śrīmadgītābhāṣyam Ady 02

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

dvitīyādhyāya:

sañjaya uvāca

taṃ tathā kṛpayāviṣṭamaśrupūrṇākulēkṣaṇam  .

viṣīdantamidaṃ vākyamuvāca madhusūdana:                   . 1 .

śrībhagavānuvāca

kutastvā kaśmalamidaṃ viṣamē samupasthitam  .

anāryajuṣṭamasvargyamakīrtikaramarjuna               . 2 .

mā klaibyaṃ gaccha kauntēya naitattvayyupapadyatē  .

kṣudraṃ hṛdayadaurbalyaṃ tyaktvōttiṣṭha parantapa           . 3 .

ēvamupaviṣṭē pārthē kutōäyamasthānē samupasthita: śōka ityākṣipya tamimaṃ viṣamasthaṃ śōkamavidvatsēvitaṃ paralōkavirōdhinamakīrtikaramatikṣudraṃ hṛdayadaurbalyakṛtaṃ parityajya yuddhāyōttiṣṭhēti śrībhagavānuvāca .

arjuna uvāca

kathaṃ bhīṣmamahaṃ saṃkhyē drōṇaṃ ca madhusūdana  .

iṣubhi: pratiyōtsyāmi pūjārhāvarisūdana                  . 4 .

gurūnahatvā hi mahānubhāvān śrēyaścartuṃ bhaikṣamapīha lōkē  .

hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhōgān rudhirapradigdhān  . 5 .

punarapi pārtha: snēhakāruṇyadharmādharmabhayākulō bhagavaduktaṃ hitatamamajānannidamuvāca  bhīṣmadrōṇādikān gurūn bahumantavyān kathamahaṃ haniṣyāmi? kathaṃtarāṃ bhōgēṣvatimātrasaktān tān hatvā tairbhujyamānāṃstānēva bhōgān tadrudhirēṇōpasicya tēṣvāsanēṣūpaviśya bhuñjīya? . 4-5 .

na caitadvidma: katarannō garīyō yadvā jayēma yadi vā nō jayēyu:  .

yānēva hatvā na jijīviṣāmastēävasthitā: pramukhē dhārtarāṣṭrā:             . 6 .

kārpaṇyadōṣōpahatasvabhāva: pṛcchāmi tvā dharmasaṃmūḍhacētā:  .

yacchrēya: syānniścitaṃ brūhi tanmē śiṣyastēähaṃ śādhi māṃ tvāṃ prapannam      . 7 .

na hi prapaśyāmi mamāpanudyādyacchōkamucchōṣaṇamindriyāṇām  .

avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam         . 8 .

ēvaṃ yuddhamārabhya nivṛttavyāpārān bhavatō dhārtarāṣṭrā: prasahya hanyuriti cēt, astu .  tadvadhalabdhavijayāt adharmyādasmākaṃ dharmādharmāvajānadbhi: tairhānanamēva garīya iti mē pratibhātītyuktvā, yanmahyaṃ śrēya iti niścitam, tacśaraṇāgatāya tava śiṣyāya mē brūhītyatimātrakṛpaṇō bhagavatpādāvupasasāda . 6-8 .

sañjaya uvāca

ēvamuktvā hṛśīkēśaṃ guḍākēśa: parantapa:  .

na yōtsya iti gōvindamuktvā tūṣṇīṃ babhūva ha            .9.

‘ēvamasthānē samupasthitasnēhakāruṇyābhyāmaprakṛtiṃ gatam, kṣatriyāṇāṃ yuddhaṃ paramadharmamapyadharmaṃ manvānaṃ dharmabubhutsayā ca śaraṇāgataṃ pārthamuddiśya, ātmayāthātmyajñānēna yuddhasya phalābhisandhi-rahitasyātmaprāptyupāyatājñānēna ca vinā asya mōhō na śāmyati‘ iti matvā, bhagavatā paramapuruṣēṇa adhyātmaśāstrāvataraṇaṃ kṛtam . taduktam   asthānasnēhakāruṇyadharmādharmadhiyākulam . pārthaṃ prapannamuddiśya śāstrāvataraṇaṃ kṛtam . (gī.saṃ.6) iti . 9 .

tamuvāca hṛśīkēśa: prahasanniva bhārata  .

sēnayōrubhayōrmadhyē sīdamānamidaṃ vaca:                . 10 .

ēvaṃ dēhātmanōryāthātmyājñānanimittaśōkāviṣṭam, dēhātiriktātmajñānanimittaṃ ca dharmaṃ bhāṣamāṇam, parasparaviruddha-guṇānvitam, ubhayōssēnayōryuddhāyōdyuktayōrmadhyē akasmānnirudyōgaṃ pārthamālōkya paramapuruṣa: prahasannivēdamuvāca  parihāsavākyaṃ vadanniva ātmaparamātmayāthātmya-tatprāptyupāyabhūtakarmayōgajñānayōgabhaktiyōga-gōcaraṃ ‘na tvēvāhaṃ jātu nāsam‘ ityārabhya ahaṃ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śuca: ityētadantaṃ vacanamuvācētyartha: . 10 .

śrībhagavānuvāca

aśōcyānanvaśōcastvaṃ prajñāvādāṃśca bhāṣasē  .

gatāsūnagatāsūṃśca nānuśōcanti paṇḍitā:           . 11 .

aśōcyān prati anuśōcasi . ‘patanti pitarō hyēṣāṃ luptapiṇḍōdakakriyā:‘ ityādikān dēhātmasvabhāvaprajñānimittavādāṃśca bhāṣasē . dēhātmasvabhāvajñānavatāṃ nātra kiṃcicchōkanimittamasti . gatāsūn dēhānagatāsūn ātmanaśca prati tatsvabhāvayāthātmyavidō na śōcanti . atastvayi vipratiṣiddhamidamupalabhyatē, yadētān haniṣyāmītyanuśōcanam, yacca dēhātiriktātmajñānakṛtaṃ dharmādharmabhāṣaṇam. atō dēhasvabhāvaṃ ca na jānāsi, tadatiriktamātmānaṃ ca nityam, tatprāptyupāyabhūtaṃ yuddhādikaṃ dharmaṃ ca . idaṃ ca yuddhaṃ phalābhisandhirahitamātmayāthātmyāvāptyupāyabhūtam . ātmā hi na janmādhīnasadbhāva: na maraṇādhīnavināśaśca, tasya janmamaraṇayōrabhāvāt . ata: sa na śōkasthānam . dēhastvacētana: pariṇāma-svabhāva: tasyōtpattivināśayōga: svābhāvika iti sōäpi na śōkasthānamityabhiprāya: . 11.

prathamaṃ tāvadātmanāṃ svabhāvaṃ śṛṇu –

na tvēvāhaṃ jātu nāsaṃ na tvaṃ nēmē janādhipā:  .

na caiva na bhaviṣyāma: sarvē vayamata: param          . 12 .

ahaṃ sarvēśvarastāvat, ata: vartamānātpūrvasminanādau kālē, na nāsam  api tvāsam . tvanmukhāścaitē īśitavyā: kṣētrajñā: na nāsam api tvāsan . ahaṃ ca yūyaṃ ca sarvē vayam, ata: parasminanantē kālē, na caiva na bhaviṣyāma: api tu bhaviṣyāma ēva . yathāhaṃ sarvēśvara: paramātmā nitya iti nātra saṃśaya:, tathaiva bhavanta: kṣētrajñā ātmānōäpi nityā ēvēti mantavyā: . 12 .

