śrīmadgītābhāṣyam Ady 10

bhagavadrāmānujaviracitaṃ

 

śrīmadgītābhāṣyam

 

daśamōdhyāya:

bhaktiyōga: saparikara ukta: . idānīṃ bhaktyutpattayē tadvivṛddhayē ca bhgavatō niraṅkuśa-aiśvaryādikalyāṇaguṇagaṇānantyam, kṛtsnasya jagatastaccharīratayā tadātmakatvēna tatpravartyatvaṃ ca prapañcyatē –

śrībhagavānuvāca

bhūya ēva mahābāhō śṛṇu mē paramaṃ vaca: .

yattēähaṃ prīyamāṇāya vakṣyāmi hitakāmyayā    .1 .

mama māhātmyaṃ śrutvā prīyamāṇāya tē madbhaktyutpattivivṛddhirūpahitakāmanayā bhūyō manmāhātmyaprapañca-viṣayamēva paramaṃ vacō yadvakṣyāmi tadavahitamanāśśṛṇu . 1 .

na mē vidu: suragaṇā: prabhavaṃ na maharṣaya:  .

ahamādirhi dēvānāṃ maharṣīṇāṃ ca sarvaśa:            . 2 .

suragaṇāmaharṣayaścātīndriyārthadarśinōädhikatarajñānā api mē prabhavaṃ prabhāvaṃ na vidu: mama nāmakarmasvarūpasvabhāvādikaṃ na jānanti yatastēṣāṃ dēvānāṃ maharṣīṇāṃ ca sarvaśōähamādi: tēṣāṃ svarūpasya jñānaśaktyādēścāhamādi: tēṣāṃ dēvatvamaharṣitvādihētubhūtapuṇyānuguṇaṃ mayā dattaṃ jñānaṃ parimitam atastē parimitajñānā matsvarūpādikaṃ yathāvanna jānanti . 2 .

tadētaddēvādyacintyasvayāthātmyaviṣayajñānaṃ bhaktyutpattivirōdhipāpavimōcanōpāyamāha –

yō māmajamanādiṃ ca vētti lōkamahēśvaram  .

asaṃmūḍhassa martyēṣu sarvapāpai: pramucyatē             . 3 .

na jāyata ityaja:, anēna vikāridravyādacētanāttatsaṃsṛṣṭātsaṃsāricētanācca visajātīyatvamuktam. saṃsāricētanasya hi karmakṛtācitsaṃsargō janma . anādimityanēna padēna ādimatōäjānmuktātmanō visajātīyatvamuktam . muktātmanō hyajatvamādimat tasya hēyasaṃbandhasya pūrvavṛttatvāttadarhātāsti . atōänādimityanēna tadanarhātayā tatpratyanīkatōcyatē niravadyam (śvē.6.19) ityādiśrutyā ca . ēvaṃ hēyasaṃbandhapratyanīkasvarūpatayā tadanarhaṃ māṃ lōkamahēśvaraṃ lōkēśvarāṇāmapīśvaraṃ martyēṣvasaṃmūḍhō yō vētti itarasajātīyatayaikīkṛtya mōha: saṃmōha:, tadrahitōäsaṃmūḍha: sa madbhaktyutpattivirōdhibhissarvai: pāpai: pramucyatē . ētaduktaṃ bhavati  lōkē manuṣyāṇāṃ rājā itaramanuṣyasajātīya: kēnacitkarmaṇā tadādhipatyaṃ prāpta: tathā dēvānāmadhipatirapi tathāṇḍādhipatirapītarasaṃsārisajātīya: tasyāpi bhāvanātrayāntargatatvāt. yō brahmāṇaṃ vidadhāti (śvē.6.8) iti śrutēśca . tathānyēäpi yē kēcanāṇimādyaiśvaryaṃ prāptā: . ayaṃ tu lōkamahēśvara: kāryakāraṇāvasthādacētanādbaddhānmuktācca cētanādiśitavyātsarvasmānnikhilahēya-pratyanīkānavadhi-kātiśaya asaṃkhyēyakalyāṇaguṇaikatānatayā niyamanaikasvabhāvatayā ca visajātīya itītrasajātīyatāmōharahitō yō māṃ vētti, sa sarvai: pāpai: pramucyatē iti . 3 .

