śrīmadgītābhāṣyam Ady 07

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

saptamōädhyāya:

prathamēnādhyāyaṣaṭkēna  paramaprāpyabhūtasya parasya brahmaṇō niravadhasya nikhilajagadēkakāraṇasya sarvajñasya sarvabhūtasya satyasaṅkalpasya mahāvibhūtē: śrīmatō nārāyaṇasya prāptyupāyabhūtaṃ tadupāsanaṃ vaktuṃ tadaṅgabhūtam  ātmajñānapūrvakakarmānuṣṭhānasādhyaṃ prāptu: pratyagātmanō yāthātmyadārśanamuktam . idānīṃ madhyamēna ṣaṭkēna parabrahmabhūtaparamapuruṣasvarūpaṃ tadupāsanaṃ ca bhaktiśabdavācyamucyatē . tadētaduttaratra, yata: pravṛttirbhūtānāṃ yēna sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānava: .  (bha.gī.18.46) ityārabhya, vimucya nirmamaśśāntō brahmabhūyāya kalpatē  . brahmabhūta: prasannātmā na śōcati na kāṅkṣati . samassarvēṣu bhūtēṣu madbhaktiṃ labhatē parām . (bha.gī.18.54) iti saṃkṣipya vakṣyatē.

upāsanaṃ tu bhaktirūpāpannamēva paraprāptyupāyabhūtamiti vēdāntavākyasiddham . tamēva viditvātimṛtyumēti (śvē.3.8), tamēvaṃ vidvānamṛta iha bhavati (pu) ityādinā abhihitaṃ vēdanam, ātmā vā arē draṣṭavya: ….. nididhyāsitavya: (bṛ.6.5.6), ātmānamēva lōkamupāsīta (bṛ.3.4.15), sattvaśuddhau dhruvā smṛti: smṛtilambhē sarvagranthīnāṃ vipramōkṣa: (chā.7.26.2), bhidyatē hṛdayagranthiśchidyantē sarvasaṃśayā:. kṣīyantē cāsya karmāṇi tasmin dṛṣṭē parāvarē (mu.2.2.8) ityādibhiraikārthyātsmṛti-santānarūpaṃ darśanasamānākāraṃ dhyānōpāsanaśabdavācyamityavagamyatē . punaśca, nāyamātmā pravacanēna labhyō na mēdhayā na bahunā śrutēna . yamēvaiṣa vṛṇutē tēna labhyastasyaiṣa ātmā vivṛṇutē tanūṃ svām (ka.2.23) iti viśēṣaṇātparēṇātmanā varaṇīyatāhētubhūtaṃ smaryamāṇātyarthapriyatvēna svayamapyatyarthapriyarūpaṃ smṛti-santānamēvōpāsanaśabda-vācyamiti hi niścīyatē . tadēva hi bhaktirityucyatē, snēhapūrvamanudhyānaṃ bhaktirityabhidhīyatē (lai.u) ityādivacanāt . ata: tamēvaṃ vidvānamṛta iha bhavati, nānya: panthā ayanāya vidyatē (pu), nāhaṃ vēdairna tapasā na dānēna na cējyayā . śakya ēvaṃvidhō draṣṭuṃ dṛṣṭavānasi māṃ yathā . bhaktyā tvananyayā śakya ahamēvaṃvidhōärjuna . jñātuṃ draṣṭuṃ ca tattvēna pravēṣṭuṃ ca parantapa (bha.gī.11.53,54) ityanayōrēkārthatvaṃ siddhaṃ bhavati .

tatra saptamē tāvadupāsyabhūtaparamapuruṣayāthātmyaṃ prakṛtyā tattirōdhānaṃ tannivṛttayē bhagavatprapatti:, upāsakavidhābhēda:, jñāninaśśraiṣṭhyaṃ cōcyatē .