ēvaṃ bhagavata: sarvēśvarādātmanām, parasparaṃ ca, bhēda: pāramārthika iti bhagavataivōktamiti pratīyatē ajñānamōhitaṃ prati tannivṛttayē pārmārthikanityatvōpadēśasamayē aham, tvam, imē, sarvē, vayamiti vyapadēśāt. aupacārikātmabhēdavādē hi ātmabhēdasyātāttvikatvēna tattvōpadēśasamayē bhēdanirdēśō na saṃgacchatē . bhagavaduktātmabhēda: svābhāvika iti śrutirapyāha, nityō nityānāṃ cētanaścētanānāmēkō bahūnāṃ yō vidadhāti kāmān (śvē.6.13; ka.5.13) iti . nityānāṃ bahūnāṃ cētanānāṃ ya ēkō nityaścētanassan kāmān vidadhātītyartha:. ajñānakṛtabhēdadṛṣṭivādē tu paramapuruṣasya paramārthadṛṣtērnirviśēṣakūṭastha-nityacaitanyātmayāthātmya-sākṣātkārānnivṛttājñānatatkāryatayā ajñānakṛtabhēdadarśanaṃ tanmūlōpadēśādivyavahārāśca na saṃgacchantē .

atha paramapuruṣasyādhigatādvaitajñānasya bādhitānuvṛttirūpamidaṃ bhēdajñānaṃ dagdhapaṭādivanna bandhakamityucyatē  naitadupapadyatē marīcikājalajñānādikaṃ hi bādhitamanuvartamānaṃ na jalāharaṇādipravṛttihētu: . ēvamatrāpyadvaitajñānēna bādhitaṃ bhēdajñānamanuvartamānamapi mithyārthaviṣayatva-niścayānnōpadēśādipravṛttihēturbhavati . na cēśvarasya pūrvamajñasya śāstrādhigatatattvajñānatayā bādhitānuvṛtti: śakyatē vaktum ya: sarvajña: sarvavit (mu.1.2.9), parāsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca (śvē.6.7), vēdāhaṃ samatītāni vartamānāni cārjuna . bhaviṣyāṇi ca bhūtāni māṃ tu vēda na kaścana (bha.gī.7.26) iti śrutismṛtivirōdhāt . kiṃ ca paramapuruṣaśca idānīṃtanaguruparamparā ca, advitīyātmasvarūpaniścayē sati anuvartamānēäpi bhēdajñānē, svaniścayānurūpamadvitīyātmajñānaṃ kasmā upadiśatīti vaktavyam . pratibimbavat pratīyamānēbhyōärjunādibhya iti cēt naitadupapadyatē na hyanunmatta: kōäpi maṇikṛpāṇadarpaṇādiṣu pratīyamānēṣu svātmapratibimbēṣu, tēṣāṃ svātmanōänanyatvaṃ jānan, tēbhya: kimapyupadiśati . bādhitānuvṛttirapi tairna śakyatē vaktum bādhakēnādvitīyātmajñānēnātmavyatirikta-bhēdajñānakāraṇasyānādērvinaṣṭatvāt . dvicandrajñānādau tu candraikatvajñānēna pāramārthikatimirādi-dōṣasya dvicandrajñānahētōravinaṣṭatvādbādhitānuvṛttiryuktā anuvartamānamapi prabalapramāṇabādhitatvēna akiṃcitkaram . iha tu bhēdajñānasya saviṣayasya sakāraṇasya apāramārthikatvēna vastuyāthātmyajñāna-vinaṣṭatvānna kathañcidapi bādhitānuvṛtti: saṃbhavati . ata: sarvēśvarasyēdānīṃtana-guruparamparāyāśca tattvajñānamasti cēt, bhēdadarśanatatkāryōpadēśādyasaṃbhava: . nāsti cēt, ajñānasya taddhētō: sthitatvēnājñatvādēva sutarāmupadēśō na saṃbhavati .

kiṃ ca gurōradvitīyātmavijñānādēva brahmājñānasya sakāryasya vinaṣṭatvācśiṣyaṃ pratyupadēśō niṣprayōjana:. gurustajjñānaṃ ca kalpitamiti cēt, śiṣyatajjñānayōrapi kalpitatvāttadapyanivartakam . kalpitatvēäpi pūrvavirōdhitvēna nivartakamiti cēt, tadacāryajñānēäpi samānamiti tadēva nivartakaṃ bhavatītyupadēśānarthakyamēva  iti kṛtamasamīcīnavādai: . 12 .

dēhinōäsmin yathā dēhē kaumāraṃ yauvanaṃ jarā  .

tathā dēhāntaraprāptirdhīrastatra na muhyati                 . 13 .

ēkasmin dēhē vartamānasya dēhina: kaumārāvasthāṃ vihāya yauvanādyavasthāprāptau ātmana: sthiratvabuddhyā yathā ātmā naṣṭa iti na śōcati, dēhāddēhāntaraprāptāvapi tathaiva sthira ātmēti buddhimānna śōcati . ata ātmanāṃ nityatvādātmanō na śōkasthānam . 13 .

ētāvadatra kartavyam  ātmanāṃ nityānāmēvānādikarmavaśyatayā tattatkarmōcitadēhasaṃsṛṣṭānāṃ tairēva dēhairbandhanivṛttayē śāstrīyaṃ svavarṇōcitaṃ yuddhādikamanabhisaṃhitaphalaṃ karma kurvatāmavarjanīyatayā indriyairindriyārthasparśā: śītōṣṇādiprayuktasukhadu:khadā bhavanti, tē tu yāvacchāstrīyakarmasamāpti kṣantavyā iti . imamarthamanantaramēvāha –

mātrāsparśāstu kauntēya śītōṣṇasukhadu:khadā:  .                                          āgamāpāyinōänityāstāṃstitikṣasva bhārata                    . 14 .

śabdasparśarūparasagandhā: sāśrayā: tanmātrākāryatvānmātrā ityucyantē . śrōtrādibhistēṣāṃ sparśā: śītōṣṇamṛduparuṣādirūpasukhadu:khadā: bhavanti . śītōṣṇaśabda: pradarśanārtha: . tān dhairyēṇa yāvadyuddhādi-śāstrīyakarmasamāpti titikṣasva . tē cāgamāpāyitvāddhairyavatāṃ kṣantuṃ yōgyā: . anityāśca tē . bandhahētubhūtakarmanāśē sati āgamāpāyitvēnāpi na vartantē  ityartha: . 14 .

tatkṣamā kimarthētyatrāha –

yaṃ hi na vyathayantyētē puruṣaṃ puruṣarṣabha  .

samadu:khasukhaṃ dhīraṃ sōämṛtatvāya kalpatē                 . 15 .

yaṃ puruṣaṃ dhairyayuktamavarjanīyadu:khaṃ sukhavanmanyamānam, amṛtatvasādhanatayā svavarṇōcitaṃ yuddhādikarma anabhisaṃhitaphalaṃ kurvāṇaṃ tadantargatā: śastrapātādimṛdukrūrasparśā: na vyathayanti sa ēvāmṛtatvaṃ sādhayati. na tvādṛśō du:khāsahiṣṇurityartha: . ātmanāṃ nityatvādētāvadatra kartavyamityartha: . 15 .

yattu ātmanāṃ nityatvaṃ dēhānāṃ svābhāvikaṃ nāśitvaṃ ca śōkānimittamuktam, ‘gatāsūnagatāsūṃśca nānuśōcanti paṇḍitā:‘ iti, tadupapādayitumārabhatē –

nāsatō vidyatē bhāvō nābhāvō vidyatē sata:  .

ubhayōrapi dṛṣṭōäntastvanayōstattvadarśibhi:          . 16 .

asata: dēhasya sadbhāvō na vidyatē . sataścātmanō nāsadbhāva: . ubhayō:  dēhātmanōrupalabhyamānayō: yathōpalabdhi tattvadarśibhirantō dṛṣṭa: .  nirṇayāntatvānnirūpaṇasya nirṇaya iha antaśabdēnōcyatē . dēhasyācidvastunōäsattvamēva svarūpam ātmanaścētanasya sattvamēva svarūpamiti nirṇayō dṛṣṭa ityartha: . vināśasvabhāvō hyasattvam . avināśasvabhāvaśca sattvam . yathā uktaṃ bhagavatā parāśarēṇa, tasmānna vijñānamṛtēästi kiṃcitkvacitkadāciddvija vastujātam (vi.pu.2.12.43), sadbhāva ēvaṃ bhavatō mayōktō jñānaṃ yathā satyamasatyamanyat (vi.pu.2.12.45), anāśī paramārthaśca prājñairabhyupagamyatē . tattu nāśi na saṃdēhō nāśidravyōpapāditam (vi.pu.2.14.14), yattu kālāntarēṇāpi nānyasaṃjñāmupaiti vai . pariṇāmādisaṃbhūtāṃ tadvastu nṛpa tacca kim (vi.pu.2.13.100) iti . atrāpi antavanta imē dēhā: (2.18), avināśi tu tadviddhi (2.17) iti hyucyatē . tadēva sattvāsattvavyapadēśahēturiti gamyatē.

atra tu satkāryavādasyāprastutatvānna tatparōäyaṃ ślōka: dēhātmasvabhāvājñānamōhitasya tanmōhaśāntayē hyubhayōrnāśitvānāśitvarūpasvabhāvavivēka ēva vaktavya: . sa ēva gatāsūnagatāsūn iti ca prastuta: . sa ēva ca, avināśi tu tadviddhi, antavanta imē dēhā: iti anantaramupapādyatē . atō yathōkta ēvārtha: . 16 .

