēṣāstatpramāṇapratihatagatayō nivartantē. iha tu sakalētarapramāṇāviṣayē liṅgini nikhilanirmāṇacaturē, anvayavyatirēkāvagatāvinābhāvaniyamā dharmāssarva ēvāviśēṣēṇa prasajyantē. nivartakapramāṇābhāvāttathaivāvatiṣṭhantē. ata āgamādṛtē kathamīśvarassētsyati.

(sākṣātpūrvapakṣiṇaṃ prastutyōktiḥ)

atrāhu: – sāvayavatvādēva jagata: kāryatvaṃ na pratyākhyātuṃ śakyatē.  bhavanti ca prayōgā:-

  1. vivādādhyāsitaṃ bhūbhūdharādi kāryaṃ, sāvayavatvāt, ghaṭādivat. tathā, 2. vivādādhyāsitamavani-jaladhi-mahīdharādi kāryaṃ, mahattvē sati kriyāvattvāt, ghaṭavat. 3. tanubhavanādi kāryaṃ mahattvē sati mūrtatvāt, ghaṭavat – iti. sāvayavēṣu dravyēṣu idamēva kriyatē nētarat iti kāryatvasya niyāmakaṃ sāvayavatvātirēki rūpāntaraṃ nōpalabhāmahē.

(upādhiśaṅkāparihārau)

kāryatvapratiniyataṃ śakyakriyatvaṃ śakyōpādānādivijñānatvaṃ cōpalabhyata iti cēnna; kāryatvēnānumatēäpi viṣayē jñānaśaktī kāryānumēyē – ityanyatrāpi sāvayavatvādinā kāryatvaṃ jñātamiti tē ca pratipannē ēvēti na kaścidviśēṣa:. tathāhi ghaṭamaṇikādiṣu kṛtēṣu kāryadarśanānumitakartṛgata-tannirmāṇaśaktijñāna: puruṣōädṛṣṭapūrvaṃ vicitrasannivēśaṃ narēndrabhavanamālōkya avayavasannivēśaviśēṣēṇa tasya kāryatvaṃ niścitya tadānīmēva kartustajjñānaśaktivaicitryamanuminōti. atastanubhuvanādē: kāryatvē  siddhē sarvasākṣātkāratannirmāṇādinipuṇa: kaścitpuruṣaviśēṣaḥ siddhyatyēva.

(siddhasādhanatvanirāsaḥ, anumānāntarapradarśanaṃ ca)

kiñca – sarvacētanānāṃ dharmādharmanimittēäpi sukhadu:khōpabhōgē cētanānadhiṣṭhitayōstayōracētanayō: phalahētutvānupapattē: sarvakarmānuguṇasarvaphalapradānacatura: kaścidāsthēya:; vardhakināänadhiṣṭhitasya vāsyādēḥ acētanasya dēśakālādyanēkaparikarasannidhānēäpi yūpādinirmāṇasādhanatvādarśanāt. bījāṅkurādē: pakṣāntarbhāvēna tairvyabhicārāpādanaṃ śrōtriyavētālānāmanabhijñatāvijṛmbhitam. tata ēva sukhādibhiḥ vyabhicāravacanamapi tathaiva. na ca lāghavēnōbhayavādisaṃpratipannakṣētrajñānāmēva īdṛśādhiṣṭhātṛtvakalpanaṃ yuktam, tēṣāṃ sūkṣmavyavahitaviprakṛṣṭa-darśanāśaktiniścayāt. darśanānuguṇaiva hi sarvatrakalpanā. na ca kṣētrajñavadīśvarasyāśaktiniścayōästi. ata: pramāṇāntaratō na  tatsiddhyanupapatti: . samarthakartṛpūrvakatvaniyatakāryatvahētunā sidhyan svābhāvikasarvārthasākṣātkāratanniyamanaśaktisaṃpanna ēva siddhyati .

