śrīmadgītābhāṣyam Ady 03

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

tṛtīyōädhyāya:

tadēvaṃ mumukṣubhi: prāpyatayā vēdāntōditanirastanikhilāvidyādidōṣagandhānavadhikātiśaya- asaṃkhyēyakalyāṇaguṇagaṇaparabrahmapuruṣōttamaprāptyupāyabhūtavēdanōpāsanadhyānādiśabdavācyatadaikānti-kātyantikabhaktiṃ vaktuṃ tadaṅgabhūtaṃ ya ātmāpahatapāpmā (chā.8.7.1) ityādiprajāpati-vākyōditaṃ prāpturātmanō yāthātmyadarśanaṃ tannityatājñānapūrvakāsaṅgakarmaniṣpādyajñānayōgasādhyamuktam .

prajāpativākyē hi daharavākyōditaparavidyāśēṣatayā prāpturātmanassvarūpadarśanam, yastamātmānamanuvidya vijānāti (chā.8.7.1) ityuktvā jāgaritasvapnasuṣuptyatītaṃ pratyagātmasvarūpamaśarīraṃ pratipādya, ēvamēvaiṣa saṃprasādōäsmāccharīrātsamutthāya paraṃ jyōtirupasaṃpadya svēna rūpēṇābhiniṣpadyatē (chā.8.12.2) iti daharavidyāphalēnōpasaṃhṛtam .

anyatrāpi, adhyātmayōgādhigamēna dēvaṃ matvā dhīrō harṣaśōkau jahāti (kaṭha. 2.12) ityēvamādiṣu, dēvaṃ matvēti vidhīyamānaparavidyāṅgatayā adhyātmayōgādhigamēnēti pratyagātmajñānamapi vidhāya, na jāyatē mriyatē vā vipaścit (2.18) ityādinā pratyagātmasvarūpaṃ viśōdhya, aṇōraṇīyān (2.20), ityārabhya, mahāntaṃ vibhumātmānaṃ matvā dhīrō na śōcati (2.22), nāyamātmā pravacanēna labhyō na mēdhayā na bahunā śrutēna . yamēvaiṣa vṛṇutē tēna labhyastasyaiṣa ātmā vivṛṇutē tanūṃ svām . (2.23) ityādibhi: parasvarūpaṃ tadupāsanamupāsanasya ca bhaktirūpatāṃ pratipādya, vijñānasārathiryastu mana:pragrahavānnara:  . sōädhvana: pāramāpnōti tadviṣṇō: paramaṃ padam . (3.9) iti paravidyāphalēna upasaṃhṛtam  . ata: paramadhyāyacatuṣṭayēna idamēva prāptu: pratyagātmanō darśanaṃ sasādhanaṃ prapañcayati –

arjuna uvāca

jyāyasī cētkarmaṇastē matā buddhirjanārdana  .

tatkiṃ karmaṇi ghōrē māṃ niyōjayasi kēśava         . 1 .

vyāmiśrēṇaiva vākyēna buddhiṃ mōhayasīva mē  .

tadēkaṃ vada, niścitya yēna śrēyōähamāpnuyām              . 2 .

yadi karmaṇō buddhirēva jyāyasīti tē matā, kimarthaṃ tarhi ghōrē karmaṇi māṃ niyōjayasi . ētaduktaṃ bhavati  jñānaniṣṭhaivātmāvalōkanasādhanam karmaniṣṭhā tu tasyā: niṣpādikā ātmāvalōkana-sādhanabhūtā ca jñānaniṣṭhā sakalēndriyamanasāṃ śabdādiviṣayavyāpārōparatiniṣpādyā ityabhihitā . indriyavyāpārōparati-niṣpādyamātmāvalōkanaṃ cētsiṣādhayiṣitam, sakalakarmanivṛttipūrvakajñāna-niṣṭhāyāṃ ēvāhaṃ niyōjayitavya:. kimarthaṃ ghōrē karmaṇi sarvēndriyavyāpārarūpē ātmāvalōkanavirōdhini karmaṇi māṃ niyōjayasīti . atō miśravākyēna māṃ mōhayasīva  pratibhāti . tathā hyātmāvalōkanasādhanabhūtāyā: sarvēndriyavyāpārōparati-rūpāyā: jñānaniṣṭhāyā: tadviparyayarūpaṃ karma sādhanam, tadēva kurviti vākyaṃ viruddhaṃ vyāmiśramēva . tasmādēkamamiśrarūpaṃ vākyaṃ vada, yēna vākyēnāhamanuṣṭhēyarūpaṃ niścitya śrēya: prāpnuyām . 1-2 .

śrībhagavānuvāca

lōkēäsmin dvividhā niṣṭhā purā prōktā mayānagha .

jñānayōgēna sāṅkhyānāṃ karmayōgēna yōginām        . 3 .

pūrvōktaṃ na samyagavadhṛtaṃ tvayā . purā hyasmin lōkē vicitrādhikāripūrṇē, dvividhā niṣṭhā jñānakarmaviṣayā yathādhikāramasaṅkīrṇaiva mayōktā . na hi sarvō laukika: puruṣa: saṃjātamōkṣābhilāṣa: tadānīmēva jñānayōgādhikārē prabhavati, api tvanabhisaṃhitaphalēna kēvalaparamapuruṣārādhanavēṣēṇānuṣṭhitēna karmaṇā vidhvastasvāntamala:, avyākulēndriyō jñānaniṣṭhāyāmadhikarōti . yata: pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānava: (bha.gī.18.46) iti paramapuruṣārādhanaikavēṣatā karmaṇāṃ vakṣyatē . ihāpi, karmaṇyēvādhikārastē (bha.gī.2.47)ityādinā anabhisaṃhitaphalaṃ karma anuṣṭhēyaṃ vidhāya, tēna viṣayavyākulatārūpamōhāduttīrṇabuddhē: prajahāti yadā kāmān (bha.gī.2.55) ityādinā jñānayōga udita: . ata: sāṅkhyānāmēva jñānayōgēna sthitiruktā . yōgināṃ tu karmayōgēna . saṅkhyā buddhi: tadyuktā: sāṅkhyā:  ātmaikaviṣayayā buddhyā saṃbandhina: sāṅkhyā: atadarhā: karmayōgādhikāriṇō yōgina: . viṣayavyākulabuddhiyuktānāṃ karmayōgēädhikāra: avyākulabuddhīnāṃ tu jñānayōgēädhikāra ukta iti na kiṃcidiha viruddhaṃ vyāmiśramabhihitam . 3 .