śrībhagavānuvāca

mayyāsaktamanā: pārtha yōgaṃ yuñjanmadāśraya:  .

asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu  . 1 .

mayyābhimukhyēna asaktamanā: matpriyatvātirēkēṇa matsvarūpēṇa guṇaiśca cēṣṭitēna madvibhūtyā viślēṣē sati tatkṣaṇādēva viśīryamāṇasvarūpatayā mayi sugāḍhaṃ baddhamanā: tathā madaśraya: svayaṃ ca mayā vinā viśīryamāṇatayā madāśraya: madēkādhāra:, madyōgaṃ yuñjan yōktuṃ pravṛtta: yōgaviṣayabhūtaṃ māmasaṃśayaṃ nissaṃśayam, samagraṃ sakalaṃ yathā jñāsyasi yna jñānēnōktēna jñāsyasi, tajjñānamavahitamanā: tvaṃ śṛṇu . 1 .

jñānaṃ tēähaṃ savijñānamidaṃ vakṣyāmyaśēṣata:  .

yajjñātvā nēha bhūyōänyajjñātavyamavaśiṣyatē        . 2 .

ahaṃ tē madviṣayamidaṃ jñānaṃ vijñānēna sahāśēṣatō vakṣayāmi. vijñānan viviktākāraviṣayaṃ jñānam. yathāhaṃ madvyatiriktātsamastacidacidvastujātānnikhilahēyapratyanīkatayā nānāvidhānavadhikātiśayāsaṃkhyēya-kalyāṇaguṇa gaṇānantamahāvibhūtitayā ca vivikta:, tēna viviktaviṣayajñānēna saha matsvarūpaviṣayajñānaṃ vakṣyāmi . kiṃ bahunā yadjñānaṃ jñātvā mayi punaranyajjñātavyaṃ nāvaśiṣyatē . 2 .

vakṣyamāṇasya jñānasya duṣprāpatāmāha –

manuṣyāṇāṃ sahasrēṣu kaścidyatati siddhayē  .

yatatāmapi siddhānāṃ kaścinmāṃ vētti tattvata:       . 3 .

manuṣyā: śāstrādhikārayōgyā: . tēṣāṃ sahasrēṣu kaścidēva siddhiparyantaṃ yatatē . siddhiparyantaṃ yatamānānāṃ sahasrēṣu kaścidēva māṃ viditvā mattassiddhayē yatatē . madvidāṃ sahasrēṣu kaścidēva tattvata: yathāvasthitaṃ māṃ vētti . na kaścidityabhiprāya: sa mahātmā sudurlabha: (19), māṃ tu vēda na kaścana (26) iti hi vakṣyatē . 3 .

bhūmirāpōänalō vāyu: khaṃ manō buddhirēva ca  .

ahaṅkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā    . 4 .

asya vicitrānantabhōgyabhōgōpakaraṇabhōgasthānarūpēṇāvasthitasya jagata: prakṛtiriyaṃ gandhādiguṇaka- pṛthivyaptējōvāyvākāśādirūpēṇa mana:prabhṛtīndriyarūpēṇa mahadahaṃkārarūpēṇa cāṣṭadhā bhinnā madīyēti viddhi.4.

aparēyamitastvanyāṃ prakṛtiṃ viddhi mē parām  .

jīvabhūtāṃ mahābāhō yayēdaṃ dhāryatē jagat            . 5 .

iyaṃ mamāparā prakṛti: itastvanyāmitōäcētanāyāścētanabhōgyabhūtāyā: prakṛtērvisajātīyākārāṃ jīvabhūtāṃ parāṃ tasyā: bhōktṛtvēna pradhānabhūtāṃ cētanarūpāṃ madīyāṃ prakṛtiṃ viddhi yayēdamacētanaṃ kṛtsnaṃ jagaddhāryatē . 5 .

ētadyōnīni bhūtāni sarvāṇītyupadhāraya  .

ahaṃ kṛtsnasya jagata: prabhava: pralayastathā    . 6 .

