śrīmadgītābhāṣyam Ady 09

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

navamōädhyāya:

upāsakabhēdanibandhanā viśēṣā: pratipāditā: . idānīmupāsyasya paramapuruṣasya māhātmyam, jñānināṃ viśēṣaṃ ca viśōdhya bhaktirūpasyōpāsanasya svarūpamucyatē .

śrībhagavānuvāca

idaṃ tu guhyatamaṃ pravakṣyāmyanasūyavē  .

jñānaṃ vijñānasahitaṃ yajjñātvā mōkṣasēäśubhāt       . 1 .

idaṃ tu guhyatamaṃ bhaktirūpamupāsanākhyaṃ jñānaṃ vijñānasahitamupāsanagataviśēṣajñānasahitam, anasūyavē tē pravakṣyāmi  madviṣayaṃ sakalētaravisajātīyamaparimitaprakāraṃ māhātmyaṃ śrutvā, ēvamēva saṃbhavatīti manvānāya tē pravakṣyāmītyartha: . yajjñānamanuṣṭhānaparyantaṃ jñātvā matprāptivirōdhina: sarvasmādaśubhānmōkṣyasē . 1.

rājavidyā rājaguhyaṃ pavitramigamuttamam .

pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam     . 2 .

rājavidyā vidyānāṃ rājā, rājaguhyaṃ guhyānāṃ rājā . rājñāṃ vidyēti vā rājavidyā . rājānō hi vistīrṇāgādhyamanasa: . mahāmanasāmiyaṃ vidyētyartha: . mahāmanasa ēva hi gōpanīyagōpanakuśalā iti tēṣāmēva guhyam . idamuttamaṃ pavitraṃ matprāptivirōdhyaśēṣakalmaṣāpaham . pratyakṣāvagamam . avagamyata ityavagama:  viṣaya: pratyakṣabhūtōävagama: viṣayō yasya jñānasya tatpratyakṣāvagamam . bhaktirūpēṇōpāsanēna upāsyamānōähaṃ tādānīmēvōpāsitu: pratyakṣatāmupagatō bhavāmītyartha: . athāpi dharmyaṃ dharmādanapētam . dharmatvaṃ hi niśśrēyasasādhanatvam . svarūpēṇaivātyarthapriyatvēna tadānīmēva maddarśanāpādanatayā ca svayaṃ niśśrēyasarūpamapi niratiśayaniśśrēyasarūpātyantikamatprāpti-sādhanamityartha: . ata ēva susukhaṃ kartuṃ susukhōpādānam . atyarthapriyatvēnōpādēyam . avyayamakṣayam matprāptiṃ sādhayitvā api svayaṃ na kṣīyatē. ēvaṃrūpamupāsanaṃ kurvatō matpradānē kṛtēäpi kiṃcitkṛtaṃ mayāaasyēti mē pratibhātītyartha:.2.

aśraddadhānā: puruṣā dharmasyāsya parantapa  .

aprāpya māṃ nivartantē mṛtyusaṃsāravartmani     . 3 .

asyōpāsanākhyasya dharmasya niratiśayapriyamadviṣayatayā svayaṃ niratiśayapriyarūpasya paramaniśśrēyasarūpamatprāptisādhanasyāvyayasyōpādānayōgyadaśāṃ prāpya aśraddadhānā: viśvāsapūrvakatvarārahitā: puruṣā: māmaprāpya mṛtyurūpē saṃsāravartmani nitarāṃ vartantē . ahō mahadidamāścaryamityartha: . 3 .

śṛṇu tāvatprāpyabhūtasya mamācintyamahimānam –

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā  .

matsthāni sarvabhūtāni na cāhaṃ tēṣvavasthita:  . 4 .

na ca matsthāni bhūtāni paśya mē yōgamaiśvaram  .

bhūtabhṛnna ca bhūtasthō mamātmā bhūtabhāvana:    . 5 .