sarvasya laukikasya puruṣasya mōkṣēcchāyāṃ jātāyāṃ sahasaiva jñānayōgō duṣkara ityāha –

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣōäśnutē  .

na ca saṃnyasanādēva siddhiṃ samadhigacchati         . 4 .

na śāstrīyāṇāṃ karmaṇāmanārambhādēva, puruṣō naiṣkarmyaṃ  jñānaniṣṭhāṃ prāpnōti . na cārabdhasya śāstrīyasya tyāgāt yatōänabhisaṃhitaphalasya paramapuruṣārādhanavēṣasya karmaṇa: siddhi: sā . atastēna vinā tāṃ na prāpnōti . anabhisaṃhitaphalai: karmabhiranārādhitagōvindairavinaṣṭānādikālapravṛttānanta-pāpasañcayaira: avyākulēndriyatāpūrvikā ātmaniṣṭhā dussaṃpādā . 4 .

ētadēvōpapādayati –

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt .

kāryatē hyavaśa: karma sarva: prakṛtijairguṇai:                 . 5 .

na hyasmin lōkē vartamāna: puruṣa: kaścitkadācidapi karmākurvāṇastiṣṭhati na kiṃcitkarōmīti vyavasitōäpi sarva: puruṣa: prakṛtisaṃbhavai: sattvarajastamōbhi: prācīnakarmānuguṇaṃ pravṛddhairguṇai: svōcitaṃ karma prati avaśa: kāryatē  pravartyatē . ata uktalakṣaṇēna karmayōgēna prācīnaṃ pāpasaṃcayaṃ nāśayitvā guṇāṃśca sattvādīn vaśē kṛtvā nirmalānta:karaṇēna saṃpādyō jñānayōga: . 5 .

anyathā jñānayōgāya pravṛttō mithyācārō bhavatītyāha –

karmēndriyāṇi saṃyamya ya āstē manasā smaran  .

indriyārthān vimūḍhātmā mithyācāra: sa ucyatē            . 6 .

avinaṣṭapāpatayā ajitānta:karaṇa: ātmajñānāya pravṛttō viṣayapravaṇatayā ātmani vimukhīkṛtamanā: viṣayānēva smaran ya āstē, anyathā saṃkalpya anyathā caratīti sa mithyācāra ucyatē . ātmajñānāyōdyuktō viparītō vinaṣṭō bhavatītyartha: . 6 .

yastvindriyāṇi manasā niyamyārabhatēärjuna  .

karmēndriyai: karmayōgamasakta: sa viśiṣyatē         . 7 .

ata: pūrvābhyastaviṣayasajātīyē śāstrīyē karmaṇi indriyāṇyātmāvalōkanapravṛttēna manasā niyamya tai: svata ēva karmapravaṇairindriyairasaṅgapūrvakaṃ ya: karmayōgamārabhatē, sōäsaṃbhāvyamānapramādatvēna jñānaniṣṭhādapi puruṣādviśiṣyatē . 7 .

niyataṃ kuru karma tvaṃ karmaṃ jyāsayō hyakarmaṇa:  .

śarīrayātrāpi ca tē na prasiddhyēdakarmaṇa:           . 8 .

niyataṃ vyāptam prakṛtisaṃsṛṣṭēna hi vyāptaṃ karma, anādivāsanayā prakṛtisaṃsṛṣṭastvaṃ niyatatvēna suśakatvādasaṃbhāvitapramādatvācca karmaṇa:, karmaiva kuru akarmaṇa: jñānaniṣṭhāyā api karmaiva jyāya: . naiṣkarmyaṃ puruṣōäśunutē (bha.gī.3.4) iti prakramādakarmaśabdēna jñānaniṣṭhaivōcyatē . jñānaniṣṭhādhikāriṇōäpyanabhyastapūrvatayā hyaniyatatvēna du:śakatvātsapramādatvācca jñānaniṣṭhāyā:, karmaniṣṭhaiva jyāyasī karmaṇi kriyamāṇē ca ātmayāthātmyajñānēnātmanōäkartṛtvānusandhānamanantaramēva vakṣyatē . ata ātmajñānasyāpi karmayōgāntargatatvāt sa ēva jyāyānityartha: . karmaṇō jñānaniṣṭhāyā jyāyastvavacanaṃ jñānaniṣṭhāyāmadhikārē satyēvōpapadyatē .

yadi sarvaṃ karma parityajya kēvalaṃ jñānaniṣṭhāyāmadhikārōäpi, tarhi akarmaṇa: jñānaniṣṭhasya jñānaniṣṭhōpakāriṇī śarīrayātrāpi na sētsyati . yāvatsādhanasamāpti śarīradhāraṇaṃ cāvaśyaṃ kāryam . nyāyārjitadhanēna mahāyajñādikaṃ kṛtvā tacchiṣṭāśanēnaiva śarīradhāraṇaṃ kāryam, āhāraśuddhau sattvaśuddhi: sattvaśuddhau dhrutvā smṛti: (chā.u. 7.26.2) ityādiśrutē: . tē tvaghaṃ bhuñjatē pāpā yē pacantyātmakāraṇāt (bha.gī.3.13) iti vakṣyatē. atō jñānaniṣṭhasyāpi karmākurvatō dēhayātrāpi na sētsyati . yatō jñānaniṣṭhasyāpi dhriyamāṇaśarīrasya yāvatsādhanasamāpti mahāyajñādi nityanaimittikaṃ karma avaśyaṃ kartavyam, yataśca karmayōgēäpyātmanōäkartṛtva-bhāvanayātmayāthātmyānusandhānamantarbhūtam, yataśca prakṛtisaṃsṛṣṭasya karmayōga: suśakōäpramādaśca, atō jñānaniṣṭhāyōgyasyāpi jñānayōgātkarmayōgō jyāyān . tasmāttvaṃ karmayōgamēva kurvityabhiprāya: . 8 .