ētadcētanācētanasamaṣṭirūpamadīyaprakṛtidvayayōnīni brahmādistambaparyantāni uccāvaca-bhāvēna avasthitāni cidacinmiśrāṇi madīyāni sarvāṇi bhūtānītyupadhāraya . madīyaprakṛtidvayayōnīni hi tāni madīyānyēva . tathā prakṛtidvayayōnitvēna kṛtsnasya jagata:, tayōrdvayōrapi madyōnitvēna madīyatvēna ca, kṛtsnasya jagata: ahamēva prabhavōähamēva ca pralayōähamēva ca śēṣītyupadhāraya . tayō: cidacitsamaṣṭibhūtayō: prakṛtipuruṣayōrapi paramapuruṣayōnitvaṃ śrutismṛtisiddham . mahānavyaktē līyatē . avyaktamakṣarē līyatē . akṣaraṃ tamasi līyatē . tama: parē dēva ēkībhavati (subā.2), viṣṇōssvarūpātparatōditē dvē rūpē pradhānaṃ puruṣaśca vipra (vi.pu.1.2.24), prakṛtiryā mayākhyātā vyaktāvyaktasvarūpiṇī . puruṣaścāpyubhāvētau līyatē paramātmani . paramātmā ca sarvēṣāmādhāra: paramēśvara: . viṣṇunāmā sa vēdēṣu vēdāntēṣu ca gīyatē . (vi.pu.6.4.30,31) ityādikā hi śrutismṛtaya:.6.

matta: parataraṃ nānyatkiñcidasti dhanañjaya  .

yathā sarvakāraṇasyāpi prakṛtidvayasya kāraṇatvēna, sarvācētanavastuśēṣiṇaścētanasyāpi śēṣitvēna kāraṇatayā śēṣitayā cāhaṃ paratara:  tathā jñānaśaktibalādiguṇayōgēna cāhamēva paratara: . mattōänyanmadvyatiriktaṃ jñānabalādiguṇāntarayōgi kiṃcidapi parataraṃ nāsti .

mayi sarvamidaṃ prōtaṃ sūtrē maṇigaṇā iva            . 7 .

sarvamidaṃ cidacidvastujātaṃ kāryāvasthaṃ kāraṇāvasthaṃ ca maccharīrabhūtaṃ sūtrē maṇigaṇavadātmatayāvasthitē mayi prōtamāśritam . yasya pṛthivī śarīram (bṛ.5.7.3), yasyātmā śarīram (bṛ.5.7.22), ēṣa sarvabhūtāntarātmāpahatapāpmā divyō dēva ēkō nārāyaṇa: (sub.7) iti, ātmaśarīrabhāvēnāvasthānaṃ ca jagadbrahmaṇōrantaryāmibrāhmaṇādiṣu siddham . 7 .

ata: sarvasya paramapuruṣaśarīratvēnātmabhūtaparamapuruṣaprakārarvātsarvaprakāra: paramapuruṣa ēvāvasthita iti sarvaiśśabdaistasyaivābhidhānamiti tattatsāmānādhikaraṇyēna āha –

rasōähamapsu kauntēya prabhāsmi śaśisūryayō:  .

praṇavassarvavēdēṣu śabda: khē pauruṣaṃ nṛṣu              . 8 .

puṇyō gandha: pṛthivyāṃ ca tējaścāsmi vibhāvasau  .

jīvanaṃ sarvabhūtēṣu tapaścāsmi tapasviṣu            . 9 .

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam  .

buddhirbuddhimatāmasmi tējastējasvināmaham        . 10 .

balaṃ balavantāñcāhaṃ kāmarāgavivarjitam  .

dharmāviruddhō bhūtēṣu kāmōäsmi bharatarṣabha     . 11 .

ētē sarvē vilakṣaṇā bhāvā matta ēvōtpannā:, macchēṣabhūtā: maccharīratayā mayyēvāvasthitā: atastattatprakārōähamēvāvathita: . 8,9,10,11 .

yē caiva sāttvikā bhāvā rājasāstāmasāśca yē  .

matta ēvēti tān viddhi na tvahaṃ tēṣu tē mayi      . 12 .

kiṃ viśiṣya abhidhīyatē? sāttvikā rājasāstāmasāśca jagati dēhatvēnēndriyatvēna bhōgyatvēna tattaddhtētutvēna cāvasthitā yē bhavā:, tān sarvānmatta ēvōtpannān viddhi tē maccharīratayā mayyēvāvasthitā iti ca . na tvahaṃ tēṣu  nāhaṃ kadācidapi tadāyattasthiti: anyatrātmāyattasthititvēäpi śarīrasya, śarīrēṇātmana: sthitāvapyupakārō vidyatē mama tu tairna kaścittathāvidha upakāra:, kēvalalīlaiva pr prayōjanamityartha:.12.

