śrīmadgītābhāṣyam Ady 17

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

saptadaśōädhyāyaḥ

dēvāsuravibhāgōktimukhēna prāpyatattvajñānaṃ tatprāptyupāyajñānaṃ ca vēdaikamūlamityuktam . idānīmaśāstravihitasyāsuratvēnāphalatvam, śāstravihitasya ca guṇatastraividhyam, śāstrasiddhasya lakṣaṇaṃ cōcyatē . tatrāśāstravihitasya niṣphalatvamajānanśāstravihitē śraddhāsaṃyuktē yāgādau sattvādinimittaphalabhēdabubhutsayā arjuna: pṛcchati –

arjuna uvāca

yē śāstravidhimutsṛjya yajantē śraddhayānvitā:  .

tēṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāhō rajastama:  . 1 .

śāstravidhimutsṛjya śraddhayānvitā yē yajantē, tēṣāṃ niṣṭhā kā ? kiṃ sattvam ? āhōsvidraja:? atha tama:? niṣṭhā sthiti: sthīyatēäsminniti sthiti: sattvādirēva niṣṭhētyucyatē . tēṣāṃ kiṃ sattvē sthiti:? kiṃ vā rajasi? kiṃ vā tamasītyartha: . 1 .

ēvaṃ pṛṣṭō bhagavānaśāstravihitaśraddhāyāstatpūrvakasya ca yāgādērniṣphalatvaṃ hṛdi nidhāya śāstrīyasyaiva yāgādērguṇatastraividhyaṃ pratipādayituṃ śāstrīyaśraddhāyā: traividhyaṃ tāvadāha –

śrībhagavānuvāca

trividhā bhavati śraddhā dēhināṃ sā svabhāvajā  .

sāttvikī rājasī caiva tāmasī cēti tāṃ śṛṇu  . 2 .

sarvēṣāṃ dēhināṃ śraddhā trividhā bhavati . sā ca svabhāvajā svabhāva: svāsādhāraṇō bhāva:, prācīnavāsanānimitta: tattadruciviśēṣa: . yatra ruci: tatra śraddhā jāyatē . śraddhā hi svābhimataṃ sādhayatyētaditi viśvāsapūrvikā sādhanē tvarā . vāsanā ruciśca śraddhā cātmadharmā: guṇasaṃsargajā: tēṣāmātmadharmāṇāṃ vāsanādīnāṃ janakā: dēhēndriyānta:karaṇaviṣayagatā dharmā: kāryaikanirūpaṇīyā: sattvādayō guṇā: sattvādiguṇayuktadēhādyanubhavajā ityartha: . tataścēyaṃ śraddhā sāttvikī rājasī tāmasī cēti trividhā . tāmimāṃ śraddhāṃ śṛṇu sā śraddhā yatsvabhāvā, taṃ svabhāvaṃ śṛṇvityartha:.2.

sattvānurūpā sarvasya śraddhā bhavati bhārata  .

śraddhāmayōäyaṃ puruṣō yō yacchraddha: sa ēva sa:  . 3 .

sattvamanta:karaṇam . sarvasya puruṣasyānta:karaṇānurūpā śraddhā bhavati . anta:karaṇaṃ yādṛśaguṇayuktam, tadviṣayā śraddhā jāyata ityartha: . sattvaśabda: pūrvōktānāṃ dēhēndriyādīnāṃ pradarśanārtha: . śraddhāmayōäyaṃ puruṣa:. śraddhāmaya: śraddhāpariṇāma: . yō yacchraddha: ya: puruṣō yādṛśyā śraddhayā yukta:, sa ēva sa: sa tādṛśaśraddhāpariṇāma: . puṇyakarmaviṣayē śraddhāyuktaścēt, puṇyakarmaphalasaṃyuktō bhavatīti śraddhāpradhāna: phalasaṃyōga ityuktaṃ bhavati . 3 . tadēva vivṛṇōti

yajantē sāttvikā dēvān yakṣarakṣāṃsi rājasā:  .

prētān bhūtagaṇāṃścānyē yajantē tāmasā janā:  . 4 .

sattvaguṇapracurā: sāttvikyā śraddhayā yuktā: dēvān yajantē . du:khāsaṃbhinnōtkṛṣṭa-sukhahētubhūtadēvayāgaviṣayā śraddhā sāttvikītyuktaṃ bhavati . rājasā yakṣarakṣāṃsi yajantē . anyē tu tāmasā janā: prētān bhūtagaṇān yajantē . du:khasaṃbhinnālpasukhajananī rājasī śraddhā du:khaprāyātyalpasukhajananī tāmasītyartha:.4.

