śrīmadgītābhāṣyam Ady 01

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

prathamādhyāya:

yatpadāmbhōruhadhyānavidhvastāśēṣakalmaṣa: .

vastutāmupayātōähaṃ yāmunēyaṃ namāmi tam .

śriya: pati:, nikhilahēyapratyanīkakalyāṇaikatāna:, svētarasamastavastuvilakṣaṇānanta-jñānānandaika svarūpa:, svābhāvikānavadhikātiśayajñānabalaiśvaryavīryaśaktitēja:prabhṛtyasaṃkhyēya-kalyāṇaguṇagaṇamahōdadhi:, svābhimatānurūpaikarūpācintya divyādbhutanityaniravadyaniratiśaya-aujjvalyasaundaryasaugandhyasaukumāryalāvaṇyayauvanādyanantaguṇanidhidivyarūpa: , svōcitavividha-vicitrānantāścaryanityaniravadyāparimitadivyabhūṣaṇa:, svānurūpāsaṃkhyēyācintyaśaktinitya-niravadyaniratiśayakalyāṇadivyāyudha:, svābhimatānurūpanityaniravadya-svarūparūpaguṇavibhavaiśvarya-śīlādyanavadhikātiśayāsaṃkhyēya kalyāṇaguṇagaṇa śrīvallabha:, svasaṅkalpānuvidhāyisvarūpa-sthitipravṛttibhēdāśēṣaśēṣataikaratirūpanityaniravadyaniratiśaya – jñānakriyaiśvaryādyanantaguṇagaṇa-aparimitasūribhiranavaratābhiṣṭutacaraṇayugala:, vāṅmanasāparicchēdyasvarūpasvabhāva:, svōcitavividha-vicitrānantabhōgyabhōgōpakaraṇabhōgasthānasamṛddhānantāścaryānantamahāviābhavānantaparimāṇa-nityaniravadyākṣaraparamavyōmanilaya:, vividhavicitrānantabhōgyabhōktṛvargaparipūrṇa nikhilajagadudaya-vibhavalayalīla:, paraṃ brahma puruṣōttamō nārāyaṇa:, brahmādisthāvarāntamakhilaṃ jagatsṛṣṭvā, svēna rūpēṇāvasthitō brahmādidēvamanuṣyāṇāṃ dhyānārādhanādyagōcara:, apārakāruṇyasauśīlya-vātsalyaudāryamahōdadhi:, svamēva rūpaṃ tattatsajātīyasaṃsthānaṃ svasvabhāvamajahadēva kurvan tēṣu tēṣu lōkēṣvavatīryāvatīrya taistairārādhitastattadiṣṭānurūpaṃ dharmārthakāmamōkṣākhyaṃ phalaṃ prayacchan, bhūbhārāvatāraṇāpadēśēnāsmadādīnāmapi samāśrayaṇīyatvāyāvatīryōrvyāṃ sakalamanujanayanaviṣayatāṃ gata:, parāvaranikhilajanamanōnayanahāridivyacēṣṭitāni kurvan, pūtanāśakaṭa-yamalārjunāriṣṭapralamba-dhēnukakāliyakēśikuvalayāpīḍacāṇūramuṣṭikatōsalakaṃsādīnnihatya, anavadhikadayāsauhārdānurāga-garbhāvalōkanālāpāmṛtairviśvamāpyāyayan, niratiśayasaundaryasauśīlyādiguṇagaṇāviṣkārēṇākrūra-mālākārādīn paramabhāgavatān kṛtvā, pāṇḍutanayayuddhaprōtsāhana-vyājēna paramapuruṣārthalakṣaṇa-mōkṣasādhanatayā vēdāntōditaṃ svaviṣayaṃ jñānakarmānugṛhītaṃ bhaktiyōgamavatārayāmāsa . tatra pāṇḍavānāṃ kurūṇāṃ ca yuddhē prārabdhē sa bhagavān puruṣōttama: sarvēśvarēśvarō jagadupakṛtimartya: āśritavātsalyavivaśa: pārthaṃ rathinamātmānaṃ ca sārathiṃ sarvalōkasākṣikaṃ cakāra .

dhṛtarāṣṭra uvāca –

dharmakṣētrē kurukṣētrē samavētā yuyutsava:  .

māmakā: pāṇḍavāścaiva kimakurvata sañjaya          . 1 .

ēvaṃ jñātvāpi sarvātmanāndhō dhṛtarāṣṭra: suyōdhanavijayabubhutsayā sañjayaṃ papraccha .

sañjaya uvāca –

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryōdhanastadā  .