ēvaṃ svasvabhāvānusandhānēna bhaktyutpattivirōdhipāpanirasanam, virōdhinirasanā dēvārthatō bhaktyutpattiṃ ca pratipādya svaiśvaryasvakalyāṇaguṇagaṇaprapañcānusandhānēna bhaktivivṛddhiprakāramāha –

buddhirjñānamasaṃmōha: kṣamā satyaṃ dama: śama:  .

sukhaṃ du:khaṃ bhavōäbhāvō bhayaṃ cābhayamēva ca           . 4 .

ahiṃsā samatā tuṣṭhistapō dānaṃ yaśōäyaśa:  .

bhavanti bhāvā bhūtānāṃ matta ēva pṛthagvidhā:  . 5 .

buddhi: manasō nirūpaṇasāmarthyam, jñānaṃ cidacidvastuviśēṣaviṣayō niścaya:, asaṃmōha: pūrvagṛhītādrajatādērvisajātīyē śuktikādivastuni sajātīyatābuddhinivṛtti: kṣamā manōvikārahētau satyapyavikṛtamanastvam satyaṃ yathādṛṣṭaviṣayaṃ bhūtahitarūpaṃ vacanam . tadanuguṇā manōvṛttirihābhiprētā, manōvṛttiprakaraṇāt . dama: bāhyakaraṇānāmanarthaviṣayēbhyō niyamanam śama: anta:karaṇasya tathā niyamanam sukhamātmānukūlānubhava: du:khaṃ pratikūlānubhava: bhava: bhavanam anukūlānubhavahētukaṃ manasō bhavanam abhāva: pratikūlānubhavahētukō manasōävasāda: bhayamāgāminō du:khasya hētudarśanajaṃ du:kham tannivṛtti: abhayam ahiṃsā paradu:khāhētutvam samatā ātmani sukṛtsu vipakṣēṣu cārthānarthayōssamamatitvam tuṣṭi: sarvēṣvātmasu dṛṣṭēṣu tōṣasvabhāvatvam tapa: śāstrīyō bhōgasaṅkōcarūpa: kāyaklēśa: dānaṃ svakīyabhōgyānaṃ parasmai pratipādanam yaśa: guṇavattāprathā ayaśa: – nairguṇyaprathā . ētaccōbhayaṃ tadanuguṇamanōvṛttidvayaṃ mantavyam, tatprakaraṇāt . tapōdānē ca tathā . ēvamādyā: sarvēṣāṃ bhūtānāṃ bhāvā: pravṛttinivṛttihētavō manōvṛttayō matta ēva matsaṅkalpāyattā bhavanti . 4 – 5 .

sarvasya bhūtajātasya sṛṣṭisthityō: pravartayitāraśca matsaṃkalpāyattapravṛttaya ityāha –

maharṣayassapta pūrvē catvārō manavastathā  .

madbhāvā mānasā jātā yēṣāṃ lōka imā: prajā:      . 6 .

pūrvē sapta maharṣaya: atītamanvantarē yē bhṛgvādayassapta maharṣayō nityasṛṣṭipravartanāya brahmaṇō manassaṃbhavā:, nityasthitipravartanāya yē ca sārvaṇikā nāma catvārō manava: sthitā:, yēṣāṃ santānamayē lōkē jātā imā: sarvā: prajā: pratikṣaṇamāpralayādapatyānāmutpādakā: pālakāśca bhavanti tē bhṛgvādayō manavaśca madbhāvā: mama yō bhāva: sa ēva yēṣāṃ bhāva: tē madbhāvā:, manmatē sthitā:, matsaṅkalpānuvartina ityartha: . 6 .

ētāṃ vibhūtiṃ yōgaṃ ca mama yō vētti tattvata:  .

sōävikampēna yōgēna yujyatē nātra saṃśaya:    . 7 .

vibhūti: aiśvaryam . ētāṃ sarvasya madāyattōtpattisthitipravṛttitārūpāṃ vibhūtim, mama hēyapratyanīkakalyāṇaguṇagaṇarūpaṃ yōgaṃ ca yastattvatō vētti, sōävikampēna aprakampyēna bhaktiyōgēna yujyatē . nātra saṃśaya: . madvibhūtiviṣayaṃ kalyāṇaguṇaviṣayaṃ ca jñānaṃ bhaktiyōgavardhanamiti svayamēva drakṣyasītyabhiprāya: . 7 . vibhūtijñānavipākarūpāṃ bhaktivṛddhiṃ darśayati –

ahaṃ sarvasya prabhavō matta: sarvaṃ pravartatē  .