idaṃ cētanācētanātmakaṃ kṛtsnaṃ jagadavyaktamūrtinā aprakāśitasvarūpēṇa mayā antaryāmiṇā, tatamasya jagatō dhāraṇārthaṃ niyamanārthaṃ ca śēṣitvēna vyāptamityartha: . yathāntaryāmibrāhmaṇē, ya: pṛthivyāṃ tiṣṭhan … yaṃ pṛthivī na vēda (bṛ.5.7.3), ya ātmani tiṣṭhan … yamātmā na vēda (bṛ.5.7.22) iti cētanācētanavastujātairadṛṣṭēṇāntaryāmiṇā tatra tatra vyāptiruktā . tatō matsthāni sarvabhūtāni sarvāṇi bhūtāni mayyantaryāmiṇi sthitāni . tatraiva brāhmaṇē, yasya pṛthivī śarīraṃ … ya: pṛthivīmantarō yamayati, yasyātmā śarīraṃ … ya ātmānamantarō yamayati iti śarīratvēna niyāmyatvapratipādanāttadāyattē sthitiniyamanē pratipāditē śēṣitvaṃ ca . na cāhaṃ tēṣvavasthita:  ahaṃ tu na tadāyattasthiti: matsthitau tairna kaścidupakāra ityartha: . na ca matsthāni bhūtāni  na ghaṭādīnāṃ jalādēriva mama dhārakatvam . katham? matsaṅkalpēna . paśya mamaiśvaraṃ yōgamanyatra kutracidasaṃbhāvanīyaṃ madasādhāraṇamāścaryaṃ yōgaṃ paśya . kōäsau yōga? bhūtabhṛnna ca bhūtasthō mamātmā bhūtabhāvana: . sarvēṣāṃ bhūtānāṃ bhartāham na ca tai: kaścidapi mamōpakāra: . mamātmaiva bhūtabhāvana:  mama manōmayassaṅkalpa ēva bhūtānāṃ bhāvayitā dhārayitā niyantā ca . 4-5 .

sarvasyāsya svasaṅkalpāyattasthitipravṛttitvē nidarśanamāha

yathākāśasthitō nityaṃ vāyu: sarvatragō mahān  .

tathā sarvāṇi bhūtāni matsthānītyupadhāraya  . 6 .

yathā ākaśē anālambanē mahān vāyu: sthita: sarvatra gacchati sa tu vāyurnirālambanō madāyattasthitirityavaśyābhyupagamanīya:  ēvamēva sarvāṇi bhūtāni tairadṛṣṭē mayi sthitāni mayaiva dhṛtānītyupadhāraya. yathāhurvēdavida:, mēghōdaya: sāgarasannivṛttirindōrvibhāga: sphuritāni vāyō: . vidyudvibhaṅgō gatiruṣṇaraśmērviṣṇōrvicitrā: prabhavanti māyā: iti viṣṇōrananyasādhāraṇāni mahāścaryāṇītyartha: . śrutirapi, ētasya vā akṣarasya praśāsanē gārgi sūryācandramasau vidhṛtau tiṣṭhata: (bṛ.5.8.9), bhīṣāsmādvāta: pavatē,bhīṣōdēti sūrya:, bhīṣāsmādagniścēndraśca (ā.8) ityādikā.6.

sakalētaranirapēkṣasya bhagavatassaṅkalpātsarvēṣāṃ sthiti: pravṛttiścōktā tathā tatsaṅkalpādēva sarvēṣāmutpattipralayāvapītyāha –

sarvabhūtāni kauntēya prakṛtiṃ yānti māmikām  .

kalpakṣayē punastāni kalpādau visṛjāmyaham  . 7 .

sthāvarajaṅgamātmakāni sarvāṇi bhūtāni, māmikāṃ maccharīrabhūtām, prakṛtiṃ tamaśśabdavācyāṃ nāmarūpavibhāgānarhām, kalpakṣayē caturmukhāvasānasamayē matsaṅkalpādyānti tānyēva bhūtāni kalpādau punarvisṛjyāmyaham yathā āha manu: āsīdidaṃ tamōbhūtaṃ … sōäbhidhyāya śarīrātsvāt (ma.smṛ.1.5) iti . śrutirapi yasyāvyaktaṃ śarīram (su.2), avyaktamakṣarē līyatē, akṣaraṃ tamasi līyatē             (su.7) ityādikā, tamāsīttamasā gūḍhamagrē prakētam  (aṣṭa.2.8.9) iti ca . 7 .

prakṛtiṃ svāmavaṣṭabhya visṛjāmi puna: puna:  .

bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtērvaśāt            . 8 .

svakīyāṃ vicitrapariṇāminīṃ prakṛtimavaṣṭabhya aṣṭadhā pariṇāmyyimaṃ caturvidhaṃ dēvatiryaṅmanuṣya-sthāvarātmakaṃ bhūtagrāmaṃ madīyāyā mōhinyā guṇamayyā: prakṛtērvaśādavaśaṃ puna:puna: kālēkālē visṛjāmi . 8 . ēvaṃ tarhi viṣamasṛṣṭyādīni karmāṇi naighṛṇyādyāpādanēna bhavantaṃ badhnantītyatrāha –

na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya  .

udāsīnavadāsīnamasaktaṃ tēṣu karmasu         . 9 .

na ca tāni viṣamasṛṣṭyādīni karmāṇi māṃ nibadhnanti mayi nairghṛṇyādikaṃ nāpādayanti, yata: kṣētrajñānāṃ pūrvakṛtānyēva karmāṇi dēvādiviṣamabhāvahētava: ahaṃ tu tatra vaiṣamyē asakta: tatrōdāsīnavadāsīna: yathāha sūtrakāra: vaiṣamyanairghṛṇyē na sāpēkṣatvāt (bra.sū.2.1.35), na karmāvibhāgāditi cēnnānāditvāt (2.1.35) iti . 9 .