ātmanastvavināśitvaṃ kathamavagamyata ityatrāha –

avināśi tu tadviddhi yēna sarvamidaṃ tatam  .

vināśamavyayasyāsya na kaścitkartumarhāti         . 17 .

tadatmatattvamavināśīti viddhi, yēna ātmatattvēna cētanēna tadvyatiriktamidamacētanatattvaṃ sarvaṃ tataṃ – vyāptam . vyāpakatvēna niratiśayasūkṣmatvādātmanō vināśānarhāsya tadvyatiriktō na kaścitpadārthō vināśaṃ kartumarhāti, tadvyāpyatayā tasmātsthūlatvāt . nāśakaṃ hi śastrajalāgnivāyvādikaṃ nāśyaṃ vyāpya śithilīkarōti . mudrādayōäpi hi vēgavatsaṃyōgēna vāyumutpādya taddvārēṇa nāśayanti . ata ātmatattvamavināśi . 17 .

dēhānāṃ tu vināśitvamēva svabhāva ityāha –

antavanta imē dēhā nityasyōktā: śarīriṇa:  .

anāśinōäpramēyasya tasmādyudhyasva bhārata         . 18 .

‘diha upacayē‘ ityupacayarūpā imē dēhā antavanta: vināśasvabhāvā: . upacayātmakā hi ghaṭādayōäntavantō dṛṣṭā: . nityasya śarīriṇa: karmaphalabhōgārthatayā bhūtasaṃghātarūpā dēhā:, puṇya: puṇyēna ityādiśāstrairuktā: karmāvasānavināśina: . ātmā tvavināśī kuta:? apramēyatvāt . na hyātmā pramēyatayōpalabhyatē, api tu pramātṛtayā  . tathā ca vakṣyatē, ētadyō vētti taṃ prāhu: kṣētrajña iti tadvida: (bha.gī.13.1) iti . na cānēkōpacayātmaka ātmōpalabhayatē, sarvatra dēhē ahamidaṃ jānāmi iti dēhasya cānyasya ca pramātṛtayaikarūpēṇōpalabdhē: . na ca dēhādēriva pradēśabhēdē pramāturākārabhēda upalabhyatē. ata ēkarūpatvēna anupacayātmakatvātpramātṛtvādvyāpakatvācca ātmā nitya: . dēhastu upacayātmakatvāt, śarīriṇa: karmaphalabhōgārthatvāt, anēkarūpatvāt, vyāpyatvācca vināśī . tasmāddēhasya vināśasvabhāvatvādātmanō nityatvācca ubhayāvapi na śōkasthānamiti, śastrapātādipuruṣa-sparśānavarjanīyān svagatānanyagatāṃśca ghairyēṇa sōḍhvā amṛtatvaprāptayē anabhisaṃhitaphalaṃ yuddhākhyaṃ karmārabhasva . 18 .

ya ēnaṃ vētti hantāraṃ yaścainanmanyatē hatam  .

ubhau tau na vijānītō nāyaṃ hanti na hanyatē             . 19 .

ēnam  uktasvabhāvamātmānaṃ prati, hantāraṃ hananahētuṃ kamapi yō manyatē yaścainaṃ kēnāpi hētunā hataṃ manyatē tāvubhau na vijānīta:, uktairhēātubhirasya nityatvādēva ēnamayaṃ na hanti asyāyaṃ hananahēturna bhavati. ata ēva cāyamātmā na hanyatē . hantidhāturapyātmakarmaka: śarīraviyōgakaraṇavācī . na hiṃsyātsarvā bhūtāni, brāhmaṇō na hantavya: ityādīnyapi śāstrāṇi avihitaśarīra-viyōgakaraṇaviṣayāṇi . 19 .

na jāyatē mriyatē vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūya:  .

ajō nitya: śāśvatōäyaṃ purāṇō na hanyatē hanyamānē śarīrē              . 20 .

uktairēva hētubhirnityatvēnāpariṇāmitvādātmanō jananamaraṇādaya: sarva ēvācētanadēhadharmā na santītyucyatē. tatra jāyatē, mriyatē iti vartamānatayā sarvēṣu dēhēṣu sarvairanubhūyamānē jananamaraṇē kadācidapyātmānaṃ na spṛśata: . nāyaṃ bhūtvā bhavitā vā na bhūya: – ayaṃ kalpādau bhūtvābhūya: kalpāntē ca na na bhavitā kēṣucitprajāpatiprabhṛtidēhēṣu āgamēnōpalabhyamānaṃ kalpādau jananaṃ kalpāntē ca maraṇamātmānaṃ na spṛśatītyartha:. ata: sarvadēhagata ātmā aja:, ata ēva nitya: . śāśvata:  prakṛtivadaviśadasatatapariṇāmairapi nānvīyatē, purāṇa: – purāpi nava: sarvadā apūrvavadanubhāvya ityartha: . ata: śarīrē hanyamānē na hanyatēäyamātmā . 20 .

vēdāvināśinaṃ nityaṃ ya ēnamajamavyayam  .

kathaṃ sa puruṣa: pārtha kaṃ ghātayati hanti kam              . 21 .

ēvamavināśitvēnājatvēna vyayānarhātvēna ca nityamēnamātmānaṃ ya: puruṣō vēda, sa puruṣō dēvamanuṣyatiryaksthāvaraśarīrāvasthitēṣvātmasu kamapyātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti . kathaṃ nāśayati kathaṃ vā tatprayōjakō bhavatītyartha: . ētānātmanō ghātayāmi hanmītyanuśōcanamātmasvarūpa-yāthātmyājñānamūlamēvētyabhiprāya: . 21 .

yadyapi nityānāmātmanāṃ śarīraviślēṣamātraṃ kriyatē  tathāpi ramaṇīyabhōgasādhanēṣu śarīrēṣu naśyatsu tadviyōgarūpaṃ śōkanimittamastyēvētyatrāha –

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti narōäparāṇi  .

tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dēhī        . 22 .

dharmayuddhē śarīraṃ tyajatāṃ tyaktaśarīrādadhikatarakalyāṇaśarīragrahaṇaṃ śāstrādavagamyata iti jīrṇāni vāsāṃsi vihāya navāni kalyāṇāni vāsāṃsi gṛhṇatāmiva harṣanimittamēvātrōpalabhyatē . 22 .

punarapi avināśi tu tadviddhi yēna sarvamidaṃ tatam iti pūrvōktamavināśitvaṃ sukhagrahaṇāya vyañjayan draḍhayati –

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvaka:  .

na cainaṃ klēdayantyāpō na śōṣayati māruta:         . 23 .

acchēdyōäyamadāhyōäyamaklēdyōäśōṣya ēva ca .

nityassarvagatassthāṇuḥ acalōäyaṃ sanātanaḥ         . 24 .