ēvaṃ tarhi dravyārjanādē: karmaṇōähaṅkāramamakārādisarvēndriyavyakulatāgarbhatvēnāsya puruṣasya karmavāsanayā bandhanaṃ bhaviṣyatītyatrāha –

yajñārthātkarmaṇōänyatra lōkōäyaṃ karmabandhana:  .

tadarthaṃ karma kauntēya muktasaṅgassamācara                 . 9 .

yajñādiśāstrīyakarmaśēṣabhūtāddravyārjanādē: karmaṇōänyatra ātmīyaprayōjanaśēṣabhūtē karmaṇi kriyamāṇē ayaṃ lōka: karmabandhanō bhavati . atastvaṃ yajñārthaṃ dravyārjanādikaṃ karma samācara . tatrātmaprayōjanasādhanatayā ya: saṅga: tasmātsaṅgānmuktastaṃ samācara . ēvaṃ muktasaṅgēna yajñādyarthatayā karmaṇi kriyamāṇē yajñādibhi: karmabhirārādhita: paramapuruṣōäsyānādikālapravṛttakarma-vāsanāmucchidya avyākulātmāvalōkanaṃ dadātītyartha:.9.

yajñaśiṣṭēnaiva sarvapuruṣārthasādhananiṣṭhānāṃ śarīradhāraṇakartavyatām, ayajñaśiṣṭēna śarīradhāraṇaṃ kurvatāṃ dōṣaṃ cāha-

saha yajñai: prajā: sṛṣṭvā purōvāca prajāpati:  .

anēna prasaviṣyadhvamēṣa vōästviṣṭakāmadhuk . 10 .

patiṃ viśvasya (nā.u)  ityādiśrutērnirupādhika: prajāpatiśabda: sarvēśvaraṃ viśvasya sraṣṭāraṃ viśvātmānaṃ parāyaṇaṃ nārāyaṇamāha . purā  sargakālē sa bhagavān prajāpatiranādikāla-pravṛttācitsaṃsargavivaśā: upasaṃhṛtanāmarūpavibhāgā: svasmin pralīnā: sakalapuruṣārthānarhā: cētanētarakalpā: prajā: samīkṣya paramakāruṇikastadujjīvayiṣayā svārādhanabhūtayajñanirvṛttayē yajñai: saha tā: sṛṣṭvaivamuvāca  anēna yajñēna prasaviṣyadhvam, ātmanō vṛddhiṃ kurudhvam ēṣa vō yajña: paramapuruṣārthalakṣaṇamōkṣākhyasya kāmasya tadanuguṇānāaṃ ca kāmānāṃ prapūrayitā bhavatu . 10 . katham?

dēvān bhāvayatānēna tē dēvā bhāvayantu va:  .

parasparaṃ bhāvayanta: śrēya: paramavāpsyatha            . 11 .

anēna dēvatārādhanabhūtēna dēvānmaccharīrabhūtānmadātmakānārādhayata . ahaṃ hi sarvayajñānāṃ bhōktā ca prabhurēva ca (bha.gī.9.24) iti hi vakṣyatē . yajñēnārādhitāstē dēvā madātmakā: svārādhanāpēkṣitānna-pānādikairyuṣmān puṣṇantu . ēvaṃ parasparaṃ bhāvayanta: paraṃ śrēyō mōkṣākhyamavāpsyatha .11 .

iṣṭān bhōgān hi vō dēvā dāsyantē yajñabhāvitā:  .

tairdattānapradāyaibhyō yō bhuṅktē stēna ēva sa:   . 12 .

yajñabhāvitā:  yajñēnārādhitā: madātmakā dēvā: iṣṭān vō dāsyantē uttamapuruṣārthalakṣaṇaṃ mōkṣaṃ sādhayatāṃ yē iṣṭā bhōgāstān pūrvapūrvayajñabhāvitā dēvā dāsyantē uttarōttarārādhanōpēkṣitān sarvān bhōgān vō dāsyantē ityartha: . svārādhanārthatayā tairdattān bhōgān tēbhyōäpradāya yō bhuṅktē cōra ēva sa: . cōuryaṃ hi nāma anyadīyē tatprayōjanāyaiva parikiptē vastuni svakīyatābuddhiṃ kṛtvā tēna svātmapōṣaṇam. atōäsya na paramapuruṣārthānarhātāmātram, api tu nirayagāmitvaṃ ca bhaviṣyatītyabhiprāya: . 12 .

tadēva vivṛṇōti –

yajñaśiṣṭāśinassantō mucyantē sarvakilviṣai:  .

tē tvaghaṃ bhuñjatē pāpā yē pacantyātmakāraṇāt            . 13 .

indrādyātmanāvasthitaparamapuruṣārādhanārthatayaiva dravyāṇyupādāya vipacya tairyathāvasthitaṃ paramapuruṣamārādhya tacchiṣṭāśanēna yē śarīrayātrāṃ kurvatē, tē tvanādikālōpārjitai:  kilbiṣai: ātmayāthātmyāvalōkanavirōdhibhi: sarvairmucyantē . yē tu paramapuruṣēṇēndrādyātmanā svārādhanāya dattāni ātmārthatyōpādāya vipacyāśnanti, tē pāpātmanōäghamēva bhuñjatē . aghapariṇāmitvādaghamityucyatē . ātmāvalōkanavimukhā: narakāyaiva pacantē.13.

punarapi lōkadṛṣṭyā śāstradṛṣṭyā ca sarvasya yajñamūlatvaṃ darśayitvā yajñānuvartanasyāvaśyakāryatāṃ ananuvartanē dōṣaṃ cāha –

annādbhavanti bhūtāni parjanyādannasaṃbhava:  .

yajñādbhavati parjanyō yajña: karmasamudbhava:          . 14 .

karma brahmōdbhavaṃ viddhi brahmākṣarasamudbhavam  .

tasmātsarvagataṃ brahma nityaṃ yajñē pratiṣṭhitam             . 15 .