mayādhyakṣēṇa prakṛti: sūyatē sacarācaram  .

hētunānēna kauntēya jagaddhi parivartatē             . 10 .

tasmātkṣētrajñakarmānuguṇaṃ madīyā prakṛti: satyasaṅkalpēna mayāaadhyakṣēṇēkṣitā sacarācaraṃ jagatsūyatē. anēna kṣētrajñakarmānuguṇamadīkṣaṇēna hētunā jagatparivartata iti matsvāmyaṃ satyasaṅkalpatvaṃ nairghṛṇyādidōṣa-rahitatvamityēvamādikaṃ mama vasudēvasūnōraiśvaraṃ yōgaṃ paśya . yathāaāha śruti:, asmānmāyī sṛjatē viśvamētat tasmiṃścānyō māyayā sanniruddha: . māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu mahēśvaram    (śvē.4.9) .iti.10.

avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam  .

paraṃ bhāvamajānantō mama bhūtamahēśvaram            . 11 .

ēvaṃ māṃ bhūtamahēśvaraṃ sarvajñaṃ satyasaṅkalpaṃ nikhilajagadēkakāraṇaṃ paramakāruṇikatayā sarvasamāśrayaṇīyatvāya mānuṣīṃ tanumāśritaṃ svakṛtai: pāpakarmabhirmūḍhā avajānanti prākṛtamanuṣyasamaṃ manyantē . bhūtamahēśvarasya mamāpārakāruṇyōdāryasauśīlyavātsalyanibandhanaṃ manuṣyatvasamāśrayaṇa-lakṣaṇamimaṃ paraṃ bhāvamajānantō manuṣyatvasamāśrayaṇamātrēṇa māmitarasajātīyaṃ matvā tiraskurvantītyartha: . 11 .

mōghāśā mōghakarmāṇō mōghajñānā vicētasa:  .

rākṣasīmāsurīṃ caiva prakṛtiṃ mōhinīṃ śritā:    . 12 .

mama manuṣyatvē paramakāruṇyādiparatvatirōdhānakarīṃ rākṣasīmāsurīṃ ca mōhinīṃ prakṛtimāśritā:, mōghāśā: mōghvāñchitā: niṣphalavāñchitā:, mōghkarmāṇa: mōghārambhā:, mōghajñānā: sarvēṣu madīyēṣu carācarēṣvarthēṣu viparītajñānatayā niṣphalajñānā:, vicētasa: tathā sarvatra vigatayāthātmyajñānā: māṃ sarvēśvaramitarasamaṃ matvā mayi ca yatkartumicchanti, yaduddiśyārambhān kurvatē, tatsarvaṃ mōghaṃ bhavatītyartha: . 12 .

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritā:  .

bhajantyananyamanasō jñātvā bhūtādimavyayam  . 13 .

yē tu svakṛtai: puṇyasañcayai: māṃ śaraṇamupagamya vidhvastasamastapāpabandhā daivīṃ prakṛtimāśritā mahātmāna:, tē, bhūtādimavyayaṃ vāṅmanasāgōcaranāmakarmasvarūpaṃ paramakāruṇikatayā sādhuparitrāṇāya manuṣyatvēnāvatīrṇaṃ māṃ jñātvāaananyamanasō māṃ bhajantē matpriyatvātirēkēṇa madbhajanēna vinā manasaścātmanaśca bāhyakaraṇānāṃ ca dhāraṇamalabhamānā madbhajanaikaprayōjanā bhajantē . 13 .

satataṃ kīrtayantō māṃ yatantaśca dṛḍhavratā:  .

namasyantaśca māṃ bhaktyā nityayuktā upāsatē  . 14 .

atyarthamatpriyatvēna matkīrtanayatananamaskārairvinā kṣaṇāṇumātrēäpyātmadhāraṇamalabhamānā:, madguṇaviśēṣavācīni mannāmāni smṛtvā pulakāñcitasarvāṅgā: harṣagadgadakaṇṭhā:, nārāyaṇakṛṣṇavāsudēvētyēvamādīni satataṃ kīrtayanta:, tathaiva yatanta: matkarmasvarcanādikēṣu, tadupakārēṣu bhavananandanavanakaraṇādikēṣu ca dṛḍhasaṅkalpā yatamānā:, bhaktibhārāvanamitamanōbuddhya-bhimānapadadvaya-karadvayaśirōbhiraṣṭāṅgairacintitapāṃsukardamaśarkarādikē dharātalē daṇḍavat praṇipatanta:, satataṃ māṃ nityayuktā: nityayōgaṃ kāṅkṣamāṇā ātmāntaṃ maddāsyavyavasāyina: upāsatē . 14 .

jñānayajñēna cāpyanyē yajantō māmupāsatē  .

