śrīmadgītābhāṣyam Ady 04

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

caturthōädhyāya:

tṛtīyēädhyāyē  prakṛtisaṃsṛṣṭasya mumukṣō: sahasā jñānayōgēänadhikārātkarmayōga ēva kārya:, jñānayōgādhikāriṇōäpyakartṛtvānusandhānapūrvakakarmayōga ēva śrēyāniti  sahētukamuktam śiṣṭatayā vyapadēśyasya tu viśēṣata: karmayōga ēva kārya iti cōktam . caturthēnēdānīm  asyaiva karmayōgasya nikhilajagaduddharaṇāya manvantarādāvēvōpadiṣṭatayā kartavyatāṃ draḍhayitvā antargatajñānatayāsyaiva jñānayōgākaratāṃ pradarśya, karmayōgasvarūpam, tadbhēdā:, karmayōgē jñānāṃśasyaiva prādhānyaṃ cōcyatē . prasaṅgācca bhagavadavatārayāthātmyamucyatē .

śrībhagavānuvāca imaṃ vivasvatē yōgaṃ prōktavānahamavyayam  .

vivasvānmanavē prāha manurīkṣavākavēäbravīt          . 1 .

ēvaṃ paramparāprāptamimaṃ rājarṣayōävidu:  .

sa kālēnēha mahatā yōgō naṣṭa: parantapa                 . 2 .

sa ēvāyaṃ mayā tēädya yōga: prōkta: purātana: .

bhaktōästi mē sakhā cēti rahasyaṃ hyētaduttamam            . 3 .

yōäyaṃ tavōditō yōga: sa kēvalaṃ yuddhaprōtsāhanāyēdānīmudita iti na mantavyam . manvantarādāvēva nikhilajagaduddharaṇāya paramapuruṣārthalakṣaṇamōkṣasādhanatayā imaṃ yōgamahamēva vivasvatē prōktavān, vivasvāṃśca manavē, manurikṣvakavē . ityēvaṃ saṃpradāyaparamparayā prāptamimaṃ yōgaṃ pūrvē rājarṣayōävidu: . sa mahatā kālēna tattacchrōtṛbuddhimāndyādvinaṣṭaprāyōäbhūt . sa ēvāyamaskhalita-svarūpa: purātanō yōga: sakhyēnātimātrabhaktyā ca māmēva prapannāya tē mayā prōkta:  saparikarassavistaraṃ ukta ityartha: . madanyēna kēnāpi jñātuṃ vaktuṃ cāśakyam, yata idaṃ vēdāntōditamuttamaṃ rahasyaṃ jñānam.1-2-3.

asmin prasaṅgē bhagavadavatārayāthātmyaṃ yathāvajjñātumarjuna uvāca –

arjuna uvāca

avaraṃ bhavatō janma paraṃ janma vivasvata:  .

kathamētadvijānīyāṃ tvamādau prōktavāniti               . 4 .

kālasaṅkhyayā avaramasmajjanmasamakālaṃ hi bhavatō janma . vivasvataśca janma kālasaṅkhyayā param  aṣṭāviṃśaticaturyugasaṅkhyāsaṅkhyātam . tvamēvādau prōktavāniti kathamētadasaṃbhāvanīyaṃ yathārthaṃ jānīyām ? nanu janmāntarēṇāpi vaktuṃ śakyam, janmāntarakṛtasya mahatāṃ smṛtiśca yujyata iti nātra kaścidvirōdha: . na cāsau vaktāramēnaṃ vasudēvatanayaṃ sarvēśvaraṃ na jānāti, yata ēvaṃ vakṣyati, paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān . puruṣaṃ śāśvataṃ divyamādidēvamajaṃ vibhum . āhustvāmṛṣayassarvē dēvarṣirnāradastathā . asitō dēvalō vyāsa: svayaṃ caiva bravīṣi mē (bha.gī.10.12,13) iti . yudhiṣṭhirarājasūyādiṣu bhīṣmādibhyaścāsakṛcchrutam, kṛṣṇa ēva hi lōkānāmutpattirapi cāpyaya:. kṛṣṇasya hi kṛtē bhūtamidaṃ viśvaṃ carācaram (bhā.sa.38.26) ityēvamādiṣu . kṛṣṇasya hi kṛtē iti, kṛṣṇasya śēṣabhūtamidaṃ kṛtsnaṃ jagadityartha: . atrōcyatē jānātyēvāyaṃ bhagavantaṃ vasudēvasūnaṃ pārtha: . jānatōäpyajānata iva pṛcchatōäyamāśaya:  nikhilahēyapratyanīkakalyāṇaikatānasya sarvēśvarasya sarvajñasya satyasaṅkalpasyāvāptasamastakāmasya karmaparavaśadēva-manuṣyādisajātīyaṃ janma kimindrajālādivanmithyā, uta satyam? satyatvē ca kathaṃ janmaprakāra:? kimātmakōäyaṃ dēha:? kaśca janmahētu:? kadā ca janma? kimarthaṃ ca janmēti . parihāraprakārēṇa praśnārthō vijñāyatē . 4 .