(kāryatvahētōḥ viruddhatāvyudāḥ)

yattvanaiśvaryādyāpādanēna dharmiviśēṣaviparītasādhanatvamunnītam, tadanumānavṛttānabhijñatva-nibandhanam, sapakṣē sahadṛṣṭānāṃ sarvēṣāṃ kāryasyāhētubhūtānāṃ, ca dharmāṇāṃ liṅginyaprāptē:.

ētaduktaṃ bhavati – kēnacit kiñcit kriyamāṇaṃ svōtpattayē kartu: svanirmāṇasāmarthyaṃ svōpādānōpakaraṇajñānaṃ cāpēkṣatē; na tvanyāsāmarthyamanyājñānaṃ ca, hētutvābhāvāt. svanirmāṇasāmarthya-svōpādānōpakaraṇajñānābhyāmēva svōtpattāvupapannāyāṃ saṃbandhitayā darśanamātrēṇākiñcitkarasya arthāntarājñānādē: hētutvakalpanāyōgāt – iti. kiñca – kriyamāṇavastuvyatiriktārthājñānādikaṃ kiṃ sarvaviṣayaṃ kriyōpayōgi; uta katipayaviṣayam. na tāvatsarvaviṣayam; na hi kulālādi: kriyamāṇavyatiriktaṃ kimapi na jānāti. nāpi katipayaviṣayam, sarvēṣu kartṛṣu tattadajñānāśaktyaniyamēna sarvēṣāmajñānādīnāṃ vyabhicārāt. ata: kāryatvasyāsādhakānāṃ anīśvaratvādīnāṃ liṅginyaprāptiriti na viparītasādhanatvam.

(śarīrasya kāryōpayōgitvaśaṅkāparihārau)

kulālādīnāṃ daṇḍacakrādyadhiṣṭhānaṃ śarīradvārēṇaiva dṛṣṭamiti jagadupādānōpakaraṇādhiṣṭhānaṃ īśvarasya aśarīrasyānupapannamiti cēnna; saṃkalpamātrēṇaiva paraśarīragata-bhūtavētālagaralādyapagama-vināśadarśanāt. kathamaśarīrasya parapravartanarūpassaṃkalpa iti cēnna śarīrāpēkṣassaṃkalpa:, śarīrasya saṃkalpahētutvābhāvāt. mana ēva hi saṃkalpahētu:. tadabhyupagatamīśvarēäpi; kāryatvēnaiva jñānaśaktivanmanasōäpi prāptatvāt. mānasassaṅkalpa: saśarīrasyaiva, saśarīrasyaiva samanaskatvāditi cēnna, manasō nityatvēna dēhāpagamēäpi manasassadbhāvēnānaikāntyāt. atō vicitrāvayavasannivēśa-viśēṣatanubhuvanādikāryanirmāṇē puṇyapāpaparavaśa: parimitaśaktijñāna:  kṣētrajñō na prabhavatīti nikhilabhuvananirmāṇacaturōäcintyāparimitajñānaśaktyaiśvaryōäśarīra: saṃkalpamātrasādhana-pariniṣpanna anantavistāravicitraracanaprapañca: puruṣaviśēṣa īśvarōänumānēnaiva  siddhyati .

(brahmaṇi śāstrāprāmāṇyanigamanam)

ata: pramāṇāntarāvasēyatvādbrahmaṇa: naitadvākyaṃ brahma pratipādayati.

kiñca atyantabhinnayōrēva mṛddravyakulālayōrnimittōpādānatvadarśanēna ākāśādērniravayava-dravyasya kāryatvānupapattyā ca naikamēva brahma kṛtsnasya jagatō nimittamupādānaṃ ca pratipādayituṃ śaknōtīti.

(siddhāntōpakramaḥ, tatra paramasādhyapratijñā)

ēvaṃ prāptē brūma: – yathōktalakṣaṇaṃ brahma janmādivākyaṃ bōdhayatyēva. kuta:? śāstraikapramāṇakatvādbrahmaṇa:.