ācāryamupasaṃgamya rājā vacanamabravīt                   . 2 .

paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm  .

vyūḍhāṃ drupadaputrēṇa tava śiṣyēṇa dhīmatā                   . 3 .

atra śūrā mahēṣvāsā bhīmārjunasamā yudhi  .

yuyudhānō virāṭaśca drupadaśca mahāratha:                    . 4 .

dhṛṣṭakētuścēkitāna: kāśīrājaśca vīryavān  .

purujitkuntibhōjaśca śaibyaśca narapuṅgava:          . 5 .

yudhāmanyuśca vikrānta uttamaujāśca vīryavān  .

saubhadrō draupadēyāśca sarva ēva mahārathā:                   . 6 .

asmākaṃ tu viśiṣṭā yē tānnibōdha dvijōttama  .

nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi tē             . 7 .

bhavān bhīṣmaśca karṇaśca kṛpaśca samitiñjaya:  .

aśvatthāmā vikarṇaśca saumadattistathaiva ca          . 8 .

anyē ca bahava: śūrā madarthē tyaktajīvitā:  .

nānāśastrapraharaṇāssarvē yuddhaviśāradā:                   . 9 .

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam  .

paryāptaṃ tvidamētēṣāṃ balaṃ bhīmābhirakṣitam          . 10 .

ayanēṣu ca sarvēṣu yathābhāgamavasthitā:  .

bhīṣmamēvābhirakṣantu bhavanta: sarva ēva hi           . 11 .

duryōdhana: svayamēva bhīmābhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣmābhirakṣitaṃ balamavalōkya, ātmavijayē tasya balasya paryāptatāmātmīyasya balasya tadvijayē cāparyāpta-tāmācāryāya nivēdya antarviṣaṇṇōäbhavat . 2.11 .

tasya saṃjanayan harṣaṃ kuruvṛddha: pitāmaha:  .

siṃhanādaṃ vinadyōccai: śaṅkhaṃ dadhmau pratāpavān            . 12 .

tata: śaṅkhāśca bhēryaśca paṇavānakagōmukhā:  .

sahasaivābhyahanyanta sa śabdastumulōäbhavat          . 13 .

tata: śvētairhāyairyuktē mahati syandanē sthitau  .

mādhava: pāṇḍavaścaiva divyau śaṅkhau pradadhmatu:              . 14 .

pāñcajanyaṃ hṛṣīkēśō dēvadattaṃ dhanañjaya:  .

pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkōdara:         . 15 .

anantavijayaṃ rājā kuntīputrō yudhiṣṭhira:  .

nakula: sahadēvaśca sughōṣamaṇipuṣpakau                    . 16 .

kāśyaśca paramēṣvāsa: śikhaṇḍī ca mahāratha:  .

dhṛṣṭadyumnō virāṭaśca sātyakiścāparājita:              . 17 .

drupadō draupadēyāśca sarvata: pṛthivīpatē  .

saubhadraśca mahābāhu: śaṅkhān dadhmu: pṛthakpṛthak            . 18 .

tasya viṣādamālakṣya bhīṣmastasya harṣaṃ janayituṃ siṃhanādaṃ śaṅkhadhmānaṃ ca kṛtvā, śaṅkhabhērīninādaiśca vijayābhiśaṃsinaṃ ghōṣaṃ cākārayat .  tata:  taṃ ghōṣamākarṇya sarvēśvarēśvara: pārthasārathī rathī ca pāṇḍutanayastrailōkyavijayōpakaraṇabhūtē mahati syandanē sthitau trailōkyaṃ kampayantau śrīmatpāñcajanyadēvadattau divyau śaṅkhau pradadhmatu: . 12-18 .

sa ghōṣō dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat .

nabhaśca pṛthivīṃ caiva tumulōäpyanunādayan           . 19 .

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvaja:  .

pravṛttē śastrasaṃpātē dhanurudyamya pāṇḍava:                  . 20 .

hṛṣīkēśaṃ tadā vākyamidamāha mahīpatē  .

arjuna uvāca

sēnayōrubhayōrmadhyē rathaṃ sthāpaya mēäcyuta           . 21 .

tatō yudhiṣṭhirō vṛkōdarādayaśca svakīyān śaṅkhān pṛthakpṛthakpradadhmu: . sa ghōṣō duryōdhanapramukhānāṃ sarvēṣāmēva bhavatputrāṇāṃ hṛdayāni bibhēda . adyaiva naṣṭaṃ kurūṇāṃ balam iti dhārtarāṣṭrā mēnirē . ēvaṃ tadvijayābhikāṅkṣiṇē dhṛtarāṣṭrāya sañjayōäkathayat . 19-21 .

atha yuyutsūnavasthitān dhārtarāṣṭrān dṛṣṭvā laṅkādahanavānaradhvaja: pāṇḍutanayō

yāvadētānnirīkṣēähaṃ yōddhukāmānavasthitān  .

kairmayā saha yōddhavyamasmin raṇasamudyamē         . 22 .

yōtsyamānānavēkṣēähaṃ ya ētēätra samāgatā:  .

dhārtarāṣṭrasya durbuddhēryuddhē priyacikīrṣava:            . 23 .

sañjaya uvāca

ēvamuktō hṛṣīkēśō guḍākēśēna bhārata  .

sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam           . 24 .

bhīṣmadrōṇapramukhata: sarvēṣāṃ ca mahīkṣitām  .

uvāca pārtha paśyaitān samavētān kurūniti         . 25 .

tatrāpaśyatsthitān pārtha: pitṛnatha pitāmahān  .

jñānaśaktibalaiśvaryavīryatējasāṃ nidhiṃ svasaṅkalpakṛtajagadudayavibhavalayalīlaṃ hṛṣīkēśaṃ parāvaranikhila – janāntarabāhyakaraṇānāṃ sarvaprakāraniyamanēävasthitamāśritavātsalyavivaśatayā svasārathyēävasthitam, ‘yuyutsūn yathāvadavēkṣituṃ tadīkṣanakṣamē sthānē rathaṃ sthāpaya‘ ityacōdayat .