śrībhagavānuvāca

bahūni mē vyatītāni janmāni tava cārjuna  .

tānyahaṃ vēda sarvāṇi na tvaṃ vēttha parantapa          . 5 .

anēna janmanassatyatvamuktam, bahūni mē vyatītāni janmānīti vacanāt, tava cēti dṛṣṭāntatayōpādānācca . 5 .

avatāraprakāram, dēhayāthātmyam, janmahētuṃ cāha –

ajōäpi sanavyayātmā bhūtānāmīśvarōäpi san  .

prakṛtiṃ svāmadhiṣṭhāya saṃbhavāmyātmamāyayā         . 6 .

ajatvāvyayatvasarvēśvaratvādi sarvaṃ pāramēśvaraṃ prakāramajahadēva svāṃ prakṛtimadhiṣṭhāya ātmamāyayā saṃbhavāmi . prakṛti:  svabhāva: svamēva svabhāvamadhiṣṭhāya svēnaiva rūpēṇa svēcchayā saṃbhavāmītyartha: . svasvarūpaṃ hi, ādityavarṇaṃ tamasa: parastāt (pu), kṣayantamasya rajasa: parākē (sā.u.17.2.4.2), ya ēṣōäntarādityē hiraṇyamaya: puruṣa: (chā.u.1.6.6), tasminnayaṃ puruṣō manōmaya: amṛtō hiraṇmaya: (tai.u.śī.6.1), sarvē nimēṣā jajñirē vidyuta: puruṣādadhi (nā.6.1.8), bhārūpassatyasaṅkalpa ākāśātmā sarvakāmā sarvakāmassarvagandhassarvarasa: (chā.3.14.2), māhārajanaṃ vāsa: (bṛ.4.3.6)  ityādiśrutisiddham . ātmamāyayā  ātmīyayā māyayā . māyā vayunaṃ jñānam iti jñānaparyāyōätra māyāśabda: . tathā cābhiyuktaprayōga:, māyayā satataṃ vētti prāṇināṃ ca śubhāśubham iti . ātmīyēna jñānēna ātmasaṅkalpēnētyartha: . atōäpahatapāpmatvādisamastakalyāṇaguṇātmakatvaṃ sarvamaiśaṃ svabhāvamajahatsvamēva rūpaṃ dēvamanuṣyādisajātīyasaṃsthānaṃ kurvanātmasaṅkalpēna dēvādirūpa: saṃbhavāmi . tadidamāha, ajāyamānō bahudhā vijāyatē (u.nā) iti śruti: . itarapuruṣasādhāraṇaṃ janma akurvan dēvādirūpēṇa svasaṅkalpēnōktaprakriyayā jāyata ityartha: . bahūni mē vyatītāni janmāni tava cārjuna. tānyahaṃ vēda sarvāṇi, tadātmānaṃ sṛjāmyaham, janma karma ca mē divyamēvaṃ yō vētti tattvata: iti pūrvāparāvirōdhācca . 6 .

janmakālamāha –

yadā yadā hi dharmasya glānirbhavati bhārata  .

abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham  . 7 .

na kālaniyamōäsmatsaṃbhavasya . yadā yadā hi dharmasya vēdōditasya cāturvarṇyacāturāśramya-vyavasthayāvasthitasya kartavyayasya glānirbhavati, yadā yadā ca tadviparyayasyādharmasyābhyutthānaṃ tadāhamēva svasaṅkalpēnōktaprakārēṇātmānaṃ sṛjāmi . 7 . janmana: prayōjanamāha –

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām  .

dharmasaṃsthāpanārthāya saṃbhavāmi yugē yugē             . 8 .

sādhava: uktalakṣaṇadharmaśīlā: vaiṣṇavāgrēsarā matsamāśrayaṇē pravṛttā mannāmakarmasvarūpāṇāṃ vāṅmanasāgōcaratayā maddarśanēna vinā svātmadhāraṇapōṣaṇādikmalabhamānā: kṣaṇamātrakālaṃ kalpasahasraṃ manvānā: pratiśithilasarvagātrā bhavēyuriti matsvarūpacēṣṭitāvalōkanālāpādidānēna tēṣāṃ paritrāṇāya tadviparītānāṃ vināśāya ca kṣīṇasya vaidikasya dharmasya madārādhanarūpasyārādhyasvarūpapradarśanēna sthāpanāya ca dēvamanuṣyādirūpēṇa yugē yugē saṃbhavāmi .kṛtatrētādiyugaviśēṣaniyamōäpi nāstītyartha: .8.

janma karmaṃ ca mē divyamēvaṃ yō vētti tattvata:  .

tyaktvā dēhaṃ punarjanma naiti māmēti sōärjuna       . 9 .