śastrāgnyambuvāyava: chēdanadahanaklēdanaśōṣaṇāni ātmānaṃ prati kartuṃ na śaknuvanti, sarvagatatvādātmana: sarvatattvavyāpanasvabhāvatayā sarvēbhyastattvēbhyassūkṣmatvādasya tairvyāptyanarhātvāt vyāpyakartavyatvācca chēdanadahana-klēdanaśōṣaṇānām . ata ātmā nitya: sthāṇuracalōäyaṃ sanātana: sthirasvabhāvōäprakampya: purātanaśca . 23-24.

avyaktōäyamacintyōäyamavikāryōäyamucyatē  .

tasmādēvaṃ viditvainaṃ nānuśōcitumarhāsi                  . 25 .

chēdanādiyōgyāni vastūni yai: pramāṇairvyajyantē tairayamātmā na vyajyata ityavyakta: ata: chēdyādi-visajātīya: . acintyaśca sarvavastuvijātīyatvēna tattatsvabhāvayuktatayā cintayitumapi nārhā: ataśca avikārya: vikārānarhā: . tasmāduktalakṣaṇamēnamātmānaṃ viditvā tatkṛtē nānuśōcitumarhāsi . 25 .

atha cainaṃ nityajātaṃ nityaṃ vā manyasē mṛtam  .

tathāpi tvaṃ mahābāhō! naivaṃ śōcitumarhāsi          . 26 .

atha nityajātaṃ nityamṛtaṃ dēhamēvainamātmānaṃ manuṣē, na dēhātiriktamuktalakṣaṇam tathāpi ēvamatimātraṃ na śōcitumarhāsi pariṇāmasvabhāvasya dēhasyōtpattivināśayōravarjanīyatvāt . 26 .

jātasya hi dhruvō mṛtyurdhruvaṃ janma mṛtasya ca  .

tasmādaparihāryēärthē na tvaṃ śōcitumarhāsi           . 27 .

utpannasya vināśō dhruva: avarjanīya upalabhyatē tathā vinaṣṭasyāpi janma avarjanīyam . kathamidamupapadyatē vinaṣṭasyōtpattiriti sata ēvōtpattyupalabdhē:, asataścānupalabdhē: . utpattivināśādaya: satō dravyasyāvasthāviśēṣā: . tantuprabhṛtīni hi dravyāṇi santyēva racanāviśēṣayuktāni paṭādīnyucyantē. asatkāryavādināpyētāvadēvōpalabhyatē . na hi tatra tantusaṃsthānaviśēṣātirēkēṇa dravyāntaraṃ pratīyatē . kārakavyāpāranāmāntarabhajanavyavahāraviśēṣāṇāṃ ētāvataivōpapattē: na dravyāntarakalpanā yuktā . atō utpattivināśādaya: satō dravyasyāvasthāviśēṣā: . utpattyākhyāmavasthāmupayātasya dravyasya tadvirōdhyavasthāntaraprāptirvināśa ityucyatē . mṛddravyasya piṇḍatvaghaṭatvakapālatvacūrṇatvādivatpariṇāmidravyasya pariṇāmaparamparā avarjanīyā . tatra pūrvāvasthasya dravyasyōttarāvasthāprāptirvināśa: . saiva tadavasthasya cōtpatti: . ēvamutpattivināśākhya-pariṇāmaparamparā pariṇāminō dravyasyāparihāryēti na tatra śōcitumarhāsi .27.

satō dravyasya pūrvāvasthāvirōdhyavasthāntaraprāptidarśanēna yōälpīyān śōka:, sōäpi manuṣyādibhūtēṣu na saṃbhavatītyāha –

avyaktādīni bhūtāni vyaktamadhyāni bhārata  .

avyaktanidhanānyēva tatra kā paridēvanā                  . 28 .

manuṣyādīni bhūtāni santyēva dravyāṇi anupalabdhapūrvāvasthāni upalabdhamanuṣyatvādi-madhyamāvasthāni anupalabdhōttarāvasthāni svēṣu svabhāvēṣu vartanta iti na tatra paridēvanānimittamasti .28 .

ēvaṃ śarīrātmavādēäpi nāsti śōkanimittamityuktvā śarīrātiriktē āścaryasvarūpē ātmani draṣṭā vaktā śravaṇāyattātmaniścayaśca durlabha ityāha –

āścaryavatpaśyati kaścidēnamāścaryavadvadati tathaiva cānya:  .

āścaryavaccainamanya: śṛṇōti śrutvāpyēnaṃ vēda na caiva kaścit       . 29 .

ēvamuktasvabhāvaṃ svētarasamastavastuvisajātīyatayā āścaryavadasthitamanantēṣu jantuṣu mahatā tapasā kṣīṇapāpa: upacitapuṇya: kaścitpaśyati . tathāvidha: kaścitparasmai vadati . ēvaṃ kaścidēva śṛṇōti . śrutvāpyēnaṃ yathāvadavasthitaṃ tattvatō na kaścidvēda . cakārāddraṣṭṛvaktṛśrōtṛṣvapi tattvatō darśanaṃ tattvatō vacanaṃ tattvataśśravaṇaṃ durlabhamityuktaṃ bhavati . 29 .

dēhī nityamavadhyōäyaṃ dēhē sarvasya bhārata  .

tasmātsarvāṇi bhūtāni na tvaṃ śōcitumarhāsi              . 30 .

sarvasya dēvādidēhinō dēhē vadhyamānēäpyayaṃ dēhī nityamavadhyō mantavya: . tasmātsarvāṇi dēvādisthāvarāntāni bhūtāni viṣamākārāṇyapyuktēna svabhāvēna svarūpatassamānāni nityāni ca . dēhagataṃ tu vaiṣamyamanityatvaṃ ca . tatō dēvādīni sarvāṇi bhūtānyuddiśya na śōcitumarhāsi na kēvalaṃ bhīṣmādīn prati . 30 .

svadharmamapi cāvēkṣya na vikampitumarhāsi  .

dharmyāddhi yuddhācchrēyōänyatkṣatriyasya na vidyatē          . 31 .

api cēdaṃ prārabdhaṃ yuddhaṃ prāṇimāraṇamapyagnīṣōmīyādivatsvadharmamavēkṣya na vikampitumarhāsi . dharmyānnyāyata: pravṛttādyuddhādanyanna hi kṣatriyasya śrēyō vidyatē . śauryaṃ tējō dhṛtirdākṣyaṃ yuddhē cāpyapalāyanam. dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam . (bha.gī.18.43) iti hi vakṣyatē . agnīṣōmīyādiṣu ca na hiṃsā paśō:, nihīnataracchāgādidēhaparityāgapūrvakakalyāṇatara-dēhasvargādiprāpakatvaśrutē: saṃjñapanasya . na vā u ētanmriyasē na riṣyasi dēvāṃ idēṣi pathibhissurēbhi: . yatra yanti sukṛtō nāpi duṣkṛta: tatra tvā dēvassavitā dadhātu (yaju.4.6.9.46; yaju.brā. 3.7.7.94) iti hi śrūyatē . iha ca yuddhē mṛtānāṃ kalyāṇataradēhaprāptiruktā, ‘vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti‘ ityādinā . ata:, cikitsakaśalyādikarma āturasyēva, asya rakṣaṇamēvāgnīṣōmīyādiṣu saṃjñapanam . 31 .

yadṛcchayā cōpapannaṃ svargadvāramapāvṛtam  .

sukhina: kṣatriyā: pārtha labhantē yuddhamīdṛśam              . 32 .

ayatnōpanatamidaṃ niratiśayasukhōpāyabhūtaṃ nirvighnamīdṛśaṃ yuddhaṃ sukhina: puṇyavanta: kṣatriyā labhantē.32.

atha cēttvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi  .

tata: svadharmaṃ kīrṃita  ca hitvā pāpamavāpsyasi          . 33 .

atha kṣatriyasya svadharmabhūtamimamārabdhaṃ saṃgrāmaṃ mōhānna kariṣyasi cēttata: prārabdhasya dharmasyākaraṇāt svadharmaphalaṃ niratiśayasukham, vijayēna niratiśayāṃ ca kīrṃita hitvā pāpaṃ niratiśayamavāpsyasi.33.

akīrtiṃ cāpi bhūtāni kathayiṣyanti tēävyayām  .

saṃbhāvitasya cākīrti: maraṇādatiricyatē           . 34 .

na tē kēvalaṃ niratiśayasukhakīrtihānimātram . pārthō yuddhē prārabdhē palāyita: iti avyayāṃ sarvadēśakālavyāpinīmakīrtiṃ ca samarthāni asamarthānyapi sarvāṇi bhūtāni kathayiṣyanti . tata: kimiti cēt śairyavīryaparākramādibhissarvasaṃbhāvitasya tadviparyayajā hyakīrti: maraṇādatiricyatē . ēvaṃvidhāyā akīrtērmaraṇamēva tava śrēya ityartha: . 34 .

bandhusnēhātkāruṇyācca yuddhānnivṛttasya śūrasya mamākīrti: kathamāgamiṣyatītyatrāha –

bhayādraṇāduparataṃ maṃsyantē tvāṃ mahārathā:  .

yēṣāṃ ca tvaṃ bahumatō bhūtvā yāsyasi laughavam             . 35 .

yēṣāṃ karṇaduryōdhanādīnāṃ mahārathānāmita: pūrvaṃ tvaṃ śūrō vairīti bahumatō bhūtvā, idānīṃ yuddhē samu-pasthitē nivṛttavyāpāratayā lāghavaṃ  sugrahatāṃ yāsyasi, tē mahārathāstvāṃ bhayādyuddhāduparataṃ maṃsyantē . śūrāṇāṃ hi vairiṇāṃ śatrubhayād­tē bandhusnēhādinā yuddhāduparatirnōpapadyatē .35 . kiṃ ca,

avācyavādāṃśca bahūn vadiṣyanti tavāhitā:  .

nindantastava sāmarthyaṃ tatō du:khataraṃ nu kim             . 36 .