tribhirguṇamayairbhāvairēbhi: sarvamidaṃ jagat .

mōhitaṃ nābhijānāti māmēbhya: paramavyayam  . 13 .

tadēvaṃ cētanācētanātmakaṃ kṛtsnaṃ jaganmadīyaṃ kālē kālē matta ēvōtpadyatē, mayi ca pralīyatē, mayyēvāvasthitam, maccharīrabhūtam, madātmakaṃ cētyahamēva kāraṇāvasthāyāṃ kāryāvathāyāṃ ca sarvaśarīratayā sarvaprakārōävasthita: . ata: kāraṇatvēna śēṣitvēna ca jñānādyasaṅkhyēyakalyāṇaguṇagaṇaiścāhamēva sarvai: prakārai: paratara:, mattōänyatkēnāpi kalyāṇaguṇagaṇēna parataraṃ na vidyatē . ēvaṃbhūtaṃ māṃ tribhya: sāttvikarājasatāmasaguṇamayēbhyō bhāvēbhya: paraṃ madasādhāraṇai: kalyāṇaguṇagaṇaistattadbhōgyatāprakāraiśca paramutkṛṣṭatamam, avyayaṃ sadaikarūpamapi tairēva tribhirguṇamayairnihīnatarai: kṣaṇadhvaṃsibhi: pūrvakarmānuguṇadēhēndriyabhōgyatvēnāvasthitai: padārthairmōhitaṃ dēvatiryaṅmanuṣyasthāvarātmanāvasthitaṃ sarvamidaṃ jagannābhijānāti . 13 .

kathaṃ svata ēvānavadhikātiśayānandē nityē sadaikarūpē laukikavastubhōgyatatprakāraiścōtkṛṣṭatamē tvayi sthitēäpyatyantanihīnēṣu guṇamayēṣvasthirēṣu bhāvēṣu sarvasya bhōktṛvargasya bhōgyatvabuddhirupajāyata ityatrāha –

daivī hyēṣā guṇamayī mama māyā duratyayā  .

mamaiṣā guṇamayī sattvarajastamōmayī māyā yasmāddaivī dēvēna krīḍhāpravṛttēna mayaiva nirmitā, tasmātsarvairduratyayā duratikramā . asyā: māyāśabdavācyatvamāsurarākṣasāstrādīnāmiva vicitrakāryakaratvēna, yathā ca tatō bhagavatā tasya rakṣārthaṃ cakramuttamam . ājagāma samājñaptaṃ jvālāmāli sudarśanam . tēna māyāsahasraṃ tacchambarasyāśugāminā . bālasya rakṣatā dēhamaikāikaśyēna sūditam (vi.pu.1.19.28) ityādau . atō māyāśabdō na mithyārthavācī . aindrajālikādiṣvapi kēnacinmantrāuṣadhādinā mithyārthaviṣayāyā: pāramārthikyā ēva buddhērutpādakatvēna māyāvīti prayōga: . tathā mantrāuṣadhādirēva tatra māyā sarvaprayōgēṣvanugatasyaikasyaiva śabdārthatvāt . tatra mithyārthēṣu māyāśabdaprayōgō māyākāryabuddhiviṣayatvēnāupacārika:, mañcā: krōśantītivat . ēṣā guṇamayī pāramārthikī bhagavanmāyaiva, māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu mahēśvaram (śvē.3.4.10) ityādiṣvabhidhīyatē . asyā: kāryaṃ bhagavatsvarūpatirōdhānam, svasvarūpabhōgyatvabuddhiśca . atō bhagavanmāyayā mōhitaṃ sarvaṃ jagadbhagavantamanavadhikātiśayānandasvarūpaṃ nābhijānāti . māyāvimōcanōpāyamāha –

māmēva yē prapadyantē māyāmētāṃ taranti tē     . 14 .