ēvaṃ karmamūlahēyatriguṇaprakṛtisaṃsargarūpajanmarahitasya sarvēsvaratvasārvajñyasatyasaṅkalpatvādi-samastakalyāṇaguṇōpētasya sādhuparitrāṇamatsamāśrayaṇaikaprayōjanaṃ divyam  aprākṛtaṃ madasādhāraṇaṃ mama janma cēṣṭitaṃ ca tattvatō yō vētti, sa vartamānaṃ dēhaṃ parityajya punarjanma naiti, māmēva prāpnōti .  madīyadivyajanmacēṣṭitayāthātmyavijñānēna vidhvastasamastamatsamāśryaṇavirōdhipāpa: asminnēva janmani yathōditaprakārēṇa māmāśritya madēkapriyō madēkacittō māmēva prāpnōti . 9 . tadāha –

vītarāgabhayakrōdhā manmayā māmupāśritā:  .

bahavō jñānatapasā pūtā madbhāvanāgatā:            . 10 .

madīyajanmakarmatattvajñānākhyēna tapasā pūtā bahava ēvaṃ saṃvṛttā: . tathā ca śruti:, tasya dhīrā: parijānanti yōnim (u.nā) iti . dhīrā:  dhīmatāmagrēsarā ēvaṃ tasya janmaprakāraṃ jānantītyartha:.10.

yē yathā māṃ prapadyantē tāṃstathaiva bhajāmyaham  .

mama vartmānuvartantē manuṣyā: pārtha sarvaśa:    . 11 .

na kēvalaṃ dēvamanuṣyādirūpēṇāvatīrya matsamāśrayaṇāpēkṣāṇāṃ paritrāṇaṃ karōmi, api tu yē matsamāśrayaṇāpēkṣā yathā  yēna prakārēṇa svāpēkṣānurūpaṃ māṃ saṃkalpya prapadyantē  samāśrayantē tān prati tathaiva tanmanīṣitaprakārēṇa bhajāmi  māṃ darśayāmi . kimatra bahunā, sarvē manuṣyā: madanuvartanaikamanōrathā mama vartma  matsvabhāvaṃ sarvaṃ yōgināṃ vāṅmanasāgōcaramapi svakīyāiścakṣurādikaraṇai: sarvaśa: svāpēkṣitai: sarvaprakārairanubhūyānuvartntē . 11 .

idānīṃ prāsaṅgikaṃ parisamāpya prakṛtasya karmayōgasya jñānākāratāprakāraṃ vaktuṃ tathāvidhakarmayōgādhikāriṇō durlabhatvamāha –

kāṅkṣanta: karmaṇāṃ siddhiṃ yajanta iha dēvatā:  .

kṣipraṃ hi mānuṣē lōkē siddhirbhavati karmajā . 12 .

sarva ēva puruṣā: karmaṇāṃ phalaṃ kāṅkṣamāṇā: indrādidēvatāmātraṃ yajantē  ārādhayanti, na tu kaścidanabhisaṃhitaphala: indrādidēvatātmabhūtaṃ sarvayajñānāṃ bhōktāraṃ māṃ yajatē . kuta ētat? yata: kṣipramasminnēva mānuṣē lōkē karmajā putrapaśvannādysiddhirbhavati . manuṣyalōkaśabda: svargādīnāmapi pradarśanārtha: . sarvamēva laukikā: puruṣā akṣīṇānādikālapravṛttānantapāpasaṃcayatayā avivēkina: kṣipraphalākāṅkṣiṇa: putrapa_ānnādyasvargādyarthatayā sarvāṇi karmāṇīndrādidēvatārādhanamātrāṇi kurvatē na tu kaścitsaṃsārōdvignahṛdayō mumukṣu: uktalakṣaṇaṃ karmayōgaṃ madārādhanabhūtamārabhata ityartha: . 12 .

yathōktakarmayōgārambhavirōdhipāpakṣayahētumāha –

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśa:  .

tasya kartāramapi māṃ viddhyakartāramavyayam  . 13 .

cāturvarṇyapramukhaṃ brahmādistambaparyantaṃ kṛtsnaṃ jagatsattvādiguṇavibhāgēna tadanuguṇaśamādikarmavibhāgēna ca vibhaktaṃ mayā sṛṣṭam . sṛṣṭigrahaṇaṃ pradarśanārtham . mayaiva rakṣyantē, mayaiva cōpasaṃhriyatē . tasya  vicitrasṛṣtyādē: kartāramapyakartāraṃ māṃ viddhi . 13 . kathamityatrāha –

na māṃ karmāṇi limpanti na mē karmaphalē spṛhā  .