ēvaṃ pravartitaṃ cakraṃ nānuvartayatīha ya:  .

aghāyurindriyārāmō mōghaṃ pārtha sa jīvati          . 16 .

annātsarvāṇi bhūtāni bhavanti parjanyāccānnasaṃbhava: iti sarvalōkasākṣikam . yajñātparjanyō bhavatīti ca śāstrēṇāvagamyatē, agnau prāstāhuti: samyagādityamupatiṣṭhatē . ādityājjāyatē vṛṣṭi:  (bra.pu.29.4) ityādinā . yajñaśca dravyārjanādikartṛvyāpārarūpakarmasamudbhava:, karma ca brahmōdbhavam. atra ca brahmaśabdanirdiṣṭaṃ prakṛtipariṇāmarūpaṃ śarīram . tasmādētadbrahma nāma rūpamannaṃ ca jāyatē (mu.1.2.9) iti hi brahmaśabdēna prakṛtinirdiṣṭā . ihāpi mama yōnirmahadbrahma iti vakṣyatē . ata: karma brahmōdbhavamiti prakṛtipariṇāmarūpaśarīrōdbhavaṃ karmētyuktaṃ bhavati . brahmākṣarasamudbhavamityatrākṣara-śabdanirdiṣṭō jīvātmā, annapānādinā tṛptākṣarādhiṣṭhitaṃ śarīraṃ karmaṇē prabhavatīti karmasādhanabhūtaṃ śarīramakṣarasamudbhavam tasmātsarvagataṃ brahma sarvādhikārigataṃ śarīraṃ nityaṃ yajñē pratiṣṭhitaṃ  yajñamūlamityartha: . ēvaṃ paramapuruṣēṇa pravartitamidaṃ cakramannādbhūtaśabdanirdiṣṭāni sajīvāni śarīrāṇi, paryjanyādannam, yajñātparjanya:, yajñaśca kartṛvyāpārarūpātkarmaṇa:, karma ca sajīvāccharīrāt, sajīvaṃ śarīraṃ punarapyannādityanyōnyakāryakāraṇabhāvēna cakravatparivartamānamiha sādhanē vartamānō ya: karmayōgādhikārī jñānayōgādhikārī vā nānuvartayati na pravartayati, yajñaśiṣṭēna dēhadhāraṇamakurvan sōäghāyurbhavati . aghārambhāyaiva yasyāyu:, aghapariṇataṃ vā, ubhayarūpaṃ vā sōäghāyu: . ata ēvēndriyārāmō bhavati, nātmārāma: indriyāṇyēvāsyōdyānāni bhavanti ayajñaśiṣṭavardhitadēhamanastvēnōdrikta-rajastamaska: ātmāvalōkanavimukhatayā viṣayabhōgaikaratirbhavati . atō jñānayōgādau yatamānōäpi niṣphalaprayatnatayā mōghaṃ pārtha sa jīvati . 14-15-16.

asādhanāyattātmadarśanasya muktasyēva mahāyajñādivarṇāśramōcitakarmānārambha ityāha –

yastvātmaratirēva syādātmatṛptaśca mānava:  .

ātmanyēva ca saṃtuṣṭastasya kāryaṃ na vidyatē             . 17 .

naiva tasya kṛtēnārthō nākṛtēnēha kaścana  .

na cāsya sarvabhūtēṣu kaścidarthavyapāśraya:                  . 18 .

yastu jñānayōgakarmayōgasādhananirapēkṣa: svata ēvātmarati: ātmābhimukha:, ātmanaiva tṛpta: nānnapānādibhirātmavyatiriktai:, ātmanyēva ca santuṣṭa:, nōdyānasrakcandanagītavāditranṛttādau, dhāraṇapōṣaṇa-bhōgyādikaṃ sarvamatmaiva yasya, tasyātmadarśanāya kartavyaṃ na vidyatē, svata ēva sarvadā dṛṣṭātmasvarūpatvāt. ata ēva tasyātmadarśanāya kṛtēna tatsādhanēna nārtha: na kiṃcitprayōjanam akṛtēnātmadarśanasādhanēna na kaścidanartha: asādhanāyattātmadarśanatvāt . svata ēvātmavyatiriktasakalācidvastuvimukhasyāsya sarvēṣu prakṛtipariṇāma-viśēṣēṣvākāśādiṣu sakāryēṣu na kaścitprayōjanatayā sādhanatayā vā vyapāśraya: yatastadvimukhīkaraṇāya sādhanārambha: sa hi mukta ēva . 17 – 18.

tasmādasaktassatataṃ kāryaṃ karma samācara  .

asaktō hyācaran karma paramāpnōti puruṣa:         . 19 .

yasmādasādhanāyattātmadarśanasyaiva sādhanāpravṛtti:, yasmācca sādhanē pravṛttasyāpi suśakatvācca apramādatvādantargatātmayāthātmyānusandhānatvācca jñānayōginōäpi mātrayā karmānuvṛttyapēkṣatvācca karmayōga ēvātmadarśananirvṛttau śrēyān, tasmādasaṅgapūrvakaṃ kāryamityēva satataṃ yāvadātmaprāpti karmaiva samācara . asakta:, kāryamiti vakṣyamāṇākartṛtvānusandhānapūrvakaṃ ca karmācaran puruṣa: karmayōgēnaiva paramāpnōti ātmānaṃ prāpnōtītyartha:. 19 .