māmēva satyasaṅkalpaṃ paramakāruṇikamanālōcitaviśēṣāśēṣalōkaśaraṇyaṃ yē śaraṇaṃ prapadyantē, tē ētāṃ madīyāṃ guṇamayīṃ māyāṃ taranti māyāmutsṛjya māmēvōpāsata ityartha: . 14 .

kimiti bhagavadupāsanāpādinīṃ bhagavatprapattiṃ sarvē na kurvata ityatrāha –

na māṃ duṣkṛtinō mūḍhā: prapadyantē narādhamā:  .

māyayāpahṛtajñānā āsuraṃ bhāvamāśritā:             . 15 .

duṣkṛtina: pāpakarmāṇa: māṃ na prapadyatē . duṣkṛtatāratamyēna tē caturvidhā bhavanti mūḍhā:, narādhamā:, māyayāpahṛtajñānā:, āsuraṃ bhāvamāśritā: iti . mūḍhā: viparītajñānā: pūrvōktaprakārēṇa bhagavacchēṣataikarasamātmānaṃ bhōgyajātaṃ ca svaśēṣatayā manyamānā: . narādhamā: sāmānyēna jñātēäpi matsvarūpē madaunmukhyānarhā: . māyayāpahṛtajñānā: madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ yēṣāṃ tadasaṃbhāvanāpādinībhi: kūṭayuktibhirapahṛtam, tē tathā uktā: . āsuraṃ bhāvamāśritā: madviṣayaṃ madaiśvaryaviṣayaṃ ca jñānaṃ sudṛḍhamupapannaṃ yēṣāṃ dvaiṣāyaiva bhavati tē āsuraṃ bhāvamāśritā: . uttarōttarā: pāpiṣṭhatamā: . 15 .

caturvidhā bhajantē māṃ janā: sukṛtinōärjuna  .

ārtō jijñāsurarthārthī jñānī ca bharatarṣabha           . 16 .

sukṛtina: puṇyakarmāṇō māṃ śaraṇamupagamya māmēva bhajantē . tē ca sukṛtatāratamyēna caturvidhā:, sukṛtagarīyastvēna pratipattivaiśēṣyāduttarōttarā adhikatamā bhavanti . ārta: pratiṣṭhāhīna: bhraṣṭaiśvarrya: punartatprāptikāma: . arthārthī aprāptaiśvaryatayā aiśvaryakāma: . tayōrmukhabhēdamātram . aiśvaryaviṣayatayāikyādēka ēvādhikāra: . jijñāsu: prakṛtiviyuktātmasvarūpāvāptīcchu: . jñānamēvāsya svarūpamiti jijñāsurityuktam. jñānī ca, itastvanyāṃ prakṛtiṃ viddhi mē parām (bha.gī.7.5)  ityādinābhihitabhagavacchēṣataika-rasātmasvarūpavit prakṛtiviyuktakēvalātmani aparyavasyan bhagavantaṃ prēpsu: bhagavantamēva paramaprāpyaṃ manvāna: . 16 .

tēṣāṃ jñānī nityayukta: ēkabhaktirviśiṣyatē  .

priyō hi jñāninōätyarthamahaṃ sa ca mama priya:        . 17 .

tēṣāṃ jñānī viśiṣyatē . kuta:? nityayukta ēkabhaktiriti ca . jñāninō hi –

madēkaprāpyasya mayā yōgō nitya: itarayōstu yāvatsvābhilaṣitaprāpti mayā yōga: . tathā jñāninō mayyēkasminnēva bhakti: itarayōstu svābhilaṣitē tatsādhanatvēna mayi ca . ata: sa ēva viśiṣyatē . kiñca, priyō hi jñāninōätyarthamaham . arthaśabdōäbhidhēyavacana: jñāninōähaṃ yathā priya:, tathā mayā sarvajñēna sarvaśaktināpyabhidhātuṃ na śakyata ityartha: priyatvasyēyattārahitatvāt . yathā jñānināmagrēsarasya prahlādasya, sa tvāsaktamati: kṛṣṇē daśyamānō mahōragai: . na vivēdātmanō gātraṃ tatsmṛtyāhlādasaṃsthita: (vi.pu.1.17.39) iti . tathaiva sōäpi mama priya: . 17 .

udārā: sarva ēvaitē jñānī tvātmaiva mē  matam .