iti māṃ yōäbhijānāti karmabhirna sa badhyatē        . 14 .

yata imāni vicitrasṛṣṭyādīni karmāṇi māṃ na limpanti  na māṃ saṃbadhnanti . na matprayuktāni tāni dēvamanuṣyādivaicitryāṇi . sṛjyānāṃ puṇyapāparūpakarmaviśēṣaprayuktānītyartha: . ata: prāptāprāptavivēkēna vicitrasṛṣṭyādērnāhaṃ kartā yataśca sṛṣṭā: kṣētrajñā: sṛṣṭilabdhakaraṇakalēbarā: sṛṣṭilabdhaṃ bhōgyajātaṃ phalasaṅgādihētusvakarmānuguṇaṃ bhuṅjatē sṛṣṭyādkarmaphalē ca tēṣāmēva spṛhēti nē mē spṛhā . tathāha sūtrakāra:  vaiṣamyanairghṛṇyē na sāpēkṣatvāditi . tathā ca bhagavān parāśara:  nimittamātramēvāsau sṛjyānāṃ sargakarmaṇi . pradhānakāraṇībhūtā yatō vai sṛjyaśaktaya: . nimittamātraṃ muktvēdaṃ nānyatkiṃcidapēkṣatē. nīyatē tapatāṃ śrēṣṭha svaśaktyā vastu vastutām .  (vi.pu.1.4.51,52) iti  . sṛjyānāṃ dēvādīnāṃ kṣētrajñānāṃ sṛṣṭē: kāraṇamātramēvāyaṃ paramapuruṣa: dēvādivaicitryē tu pradhānakāraṇaṃ sṛjyabhūtakṣētrajñānāṃ prācīnakarmaśaktaya ēva. atō nimittamātraṃ muktvā  sṛṣṭē: kartāraṃ paramapuruṣaṃ muktvā idaṃ kṣētrajñavastu dēvādivicitrabhāvē nānyadapēkṣatē svagataprācīnakarmaśaktyā ēva hi dēvādivastubhāvaṃ nīyata ityartha: . ēvamuktēna prakārēṇa sṛṣtyādē: kartāramapyakartāraṃ sṛṣṭyādikarmaphalasaṅgarahitaṃ ca yō māmabhijānāti, sa karmayōgārambhavirōdhibhi: phalasaṅgādihētubhi: prācīnakarmabhirna saṃbadhyatē . mucyata ityartha: . 14 .

ēvaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhi:  .

kuru karmaiva tasmāttvaṃ pūrvai: pūrvataraṃ kṛtam           . 15 .

ēvaṃ māṃ jñātvā vimuktapāpai: pūrvairapi mumukṣubhiruktalakṣaṇaṃ karma kṛtam . tasmāttvamuktaprakāramadviṣayajñāna-vidhūtapāpa: pūrvairvivasvanmanvādibhi: kṛtaṃ pūrvataraṃ  purātanaṃ tadānīmēva mayōktaṃ vakṣyamāṇākāraṃ karvaiva kuru . 15 .

vakṣyamāṇasya karmaṇō durjñānatāmāha –

kiṃ karma kimakarmēti kavayōäpyatra mōhitā:  .

tattē karma pravakṣyāmi yajjñātvā mōkṣyasēäśubhāt     . 16 .

mumukṣuṇānuṣṭhēyaṃ karma kiṃrūpam, akarma ca kim . akarmēti karturātmanō yāthātmyajñānamucyatē anuṣṭhēyaṃ karma tadantargataṃ jñānaṃ ca kiṃrūpamityubhayatra kavaya:  vidvāṃsōäpi mōhitā:  yathāvanna jānanti. ēvamantargatajñānaṃ yatkarma, tattē pravakṣyāmi, yajjñātvānuṣṭhāya aśubhāt saṃsārabandhānmōkṣyasē . kartavyakarmajñānaṃ hyanuṣṭhānaphalam .16.

kutōäsya durjñānatētyāha –

karmaṇō hyapi bōddhavyaṃ bōddhavyaṃ ca vikarmaṇa:  .

akarmaṇaśca bōddhavyaṃ gahanā karmaṇō gati:  . 17 .

yasmānmōkṣasādhanabhūtē karmasvarūpē bōddhavyamasti vikarmaṇi ca . nityanaimittikakāmyarūpēṇa, tatsādhanadravyārjanādyākārēṇa ca vividhatāpannaṃ karma vikarma . akarmaṇi  jñānē ca bōddhavyamasti . gahanā  durvijñānā mumukṣō: karmaṇō gati: . 17 .