śūrāṇāmasmākaṃ sannidhau kathamayaṃ pārtha: kṣaṇamapi sthātuṃ śaknuyāt, asmatsannidhānādanyatra hyasya sāmarthyamiti tava sāmarthyaṃ nindanta: śūrāṇāmavācyavādāṃśca bahūn vadiṣyanti tava śatravō dhārtarāṣṭrā: tatōädhikataraṃ du:khaṃ kiṃ tava ? ēvaṃvidhāvācyaśravaṇānmaraṇamēva śrēya iti tvamēva maṃsyasē .36.

ata: śūrasya ātmanā parēṣāṃ hananam, ātmanō vā parairhānanamubhayamapi śrēyasē bhavatītyāha –

hatō vā prāpsyasē svargaṃ jitvā vā bhōkṣyasē mahīm .

tasmāduttiṣṭha kauntēya yuddhāya kṛtaniścaya:        . 37 .

dharmayuddhē parairhātaścēt, tata ēva paramani:śrēyasaṃ prāpsyasi parān vā hatvā akaṇṭakaṃ rājyaṃ bhōkṣyasē anabhisaṃhitaphalasya yuddhākhyasya dharmasya paramani:śrēyasōpāyatvāttacca paramani:śrēyasaṃ prāpsyasi tasmādyuddhāyōdyōga: paramapuruṣārthalakṣaṇamōkṣasādhanamiti niścitya tadarthamuttiṣṭha . kuntīputrasya tavaitadēva yuktamityabhiprāya: . 37 .

mumukṣōryuddhānuṣṭhānaprakāramāha –

sukhadu:khē samē kṛtvā lābhālābhau jayājayau  .

tatō yuddhāya yujyasva naivaṃ pāpamavāpsyasi        . 38 .

ēvaṃ dēhātiriktamaspṛṣṭasamastadēhasvabhāvaṃ nityamātmānaṃ jñātvā yuddhē cāvarjanīya-śastrapātādinimittasukhadu:khārthalābhālābhajayaparājayēṣvavikṛtabuddhi: svargādiphalābhisandhirahita: kēvalakāryabuddhyā yuddhamārabhasva. ēvaṃ kurvāṇō na pāpamavāpsyasi  pāpaṃ du:kharūpaṃ saṃsāraṃ nāvāpsyasi saṃsārabandhānmōkṣyasē ityartha: . 38 .

ēvamātmayāthātmyajñānamupadiśya tatpūrvakaṃ mōkṣasādhanabhūtaṃ karmayōgaṃ vaktumārabhatē –

ēṣā tēäbhihitā sāṅkhyē buddhiryōgē tvimāṃ śṛṇu .

buddhyā yuktō yayā pārtha karmabandhaṃ prahāsyasi             . 39 .

saṅkhyā buddhi: buddhyāvadhāraṇīyamātmatattvaṃ sāṅkhyam . jñātavyē ātmatattvē tajjñānāya yā buddhirabhidhēyā  na tvēvāham ityārabhya tasmātsarvāṇi bhūtāni na tvaṃ śōcitumarhāsi ityantēna saiṣā tēäbhihitā . ātmajñānapūrvakamōkṣasādhanabhūtakarmānuṣṭhānē yō buddhiyōgō vaktavya:, sa iha yōgaśabdēnōcyatē. dūrēṇa hyavaraṃ karma buddhiyōgāt (2.49) iti hi vakṣyatē . tatra yōgē yā buddhirvaktavyā, tāmimāmabhidhīyamānāṃ śṛṇu, yayā buddhyā yukta: karmabandhaṃ prahāsyasi . karmaṇā bandha: karmabandha: saṃsārabandha ityartha: .39.

vakṣyamāṇabuddhiyuktasya karmaṇō māhātmyamāha –

nēhābhikramanāśōästi pratyavāyō na vidyatē  .

svalpamapyasya dharmasya trāyatē mahatō bhayāt        . 40 .

iha karmayōgē nābhikramanāśōästi . abhikrama: –  ārambha: . nāśa: – phalasādhanabhāvanāśa:. ārabdhasyāsamāptasya vicchinnasyāpi na niṣphalatvam ārabdhasya vicchēdē pratyavāyōäpi na vidyatē. asya karmayōgākhyasya dharmasya svalpāṃśōäpi mahatō bhayāt saṃsārabhayāttrāyatē . ayamartha: ‘pārtha naivēha nāmutra vināśastasya vidyatē‘ iti uttaratra prapañcayiṣyatē . anyāni hi laukikāni vaidikāni ca sādhanāni vicchinnāni na phalāya bhavanti pratyavāyāya ca bhavanti . 40 .

kāmyakarmaviṣayāyā buddhērmōkṣasādhanabhūtakarmaviṣayāṃ buddhiṃ viśinaṣṭi –

vyavasāyātmikā buddhirēkēha kurunandana  .

bahuśākhā hyanantāśca buddhayōävyavasāyinām             . 41 .

iha  śāstrīyē sarvasmin karmaṇi vyavasāyātmikā buddhirēkā . mumukṣuṇānuṣṭhēyē karmaṇi buddhirvyavasāyātmikā buddhi: . vyavasāya: niścaya: . sā hi buddhirātmayāthātmyaniścayapūrvikā . kāmyakarmaviṣayā tu buddhiravyavasāyātmikā . tatra hi kāmādhikārē dēhātiriktātmāstitva-jñānamātramapēkṣitam, nātmasvarūpayāthātmyaniścaya: . svarūpayāthātmyāniścayēäpi svargādi-phalārthitvatatsādhanānuṣṭhānatatphalānubhavānāṃ saṃbhavāt, avirōdhācca . sēyaṃ vyavasāyātmikā buddhi: ēkaphalasādhanaviṣayatayaikā ēkasmai mōkṣākhyaphalāya hi mumukṣō: sarvāṇi karmāṇi vidhīyantē . ata: śāstrārthasyaikatvātsarvakarmaviṣayā buddhirēkaiva yathaikaphalasādhanatayā āgnēyādīnāṃ ṣaṇṇāṃ sētikartavyatākānāmēkaśāstrārthatayā tadviṣayā buddhirēkā, tadvadityartha: . avyavasāyināṃ tu svargaputrapaśvannādiphalasādhanakarmādhikṛtānāṃ buddhaya: phalānantyādanantā: . tatrāpi bahuśākhā: ēkasmai phalāya cōditēäpi darśapūrṇamāsādau karmaṇi, āyurāśāstē ityādyavagatāvāntaraphalabhēdēna bahuśākhatvaṃ ca vidyatē . ata: avyavasāyināṃ buddhayōänantā bahuśākhāśca.