(pūrvapakṣānubhāṣaṇapūrvakaṃ dūṣaṇam)

yaduktaṃ sāvayavatvādinā kāryaṃ sarvaṃ jagat. kāryaṃ ca taducitakartṛviśēṣapūrvakaṃ dṛṣṭamiti nikhilajagannirmāṇatadupādānōpakaraṇavēdanacatura: kaścidanumēya: – iti. tadayuktam, mahīmahārṇavādīnāṃ kāryatvēäpyēkadaivaikēnaiva nirmitā ityatra pramāṇābhāvāt. na caikasya ghaṭasyēva sarvēṣāmēkaṃ kāryatvam, yēnaikadaivaika: kartā syāt. pṛthagbhūtēṣu kāryēṣu kālabhēdakartṛbhēdadarśanēna kartṛkālaikyaniyamādarśanāt. na ca kṣētrajñānāṃ vicitrajagannirmāṇāśaktyā kāryatvabalēna tadatiriktakalpanāyām anēkakalpanā-nupapattēścaika: kartā  bhavitumarhātīti kṣētrajñānāmēvōpacitapuṇyaviśēṣāṇāṃ śaktivaicitryadarśanēna tēṣāmēva atiśayitādṛṣṭasaṃbhāvanayā ca tattadvilakṣaṇakāryahētutvasaṃbhavāt; tadatiriktātyantādṛṣṭa-puruṣakalpanānupapattē:. na ca yugapatsarvōtpattissarvōcchittiśca pramāṇapadavīmadhirōhata: adarśanāt, kramēṇaivōtpattivināśadarśanācca. kāryatvēna sarvōtpattivināśayō: kalpyamānayōrdarśanānuguṇyēna kalpanāyāṃ virōdhābhāvācca.

(phalitadūṣakapradarśanam)

atō buddhimadēkakartṛkatvē sādhyē kāryatvasyānaikāntyam; pakṣasyāprasiddhaviśēṣaṇatvam; sādhyavikalatā ca dṛṣṭāntasya; sarvanirmāṇacaturasya ēkasyāprasiddhē:. buddhimatkartṛkatvamātrē sādhyē  siddhasādhanatā.

(vikalpanapūrvakaṃ mukhāntarēṇa dūṣaṇam)

sārvajñyasarvaśaktiyuktasya kasyacidēkasya sādhakamidaṃ kāryatvaṃ kiṃ yugapadutpadyamānasarvavastugatam? uta kramēṇōtpadyamānasarvavastugatam? yugapadutpadyamāna-sarvavastugatatvē kāryatvasyāsiddhatā. kramēṇōtpadyamānasarvavastugatatvē anēkakartṛkatvasādhanāt viruddhatā. atrāpyēkakartṛkatvasādhanē pratyakṣānumānavirōdhaśśāstravirōdhaśca; kumbhakārō jāyatē, rathakārō jāyatē ityādiśravaṇāt.

(kāryatvahētōḥ prakārāntarēṇa viruddhatvōpapādanam)

api ca – sarvēṣāṃ kāryāṇāṃ śarīrādīnāṃ ca sattvādiguṇakāryarūpasukhādyanvayadarśanēna satvādimūlatvamavaśyāśrayaṇīyam. kāryavaicitryahētubhūtā: kāraṇagatā viśēṣāssattvādaya:. tēṣāṃ kāryāṇāṃ tanmūlatvāpādanaṃ tadyuktapuruṣānta:karaṇavikāradvārēṇa. puruṣasya ca tadyōga: karmamūla iti kāryaviśēṣārambhāyaiva, jñānaśaktivatkartu: karmasambandha: kāryahētutvēnaivāvaśyāśrayaṇīya:; jñānaśakti-vaicitryasya ca karmamūlatvāt. icchāyā: kāryārambhahētutvēäpi viṣayaviśēṣaviśēṣitāyāḥ tasyāḥ sattvādimūlakatvēna karmasambandhōävarjanīya: .