vikarmaṇi bōddhavyaṃ nityanaimittikakāmyadravyārjanādau karmaṇi phalabhēdakṛtaṃ vaividhyaṃ parityajya mōkṣaikaphalatayaikaśāstrārthatvānusandhānam . tadētat‘vyavasāyātmikā buddhirēkā‘ ityatraivōktamiti nēha prapañcyatē . karmākarmaṇōrbōddhavyamāha –

karmaṇyakarma ya: paśyēdakarmaṇi ca karma ya:  .

sa buddhimānmanuṣyēṣu sa yukta: kṛtsnakarmakṛt . 18 .

akarmaśabdēnātra karmētarātprastutamātmajñānamucyatē . karmaṇi kriyamāṇa ēvātmajñānaṃ ya: paśyēt, akarmaṇi cātmajñānē vartamāna ēva ya: karma paśyēt . kimuktaṃ bhavati? kriyamāṇamēva karma ātmayāthātmyānusandhānēna jñānākāraṃ ya: paśyēt, tacca jñānaṃ karmayōgāntaragatatayā karmākāraṃ ya: paśyēdityuktaṃ bhavati . kriyamāṇē hi karmaṇi kartṛbhūtātmayāthātmyānusandhānē sati tadubhayaṃ saṃpannaṃ bhavati. ēvamātmayāthātmyānusandhānāntargarbhaṃ karma ya: paśyēt, sa buddhimān  kṛtsnaśāstrārthavit,manuṣyēṣu sa yukta:  mōkṣāyārhā:, sa ēva kṛtsnakarmakṛtkṛtsnaśāstrārthakṛt .18.

pratyakṣēṇa kriyamāṇasya karmaṇō jñanākāratā kathamupapadyata ityatrāha –

yasya sarvē samārambhā: kāmasaṃkalpavarjitā:  .

jñānāgnidagdhakarmāṇaṃ tamāhu: paṇḍitaṃ budhā:  . 19 .

yasya mumukṣō: sarvē dravyārjanādilaukikakarmapūrvakanityanaimittikakāmyarūpakarmasamārambhā: kāmārjitā: phalasaṅgarahitā: . saṅkalpavarjitāśca . prakṛtyā tadguṇaiścātmānamēkīkṛtyānusandhānaṃ saṅkalpa: prakṛtiviyuktātmasvarūpānusandhānayuktatayā tadrahitā: . tamēvaṃ karma kurvāṇaṃ paṇḍitaṃ karmāntargatātmayāthātmyajñānāgninā dagdhaprācīnakarmāṇamāhustattvajñā: . ata: karmaṇō jñānākāratvamupapadyatē . 19 .

ētadēva vivṛṇōti –

tyaktvā karmaphalāsaṅgaṃ nityatṛptō nirāśraya:  .

karmaṇyabhipravṛttōäpi naiva kiṃcitkarōti sa:  . 20 .

karmaphalasaṅgaṃ tyaktvā nityatṛpta:  nityē svātmnyēva tṛpta:, nirāśraya:  asthiraprakṛtau āśrayabuddhirahitō ya: karmāṇi karōti, sa karmaṇyābhimukhyēna pravṛttōäpi naiva kiṃcitkarma karōti  karmāpadēśēna jñānābhyāsamēva karōtītyartha: . 20 . punarapi karmaṇō jñānākārataiva viśōdhyatē –

nirāśīryatacittātmā tyaktasarvaparigraha:  .

śārīraṃ kēvalaṃ karma kurvannāpnōti kilbiṣam  . 21 .

nirāśī:  nirgataphalābhisandhi: yatacittātmā  yatacittamanā: tyaktasarvaparigraha:  ātmaika-prayōjanatayā prakṛtiprākṛtavastuni mamatārahita:, yāvajjīvaṃ kēvalaṃ śārīramēva karma kurvan kilbiṣaṃ  saṃsāraṃ nāpnōti jñānaniṣṭhāvyavadhānarahitakēvalakarmayōgēnaivaṃrūpēṇātmānaṃ paśyatītyartha: .21.

yadṛcchālābhasaṃtuṣṭō dvandvātītō vimatsara:  .

sama: siddhāvasiddhau ca kṛtvāpi na nibadhyatē  . 22 .

yadṛcchōpanataśarīradhāraṇahētuvastusantuṣṭa:, dvandvātīta:  yāvatsādhanasamāptyavarjanīya-śītōṣṇādisaha:, vimatsara:  aniṣṭōpanipātahētubhūtasvakarmanirūpaṇēna parēṣu vigatamatsara:, samassiddhāvasiddau ca  yuddhādikarmasu jayādisiddhyasiddhyō: samacitta:, karmaiva kṛtvāpi  jñānaniṣṭhāṃ vināpi na nibadhyatē  na saṃsāraṃ pratipadyatē .22.

gatasaṅgasya muktasya jñānāvasthitacētasa:  .

yajñāyācarata: karma samagraṃ pravilīyatē              . 23 .