ēkatvēna pṛthaktvēna bahudhā viśvatōmukham    . 15 .

anyēäpi mahātmana: pūrvōktai: kīrtanādibhirjñānākhyēna yajñēna ca yajantō māmupāsatē . katham? bahudhā pṛthaktvēna jagadākārēṇa, viśvatōmukhaṃ viśvaprakāramavasthitaṃ māmēkatvēnōpāsatē . ētaduktaṃ bhavati  bhagavān vāsudēva ēva nāmarūpavibhāgānarhātisūkṣmacidacidvastuśarīrassan satyasaṅkalpō vividhavibhaktanāmarūpasthūlacidacidvastuśarīra: syāmiti saṃkalpya sa ēka ēva dēvatiryaṅmanuṣyasthāvarākhya-vicitrajagaccharīrōävatiṣṭhata ityanusaṃdadhānāśca māmupāsatē iti . 15 .

tathā hi viśvaśarīrōähamēvāvasthita ityāha –

ahaṃ kraturahaṃ yajña: svadhāhamahamauṣadham  .

mantrōähamahamēvājyamahamagnirahaṃ hutam             . 16 .

ahaṃ kratu: ahaṃ jyōtiṣṭōmādika: kratu: ahamēva mahāyajña: ahamēva pitṛgaṇapuṣṭidā svadhā auṣadhaṃ haviścāhamēva, ahamēva ca mantra: ahamēva ca ājyam . pradarśanārthamidaṃ sōmādikaṃ ca havirahamēvētyartha: ahamāhavanīyādikōägni: hōmaścāhamēva . 16 .

pitāhamasya jagatō mātā dhātā pitāmaha:  .

vēdyaṃ pavitramōṅkāra ṛksāma yajurēva ca     . 17 .

asya sthāvarajaṅgamātmakasya jagata:, tatra tatra pitṛtvēna, mātṛtvēna, dhātṛtvēna, pitāmahatvēna ca vartamānōähamēva . atra dhātṛśabdō mātāpitṛvyatiriktē utpattiprayōjakē cētanaviśēṣē vartatē . yatkiñcidvēdavēdyaṃ pavitraṃ pāvanam,tadahamēva . vēdakaśca vēdabījabhūta: praṇavōähamēva . ṛksāmayajurātmakō vēdaścāhamēva.17.

gatirbhartā prabhussākṣī nivāsaśśaraṇaṃ suhṛt .

prabhavapralayasthānaṃ nidhānaṃ bījamavyayam            . 18 .

gamyata iti gati: tatra tatra prāpyasthānamityartha: bhartā dhārayitā, prabhu: śāsitā, sākṣī sākṣāddṛṣṭā, nivāsa: vāsasthānaṃ vēśmādi . śaraṇam . iṣṭasya prāpakatayā aniṣṭasya nivāraṇatayā ca samāśrayaṇīyaścētana: śaraṇam . sa cāhamēva sukṛddhitaiṣī, prabhavapralayasthānaṃ yasya kasyacidyatra kutracidutpattipralayayōryatsthānam, tadahamēva . nidhānaṃ nidhīyata iti nidhānam, utpādyamupasaṃhāryaṃ cāhamēvētyartha: avyayaṃ bījaṃ tatra tatra vyayarahitaṃ yatkāraṇam, tadahamēva . 18 .

tapāmyahamahaṃ varṣaṃ nigṛhṇāmyityutsṛjyāmi ca  .

amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna             . 19 .

agnyādityādirūpēṇāhamēva tapāmi grīṣmādāvahamēva varṣaṃ nigṛhṇāmi . tathā varṣāsu cāhamēvōtsṛjāmi. amṛtaṃ caiva mṛtyuśca . yēna jīvati lōkō yēna ca mriyatē, tadubhayamahamēva . kimatra bahunōktēna sadasaccāhamēva . sadyadvartatē, asadyadatītamanāgataṃ ca sarvāvasthāvasthitacidacidvastu-śarīratayā tattatprakārōähamēvāvasthita ityartha: . ēvaṃ bahudhā pṛthaktvēna vibhaktanāmarūpāvasthitakṛtsna-jagaccharīratayā tatprakārōähamēvāvasthita ityēkatva-jñānēnānanusaṃdadhānāśca māmupāsatē . 19 .