ēvaṃ śāstrīyēṣvēva yāgādiṣu śraddhāyuktēṣu guṇata: phalaviśēṣa:, aśāstrīyēṣu tapōyāgaprabhṛtiṣu madanuśāsanaviparītatvēna na kaścidapi sukhalava:, api tvanartha ēvēti hṛdi nihitaṃ vyañjayanāha –

aśāstravihitaṃ ghōraṃ tapyantē yē tapō janā: .

dambhāhaṅkārasaṃyuktā: kāmarāgabalānvitā:    . 5 .

karśayanta: śarīrasthaṃ bhūtagrāmamacētasa:  .

māṃ caivāntaśśarīrasthaṃ tān viddhyāsuraniścayān . 6 .

aśāstravihitamatighōramapi tapō yē janā: tapyantē . pradarśanārthamidam . aśāstravihitaṃ bahvāyāsa-ṃ yāgādikaṃ yē kurvatē, dambhāhaṃkārasaṃyuktā: kāmarāgabalānvitā: śarīrasthaṃ pṛthivyādibhūtasamūhaṃ karśayanta:, madaṃśabhūtaṃ jīvaṃ cāntaśśarīrasthaṃ karśayantō yē tapyantē, yāgādikaṃ ca kurvatē tānāsuraniścayān viddhi. asurāṇāṃ niścaya āsurō niścaya: asurā hi madājñāviparītakāriṇa: madājñāviparītakāritvāttēṣāṃ sukhalavasaṃbandhō na vidyatē api tvananarthavrātē patantīti pūrvamēvōktam, patanti narakēäścau (16.16)  iti . 5-6 .

atha prakṛtamēva śāstrīyēṣu yajñādiṣu guṇatō viśēṣaṃ prapañcayati . tatrāhāramūlatvātsattvādi-vṛddhērāhāratraividhyaṃ prathamamucyatē . annamayaṃ hi sōmya mana: (chā.6.5.4), āhāraśuddhau sattvaśuddhi: (chā.7.26.2) iti hi śrūyatē –

āhārastvapi sarvasya trividhō bhavati priya:  .

yajñastapastathā dānaṃ tēṣāṃ bhēdamimaṃ śṛṇu     . 7 .

āhārōäpi sarvasya prāṇijātasya sattvādiguṇatrayānvayēna trividha: priyō bhavati . tathaiva yajñōäpi trividha:, tathā tapa: dānaṃ ca . tēṣāṃ bhēdamimaṃ śṛṇu  tēṣāmāhārayajñatapōdānānāṃ sattvādibhēdēnēmamucyamānaṃ bhēdaṃ śṛṇu . 7 .

āyussattvabalārōgyasukhaprītivivardhanā:  .

rasyā: snigdhā: sthirā hṛdyā āhārā: sāttvikapriya:  . 8 .

sattvaguṇōpētasya sattvamayā āhārā: priyā bhavanti . sattvamayāścāhārā āyurvivardhanā: punarapi sattvasya vivardhanā: . sattvamanta:karaṇam anta:karaṇakāryaṃ jñānamiha sattvaśabdēnōcyatē . sattvātsaṃjāyatē jñānam ((bha.gī.14.17)  iti sattvasya jñānavivṛddhihētutvāt, āhārōäpi sattvamayō jñānavivṛddhihētu:. tathā balārōgyayōrapi vivardhanā: . sukhaprītyōrapi vivardhanā:  pariṇāmakālē svayamēva sukhasya vivardhanā: tathā prītihētubhūtakarmārambhadvārēṇa prītivardhanā: . rasyā: madhurarasōpētā: . snigdhā: snēhayuktā: . sthirā: sthirapariṇāmā:. hṛdyā: ramaṇīyavēṣā: . ēvaṃvidhā: sattvamayā āhārā: sāttvikasya puruṣasya priyā: .8.