āsthitassa hi yuktātmā māmēvānuttamāṃ gatim     . 18 .

sarva ēvaitē māmēvōpāsata iti udārā: vadānyā: . yē mattō yatkiṃcidapi gṛhṇanti, tē hi mama sarvasvadāyina: . jñānī tvātmaiva mē matam  tadāyattadhāraṇōähamiti manyē . kasmādēvam? yasmādayaṃ mayā vinātmadhāraṇāsaṃbhāvanayā māmēvānuttamaṃ prāpyamāsthita:, atastēna vinā mamāpyātmadhāraṇaṃ na saṃbhavati . tatō mamātmā hi sa: . 18 .

bahūnāṃ janmanāmantē jñānavānmāṃ prapadyatē  .

vāsudēvassarvamiti sa mahātmā sudurlabha:            . 19 .

nālpasaṃkhyāsaṅkhyātānāṃ puṇyajanmanāṃ phalamidam, yanmacchēṣataikarasātmayāthātmyajñānapūrvakaṃ matprapadanamapi tu bahūnāṃ janmanāṃ puṇyajanmanāmantē avasānē, vāsudēvaśēṣataikarasōähaṃ tadāyattasvarūpasthitipravṛttiśca sa cāsaṅkhyēyai: kalyāṇaguṇagaṇai: paratara iti jñānavān bhūtvā, vāsudēva ēva mama paramaprāpyaṃ prāpakaṃ ca, anyadapi yanmanōrathavarṃita sa ēva mama tatsarvamiti māṃ prapadyatē māmupāstē sa mahātmā mahāmanā: sudurlabha: durlabhatarō lōkē . vāsudēvassarvamityasyāyamēvārtha:, priyō hi jñāninōätyarthamaham, āsthitassa hi yuktātmā māmēvānuttamāṃ gatim iti prakramāt . jñānavāṃścāyamuktalakṣaṇa ēva, asyaiva pūrvōktajñānitvāt, bhūmirāpa: ityārabhya, ahaṅkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā . aparēyamitastvanyāṃ prakṛtiṃ viddhi mē parām . jīvabhūtām (5) iti hi cētanācētanaprakṛtidvayasya paramapuruṣaśēṣataikarasatōktā ahaṃ kṛtsnasya jagata: prabhava: pralayastathā . matta: parataraṃ nānyatkiñcidasti dhanañjaya. (7) ityārabhya, yē caiva sāttvikā bhāvā rājasāstāmasāśca yē . matta ēvēti tān viddhi na tvahaṃ tēṣu tē mayi . (12) iti prakṛtidvayasya kāryakāraṇōbhayāvasthasya paramapuruṣāyattasvarūpasthitipravṛttitvaṃ paramapuruṣasya ca sarvai: prakārai: sarvasmātparataratvamuktam ata: sa ēvātra jñānītyucyatē  .19.

tasya jñāninō durlabhatvamēvōpapādayati –

kāmaistaistairhṛātajñānā: prapadyantēänyadēvatā:  .

taṃ taṃ niyamamāsthāya prakṛtyā niyatā: svayā       . 20 .

sarva ēva hi laukikā: puruṣā: svayā prakṛtyā pāpavāsanayā guṇamayabhāvaviṣayayā niyatā: nityānvitā: taistai: svavāsanānurūpairguṇamayairēva kāmai: icchāviṣayabhūtai: hṛtamatsvarūpaviṣayajñānā: tattatkāmasiddhyarthamanyadēvatā: madvyatiriktā: kēvalēndrādidēvatā: taṃ taṃ niyamamāsthāya tattaddēvatāviśēṣamātraprīṇanāsādhāraṇaṃ niyamamāsthyāya prapadyantē tā ēvāśrityārcayantē . 20 .

yō yō yāṃ yāṃ tanuṃ bhakta: śraddhayārcitumicchati .

tasya tasyācalāṃ śraddhāṃ tāmēva vidadhāmyaham       . 21 .