karmaṇaiva hi saṃsiddhimāsthitā janakādaya:  .

yatō jñānayōgādhikāriṇōäpi karmayōga ēvātmadarśanē śrēyān ata ēva hi janakādayō rājarṣayō jñānināmagrēsarā: karmayōgēnaiva saṃsiddhimāsthitā: ātmānaṃ prāptavanta: . ēvaṃ prathamaṃ mumukṣōrjñānayōgānarhātayā karmayōgādhikāriṇa: karmayōga ēva kārya ityuktvā jñānayōgādhikāriṇōäpi jñānayōgātkarmayōga ēva śrēyāniti sahētukamuktam . idānīṃ śiṣṭatayā vyapadēśyasya sarvathā karmayōga ēva kārya ityucyatē –

lōkasaṃgrahamēvāpi saṃpaśyan kartumarhāsi                   . 20 .

yadyadācarati śrēṣṭhastattadēvētarō jana:  .

sa yatpramāṇaṃ kurutē lōkastadanuvartatē                    . 21 .

lōkasaṃgrahaṃ paśyannapi karmaiva kartumarhāsi . śrēṣṭha: kṛtsnaśāstrajñātayānuṣṭhātṛtayā ca prathitō yadyadācarati, tattadēvākṛtsnavijjanōäpyācarati anuṣṭhīyamānamapi karma śrēṣṭhō yatpramāṇaṃ yadaṅgayuktamanutiṣṭhati tadaṅgayuktamēvākṛtsnavillōkōäpyanutiṣṭhati .

atō lōkarakṣārthaṃ śiṣṭatayā prathitēna śrēṣṭhēna svavarṇāśramōcitaṃ karma sakalaṃ sarvadā anuṣṭhēyam anyathā lōkanāśajanitaṃ pāpaṃ jñānayōgādapyēnaṃ pracyāvayēt . 20-21 .

na mē pārthāsti kartavyaṃ triṣu lōkēṣu kiṃcana  .

nānavāptamavāptavyaṃ varta ēva ca karmaṇi                 . 22 .

na mē sarvēśvarasyāptakāmasya sarvajñasya satyasaṅkalpasya triṣu lōkēṣu dēvamanuṣyādirūpēṇa svacchandatō vartamānasya kiṃcidapi kartavyamasti, yatōänavāptaṃ karmaṇāvāptavyaṃ na kiṃcidapyasti . athāpi lōkarakṣāyai karmaṇyēva vartē . 22 .

yadi hyahaṃ na vartēyaṃ jātu karmaṇyatandrita:  .

mama vartmānuvartantē manuṣyā: pārtha sarvaśa:          . 23 .

utsīdēyurimē lōkā na kuryāṃ karma cēdaham  .

saṃkarasya ca kartā syāmupahanyāmimā: prajā:              . 24 .

ahaṃ sarvēśvara: satyasaṅkalpa: svasaṅkalpakṛtajagadudayavibhavalayalīla: chandatō jagadupakṛtimartyō jātōäpi manuṣyēṣu śiṣṭajanāgrēsaravasudēvagṛhēävatīrṇastatkulōcitē karmaṇyatandritassarvadā yadi na vartēya, mama śiṣṭajanāgrēsaravasudēvasūnōrvartma akṛtsnavida: śiṣṭā: sarvaprakārēṇāyamēva dharma ityanuvartantē tē ca svakartavyānanuṣṭhānēna akaraṇē pratyavāyēna ca ātmānamalabdhvā nirayagāminō bhavēyu: . ahaṃ kulōcitaṃ karma na cētkuryām, ēvamēva sarvē śiṣṭalōkā madācarāyattadharmaniścayā: akaraṇādēvōtsīdēyu: naṣṭā bhavēyu: . śāstrīyācārānanupālanātsarvēṣāṃ śiṣṭakulānāṃ saṃkarasya ca kartā syām . ata ēvēmā: prajā: upahanyām . ēvamēva tvamapi śiṣṭajanāgrēsarapāṇḍutanayō yudhiṣṭhirānujōärjunassan yadi jñānaniṣṭhāyāmadhikarōṣi tatastvadācārānuvartinōäkṛtsnavida: śiṣṭā mumukṣava: svādhikāramajānanta: karmaniṣṭhāyāṃ nādhikurvantō vinaśyēyu: . atō vyapadēśyēnā viduṣā karmaiva kartavyam . 23 – 24.

saktā: karmaṇyavidvāṃsō yathā kurvanti bhārata  .

kuryādvidvāṃstathāsaktaścikīrṣurlōkasaṃgraham         . 25 .

na buddhibhēdaṃ janayēdajñānāṃ karmasaṅginām  .

jōṣayētsarvakarmāṇi vidvān yukta: samācaran             . 26 .

avidvāṃsa: ātmanyakṛtsnavida:, karmaṇi saktā: karmaṇyavarjanīyasaṃbandhā: ātmanyakṛtsnavittayā tadabhyāsarūpajñānayōgēänadhikṛtā: karmayōgādhikāriṇa: karmayōgamēva yathā ātmadarśanāya kurvatē, tathā ātmani kṛtsnavittayā karmaṇyasakta: jñānayōgādhikārayōgyōäpi vyapadēśya: śiṣṭō lōkarakṣārthaṃ svācārēṇa śiṣṭalōkānāṃ dharmaniścayaṃ cikīrṣu: karmayōgamēva kuryāt . ajñānāmātmanyakṛtsnavittayā jñānayōgōpādānāśaktānāṃ mumukṣūṇāṃ karmasaṅgināmanādikarmavāsanayā karmaṇyēva niyatatvēna karmayōgādhikāriṇāṃ karmayōgādanyadātmāvalōkanasādhanamastīti na buddhibhēdaṃ janayēt . kiṃ tarhi? ātmani kṛtsnavittayā jñānayōgaśaktōäpi pūrvōktarītyā, ‘karmayōga ēva jñānayōganirapēkṣa: ātmāvalōkanasādhanam‘ iti buddhyā yukta: karmaivācaran sakalakarmasu akṛtsnavidāṃ prītiṃ janayēt . 25 – 26.