ātmaviṣayajñānāvasthitamanastvēna nirgatataditarasaṅgasya tata ēva nikhilaparigraha-vinirmuktasya uktalakṣaṇayajñādikarmanirvṛttayē vartamānasya puruṣasya bandhahētubhūtaṃ prācīnaṃ karma samagraṃ pravilīyatē – niśśēṣaṃ kṣīyatē .23.

prakṛtiviyuktātmasvarūpānusandhānayuktatayā karmaṇō jñānākāratvamuktam idānīṃ sarvasya saparikarasya karmaṇa: parabrahmabhūtaparamapuruṣātmakatvānusandhānayuktatayā jñānākāratvamāha –

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam  .

brahmaiva tēna gantavyaṃ brahmakarmasamādhinā           . 24 .

brahmārpaṇamiti havirviśēṣyatē . arpyatēänēnētyarpaṇaṃ srugādi . tadbrahmakāryatvādbrahma . brahma yasya haviṣōärpaṇaṃ tadbrahmārpaṇam, brahma havi: brahmārpaṇaṃ havi: . svayaṃ ca brahmabhūtam, brahmāgnau  brahmabhūtē agnau brahmaṇā kartrā hutamiti sarvaṃ karma brahmātmakatayā brahmamayamiti ya: samādhattē, sa brahmakarmasamādhi:, tēna brahmakarmasamādhinā brahmaiva gantavyam  brahmātmakatayā brahmabhūtamātmasvarūpaṃ gantavyam . mumukṣuṇā kriyamāṇaṃ karma parabrahmātmakamēvētyanusandhānayuktatayā jñānākāraṃ sākṣādātmāvalōkanasādhanam na jñānaniṣṭhāvyadhānēnētyartha: . 24 . ēvaṃ karmaṇō jñānākāratāṃ pratipādya karmayōgabhēdānāha –

daivamēvāparē yajñaṃ yōgina: paryupāsatē  .

brahmāgnāvaparē yajñaṃ yajñēnaivōpajuhvati  . 25 .

daivaṃ  dēvārcanarūpaṃ yajñamaparē karmayōgina: paryupāsatē  sēvantē . tatraiva niṣṭhāṃ kurvantītyartha: . aparē brahmāgnau yajñaṃ yajñēnaivōpajuhvati atra yajñaśabdō havissrugādiyajñasādhanē vartatē ‘brahmārpaṇaṃ brahma havi:‘ iti nyāyēna yāgahōmayōr niṣṭhāṃ kurvanti . 25 .

śrōtrādīnīndriyāṇyanyē saṃyamāgniṣu juhvati  .

śabdādīn viṣayānanyē indriyāgniṣu juhvati       . 26 .

anyē śrōtrādīnāmindriyāṇāṃ saṃyamanē prayatantē . anyē yōgina: indriyāṇāṃ śabdādipravaṇatānivāraṇē prayatantē . 26 .

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāparē  .

ātmasaṃyamayōgāgnau juhvati jñānadīpitē    . 27 .

anyē jñānadīpitē manassaṃyanayōgāgnau sarvāṇīndriyakarmāṇi prāṇakarmāṇi ca juhvati . manasa indriyaprāṇakarmaprvaṇatānivāraṇē prayatanta ityartha: . 27 .

dravyayajñāstapōyajñā yōgayajñāstathāparē  .

svādhyāyajñānayajñāśca yataya: saṃśitavratā:    . 28 .

kēcitkarmayōginō dravyayajñā: nyāyatō dravyāṇyupādāya dēvatārcanē prayatantē, kēcicca dānēṣu, kēcicca yāgēṣu, kēcicca hōmēṣu . ētē sarvē dravyayajñā: . kēcittapōyajñā: kṛcchracāndrāyaṇōpavāsādiṣu niṣṭhāṃ kurvanti . yōgayajñāścāparē puṇyatīrthapuṇyasthānaprāptiṣu niṣṭhāṃ kurvanti . iha yōgaśabda: karmaniṣṭhābhēdaprakaraṇāttadviṣaya: . kēcitsvādhyāyābhyāsaparā: . kēcittadarthajñānābhyāsaparā: . yataya: yatanaśīlā:, saṃśitavratā: dṛḍhasaṅkalpā: . 28 .

apānē juhvati prāṇaṃ prāṇēäpānaṃ tathāparē  .

prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇā:     . 29 .                                    aparē niyatāhārā: prāṇān prāṇēṣu juhvati  .

aparē karmayōgina: prāṇāyāmēṣu niṣṭhāṃ kurvanti . tē ca trividhā: pūrakarēcakakumbhakabhēdēna apānē juhvati prāṇamiti pūraka:, prāṇēäpānamiti rēcaka:, prāṇāpānagatī ruddhvā ….. prāṇān prāṇēṣu juhvati iti kumbhaka: . prāṇāyāmaparēṣu triṣvapyanuṣajyatē niyatāhārā iti .