tā api dēvatā madīyāstanava:, ya ādityē tiṣṭhan … yamādityō na vēda yasyādityaśśarīram (bṛ.5.9) ityādi śrutibhi: pratipāditā: . madīyāstanava ityajānannapi yō yō yāṃ yāṃ madīyāmādityādikāṃ tanuṃ bhakta: śraddhayārcitumicchati tasya tasyājānatōäpi mattanuviṣayaiṣā śraddhētyanusandhāya tāmēvācalāṃ nirvighnāṃ vidadhāmyaham .21.

sa tayā śraddhayā yuktastasyārādhanamīhatē  .

labhatē ca tata: kāmānmayaiva vihitān hi tān      . 22 .

sa tayā nirvighnayā śraddhayā yuktastasya indrādērārādhanaṃ pratīhatē . tata: mattanubhūtēndrādidēvatārādhanāttānēva hi svābhilaṣitān kāmānmayaiva vihitān labhatē . yadyapyārādhanakālē, ārādhyēndrādayō madīyāstanava:, tata ēva tadarcanaṃ ca madārādhanam iti na jānāti  tathāpi tasya vastunō madārādhanatvādārādhakābhilaṣitaṃ ahamēva vidadhāmi.22.

antavattu phalaṃ tēṣāṃ tadbhavatyalpamēdhasām  .

dēvān dēvayajñō yānti madbhaktā yānti māmapi  . 23 .

tēṣāmalpamēdhasāmalpabuddhīnāmindrādimātrayājināṃ tadārādhanaphalamalpam, antavacca bhavati . kuta:? dēvān dēvayajō yānti  yata indrādīn dēvān tadyājinō yānti . indrādayōäpi hi paricchinnabhōgā: parimitakālavartinaśca . tatastatsāyujyaṃ prāptā: taissaha pracyavantē . madbhaktā api tēṣāmēva karmaṇāṃ madārādhanarūpatāṃ jñātvā paricchinnaphalasaṅgaṃ tyaktvā matprīṇanaikaprayōjanā: māṃ prāpnuvanti na ca punarnivartantē. māmupētya tu kauntēya punarjanma na vidyatē (8.16) iti hi vakṣyatē .23.

itarē tu sarvasamāśrayaṇīyatvāya mama manuṣyādiṣvavatāramapyakiñcitkaraṃ kurvantītyāha –

avyaktaṃ vyaktimāpannaṃ manyantē māmabuddhaya:  .

paraṃ bhāvamajānantō mama avyayamanuttamam          . 24 .

sarvai: karmabhirārādhyōähaṃ sarvēśvarō vāṅmanasāparicchēdyasvarūpasvabhāva: paramakāruṇyādaśrita-vātsalyācca sarvasamāśrayaṇīyatvāyājahatsvabhāva ēva vasudēvasūnuravarīrṇa iti mamaivaṃ paraṃ bhāvamavyayaṃ anuttamamajānanta: prākṛtarājasūnusamānamita: pūrvamanabhivyaktamidānīṃ karmavaśājjanmaviśēṣaṃ prāpya vyaktimāpannaṃ prāptaṃ māṃ buddhayō manyantē . atō māṃ nāśrayantē na karmabhirārādhayanti ca . 24 .

kuta ēvaṃ na prakāśyata ityatrāha –

nāhaṃ prakāśa: sarvasya yōgamāyāsamāvṛta:  .

mūḍhōäyaṃ nābhijānāti lōkō māmajamavyayam  . 25 .

kṣētrajñāsādhāraṇamanuṣyatvādisaṃsthānayōgākhyamāyayā samāvṛtōähaṃ na sarvasya prakāśa: . mayi manuṣyatvādisaṃsthānadarśanamātrēṇa mūḍhōäyaṃ lōkō māmativāyvindrakarmāṇamatisūryāgnitējasaṃ upalabhyamānamapi ajaṃ avyayaṃ nikhilajagadēkakāraṇaṃ sarvēśvaraṃ māṃ sarvasamāśrayaṇīyatvāya manuṣyatvasaṃsthānamāsthitaṃ nābhijānāti . 25 .

vēdāhaṃ samatītāni vartamānāni cārjuna  .

bhaviṣyāṇi ca bhūtāni māṃ tu vēda na kaścana       . 26 .