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhina:  .

āhārā rājasasyēṣṭā du:khaśōkāmayapradā:     . 9 .

kaṭurasā:, amlarasā:, lavaṇōtkaṭā:, atyuṣṇā:, atitīkṣaṇā:, rūkṣā:, vidāhinaścēti kaṭvamla-lavaṇātyuṣṇatīkṣṇarūkṣavidāhina: . atiśaityātitaikṣṇyādinā durupayōgāstīkṣṇā: śōṣakarā rūkṣā: tāpakarā vidāhina: . ēvaṃvidhā āhārā rājasasyēṣṭā: . tē ca rajōmayatvāddu:khaśōkāmayavardhanā: rajōvardhanāśca.9.

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat .

ucchiṣṭamapi cāmēdhyaṃ bhōjanaṃ tāmasapriyam  . 10 .

yātayāmaṃ cirakālāvasthitam gatarasaṃ tyaktasvābhāvikarasam pūti durgandhōpētam, paryuṣitaṃ kālātipattyā rasāntarāpannam ucchiṣṭaṃ gurvādibhyōänyēṣāṃ bhuktaśiṣṭam amēdhyamayajñārhām ayajñaśiṣṭamityartha: . ēvaṃvidhaṃ tamōmayaṃ bhōjanaṃ tāmasapriyaṃ bhavati . bhujyata iti āhāra ēva bhōjanam . punaśca tamasō vardhanam . atō hitaiṣibhi: sattvavivṛddhayē sāttvikāhāra ēva sēvya: .10.

aphalākāṅkṣibhiryajñō vidhidṛṣṭō ya ijyatē  .

yaṣṭavyamēvēti manassamādhāya sa sāttvika:  . 11 .

phalākāṅkṣārahitai: puruṣai: vidhidṛṣṭa: śāstradṛṣṭa: mantradravyakriyādibhiryukta:, yaṣṭavyamēvēti bhagavadārādhanatvēna svayaṃprayōjanatayā yaṣṭavyamiti manassamādhāya yō yajña ijyatē, sa sāttvika: .11.

abhisandhāya tu phalaṃ dambhārthamapi caiva ya:  .

ijyatē bharataśrēṣtha taṃ yajñaṃ viddhi rājasam  . 12 .

phalābhisandhiyuktairdambhagarbhō yaśa:phalaśca yō yajña ijyatē, taṃ yajñaṃ rājasaṃ viddhi .  17.12 .

vidhihīnamasṛṣṭānnaṃ mantrahīnamadakṣiṇam  .

śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣatē        . 13 .

vidhihīnaṃ brāhmaṇōktihīnam sadācārayuktairvidvadbhirbrāhmaṇairyajasvētyuktihīnamityartha: asṛṣṭānnamacōditadravyam, mantrahīnamadakṣiṇaṃ śraddhāvirahitaṃ ca yajñaṃ tāmasaṃ paricakṣatē .17.13.

atha tapasō guṇatastraividhyaṃ vaktuṃ tasya śarīravāṅmanōniṣpādyatayā svarūpabhēdaṃ tāvadāha

dēvadvijaguruprājñapūjanaṃ śaucamārjavam  .

brahmacaryamahiṃsā ca śārīraṃ tapa ucyatē       . 14 .

dēvadvijaguruprājñānāṃ pūjanam, śaucaṃ tīrthasnānādikam, ārjavaṃ yathāmana:śarīravṛttam, brahmacaryaṃ yōṣitsu bhōgyatābuddhiyuktēkṣaṇādirahitatvam, ahiṃsā aprāṇipīḍā ētaccharīraṃ tapa ucyatē . 14.

anudvēgakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat .

svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyatē  . 15 .

parēṣāmanudvēgakaraṃ satyaṃ priyahitaṃ ca yadvākyaṃ svādhyāyābhyasanaṃ cētyētadvāṅmayaṃ tapa ucyatē .15.

mana:prasāda: saumyatvaṃ maunamātmavinigraha:  .

bhāvasaṃśuddhirityētattapō mānasamucyatē       . 16 .

mana:prasāda: manasa: krōdhādirahitatvam, saumyatvaṃ manasa: parēṣāmabhyudayaprāvaṇyam, maunaṃ  manasā vākpravṛttiniyamanam, ātmavinigraha: manōvṛttērdhyēyaviṣayēävasthāpanam, bhāvaśuddhi: ātmavyatiriktaviṣayacintārahitatvam ētanmānasaṃ tapa: . 16 .