ēvaṃ mahātmanāṃ jñānināṃ bhagavadanubhavaikabhōgānāṃ vṛttamuktvā tēṣāmēva viśēṣaṃ darśayitumajñānāṃ kāmakāmānāṃ vṛttamāha –

traividyā māṃ sōmapā: pūtapāpā: yajñairiṣṭvā svargatiṃ prārthayantē  .

tē puṇyamāsādya surēndralōkamaśnanti divyān divi dēvabhōgān. 20 .

tē taṃ bhuktvā svargalōkaṃ viśālaṃ kṣīṇē puṇyē martyalōkaṃ viśanti  .

ēvaṃ trayīdharmamanuprapannā: gatāgataṃ kāmakāmā labhantē              . 21 .

ṛgyajussāmarūpāstisrō vidyā: trividyam kēvalaṃ trividyaniṣṭhāstraividyā:, na tu trayyantaniṣṭhā: . trayyantaniṣṭhā hi mahātmana: pūrvōktaprakārēṇa nikhilavēdavēdyaṃ māmēva jñātvātimātramadbhaktikārita-kīrtanādibhirjñānayajñēna ca madēkaprāpyā māmēvōpāsatē . traividyāstu vēdapratipādyakēvalēndrādiyāgaśiṣṭasōmān pibanta:, pūtapāpā: svargādiprāptivirōdhipāpātpūtā:, tai: kēvalēndrādidēvatyatayānusaṃhitairyajñairvastutastadrūpaṃ māmiṣṭvā, tathāvasthitaṃ māmajānanta: svargagatiṃ prārthayantē . tē puṇyaṃ du:khāsaṃbhinnaṃ surēndralōkaṃ prāpya tatra tatra divyān dēvabhōgānaśnanti . tē taṃ viśālaṃ svargalōkaṃ bhuktvā tadanubhavahētubhūtē puṇyē kṣīṇē punarapi martyalōkaṃ viśanti . ēvaṃ trayyantasiddhajñānavidhurā: kāmyasvargādikāmā: kēvalaṃ trayīdharmamanuprapannā: gatāgataṃ labhantē alpāsthirasvargādīnanubhūya puna: punarnivartanta ityartha: . 20-21 .

mahātmanastu niratiśayapriyarūpamaccintanaṃ kṛtvā māmanavadhikātiśayānandaṃ prāpyana punarāvartanta iti tēṣāṃ viśēṣaṃ darśayati –

ananyāścintayantō māṃ yē janā: paryupāsatē  .

tēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham  . 9.22 .

ananyā: ananyaprayōjanā:, maccintanēna vināaātmadhāraṇālābhānmaccintanaikaprayōjanā: māṃ cintayantō yē mahātmānō janā: paryupāsatē sarvakalyānṇaguṇānvitaṃ sarvavibhūtiyuktaṃ māṃ parita upāsatē, anyūnamupāsatē, tēṣāṃ nityābhiyuktānāṃ mayi nityābhiyōgaṃ kāṅkṣamāṇānām, ahaṃ matprāptilakṣaṇaṃ yōgam, apunarāvṛttirūpaṃ kṣēmaṃ ca vahāmi . 22 .

yē tvanyadēvatābhaktā yajantē śraddhayāaanvitā:  .

tēäpi māmēva kauntēya yajantyavidhipūrvakam  . 23 .

yē tvindrādidēvatābhaktā: kēvalatrayīniṣṭhā: śraddhayānvitā: indrādīn yajantē, tēäpi pūrvōktēna nyāyēna sarvasya maccharīratayā madātmakatvēna, indrādiśabdānāṃ ca madvācitvādvastutō māmēva yajantē api tvavidhipūrvakaṃ yajantē . indrādīnāṃ dēvatānāṃ karamsvārādhyatayā anvayaṃ yathā vēdāntavākyāni, caturhōtārō yatra saṃpadaṃ gacchanti dēvai: (ya.ā.3.11.12) ityādīni vidadhati, na tatpūrvakaṃ yajantē . vēdāntavākyajātaṃ hi paramapuruṣaśarīratayāvasthitānāmindrādīnāmārādhyatvaṃ vidadhadatmabhūtasya paramapuruṣasyaiva sākṣādārādhyatvaṃ vidadhāti . caturhōtāra: agnihōtradarśapūrṇamāsādīni karmāṇi, yatra paramātmanyātmatayāvasthitē satyēva taccharīrabhūtēndrādidēvai: saṃpadaṃ gacchanti indrādidēvānāmārādhanānyētāni karmāṇītīmāṃ saṃpadaṃ gacchantītyartha:.23.

atastraividyā indrādiśarīrasya paramapuruṣasyārādhanānyētāni karmāṇi ārādhyaśca sa ēvēti na jānanti, tē ca parimitaphalabhāginaścyavanasvabhāvāśca bhavanti tadāha –

ahaṃ hi sarvayajñānāṃ bhōktā ca prabhurēva ca  .