karmayōgamanutiṣṭhatō viduṣōäviduṣaśca viśēṣaṃ pradarśayan karmayōgāpēkṣitamātmanaḥ akartṛtvā-nusandhānaprakāramupadiśati –

prakṛtē: kriyamāṇāṇi guṇai: karmāṇi sarvaśa:  .

ahaṅkāravimūḍhātmā kartāhamiti manyatē           . 27 .

tattvavittu mahābāhō guṇakarmavibhāgayō:  .

guṇā guṇēṣu vartanta iti matvā na sajjatē         . 28 .

prakṛtērguṇai: sattvādibhi: svānurūpaṃ kriyamāṇāni karmāṇi prati ahaṅkāravimūḍhātmā, ahaṃ kartēti manyatē ahaṅkārēṇa vimūḍha ātmā yasyāsāvahaṅkāravimūḍhātmā ahaṅkārō nāma anahamarthē prakṛtāvahamabhimāna: tēna ajñātasvarūpō guṇakarmasu ahaṃ kartēti manyata ityartha: . guṇakarmavibhāgayō: sattvādiguṇavibhāgē tattatkarmavibhāgē ca tattvavit, guṇāssattvādaya: guṇēṣu svēṣu kāryēṣu vartanta iti matvā guṇakarmasu ahaṃ kartēti na sajjatē . 27 – 28.

prakṛtērguṇasaṃmūḍhā: sajjantē guṇakarmasu  .

tānakṛtsnavidō mandān kṛtsnavinna vicālayēt     . 29 .

akṛtsnavida: svātmadarśanāya pravṛttā: prakṛtisaṃsṛṣṭatayā prakṛtērguṇairyathāvasthitātmani saṃmūḍhā: guṇakarmasu kriyāsvēva sajjantē, na tadviviktātmasvarūpē . atastē jñānayōgāya na prabhavantīti karmayōga ēva tēṣāmadhikāra: . ēvaṃbhūtāṃstānmandānakṛtsnavida: kṛtsnavitsvayaṃ jñānayōgāvasthānēna na vicālayēt. tē kila mandā: śrēṣṭhajanācārānuvartina: karmayōgādutthitamēnaṃ dṛṣṭvā karmayōgātpracalitamanasō bhavēyu: . ata: śrēṣṭha: svayamapi karmayōgē tiṣṭhanātmayāthātmyajñānēnātmanaḥ akartṛtvamanusandadhāna:, karmayōga ēvātmāvalōkanē nirapēkṣasādhanamiti darśayitvā tānakṛtsnavidō jōṣayēdityartha: . jñānayōgādhikāriṇōäpi jñānayōgādasyaiva jyāyastvaṃ pūrvamēvōktam . atō vyapadēśyō lōkasaṃgrahāyaitamēva kuryāt . 29 .

prakṛtiviviktātmasvabhāvanirūpaṇēna guṇēṣu kartṛtvamārōpya karmānuṣṭhānaprakāra ukta:  guṇēṣu kartṛtvānusandhānaṃ cēdamēva  ātmanō na svarūpaprayuktamidaṃ kartṛtvam, api tu guṇasamparkakṛtamiti prāptāprāptavivēkēna guṇakṛtamityanusandhānam  idānīmātmanāṃ paramapuruṣaśarīratayā tanniyāmyatvasvarūpanirūpaṇēna bhagavati puruṣōttamē sarvātmabhūtē guṇakṛtaṃ ca kartṛtvamārōpya karmakartavyatōcyatē

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacētasā  .

nirāśīrnirmamō bhūtvā yudhyasva vigatajvara:         . 30 .

mayi sarvēśvarē sarvabhūtāntarātmabhūtē sarvāṇi karmāṇyadhyātmacētasā saṃnyasya, nirāśīrnirmamaśca vigatajvarō yuddhādikaṃ sarvaṃ cōditaṃ karma kuruṣva . ātmani yaccēta: tadadhyātmacēta: . ātmasvarūpaviṣayēṇa śrutiśatasiddhēna jñānēnētyartha: . anta: praviṣṭa: śāstā janānāṃ sarvātmā ….. anta: praviṣṭaṃ kartāramētam (yaju.ā.3.11.21,23), ātmani tiṣṭhanātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati, sa ta ātmāntaryāmyamṛta: (bṛ.5.7.23) ityēvamādyā: śrutaya: paramapuruṣapravartyaṃ taccharīrabhūtamēnamātmānam, paramapuruṣaṃ ca pravartayitāramācakṣatē . smṛtayaśca praśāsitāraṃ sarvēṣām (manu.12.122) ityādyā: . sarvasya cāhaṃ hṛdi sanniviṣṭō matta: smṛtirjñānamapōhanaṃ ca (bha.gī.15.55), īśvarassarvabhūtānāṃ hṛddēśēärjuna tiṣṭhati . bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā . (bha.gī.18.531) iti vakṣyatē  . atō maccharīratayā matpravartyātmasvarūpānusandhānēna sarvāṇi karmāṇi mayaiva kriyamāṇānīti mayi paramapuruṣē saṃnyasya, tāni ca kēvalaṃ madārādhanānīti kṛtvā tatphalē nirāśī:, tata ēva tatra karmaṇi mamatārahitō bhūtvā vigatajvarō yuddhādikaṃ kuruṣva   svakīyēnātmanā kartrā svakīyaiścōpakaraṇai: svārādhanaikaprayōjanāya paramapuruṣa: sarvaśēṣī sarvēśvara: svayamēva svakarmāṇi kārayatītyanusandhāya, karmasmamatārahita:, prācīnēnānādikālapravṛttānanta-pāpasañcayēna kathamahaṃ bhaviṣyāmītyēvaṃbhūtāntarjvaravinirmukta:, paramapuruṣa ēva karmabhirārādhitō bandhānmōcayiṣyatīti sukhēna karmayōgamēva kuruṣvityartha: . tamīśvarāṇāṃ paramaṃ mahēśvaraṃ taṃ daivatānāṃ paramaṃ ca daivatam (śvē.6.7), patiṃ viśvasya, patiṃ patīnām (śvē.6.7) ityādiśrutisiddhaṃ hi sarvēśvaratvaṃ sarvaśēṣitvaṃ ca . īśvaratvaṃ niyantṛtvam, śēṣitvaṃ patitvam . 30 . ayamēva sākṣādupaniṣatsārabhūtōärtha ityāha –

yē mē matamidaṃ nityamanutiṣṭhanti mānavā:  .