śraddhayā parayā taptaṃ tapastattrividhaṃ narai:  .

aphalākāṅkṣibhiryuktai: sāttvikaṃ paricakṣatē  . 17 .

aphalākāṅkṣibhi: phalākāṅkṣārahitai:, yuktai: paramapuruṣārādhanarūpamidamiti cintāyuktai: narai: parayā śraddhayā yattrividhaṃ tapa: kāyavāṅmanōbhistaptam, tatsāttvikaṃ paricakṣatē . 17 .

satkāramānapūjārthaṃ tapō dambhēna caiva yat .

kriyatē tadiha prōktaṃ rājasaṃ calamadhruvam     . 18 .

manasā ādara: satkāra:, vācā praśaṃsā māna:, śarīrō namaskārādi: pūjā . phalābhisandhipūrvakaṃ satkārādyarthaṃ ca dambhēna hētunā yattapa: kriyatē, tadiha rājasaṃ prōktam svargādiphalasādhanatvēna asthiratvāccalamadhruvam . calatvaṃ – pātabhayēna calanahētutvam, adhruvatvaṃ – kṣayiṣṇutvam .

mūḍhagrāhēṇātmanō yatpīḍayā kriyatē tapa:  .

parasyōtsādanārthaṃ vā tattāmasamudāhṛtam       . 19 .

mūḍhā: avivēkina:, mūḍhagrāhēṇa mūḍhai: kṛtēnābhinivēśēna ātmana: śaktyādikamaparīkṣya ātmapīḍayā yattapa: kriyatē, parasyōtsādanārthaṃ ca yatkriyatē, tattāmasamudāhṛtam . 19 .

dātavyamiti yaddānaṃ dīyatēänupakāriṇē  .

dēśē kālē ca pātrē ca taddānaṃ sāttvikaṃ smṛtam  . 20 .

phalābhisandhirahitaṃ dātavyamiti dēśē kālē pātrē cānupakāriṇē yaddānaṃ dīyatē, taddānaṃ sāttvikaṃ smṛtam . 20 .

yattu pratyupakārārthaṃ phalamuddiśya vā puna:  .

dīyatē ca parikliṣṭaṃ tadrājasamudāhṛtam      . 21 .

pratyupakārakaṭākṣagarbhaṃ phalamuddiśya ca, parikliṣṭamakalyāṇadravyakaṃ yaddānaṃ dīyatē, tadrājasaṃ udāhṛtam.21.

adēśakālē yaddānamapātrēbhyaśca dīyatē  .

asatkṛtamavajñātaṃ tattāmasamudāhṛtam         . 22 .

adēśakālē apātrēbhyaśca yaddānaṃ dīyatē, asatkṛtaṃ pādaprakṣālanādigauravarahitam, avajñātaṃ sāvajñamanupacārayuktaṃ yaddīyatē, tattāmasamudāhṛtam . 22.ēvaṃ vaidikānāṃ yajñatapōdānānāṃ sattvādiguṇabhēdēna bhēda ukta: idānīṃ tasyaiva vaidikasya yajñādē: praṇavasaṃyōgēna tatsacchabdavyapadēśytayā ca lakṣaṇamucyatē –

ōṃ tatsaditi nirdēśō brahmaṇastrividha: smṛta:  .

brāhmaṇāstēna vēdāśca yajñāśca vihitā: purā  . 23 .