na tu māmabhijānanti tattvēnātaścyavanti tē             . 24 .

prabhurēva ca  tatra tatra phalapradātā cāhamēva ityartha: . 24 .

ahō mahadidaṃ vaicitryam, yadēkasminnēva karmaṇi vartamānā: saṅkalpamātrabhēdēna kēcidatyalpaphala-bhāginaścyavanasvabhāvāśca bhavanti kēcana anavadhikātiśayānandaparamapuruṣaprāpti-rūpaphala-bhāginōäpunarāvartinaśca bhavantītyāha –

yānti dēvavratā dēvān pitn yānti pitṛvratā: .

bhūtāni yānti bhūtējyā: yānti madyājinōäpi mām      .25.

vrataśabda: saṅklpavācī dēvavratā: darśapūrṇamāsādibhi: karmabhi: indrādīn yajāmahē iti indrādiyajanasaṅkalpā yē, tē indrādīn dēvān yānti . yē ca pitṛyajñādibhi: pitn yajāmahē iti pitṛyajanasaṅkalpā:, tē pitṛn yānti . yē ca ‘yakṣarakṣa:piśācādīni bhūtāni yajāmahē‘ iti bhūtayajanasaṅkalpā:, tē bhūtāni yānti . yē tē tairēva yajñai: ‘dēvapitṛbhūtaśarīrakaṃ paramātmānaṃ bhagavantaṃ vāsudēvaṃ yajāmahē‘ iti māṃ yajantē, tē madyājinō māmēva yānti . dēvādivratā: dēvādīn prāpya taissaha parimitaṃ bhōgaṃ bhuktvā tēṣāṃ vinaśakālē taissaha vinaṣṭā bhavanti . madyājinastu māmanādinidhanaṃ sarvajñaṃ satyasaṅkalpamanavadhikātiśayāsaṃkhyēyakalyāṇaguṇagaṇamahōdadhimanavadhikātiśayānandaṃ prāpya na punarnivartanta ityartha: . 25 .

madyājināmayamapi viśēṣōästītyāha –

patraṃ puṣpaṃ phalaṃ tōyaṃ yō mē bhaktyā prayacchati  .

tadahaṃ bhaktyupahṛtamaśnāmi prayatātmana:            . 26 .

sarvasulabhaṃ patraṃ vā puṣpaṃ vā phalaṃ vā tōyaṃ vā yō bhaktyā mē prayacchati atyarthamatpriyatvēna tatpradānēna vinā ātmadhāraṇamalabhamānatayā tadēkaprayōjanō yō mē patrādikaṃ dadāti tasya prayatātmana: tatpradānaikaprayōjanatvarūpaśuddhiyuktamanasa:, tattathāvidhabhaktyupahṛtam, ahaṃ sarvēśvarō nikhilajagadudaya-vibhavalayalīlāaavāptasamastakāma: satyasaṅkalpōänavadhikātiśayāsaṃkhyēyakalyāṇaguṇagaṇa: svābhāvikānavadhikātiśayānandasvānubhavē vartamānōäpi, manōrathapathadūravarti priyaṃ prāpyaivāśnāmi . yathōktaṃ mōkṣadharmē, yā: kriyā: saṃprayuktāssyurēkāntagatabuddhibhi: . tā: sarvā: śirasā dēva: pratigṛhṇāti vai svayam (mō.dha.353.64) iti . 26 .

yasmājjñānināṃ mahātmanāṃ vāṅmanasāgōcarōäyaṃ viśēṣa:, tasmāttvaṃ ca jñānī bhūtvā uktalakṣaṇabhaktibhārāvanamitātmā ātmīya: kīrtanayatanārcanapraṇāmādikaṃ satataṃ kurvāṇō laukikaṃ vaidikaṃ ca nityanaimittikaṃ karma cētthaṃ kurvityāha –

yatkarōṣi yadaśnāsi yajjahōṣi dadāsi yat .

yattapasyasi kauntēya tatkuruṣva madarpaṇam     . 27 .

yaddēhayātrāśēṣabhūtaṃ laukikaṃ karma karōṣi, yacca dēhadhāraṇāyāśnāsi, yacca vaidikaṃ hōmadānatapa:prabhṛti nityanaimittikaṃ karma karōṣi, tatsarvaṃ madarpaṇaṃ kuruṣva . arpyata ityarpaṇaṃ sarvasya laukikasya vaidikasya ca karmaṇa: kartṛtvaṃ bhōktṛtvamārādhyatvaṃ ca yathā mayi samarpitaṃ bhavati tathā kuru . ētaduktaṃ bhavati –   yāgadānādiṣu ārādhyatayā pratīyamānānāṃ dēvādīnāṃ karmakarturbhōktu: tava ca madīyatayā matsaṅkalpāyattasvarūpasthitipravṛttitayā ca mayyēva paramaśēṣiṇi paramakartari tvāṃ ca kartāraṃ bhōktāramārādhakam, ārādhyaṃ ca dēvatājātam, ārādhanaṃ ca kriyājātaṃ sarvaṃ samarpaya tava manniyāmyatāpūrvakamacchēṣataika-rasatāmārādhyādēscaitatsvabhāvagarbhatāmatyarthaprītiyuktōänusaṃdhatsva iti.27.