ata: kṣētrajñā ēva kartāra:; na tadvilakṣaṇa: kaścidanumānātsiddhyati.

bhavanti ca prayōgā: – 1. tanubhuvanādi kṣētrajñakartṛkam, kāryatvāt, ghaṭavat . 2. īśvara: kartā na bhavati, prayōjanaśūnyatvāt, muktātmavat. 3. īśvara: kartā na bhavati, aśarīratvāttadvadēva. na ca kṣētrajñānāṃ svaśarīrādhiṣṭhānē vyabhicāra:, tatrāpyanādēssūkṣmaśarīrasya sadbhāvāt. 4. vimativiṣaya: kālō na lōkaśūnya:, kālatvādvartamānakālavat iti .

(kāryatvahētukānumānasya prakārāntarēṇa dūṣaṇam)

api ca – kimīśvarassaśarīrōäśarīrō vā kāryaṃ karōti. na tāvadaśarīra: aśarīrasya kartṛtvānupalabdhē:. mānasānyapi kāryāṇi saśarīrasyaiva bhavanti, manasō nityatvēäpyaśarīrēṣu muktēṣu tatkāryādarśanāt. nāpi saśarīra:, vikalpāsahatvāt. taccharīraṃ kiṃ nityam? utānityam?. na tāvannityam, sāvayavasya tasya nityatvē jagatōäpi nityatvāvirōdhādīśvarāsiddhē:. nāpyanityam, tadvyatiriktasya taccharīrahētōstadānīmabhāvāt. svayamēva hēturiti cēnna, aśarīrasya tadayōgāt. anyēna śarīrēṇa saśarīra iti cēnna, anavasthānāt.

(punaḥ prakārāntarēṇa vikalpya dūṣaṇam)

sa kiṃ savyāpārō nirvyāpārō vā?. aśarīratvādēva na savyāpāra:. nāpi nirvyāpāra: kāryaṃ karōti, muktātmavat. kāryaṃ jagadicchāmātravyāpārakartṛkamityucyamānē pakṣasyāprasiddhaviśēṣaṇatvam, dṛṣṭāntasya ca sādhyahīnatā .

(anumānadūṣaṇōpasaṃhāraḥ)

atō darśanānuguṇyēna īśvarānumānaṃ darśanānuguṇyaparāhatamiti śāstraikapramāṇaka: parabrahmabhūtassarvēśvara: puruṣōttama:.

(śāstrasya arthapratipādanē dōṣagandhānavakāśaḥ)

śāstrantu sakalētarapramāṇaparidṛṣṭasamastavastuvisajātīyaṃ sārvajñyasatya-saṅkalpatvādimiśra anavadhikātiśayāparimitōdāraguṇasāgaraṃ nikhilahēyapratyanīkasvarūpaṃ pratipādayatīti na pramāṇāntarāvasitavastusādharmyaprayuktadōṣagandhaprasaṅga: .

(nimittōpādānayōraikyasya anupalambhaparāhatatvanirāsaḥ)

yattu nimittōpādānayōraikyaṃ ākāśādērniravayava-dravyasya kāryatvaṃ cānupalabdham aśakyapratipādanamityuktam, tadapyaviruddhamiti prakṛtiśca pratijñādṛṣṭāntānuparōdhāt (bra.sū.1.4.23), na viyadaśrutē: (bra.sū.2.3.1) ityatra pratipādayiṣyatē .

(adhikaraṇārthōpasaṃhāraḥ)

ata: pramāṇāntarāgōcaratvēna śāstraikaviṣayatvāt yatō vā imāni bhūtāni (tai.bhṛgu.1) iti vākyamuktalakṣaṇaṃ brahma pratipādayatīti  siddham.

. iti śrīśārīrakamīmāṃsābhāṣyē śāstrayōnitvādhikaraṇam. 3.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.