ōṃ tatsaditi trividhōäyaṃ nirdēśa: śabda: brahmaṇa: smṛta: brahmaṇōänvayī bhavati . brahma ca vēda:. vēdaśabdēna vaidikaṃ karmōcyatē . vaidikaṃ yajñādikam . yajñādikaṃ karma ōṃ tatsaditi śabdānvitaṃ bhavati. ōmiti śabdasyānvayō vaidikakarmāṅgatvēna prayōgādau prayujyamānatayā tatsaditi śabdayōranvaya: pūjyatvāya vācakatayā . tēna trividhēna śabdēnānvitā brāhmaṇā: vēdānvayinastraivarṇikā: vēdāśca yajñāśca purā vihitā: purā mayaiva nirmitā ityartha: . 23 .

trayāṇāmōṃ tatsaditi śabdānāmanvayaprakārō varṇyatē prathamamōmiti śabdasyānvayaprakāramāha

tasmādōmityudāhṛtya yajñadānatapa:kriyā:  .

pravartantē vidhānōktā: satataṃ brahmavādinām  . 24 .

tasmādbrahmavādināṃ vēdādināṃ traivarṇikānāṃ yajñadānatapa:kriyā: vidhānōktā: vēdavidhānōktā: ādau ōmityudāhṛtya satataṃ sarvadā pravartantē . vēdāśca ōmityudāhṛtyārabhyantē . ēvaṃ vēdānāṃ vaidikānāṃ ca yajñādīnāṃ karmaṇāmōmiti śabdānvayō varṇita: . ōmitiśabdānvitavēdadhāraṇāttadanvitayajñādikarmakaraṇācca brāhmaṇaśabdanirdiṣṭānāṃ traivarṇikānāmapi ōmiti śabdānvayō varṇita: .  24 .

athaitēṣāṃ taditi śabdānvayaprakāramāha –

tadityanabhisandhāya phalaṃ yajñatapa:kriyā:  .

dānakriyāśca vividhā: kriyantē mōkṣakāṅkṣibhi: . 25 .

phalamanabhisandhāya vēdādhyayanayajñatapōdānakriyā: mōkṣakāṅkṣibhistraivarṇikairyā: kriyantē, tā: brahmaprāptisādhanatayā brahmavācinā taditi śabdēna nirdēśyā: sa va: ka: kiṃ yattatpadamanuttamam  (ti.ta) iti tacchabdō hi brahmavācī prasiddha: . ēvaṃ vēdādhyayanayajñādīnāṃ mōkṣasādhanabhūtānāṃ tacchabdanirdēśyatayā taditi śabdānvaya ukta: . traivarṇikānāmapi tathāvidhavēdādhyayanādyanuṣṭhānādēva tacchabdānvaya upapanna:.25.

athaiṣāṃ sacchabdānvayaprakāraṃ vaktuṃ lōkē sacchabdasya vyutpattiprakāramāha –

sadbhāvē sādhubhāvē ca sadityētatprayujyatē  .

praśastē karmaṇi tathā sacchabda: pārtha yujyatē        . 26 .

sadbhāvē vidyamānatāyām, sādhubhāvē kalyāṇabhāvē ca sarvavastuṣu sadityētatpadaṃ prayujyatē lōkavēdayō:. tathā kēnacitpuruṣēṇānuṣṭhitē laukikē praśastē kalyāṇē karmaṇi satkarmēdamiti sacchabdō yujyatē prayujyatē ityartha: . 26 .

yajñē tapasi dānē ca sthiti: saditi cōcyatē  .

karma caiva tadarthīyaṃ sadityēvābhidhīyatē        . 27 .

atō vaidikānāṃ traivarṇikānāṃ yajñē tapasi dānē ca sthiti: kalyāṇatayā sadityucyatē . karma ca tadarthīyaṃ traivarṇikārthīyaṃ yajñadānādikaṃ sadityēvābhidhīyatē . tasmādvēdā: vaidikāni karmāṇi brāhmaṇaśabdanirdiṣṭāstraivarṇikāśca ōṃ tatsaditi śabdānvayarūpalakṣaṇēna avēdēbhyaścāvaidikēbhyaśca vyāvṛttā vēditavyā: . 27 .

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat .

asadityucyatē pārtha na ca tatprētya nō iha  . 28 .

iti śrīmadbhagavadgītāsūpaniṣatsu śraddhātrayavibhāgayōgō nāma ēkādaśōädhyāya: . 11.

aśraddhayā kṛtaṃ śāstrīyamapi hōmādikamasadityucyatē . kuta: ? na ca tatprētya, nō iha na mōkṣāya, na sāṃsārikāya ca phalāyēti . 28 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē saptadaśōädhyāya: . 17.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.