śraddhāvantōänasūyantō mucyantē tēäpi karmabhi:            . 31 .

yē mānavā: śāstrādhikāriṇa: ayamēva śāstrārtha iti ētanmē mataṃ niścitya tathānutiṣṭhanti, yē cānanutiṣṭhantōäpyasmin śāstrārthē śraddadhānā bhavanti, yē cāśraddadhānā api ēvaṃ śāstrārthō na saṃbhavatīti nābhyasūyanti  asminmahāguṇē śāstrārthē dōṣamanāviṣkurvantō bhavantītyartha:  tē sarvē bandhahētubhiranādikālārabdhaissarvai: karmabhirmucyantē tēäpi  ityapiśabdādēṣāṃ pṛthakkaraṇam . idānīṃ ananutiṣṭhantaḥ apyasmin śāstrārthē śraddadhānā anabhyasūyavaśca śraddhayā cānasūyayā ca kṣīṇapāpā: acirēṇēmamēva śāstrārthamanuṣṭhāya mucyanta ityartha: . 31 .

bhagavadabhimatamaupaniṣadamarthamananutiṣṭhatāmaśraddadhānānāmabhyasūyatāṃ ca dōṣamāha

yē tvētadabhyasūyantō nānutiṣṭhanti mē matam  .

sarvajñānavimūḍhāṃstān viddhi naṣṭānacētasa:         . 32 .

yē tvētatsarvamātmavastu maccharīratayā madādhāraṃ macchēṣabhūtaṃ madēkapravartyamiti mē mataṃ nānutiṣṭhanti naivamanusandhāya sarvāṇi karmāṇi kurvatē, yē ca na śraddadhatē, yē cābhyasūyantō vartantē  tān sarvēṣu jñānēṣu viśēṣēṇa mūḍhān tata ēva naṣṭān, acētasō viddhi cēta:kāryaṃ hi vastuyāthātmyaniścaya: tadabhāvādacētasa: viparītajñānā: sarvatra vimūḍhāśca . 32 .

ēvaṃ prakṛtisaṃsargiṇastadguṇōdrēkakṛtaṃ kartṛtvam, tacca paramapuruṣāyattamityanusandhāya karmayōgayōgyēna jñānayōgayōgyēna ca karmayōgasya suśakatvādapramādatvādantargatātmajñānatayā nirapēkṣatvāt, itarasya duśśakatvātsapramādatvācśarīradhāraṇādyarthatayā karmāpēkṣatvātkarmayōga ēva kartavya: vyapadēśyasya tu viśēṣata: sa ēva kartavya: iti cōktam . ata: paramadhyāyaśēṣēṇa jñānayōgasya duśśakatayā sapramādatōcyatē –

sadṛśaṃ cēṣṭatē svasyā: prakṛtērjñānavānapi  .

prakṛtiṃ yānti bhūtāni nigraha: kiṃ kariṣyati             . 33 .

prakṛtiviviktamīdṛśamātmasvarūpam, tadēva sarvadānusandhēyamiti ca śāstrāṇi pratipādayantīti jñānavānapi svasyā: prakṛtē: prācīnavāsanāyāssadṛśaṃ prākṛtaviṣayēṣvēva cēṣṭatē kuta:? prakṛtiṃ yānti bhūtāni  acitsaṃsṛṣṭā jantavōänādikālapravṛttavāsanāmēvānuyānti tāni vāsanānuyāyīni bhūtāni  śāstrakṛtō nigraha: kiṃ kariṣyati. 33 . prakṛtyanuyāyitvaprakāramāha –

indriyasyēndriyasyārthē rāgadvēṣau vyavasthitau  .

tayōrna vaśamāgacchēttau hyasya paripanthinau          . 34 .

śrōtrādijñānēndriyasyārthē śabdādau vāgādikarmēndriyasya cārthē vacanādau prācīnavāsanājanita-tadanububhūṣārūpō yō rāgōävarjanīyō vyavasthitasdanubhavē pratihatē cāvarjanīyō yō dvēṣō vyavasthita:, tāvēvaṃ jñānayōgāya yatamānaṃ niyamitasarvēndriyaṃ svavaśē kṛtvā prasahya svakāryēṣu saṃyōjayata:. tataścāyamātmasvarūpānubhavavimukhō vinaṣṭō bhavati . jñānayōgārambhēṇa rāgadvēṣavaśamāgamya na vinaśyēt. tau hi rāgadvēṣau asya durjayau śatrū jñānābhyāsaṃvārayata: .34.