ētaduktaṃ bhavati – nityēṣu naimittikēṣu karmasu pradhānaphalāni avāntaraphalāni ca yāni śrūyamāṇāni, tāni sarvāṇi parityajya mōkṣaikaphalatayā sarvāṇi karmāṇyēkaśāstrārthatayānuṣṭhēyāni kāmyāni  ca svavarṇāśramōcitāni, tattatphalāni parityajya mōkṣasādhanatayā nityanaimittikairēkīkṛtya yathābalamanuṣṭhēyāni  iti . 41 . atha kāmyakarmādhikṛtānnindati –

yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścita:  .

vēdavādaratā: pārtha nānyadastīti vādina:           . 42 .

kāmātmāna: svargaparā: janmakarmaphalapradām  .

kriyāviśēṣabahulāṃ bhōgairyagatiṃ prati                . 43 .

bhōgaiśvaryaprasaktānāṃ tayāpahṛtacētasām  .

vyavasāyātmikā buddhi: samādhau na vidhīyatē             . 44 .

yāmimāṃ puṣpitāṃ  puṣpamātraphalām, āpātaramaṇīyāṃ vācamavipaścita:  alpajñā: bhōgaiśvaryagatiṃ prati vartamānāṃ pravadanti, vēdavādaratā:  vēdēṣu yē svargādiphalavādā: tēṣu saktā:, nānyadastīti vādina:  tatsaṅgātirēkēṇa svargādēradhikaṃ phalaṃ nānyadastīti vadanta:, kāmātmāna: kāmapravaṇamanasa:, svargaparā: svargaparāyaṇā:, svargādiphalāvasānē punarjanmakarmākhyaphalapradāṃ, kriyāviśēṣabahulāṃ  tattvajñānarahitatayā kriyāviśēṣapracurām . bhōgaiśvaryagatiṃ prati vartamānāṃ yāmimāṃ puṣpitāṃ vācaṃ yē pravadantīti saṃbandha: . tēṣāṃ bhōgaiśvaryaprasaktānāṃ tayā  vācā bhōgaiśvaryaviṣayayā apahṛtajñānānāṃ yathōditavyavasāyātmikā buddhi:, samādhau manasi na vidhīyatē, nōtpadyatē, samādhīyatēäsminnātmajñānamiti samādhirmana: . tēṣāṃ manasyātmayāthātmyaniścayapūrvakamōkṣasādhanabhūtakarmaviṣayā buddhi: kadācidapi nōtpadyatē ityartha: . ata: kāmyēṣu karmasu mumukṣuṇā na saṅga: kartavya: . 42 – 43 – 44.

ēvamatyalpaphalāni punarjanmaprasavāni karmāṇi mātāpitṛsahasrēbhyōäpi vatsalataratayā ātmōjjīvanē pravṛttā vēdā: kimarthaṃ vadanti, kathaṃ vā vēdōditaṃ tyājyatayōcyatē ityata āha –

traiguṇyaviṣayā vēdā nistraiguṇyō bhavārjuna  .

nirdvandvō nityasattvasthō niryōgakṣēma ātmavān          . 45 .

trayō guṇāstraiguṇyaṃ sattvarajastamāṃsi . sattvarajastama:pracurā: puruṣāstraiguṇyaśabdēnōcyantē tadviṣayā vēdā: tama: pracurāṇāṃ raja:pracurāṇāṃ sattvapracurāṇāṃ ca vatsalataratayaiva hitamavabōdhayanti vēdā: . yadyēṣāṃ svaguṇānuguṇyēna svargādisādhanamēva hitaṃ nāvabōdhayanti, tadaitē rajastama:pracuratayā sāttvikaphalamōkṣavimukhā: svāpēkṣitaphalasādhanamajānanta: kāmaprāvaṇyavivaśā anupādēyēṣu upādēyabhrāntyā praviṣṭā: pranaṣṭā bhavēyu:. atastraiguṇyaviṣayā vēdā:, tvaṃ tu nistraiguṇyō bhava  idānīṃ sattvapracurastvaṃ tadēva vardhaya nānyōnyasaṅkīrṇaguṇatrayapracurō bhava na tatprācuryaṃ vardhayētyartha: . nirdvandva:  nirgatasakalasāṃsārikasvabhāva: nityasattvastha:  guṇadvayarahitanityapravṛddhasattvasthō bhava . kathamiti cēt, niryōgakṣēma: ātmasvarūpatatprāptyupāyabahirbhūtānāmarthānāṃ yōgaṃ prāptānāṃ ca kṣēmaṃ parityajya ātmavān bhava  ātmasvarūpān vēṣaṇaparō bhava . aprāptasya prāptiryōga: prāptasya parikṣaṇaṃ kṣēma: . ēvaṃ vartamānasya tē rajastama:pracuratā naśyati, sattvaṃ ca vardhatē . 45 .

yāvānartha udapānē sarvata: saṃplutōdakē  .

tāvān sarvēṣu vēdēṣu brāhmaṇasya vijānata:          . 46 .

na ca vēdōditaṃ sarvaṃ sarvasyōpādēyam yathā sarvārthaparikalpitē sarvata: saṃplutōdakē udapānē pipāsōryāvānartha:  yāvadēva  prayōjanam, tāvadēva tēnōpādīyatē, na sarvam ēvaṃ sarvēṣu ca vēdēṣu brāhmaṇasya vijānata:  vaidikasya mumukṣō: yadēva mōkṣasādhanaṃ tadēvōpādēyam nānyat . 46 .

ata: sattvasthasya mumukṣōrētāvadēvōpādēyamityāha –

karmaṇyēvādhikārastē mā phalēṣu kadācana  .

mā karmaphalahēturbhū: mā tē saṅgōästvakarmaṇi              . 47 .

nityē naimittikē kāmyē ca kēnacitphalaviśēṣēṇa saṃbandhitayā śrūyamāṇē karmaṇi nityasattvasthasya mumukṣōstē karmamātrēädhikāra: . tatsaṃbandhitayāvagatēṣu phalēṣu na kadācidapyadhikāra: . saphalasya bandharūpatvātphalarahitasya kēvalasya madārādhanarūpasya mōkṣahētutvācca . mā ca karmaphalayōrhēātubhū: . tvayānuṣṭhīyamānēäpi karmaṇi nityasattvasthasya mumukṣōstava akartṛtvamapyanusandhēyam . phalasyāpi kṣunnivṛttyādērna tvaṃ hēturityanusandhēyam . tadubhayaṃ guṇēṣu vā sarvēśvarē mayi vānusandhēyamityuttaratra vakṣyatē . ēvamanusandhāya karma kuru . akarmaṇi  ananuṣṭhānē, na yōtsyāmīti yattvayābhihitam, na tatra tē saṅgōästu uktēna prakārēṇa yuddhādikarmaṇyēva saṅgōästvityartha:.47.

ētadēva sphuṭīkarōti –

yōgastha: kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya .

siddhyasiddhyō: samō bhūtvā samatvaṃ yōga ucyatē   . 48 .

rājyabandhuprabhṛtiṣu saṅgaṃ tyaktvā yuddhādīni karmāṇi yōgastha: kuru, tadantarbhūtavijayādi-siddhyasiddhyōssamō bhūtvā kuru . tadidaṃ siddhyasiddhyōssamatvaṃ yōgastha ityatra yōgaśabdēnōcyatē . yōga:  siddhyasiddhiyōssamatvarūpaṃ cittasamādhānam . 48 .

kimarthamidamasakṛducyata ityata āha –

dūrēṇa hyavaraṃ karma buddhiyōgāddhanañjaya  .

buddhau śaraṇamanviccha kṛpaṇā: phalahētava:                . 49 .

yōäyaṃ pradhānaphalatyāgaviṣayōävāntaraphalasiddhyasiddhyōssamatvaviṣayaśca buddhiyōga: tadyuktātkarmaṇa itaratkarma dūrēṇāvaram . mahadidaṃ dvayōrutkarṣāpakarṣarūpaṃ vairūpyam . uktabuddhiyōgayuktaṃ karma nikhilasāṃsārika-du:khaṃ vinivartya paramapuruṣārthalakṣaṇaṃ ca mōkṣaṃ prāpayati . itaradaparimitadu:kharūpaṃ saṃsāramiti . ata: karmaṇi kriyamāṇē uktāyāṃ buddhau śaraṇamanviccha . śaraṇaṃ  vāsasthānam . tasyāmēva buddhau vartasvētyartha:. kṛpaṇā: phalahētava:  phalasaṅgādinā karma kurvāṇā: kṛpaṇā:  saṃsāriṇō bhavēyu: . 49 .

buddhiyuktō jahātīha ubhē sukṛtaduṣkṛtē  .

tasmādyōgāya yujyasva yōga: karmasu kauśalam            . 50 .

buddhiyōgayuktastu karma kurvāṇa: ubhē sukṛtaduṣkṛtē anādikālasañcitē anantē bandhahētubhūtē jahāti . tasmāduktāya buddhiyōgāya yujyasva . yōga: karmasu kauśalam  karmasu kriyamāṇēṣvayaṃ buddhiyōga: kauśalam  atisāmarthyam . atisāmarthyasādhya ityartha: . 50 .