sarvēäpyētē yajñavidō yajñakṣapitakalmaṣā:            . 30 .

yajñaśiṣṭāmṛtabhujō yānti brahma sanātanam  .

daivayajñaprabhṛtiprāṇāyāmaparyantēṣu karmayōgabhēdēṣu svasamīhitēṣu pravṛttā ētē sarvē saha yajñai: prajā: sṛṣṭvā (u.10) ityabhihitamahāyajñapūrvakanityanaimittikakarmarūpayajñavida: tanniṣṭhā: tata ēva kṣapitakalmaṣā: yajñaśiṣṭāmṛtēna śarīradhāraṇaṃ kurvanta ēva karmayōga vyāpṛtā: sanātanaṃ brahma yānti .

nāyaṃ lōkōästyayajñasya kutōänya: kurusattama       . 31 .

ayajñasya mahāyajñādipūrvakanityamaimittikakarmarahitasya nāyaṃ lōka: na prākṛtalōka:, prākṛtalōkasaṃbandhidharmārthakāmākhya: puruṣārthō na sidhyati . kuta itōänyō mōkṣākhya: puruṣārtha:? paramapuruṣārthatayā mōkṣasya prastutatvāttaditarapuruṣārtha: ayaṃ lōka: iti nirdiśyatē . sa hi prākṛta:.31.

ēvaṃ bahuvidhā yajñā vitatā brahmaṇō mukhē  . karmajān viddhi tān sarvānēvaṃ jñātvā vimōkṣyasē .32.

ēvaṃ hi bahuprakārā: karmayōgā: brahmaṇō mukhē vitatā: ātmayāthātmyāvāptisādhanatayā sthitā: tānuktalakṣaṇānuktabhēdān karmayōgān sarvān karmajān viddhi aharaharanuṣṭhīyamānanityanaimittika-karmajān viddhi . ēvaṃ jñātvā yathōktaprakārēṇānuṣṭhāya mōkṣyasē . 32 .

antargatajñānatayā karmaṇō jñānākāratvamuktam tatrāntargatajñānē karmaṇi jñānāṃśasyaiva prādhānyamāha-

śrēyān dravyamayādyajñājjñānayajña: parantapa  .

sarvaṃ karmākhilaṃ pārtha jñānē parisamāpyatē           . 33 .

ubhayākārē karmaṇi dravyamayādaṃśājjñānamayāṃśa: śrēyān sarvasya karmaṇa: taditarasya cākhilasyōpādēyasya jñānē parisamāptē: tadēva sarvaissādhanai: prāpyabhūtaṃ jñānaṃ karmāntargatatvēnābhyasyatē . tadēva abhyasyamānaṃ kramēṇa prāpyadaśāṃ pratipadyatē . 33 .

tadviddhi praṇipātēna paripraśnēna sēvayā  .

upadēkṣyanti tē jñānaṃ jñāninastattvadarśina:    . 34 .

tadātmaviṣayaṃ jñānaṃ avināśi tu tadviddhi ityārabhya ēṣā tēäbhihitā (2.39) ityantēna mayōpadiṣṭam, ‘tadyuktakarmaṇi vartamānatvaṃ vipākānuguṇaṃ kālē kālē praṇipātaparipraśnasēvādibhiḥ viśadākāraṃ jñānibhyō viddhi . sākṣātkṛtātmasvarūpāstu jñānina: praṇipātādibhyassēvitā: jñānabubhutsayā parita: pṛcchatastavāśayamālakṣya jñānamupadēkṣyanti . 34 .

ātmayāthātmyaviṣayasya jñānasya sākṣātkārarūpasya lakṣaṇamāha –

yajjñātvā na punarmōhamēvaṃ yāsyasi pāṇḍava  .

yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi  . 35 .

yajjñānaṃ jñātvā punarēvaṃ dēvādyātmābhimānarūpaṃ tatkṛtaṃ mamatādyāspadaṃ ca mōhaṃ na yāsyasi, yēna ca dēvamanuṣyādyākārēṇānusanhitāni sarvāṇi bhūtāni svātmanyēva drakṣyasi, yatastavānyēṣāṃ ca bhūtānāṃ prakṛtiviyuktānāṃ jñānaikākāratayā sāmyam . prakṛtisaṃsargadōṣavinirmuktamātmarūpaṃ sarvaṃ samamiti ca vakṣyatē, nirdōṣaṃ hi samaṃ brahma tasmādbrahmaṇi tē sthitā: (bha.gī.5.19) iti . athō mayi sarvabhūtānyaśēṣēṇa drakṣyasi, matsvarūpasāmyātpariśuddhasya sarvasyātmavastuna: . idaṃ jñānamupāśritya mama sādharmyamāgatā: (bha.gī.14.2) iti hi vakṣyatē . tathā, tadā vidvān puṇyapāpē vidhūya nirañjana: paramaṃ sāmyamupaiti (mu.3.1.31) ityēvamādiṣu nāmarūpavinirmuktasyātmavastuna: parasvarūpasāmyamavagamyatē . ata: prakṛtivinirmuktaṃ sarvamātmavastu parasparaṃ samaṃ sarvēśvarēṇa ca samam . 35 .