atītāni vartamānāni anāgatāni ca sarvāṇi bhūtānyahaṃ vēda jānāmi . māṃ tu vēda na kaścana mayānusaṃdhīyamānēṣu kālatrayavartiṣu bhūtēṣu māmēvaṃvidhaṃ vāsudēvaṃ sarvasamāśrayṇīyatvāyāvatīrṇaṃ viditvā māmēva samāśrayanna kaścidupalabhyata ityartha: . atō jñānī sudurlabha ēva . 26 . tathā hi –                             icchādvēṣasamutthēna dvandvamōhēna bhārata  .

sarvabhūtāni saṃmōhaṃ sargē yānti parantapa            . 27 .

icchādvēṣābhyāṃ samutthitēna śītōṣṇādidvandvākhyēna mōhēna sarvabhūtāni sargē janmakāla ēva saṃmōhaṃ yānti . ētaduktaṃ bhavati  guṇamayēṣu sukhadu:khādidvandvēṣu pūrvapūrvajanmani yadviṣayau icchādvēṣau abhyastau, tadvāsanayā punarapi janmakāla ēva tadēva dvandvākhyamicchādvēṣaviṣayatvēna samutthitaṃ bhūtānāṃ mōhanaṃ bhavati tēna mōhēna sarvabhūtāni saṃmōhaṃ yānti tadviṣayēcchādvēṣasvabhāvāni bhavanti, na matsamślēṣaviyōgasukhadu:khasvabhāvāni, jñānī tu matsaṃślēṣaviyōgaikasukhadu:khasvabhāva: na tatsvabhāvaṃ kimapi bhūtaṃ jāyatē iti . 27 .

yēṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām  .

tē dvandvamōhanirmuktā: bhajantē māṃ dṛḍhavratā:       . 28 .

yēṣāṃ tvanēkajanmārjitēnōtkṛṣṭapuṇyasaṃcayēna guṇamayadvandvēccchādvēṣahētubhūtaṃ madaunmukhya-virōdhi ca anādikālapravṛttaṃ pāpamantagataṃ kṣīṇam tē pūrvōktēna sukṛtatāratamyēna māṃ śaraṇamanuprapadya guṇamayānmōhādvinirmuktā: jarāmaraṇamōkṣāya, mahatē caśvairyāya, matprāptayē ca dṛḍhavratā: dṛḍhasaṅkalpā: māmēva bhajantē . 28 .

atra trayāṇāṃ bhagavantaṃ bhajamānānāṃ jñātavyaviśēṣānupādēyāṃśca prastauti –

jarāmaraṇamōkṣāya māmāśritya yatanti yē  .

tē brahma tadvidu: kṛtsnamadhyātmaṃ karma cākhilam  . 29 .

jarāmaraṇamōkṣāya prakṛtiviyuktātmasvarūpadarśanāya māmāśritya yē yatantē, tē tadbrahma vidu:, adhyātmaṃ tu kṛtsnaṃ vidu:, karma cākhilaṃ vidu: . 29 .

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca yē vidu:  .

prayāṇakālēäpi ca māṃ tē viduryuktacētasa:    . 30 .

atra ya iti punarnirdēśātpūrvanirdiṣṭavyōänyē adhikāriṇō jñāyantē sādhibhūtaṃ sādhidaivaṃ māmaiśvaryārthinō yē vidu: ityētadanuvādasarūpamapyaprāptārthatvādvidhāyakamēva tathā sādhiyajñamityapi trayāṇāmadhikāriṇāmaviśēṣēṇa vidhīyatē arthasvabhāvyāt . trayāṇāṃ hi nityanaimittikarūpa-mahāyajñādi anuṣṭhānamavarjanīyam . tē ca prayāṇakālēäpi svaprāpyānuguṇaṃ māṃ vidu: . tē cēti cakārātpūrvē jarāmaraṇamōkṣāya yatamānāśca prayāṇakālē viduriti samuccīyantē anēna jñāninōäpyarthasvābhāvyāt sādhiyajñaṃ māṃ vidu:, prayāṇakālēäpi svaprāpyānuguṇaṃ māṃ vidurityuktaṃ bhavati . 30 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē saptamōädhyāya: .7.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.