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇa: .

janmabandhavinirmuktā: padaṃ gacchantyanāmayam             . 51 .

buddhiyōgayuktā: karmajaṃ phalaṃ tyaktvā karma kurvanta:, tasmājjanmabandhavinirmuktā: anāmayaṃ padaṃ gacchanti hi  prasiddhaṃ hyētatsarvāsūpaniṣatsvityartha: . 51 .

yadā tē mōhakalilaṃ buddhirvyatitariṣyati  .

tadā gantāsi nirvēdaṃ śrōtavyasya śrutasya ca         . 52 .

uktaprakārēṇa karmaṇi vartamānasya tayā vṛttyā nirdhūtakalmaṣasya tē buddhiryadā mōhakalilaṃ atyalpaphalasaṅgahētubhūtaṃ mōharūpaṃ kaluṣaṃ vyatitariṣyati, tadā asmatta: ita: pūrvaṃ tyājyatayā śrutasya phalādē: ita: paścācchrōtavyasya ca kṛtē svayamēva nirvēdaṃ gantāsi  gamiṣyasi .52.

yōgē tvimāṃ śṛṇu ityādinōktasyātmayāthātmyajñānapūrvakasya buddhiviśēṣasaṃskṛtasya dharmānuṣṭhānasya lakṣabhūtaṃ yōgākhyaṃ phalamāha –

śrutivipratipannā tē yadā sthāsyati niścalā  .

samādhāvacalā buddhistadā yōgamavāpsyasi          . 53 .

śruti: – śravaṇam . asmatta: śravaṇēna viśēṣata: pratipannā sakalētaravisajātīyanityaniratiśaya-sūkṣmatattvātmaviṣayā, svayamacalā ēkarūpā buddhi: asaṅgakarmānuṣṭhānēna nirmalīkṛtē manasi yadā niścalā sthāsyati, tadā yōgamātmāvalōkanamavāpsyasi . ētaduktaṃ bhavati –  śāstrajanyātmajñānapūrvakakarmayōga: sthitaprajñatākhyajñānaniṣṭhāmāpādayati jñānaniṣṭhārūpā sthitaprajñatā tu yōgākhyamātmāvalōkanaṃ sādhayati iti . 53 .

ēvadukta: pārthōäsaṅgakarmānuṣṭhānarūpakarmayōgasādhyasthitaprajñatāyā yōgasādhanabhūtāyā: svarūpam, sthitaprajñasyānuṣṭhānaprakāraṃ ca pṛcchati –

arjuna uvāca

sthitaprajñasya kā bhāṣā samādhisthasya kēśava  .

sthitadhī: kiṃ prabhāṣatē kimāsīta vrajēta kim            . 54 .

samādhisthasya sthitaprajñasya kā bhāṣā kō vācakaśśabda: ? tasya svarūpaṃ kīdṛśamityartha: . sthitaprajña: kiṃ ca bhāṣādikaṃ karōti ? . 54 .

vṛttiviśēṣakathanēna svarūpamapyuktaṃ bhavatīti vṛttiviśēṣa ucyatē –

śrībhagavānuvāca

prajahāti yadā kāmān sarvān pārtha manōgatān  .

ātmanyēvātmanā tuṣṭa: sthitaprajñastadōcyatē              . 55 .

ātmanyēvātmanā – manasā ātmaikāvalambanēna tuṣṭa: tēna tōṣēṇa tadvyatiriktān sarvān manōgatān kāmān yadā prakarṣēṇa jahāti, tadāyaṃ sthitaprajña ityucyatē .jñānaniṣṭhākāṣṭhēyam .55.

anantaraṃ jñānaniṣṭhasya tatōärvācīnādūraviprakṛṣṭāvasthōcyatē –

du:khēṣvanudvignamanā: sukhēṣu vigataspṛha:  .

vītarāgabhayakrōdha: sthitadhīrmunirucyatē                   . 56 .

priyaviślēṣādidu:khanimittēṣu upasthitēṣu anudvignamanā:  na du:khī bhavati sukhēṣu vigataspṛha:  priyēṣu sannihitēṣvapi vigataspṛha:, vītarāgabhayakrōdha:,  anāgatēṣu spṛhā rāga:, tadrahita: priyaviślēṣa- apriyāgamanahētudarśananimittaṃ du:khaṃ bhayam, tadrahita: priyaviślēṣāpriyāgamanahētubhūtacētanāntaragata-du:khahētubhūtasvamanōvikāra: krōdha:, tadrahita: ēvaṃbhūta: muni:  ātmamananaśīla: sthitadhīrityucyatē.56.

tatōärvācīnadaśā prōcyatē –

ya: sarvatrānabhisnēhastattatprāpya śubhāśubham  .

nābhinandati na dvēṣṭi tasya prajñā pratiṣṭhitā            . 57 .

ya: sarvatra priyēṣu anabhisnēha: udāsīna: priyasaṃślēṣaviślēṣarūpaṃ śubhāśubhaṃ prāpyābhinandanadvēṣarahita:, sōäpi sthitaprajña: . 57 .

tatōärvācīnadaśāmāha –

yadā saṃharatē cāyaṃ kūrmōäṅgānīva sarvaśa:  .

indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā             . 58 .

yadēndriyāṇīndriyārthān spṛṣṭumudyuktāni, tadaiva kūrmōäṅgānīva, indriyārthēbhya: sarvaśa: pratisaṃhṛtya mana ātmanyavasthāpayati, sōäpi sthitaprajña: . ēvaṃ caturvidhā jñānaniṣṭhā . pūrvapūrvā uttarōttraniṣpādyā.58.

idānīṃ jñānaniṣṭhāyā duṣprāpatāṃ tatprāptyupāyaṃ cāha –

viṣayā vinivartantē nirāhārasya dēhina:  .

rasavarjaṃ rasōäpyasya paraṃ dṛṣṭvā nivartatē                 . 59 .

indriyāṇāmāhārā viṣayā: nirāhārasya viṣayēbhya: pratyāhṛtēndriyasya dēhinō viṣayā vinivartamānā rasavarjaṃ vinivartantē rasa: rāga: . viṣayarāgō na nivartata ityartha: . rāgōäpyātmasvarūpaṃ viṣayēbhya: paraṃ sukhataraṃ dṛṣṭvā nivartatē . 59 .

yatatō hyapi kauntēya puruṣasya vipaścita:  .

indriyāṇi pramāthīni haranti prasabhaṃ mana:          . 60 .

ātmadarśanēna vinā viṣayarāgō na nivartatē, anivṛttē viṣayarāgē vipaścitō yatamānasyāpi puruṣasyēndriyāṇi pramāthīni balavanti, mana: prasahya haranti . ēvamindriyajaya: ātmadarśanādhīna:, ātmadarśanamindriyajayādhīnamiti jñānaniṣṭhā duṣprāpā . 60 .

tāni sarvāṇi saṃyamya yukta āsīta matpara:  .

vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā             . 61 .

asya sarvasya parijihīrṣayā viṣayānurāgayuktatayā durjayānīndriyāṇi saṃyamya, cētasaśśubhāśrayabhūtē mayi manōävasthāpya samāhita āsīta . manasi madviṣayē sati nirdagdhāśēṣakalmaṣatayā nirmalīkṛtaṃ viṣayānurāgarahitaṃ mana indriyāṇi svavaśāni karōti . tatō vaśyēndriyaṃ mana ātmadarśanāya prabhavati . yathōktam, yathāgniruddhataśikha: kakṣaṃ dahati sānila: . tathā cittasthitō viṣṇuryōgināṃ sarvakilbiṣam. (vi.pu.6.7.74; nā.pu.47.70,gā.pu.222–16) iti  . tadāha vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā  iti . 61 .