śubhāśubhaphalairēvaṃ mōkṣyasē karmabandhanai:  .

saṃnyāsayōgayuktātmā vimuktō māmupaiṣyasi        . 28 .

ēvaṃ saṃnyāsākhyayōgayuktamanā: ātmānaṃ macchēṣatāmanniyāmyataikarasaṃ karma ca sarvaṃ madārādhanamanusaṃdadhānō laukikaṃ vaidikaṃ ca karma kurvan śubhāśubhaphalairanantai: prācīnakarmākhyairbandha-nairmatprāptivirōdhibhissarvairmōkṣyasē tairvimuktō māmēvōpaiṣyasi . 28 . mamēmaṃ paramamatilōkaṃ svabhāvaṃ śṛṇu .

samōähaṃ sarvabhūtēṣu na mē dvēṣyōästi na priya:.

yē bhajanti tu māṃ bhaktyā mayi tē tēṣu cāpyaham   . 29 .

dēvatiryaṅmanuṣyasthāvarātmanāaavasthitēṣu jātitaścākārata: svabhāvatō jñānataśca atyantōtkṛṣṭāpakṛṣṭarūpēṇa vartamānēṣu sarvēṣu bhūtēṣu samāśrayaṇīyatvē samōäham ayaṃ jātyākārasvabhāva-jñānādibhirnirkṛṣṭa iti samāśrayaṇē na mē dvēṣyōästi  udvējanīyatayā na tyājyōästi . tathā samāśritatvātirēkēṇa jātyādibhiratyantōtkṛṣṭōäyamiti tadyuktatayā samāśrayaṇē na kaścit priyōästi na saṃgrāhyōästi . api tu atyarthamatpriyatvēna madbhajanēna vinā ātmadhāraṇālābhānmadbhajanaikaprayōjanā yē māṃ bhajantē, tē jātyādibhirutkṛṣṭā apakṛṣṭā vā matsamānaguṇavadyathāsukhaṃ mayyēva vartantē . ahamapi tēṣu madutkṛṣṭēṣviva vartē . 29 .

tatrāpi –

api cētsudurācārō bhajatē māmananyabhāk .

sādhurēva sa mantavya: samyagvyavasitō hi sa:       . 30 .

tatra tatra jātiviśēṣē jātānāṃ ya: samācāra upādēya: pariharaṇīyaśca, tasmādativṛttōäpi uktaprakārēṇa māmananyabhākbhajanaikaprayōjanō bhajatē cēt, sādhurēva sa: vaiṣṇavāgrēsara ēva sa: . mantavya: bahumantavya: pūrvōktaissama ityartha: . kuta ētat? samyagvyavasitō hi sa:  yatōäsya vyavasāya: susamīcīna:  bhagavānnikhilajagadēkakāraṇabhūta: paraṃ brahma nārāyaṇaścarācarapatirasmatsvāmī mama gururmama suhṛnmama paramaṃ bhōgyamiti sarvairduṣprāpōäyaṃ vyavasāyastēna kṛta: tatkāryaṃ cānanyaprayōjanaṃ nirantaraṃ bhajanaṃ tasyāsti  ata: sādhurēva bahumantavya: . asmin vyavasāyē, tatkāryē cōktaprakārabhajanē saṃpannē sati tasyācāravyatikrama: svalpavaikalyamiti na tāvatāaanādaraṇīya:, api tu bahumantavya ēvētyartha: . 30 .

nanu nāviratō duścaritānnāśāntō nāsamāhita: . nāśantamānasō vāaapi prajñānēnainamāpnuyāt. (kaṭha.2.24) ityādiśrutē: ācāravyatikrama uttarōttarabhajanōtpattipravāhaṃ niruṇaddhītyatrāha –

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati  .

kauntēya pratijānīhi na mē bhakta: praṇaśyati             . 31 .