ācāryānmātulān bhrātn putrān pautrān sakhīṃstathā  . 26 .

śvaśurān suhṛdaścaiva sēnayōrubhayōrapi  .

tān samīkṣya sa kauntēya: sarvān bandhūnavasthitān  . 27 .

kṛpayā parayāviṣṭō viṣīdannidamabravīt .

arjuna uvāca

dṛṣṭvēmaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam             . 28 .

sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati  .

vēpathuśca śarīrē mē rōmaharṣaśca jāyatē                    . 29 .

gāṇḍīvaṃ sraṃsatē hastāttvakcaiva paridahyatē  .

na ca śaknōmyavasthātuṃ bhramatīva ca mē mana:              . 30 .

nimittāni ca paśyāmi viparītāni kēśava  .

na ca śrēyōänupaśyāmi hatvā svajanamāhavē          . 31 .

na kāṅkṣē vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca .

kiṃ nō rājyēna gōvinda kiṃ bhōgairjīvitēna vā            . 32 .

yēṣāmarthē kāṅkṣitaṃ nō rājyaṃ bhōgāssukhāni ca .

ta imēävasthitā yuddhē prāṇāṃstyaktvā dhanāni ca    .33 .

ācāryā: pitara: putrāstathaiva ca pitāmahā:  .

mātulā: śvaśurā: pautrā: syālā: saṃbandhinastathā     . 34 .

sa ca tēna cōditastatkṣaṇādēva bhīṣmadrōṇādīnāṃ sarvēṣāmēva mahīkṣitāṃ paśyatāṃ yathācōditamakarōt. īdṛśī bhavadīyānāṃ vijayasthitiriti cāvōcat .

sa tu pārthō mahāmanā: paramakāruṇikō dīrghabandhu: paramadhārmika: sabhrātṛkō ētānna hantumicchāmi ghnatōäpi madhusūdhana  .

api trailōkyarājyasya hētō: kiṃ nu mahīkṛtē              . 35 .

nihatya dhārtarāṣṭrānna: kā prīti: syājjanārdana  .

pāpamēvāśrayēdasmān hatvaitānātatāyina:            . 36 .

tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān .

svajanaṃ hi kathaṃ hatvā sukhina: syāma mādhava             . 37 .

yadyapyētē na paśyanti lōbhōpahatacētasa:  .

kulakṣayakṛtaṃ dōṣaṃ mitradrōhē ca pātakam                  . 38 .

kathaṃ na jñēyamasmābhi: pāpādasmānnivartitum  .

kulakṣayakṛtaṃ dōṣaṃ prapaśyadbhirjanārdana                    . 39 .

kulakṣayē praṇaśyanti kuladharmā: sanātanā:  .

dharmē naṣṭē kulaṃ kṛtsnamadharmōäbhibhavatyuta          . 40 .

adharmābhibhavātkṛṣṇa praduṣyanti kulastriya:  .

strīṣu duṣṭāsu vārṣṇēya jāyatē varṇasaṅkara:          . 41 .

saṅkarō narakāyaiva kulaghnānāṃ kulasya ca  .

patanti pitarō hyēṣāṃ luptapiṇḍōdakakriyā:         . 42 .

dōṣairētai: kulaghnānāṃ varṇasaṅkarakārakai:  .

utsādyantē jātidharmā: kuladharmāśca śāśvatā:            . 43 .

utsannakuladharmāṇāṃ manuṣyāṇāṃ ñanārdana  .

narakē niyataṃ vāsō bhavatītyanuśuśruma                    . 44 .

ahō bata mahatpāpaṃ kartuṃ vyavasitā vayam  .

yadrājyasukhalābhēna hantuṃ svajanamudyatā:           . 45 .

yadi māmapratīkāramaśastraṃ śastrapāṇaya:  .

dhārtarāṣṭrā raṇē hanyustanmē kṣēmataraṃ bhavēt          . 46 .

bhavadbhiratighōrairmāraṇairjatugṛhadāhādibhirasakṛdvañcitōäpi paramapuruṣasahāyēnātmanā

sañjaya uvāca       ēvamuktvārjuna: saṃkhyē rathōpastha upāviśat .

visṛjya saśaraṃ cāpaṃ śōkasaṃvignamānasa:           . 47 .

haniṣyamāṇān bhavadīyān vilōkya bandhusnēhēna parayā kṛpayā dharmabhayēna cātimātrasanna-sarvagātra: sarvathāhaṃ na yōtsyāmi ityuktvā bandhuviślēṣajanitaśōkasaṃvignamānasa: saśaraṃ cāpaṃ visṛjya rathōpastha upāviśat .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē prathamādhyāya: . 1.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.