ēvaṃ mayyanivēśya mana: svayatnagauravēṇēndriyajayē pravṛttō vinaṣṭō bhavatītyāha –

dhyāyatō viṣayān puṃsa: saṅgastēṣūpajāyatē  .

saṅgātsaṃjāyatē kāma: kāmātkrōdhōäbhijāyatē             . 62 .

krōdhādbhavati saṃmōha: saṃmōhātsmṛtivibhrama:  .

smṛtibhraṃśādbuddhināśō buddhināśātpraṇaśyati             . 63 .

anirastaviṣayānurāgasya hi mayyanivēśitamanasa indriyāṇi saṃyamyāvasthitasyāpi anādipāpavāsanayā viṣayadhyānamavarjanīyaṃ syāt . dhyāyatō viṣayān puṃsa: punarapi saṅgōätipravṛddhō jāyatē . saṅgātsaṃjātē kāma: . kāmō nāma saṅgasya vipākadaśā . puruṣō yāṃ daśāmāpannō viṣayānabhuktvā sthātuṃ na śaknōti, sa kāma: . kāmātkrōdhōäbhijāyatē . kāmē vartamānē, viṣayē cāsannihitē, sannihitān puruṣān prati, ēbhirasmadiṣṭaṃ vihitamiti krōdhō bhavati . krōdhādbhavati saṃmōha: . saṃmōha: kṛtyākṛtyavivēkaśūnyatā . tayā sarvaṃ karōti . tataśca prārabdhē indriyajayādikē prayatnē smṛtibhraṃśō bhavati . smṛtibhraṃśādbuddhināśa: ātmajñānē yō vyavasāya: kṛta:, tasya nāśa: syāt . buddhināśātpunarapi saṃsārē nimagnō vinaṣṭō bhavati . 62-63.

rāgadvēṣaviyuktaistu viṣayānindriyaiścaran  .

ātmavaśyairvidhēyātmā prasādamadhigacchati                 . 64 .

uktēna prakārēṇa mayi sarvēśvarē cētasaśśubhāśrayabhūtē nyastamanā: nirdagdhāśēṣakalmaṣatayā rāgadvēṣaviyuktairātmavaśyairindriyai: viṣayāṃścaran viṣayāṃstiraskṛtya vartamāna: vidhēyātmā vidhēyamanā: prasādamadhigacchati nirmalānta:karaṇō bhavatītyartha: . 64 .

prasādē sarvadu:khānāṃ hānirasyōpajāyatē  .

prasannacētasō hyāśu buddhi: paryavatiṣṭhatē          . 65 .

asya puruṣasya mana:prasādē sati prakṛtisaṃsargaprayuktasarvadu:khānāṃ hānirupajāyatē . prasannacētasa: ātmāvalōkanavirōdhidōṣarahitamanasa: tadānīmēva hi viviktātmaviṣayā buddhi: paryavatiṣṭhatē . atō mana:prasādē sarvadu:khānāṃ hānirbhavatyēva . 65 .

nāsti buddhirayuktasya na cāyuktasya bhāvanā  .

na cābhāvayata: śāntiraśāntasya kuta: sukham             . 66 .

mayi sannyastamanōrahitasya svayatnēnēndriyaniyamanē pravṛttasya kadācidapi viviktātmaviṣayā buddhirna sētsyati. ata ēva tasya tadbhāvanā ca na saṃbhavati . viviktātmānamabhāvayatō viṣayaspṛhāśāntirna bhavati . aśāntasya viṣayaspṛhāyuktasya kutō nityaniratiśayasukhaprāpti: . 66 .

punarapyuktēna prakārēṇēndriyaniyamanamakurvatōänarthamāha –

indriyāṇāṃ hi caratāṃ yanmanōänuvidhīyatē  .

tadasya harati prajñāṃ vāyurnāvamivāmbhasi                  . 67 .

indriyāṇāṃ viṣayēṣu caratāṃ vartamānānāṃ vartanamanu yanmanō vidhīyatē puruṣēṇānuvartyatē, tanmanōäsya viviktātmapravaṇāṃ prajñāṃ harati viṣayapravaṇāṃ karōtītyartha: . yathāmbhasi nīyamānāṃ nāvaṃ pratikūlō vāyu: prasahya harati . 67 .

tasmādyasya mahābāhō nigṛhītāni sarvaśa:  .

indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā             . 68 .

tasmāduktēna prakārēṇa śubhāśrayē mayi niviṣṭamanasō yasyēndriyāṇi indriyārthēbhya: sarvaśō nigṛhītāni, tasyaivātmani prajñā pratiṣṭhitā bhavati . 68 .

ēvaṃ niyatēndriyasya prasannamanasa: siddhimāha –

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī  .

yasyāṃ jāgarti bhūtāni sā niśā paśyatō munē:            . 69 .

yā ātmaviṣayā buddhi: sarvabhūtānāṃ niśā niśēvāprakāśā, tasyāmātmaviṣayāyāṃ buddhau indriyasaṃyamī prasannamanā: jāgarti ātmānamavalōkayanāsta ityartha: . yasyāṃ śabdādiviṣayāyāṃ buddhau sarvāṇi bhūtāni jāgrati prabuddhāni bhavanti, sā śabdādiviṣayā buddhirātmānaṃ paśyatō munērniśēvāprakāśā bhavati. 69.

āpūryamāṇamacalapratiṣṭhaṃ samudramāpa: praviśanti yadvat .

tadvatkāmā yaṃ praviśanti sarvē sa śāntimāpnōti na kāmakāmī    . 70 .

yathā svēnaivāpūryamāṇamēkarūpaṃ samudraṃ nādēyya āpa: praviśanti, āsāmapāṃ pravēśēäpyapravēśē ca samudrō na kañcana viśēṣamāpadyatē  ēvaṃ sarvē kāmā: śabdādayō viṣayā: yaṃ saṃyaminaṃ praviśanti indriyagōcaratāṃ yānti, sa śāntimāpnōti . śabdādiṣvindriyagōcaratāmāpannēṣvanāpannēṣu ca svātmāvalōkanatṛptyaiva yō na vikāramāpnōti, sa ēva śāntimāpnōtītyartha: . na kāmakāmī . ya: śabdādibhirvikriyatē, sa kadācidapi na śāntimāpnōti . 70 .

vihāya kāmān ya: sarvān pumāṃścarati nisspṛha:  .

nirmamō nirahaṅkāra: sa śāntimadhigacchati        . 71 .

kāmyanta iti kāmā: śabdādaya: .

ya: pumān śabdādīn sarvān viṣayān vihāya –

tatra nisspṛha: tatra mamatārahitaśca, anātmani dēhē ātmābhimānarahitaścarati sa ātmānaṃ dṛṣṭvā śāntimadhigacchati . 71 .

ēṣā brāhmī sthiti: pārtha naināṃ prāpya vimuhyati .

sthitvāsyāmantakālēäpi brahmanirvāṇamṛcchati            . 72 .

ēṣā nityātmajñānapūrvikā asaṅgakarmaṇi sthiti: sthitadhīlakṣā brāhmī brahmaprāpikā . īdṛśīṃ karmaṇi sthitiṃ prāpya na vimuhyati puna: saṃsāraṃ nāpnōti, asyā: sthityāmantimēäpi vayasi sthitvā brahmanirvāṇamṛcchati nirvāṇamayaṃ brahma gacchati sukhaikatānamātmānamavāpnōtītyartha: .

ēvamātmayāthātmyaṃ yuddhākhyasya ca karmaṇastatprāptisādhanatāmajānata: śarīrātmajñānēna mōhitasya, tēna ca mōhēna yuddhānnivṛttasya mōhaśāntayē nityātmaviṣayā sāṅkhyabuddhi:, tatpūrvikā ca asaṅgakarmānuṣṭhānarūpakarmayōgaviṣayā buddhi: sthitaprajñatāyōgasādhanabhūtā dvitīyē adhyāyē prōktā taduktam, nityātmāsaṅgakarmēhāgōcarā sāṅkhyayōgadhī: . dvitīyē sthitadhīlakṣā prōktā tanmōhaśāntayē iti (gī.saṃ.6)

. 72 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē dvitīyādhyāya: . 2.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.