matpriyatvakāritānanyaprayōjanamadbhajanēna vidhūtapāpatayaiva samūlōnmūlitarajastamōguṇa: kṣipraṃ dharmātmā bhavati kṣipramēva virōdhirahitasaparikaramadbhajanaikamanā bhavati  . ēvaṃrūpabhajanamēva hi dharmasyāsya parantapa (3) iti upakramē dharmaśabdōditam . śaśvacchāntiṃ nigacchati – śāśvatīmapunarāvartinīṃ matprāptivirōdhyācāranivṛttiṃ gacchati . kauntēya tvamēvāsminnarthē pratijñāṃ kuru madbhaktāvupakrāntō virōdhyācāramiśrōäpi na naśyati api tu madbhakti-māhātmyēna sarvaṃ virōdhijātaṃ nāśayitvā śāśvatīṃ virōdhinivṛttimadhigamya kṣipraṃ paripūrṇabhaktirbhavatīti . 31 .

māṃ hi pārtha vyapāśritya yēäpi syu: pāpayōnaya:.

striyō vaiśyāstathā śūdrāstēäpi yānti parāṃ gatim   .32.

kiṃ punarbrāhmaṇā: puṇyā bhaktā rājarṣayastathā  .

anityamasukhaṃ lōkamimaṃ prāpya bhajasva mām             . 33 .

striyō vaiśyā: śūdrāśca pāpayōnayōäpi māṃ vyapāśritya parāṃ gatiṃ yānti kiṃ puna: puṇyayōnayō brāhmaṇā rājarṣayaśca madbhaktimāsthitā: . atastvaṃ rājarṣirasthiraṃ tāpatrayābhihatatayā asukhaṃ cēmaṃ lōkaṃ prāpya vartamānō māṃ bhajasva . 32 – 33 .

bhaktisvarūpamāha –

manmanā bhava madbhaktō madyājī māṃ namaskuru  .

māmēvaiṣyasi yuktvaivamātmānaṃ matparāyaṇa:     . 34 .

iti śrīmadbhagavadgītāsūpaniṣatsu ……..rājavidyārājaguhyayōgō nāma navamōädhyāya: . 9 .

manmanā bhava mayi sarvēśvarēśvarē, nikhilahēyapratyanīkakalyāṇaikatānē, sarvajñē, satyasaṅkalpē nikhilajagadēkakāraṇē, parasmin brahmaṇi, puruṣōttamē, puṇḍarīkadalāmalāyatākṣē, svacchanīlajīmūta-saṅkāśē, yugapaduditadinakarasahasrasadṛśatējasi, lāvaṇyāmṛtamahōdadhau, udārapīvaracaturbāhau, atyujjvalapītāmbarē, amalakirīṭamakarakuṇḍalahārakēyūrakaṭakabhūṣitē, apārakāruṇyasauśīlyasaundarya-mādhuryagāmbhīyaudārya-vātsalyajaladhau, anālōcitaviśēṣāśēṣalōkaśaraṇyē sarvasvāmini tailadhārāvat avicchēdēna niviṣṭamanā bhava . tadēva viśinaṣṭi  madbhakta: atyarthamatpriyatvēna yuktō manmanā bhavētyartha: . punarapi viśinaṣṭi  madyājī anavadhikātiśayapriya-madanubhavakāritamadyajanaparō bhava . yajanaṃ nāmaparipūrṇaśēṣavṛtti: . aupacārikasāṃsparśikābhyavahārikādisakalabhōgapradānarūpō hi yāga: . yathā madanubhavajanitanirvadhikātiśaya-prītikāritamadyajanaparō bhavasi, tathā manmanā bhavētyuktaṃ bhavati . punarapi tadēva viśinaṣṭi  māṃ namaskuru . anavadhikātiśayapriyamadanubhava-kāritātyarthapriyāśēṣaśēṣavṛttau aparyavasyanmayyantarātmani atimātraprahvībhāvavyavasāyaṃ kuru . matparāyaṇa:  ahamēva paramayanaṃ yasyāsau matparāyaṇa: mayā vinā ātmadhāraṇāsaṃbhāvanayā madāśraya ityartha: . ēvamātmānaṃ yuktvā matparāyaṇasēvamanavadhikātiśayaprītyā madanubhavasamarthaṃ mana: prāpya māmēvaiṣyasi . ātmaśabdō hyatra manōviṣaya: . ēvaṃrūpēṇa manasā māṃ dhyātvā māmanubhūya māmiṣṭvā māṃ namaskṛtya matparāyaṇō māmēva prāpsyasītyartha: . tadēvaṃ laukikāni śarīradhāraṇārthāni, vaidikāni ca nityanaimittikāni karmāṇi matprītayē macchēṣataikarasō

mayaiva kārita iti kurvan satataṃ matkīrtanayatananamaskārādikān prītyā kurvāṇō manniyāmyaṃ nikhilajaganmacchēṣataikarasamiti cānusandhāna: atyarthapriyamadguṇagaṇaṃ cānusandhāyāharaharukta-lakṣaṇamidamupāsana-mupādadānō māmēva prāpsyasi . 34 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē navamōädhyāya: . 9 .

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.