śrēyān svadharmō viguṇa: paradharmātsvanuṣṭhitāt .

svadharmē nidhanaṃ śrēya: paradharmō bhayāvaha:                   . 35 .

ata: suśakatayā svadharmabhūta: karmayōgō viguṇōäpyapramādagarbha: prakṛtisaṃsṛṣṭasya duśśakatayā paradharmabhūtājjñānayōgātsaguṇādapi kiṃcitkālamanuṣṭhitātsapramādācchrēyān svēnaivōpādātuṃ yōgyatayā svadharmabhūtē karmayōgē vartamānasyaikasmin janmanyaprāptaphalatayā nidhanamapi śrēya:, anantarāyahatatayānantarajanmanyapi avyākulakarmayōgārambhasaṃbhavāt . prakṛtisaṃsṛṣṭasya svēnaivōpādātumaśakyatayā paradharmabhūtō jñānayōga: pramādagarbhatayā bhayāvaha: .35.

arjuna uvāca

atha kēna prayuktōäyaṃ pāpaṃ carati pūruṣa:  .

anicchannapi vārṣṇēya balādiva niyōjita:        . 36 .

athāyaṃ jñānayōgāya pravṛtta: puruṣa: svayaṃ viṣayānanubhavitumanicchannapi kēna prayuktō viṣayānubhavarūpaṃ pāpaṃ balānniyōjita iva carati . 36 .

śrībhagavānuvāca

kāma ēṣa krōdha ēṣa rajōguṇasamudbhava:  .

mahāśanō mahāpāpmā viddhyēnamiha vairiṇam         . 37 .

asyōdbhavābhibhavarūpēṇa vartamānaguṇamayaprakṛtisaṃsṛṣṭasya jñānāyārabdhasya rajōguṇasamudbhava: prācīnavāsanājanita: śabdādiviṣaya: kāmō mahāśana: śatru: viṣayēṣvēnamākarṣati . ēṣa ēva pratihatagati: pratihatihētubhūtacētanān prati krōdharūpēṇa pariṇatō mahāpāpmā parahiṃsādiṣu pravartayati . ēnaṃ rajōguṇasamudbhavaṃ sahajaṃ jñānayōgavirōdhinaṃ vairiṇaṃ viddhi . 37 .

dhūmēnāvriyatē vahniryathādarśō malēna ca  .

yathōlbēnāvṛtō garbhastathā tēnēdamāvṛtam                  . 38 .

yathā dhūmēna vahnirāvriyatē, yathā ādarśō malēna, yathā ca ulbēnāvṛtō garbha:, tathā tēna kāmēna idaṃ jantujātamāvṛtam . 38 .

āvaraṇaprakāramāha –

āvṛtaṃ jñānamētēna jñāninō nityavairiṇā  .

kāmarūpēṇa kauntēya duṣpūrēṇānalēna ca                   . 39 .

asya jantō: jñānina: jñānasvabhāvasyātmaviṣayaṃ jñānamētēna  kāmakārēṇa viṣayavyāmōha-jananēna nityavairiṇā āvṛtam duṣpūrēṇa  prāptyanarhāviṣayēṇa, analēna ca  paryāptirahitēna . 39 .

kairupakaraṇairayaṃ kāma ātmānamadhiṣṭhitītyatrāha –

indriyāṇi manō buddhirasyādhiṣṭhānamucyatē  .

ētairvimōhayatyēṣa jñānamāvṛtya dēhinam  . 40.

adhitiṣṭhatyēbhirayaṃ kāma ātmānamitīndriyāṇi manō buddhirasyādhiṣṭhānam ētairindriyamanōbuddhibhi: kāmōädhiṣṭhānabhūtairviṣayapravaṇairdēhinaṃ prakṛtisaṃsṛṣṭaṃ jñānamāvṛtya vimōhayati  vividhaṃ mōhayati, ātmajñānavimukhaṃ viṣayānubhavaparaṃ karōtītyartha: . 40 .

tasmāttvamindriyāṇyādau niyamya bharatarṣabha  .

pāpmānaṃ prajahi hyēnaṃ jñānavijñānanāśanam         . 41 .

yasmātsarvēndriyavyāpārōparatirūpē jñānayōgē pravṛttasyāyaṃ kāmarūpa: śatru: viṣayābhimukhyakaraṇēna ātmani vaimukhyaṃ karōti, tasmātprakṛtisaṃsṛṣṭatayēndriyavyāpārapravaṇastvamādau  mōkṣōpāyārambhasamaya ēva, indriyavyāpārarūpē karmayōgē indriyāṇi niyamya, ēnaṃ jñānavijñānanāśanam  ātmasvarūpaviṣayasya jñānasya tadvivēkaviṣayasya ca nāśanaṃ pāpmānaṃ kāmarūpaṃ vairiṇaṃ prajahi nāśaya . 41 .

jñānavirōdhiṣu pradhānamāha –

indriyāṇi parāṇyāhurindriyēbhya: paraṃ mana:  .

manasastu parā buddhiryō buddhē: paratastu sa:         . 42 .

jñānavirōdhē pradhānānīndriyāṇyāhu:, yata indriyēṣu viṣayavyāpṛtēṣu ātmani jñānaṃ na pravartatē . indriyēbhya: paraṃ mana:  indriyēṣu uparatēṣvapi manasi viṣayapravaṇē ātmajñānaṃ na saṃbhavati . manasastu parā buddhi:  manasi vṛttyantaravimukhēäpi viparītādhyavasāyapravṛttau satyāṃ jñānaṃ na pravartatē . sarvēṣu buddhiparyantēṣu uparatēṣvapīcchāparyāya: kāmō rajassamudbhavō vartatē cēt, sa ēvaitānīndriyādīnyapi svaviṣayē vartayitvā ātmajñānaṃ niruṇaddhi . tadidamucyatē, yō buddhē: parastu sa: iti.buddhērapi ya: parassa kāma ityartha: . 42 .

ēvaṃ buddhē: paraṃ buddhvā saṃstabhyātmānamātmanā  .

jahi śatruṃ mahābāhō kāmarūpaṃ durāsadam                   . 43 .

ēvaṃ buddhērapi paraṃ kāmaṃ jñānayōgavirōdhinaṃ vairiṇaṃ buddhvā ātmānaṃ  mana: ātmanā  buddhyā karmayōgēävasthāpya ēnaṃ kāmarūpaṃ durāsadaṃ śatruṃ jahi  nāśayēti . 43 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē tṛtīyōädhyāya: . 3.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.