api cēdasi pāpēbhya: sarvēbhya: pāpakṛttama:  .

sarvaṃ jñānaplavēnaiva vṛjinaṃ saṃtariṣyasi             . 36 .

yadyapi sarvēbhya: pāpēbhya: pāpakṛttamōäsi, sarvaṃ pūrvārjitaṃ vṛjinarūpaṃ samudramātmaviṣayajñānarūpaplavēnaiva saṃtariṣyasi . 36 .

yathaidhāṃsi samiddhōägnirbhasmasātkurutēärjuna  .

jñānāgni: sarvakarmāṇi bhasmasātkurutē tathā  . 37 .

samyakpravṛddhōägnirindhanasañcayamiva, ātmayāthātmyajñānarūpōägnirjīvātmagatamanādi-kālapravṛtta anantakarmasañcayaṃ bhasmīkarōti . 37 .

na hi jñānēna sadṛśaṃ pavitramiha vidyatē  .

tatsvayaṃ yōgasaṃsiddha: kālēnātmani vindati  . 38 .

yasmādātmajñānēna sadṛśaṃ pavitraṃ śuddhikaramiha jagati vastvantaraṃ na vidyatē, tasmādātmajñānaṃ sarvapāpaṃ nāśayatītyartha: . tattathāvidhaṃ jñānaṃ yathōpadēśamaharaharanuṣṭhīyamānajñānākārakarmayōgasaṃsiddha: kālēna svātmani svayamēva labhatē . 38 .

tadēva vispaṣṭamāha –

śraddhāvān labhatē jñānaṃ tatpara: saṃyatēndriya:  .

jñānaṃ labdhvā parāṃ śāntimacirēṇādhigacchati  . 39 .

ēvamupadēśājjñānaṃ labdhvā cōpadiṣṭajñānavṛddhau śraddhāvān tatpara: tatraiva niyatamanā: taditaraviṣayātsaṃyatēndriyōäcirēṇa kālēnōktalakṣaṇavipākadaśāpannaṃ jñānaṃ labhatē, tathāvidhaṃ jñānaṃ labdhvā parāṃ śāntimacirēṇādhigacchati paraṃ nirvāṇamāpnōti . 39 .

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati  .

nāyaṃ lōkōästi na parō na sukhaṃ saṃśayātmana:  . 40 .

ajña: ēvamupadēśalabdhajñānarahita:, upadiṣṭajñānavṛddhyupāyē cāśraddhadhāna: atvaramāṇa:, upadiṣṭē ca jñānē saṃśayātmā saṃśayamanā: vinaśyati vinaṣṭō bhavati . asminnupadiṣṭē ātmayāthātmyaviṣayē jñānē saṃśayātmanōäyamapi prākṛtō lōkō nāsti, na ca para: . dharmārthakāmarūpapuruṣārthāśca na sidhyanti, kutō mōkṣa ityartha: śāstrīyakarmasiddhirūpatvātsarvēṣāṃ puruṣārthānām, śāstrīyakarmajanyasiddhēśca dēhātiriktātmaniścayapūrvakatvāt . ata: sukhalavabhāgitvamātmani saṃśayātmanō na saṃbhavati . 40.

yōgasaṃnyastakarmāṇaṃ jñānasaṃcchinnasaṃśayam  .

ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya       . 41 .

yathōpadiṣṭayōgēna saṃnyastakarmāṇaṃ jñānākāratāpannakarmāṇaṃ yathōpadiṣṭēna cātmajñānēna ātmani saṃcchinnasaṃśayam, ātmavantaṃ manasvinam  upadiṣṭārthē dṛḍhāvasthitamanasaṃ bandhahētubhūtaprācīnānantakarmāṇi na nibadhnanti . 41 .

tasmādajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmana:  .

chittvainaṃ saṃśayaṃ yōgamātiṣṭhōttiṣṭha bhārata     . 42 .

tasmādanādyajñānasaṃbhūtaṃ hṛtsthamātmaviṣayaṃ saṃśayaṃ mayōpadiṣṭēnātmajñānāsinā chittvā mayōpadiṣṭaṃ karmayōgamātiṣṭha tadarthamuttiṣṭha bhāratēti . 42 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē caturthōädhyāya: .4.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.