iti matvā bhajantē māṃ budhā bhāvasamanvitā:        . 8 .

ahaṃ, sarvasya vicitracidacitprapañcasya prabhava: utpattikāraṇam, sarvaṃ matta ēva pravartatē itīdaṃ mama svābhāvikaṃ niraṃkuśaiśvaryaṃ, sauśīlyasaundaryavātsalyādikalyāṇaguṇagaṇayōgaṃ ca matvā budhā jñānina: bhāvasamanvitā: māṃ sarvakalyāṇaguṇānvitaṃ bhajantē . bhāva: manōvṛttiviśēṣa: . mayi spṛhayālavō māṃ bhajanta ityartha: . 8 . katham?

maccittā madgataprāṇā bōdhayanta: parasparam  .

kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca  . 9 .

maccittā: mayi niviṣṭamanasa:, madgataprāṇā: madgatajīvitā:, mayā vinātmadhāraṇamalabhamānā ityartha: svai: svairanubhūtānmadīyān guṇān parasparaṃ bōdhayanta:, madīyāni divyāni ramaṇīyāni karmāṇi ca kathayanta: tuṣyanti ca ramanti ca  vaktārastadvacanēnānanyaprayōjanēna tuṣyanti śrōtāraśca tacchravaṇēnānavadhikātiśayapriyēṇa ramantē . 9 .

tēṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam  .

dadāmi buddhiyōgaṃ taṃ yēna māmupayānti tē  . 10 .

tēṣāṃ satatayuktānāṃ mayi satatayōgamāśaṃsamānānāṃ māṃ bhajamānānāmahaṃ tamēva buddhiyōgaṃ vipākadaśāpannaṃ prītipūrvakaṃ dadāmi yēna tē māmupayānti . 10 . kiñca,

tēṣāmēvānukampārthamahamajñānajaṃ tama:  .

naśyāmyātmabhāvasthō jñānadīpēna bhāsvatā    . 11 .

tēṣāmēvānugrahārthamaham, ātmabhāvastha: tēṣāṃ manōvṛttau viṣayatayāvasthita: madīyān kalyāṇaguṇa-gaṇāṃścāviṣkurvanmadviṣayajñānākhyēna bhāsvatā dīpēna jñānavirōdhiprācīnakarmarūpājñānajaṃ madvyatiriktapūrvābhyasta-viṣayaprāvaṇyarūpaṃ tamō nāśayāmi . 11 .

arjuna uvāca

ēvaṃ sakalētaravisajātīyaṃ bhagavadasādhāraṇaṃ śṛṇvatāṃ niratiśayānandajanakaṃ kalyāṇaguṇagaṇayōgaṃ tadaiśvaryavitatiṃ ca śrutvā tadvistāraṃ śrōtukāmōärjuna uvāca –

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān  .

paraṃ brahma paraṃ dhāma paramaṃ pavitramiti yaṃ śrutayō vadanti, sa hi bhavān . yatō vā imāni bhūtāni jāyantē, yēna jātāni jīvanti, yatprayantyabhisaṃviśanti, tadvijijñāsasva tadbrahmēti (tai,u,bhṛ), brahmavidāpnōti param (tai.u.ā), sa yō ha vai tatparamaṃ brahma vēda brahmaiva bhavati (mu.3.2.9) iti . tathā paraṃ dhāma dhāmaśabdō jyōtirvacana: paraṃ jyōti: atha yadata: parō divō jyōtirdīpyatē (chā.3.13.7), paraṃ jyōtirupasaṃpadya svēna rūpēṇābhiniṣpadyatē (chā.8.12.2), taṃ dēvā jyōtiṣāṃ jyōti: (6.4.16) iti . tathā ca paramaṃ pavitraṃ paramaṃ pāvanam smarturaśēṣakalmaṣāślēṣakaram, vināśakaraṃ ca . yathā puṣkarapalāśa āpō na śliṣyantē ēvamēvaṃvidi pāpaṃ karma na śliṣyatē (chā.4.14.6), tadyathēṣīkātūlamagnau prōtaṃ pradūyētaivaṃ hāsya sarvē pāpmāna: pradūyantē (chā.5.24.3), nārāyaṇa paraṃ brahma tattvaṃ nagarāyaṇa: para: . nārāyaṇa parō jyōtirātmā nārāyaṇa: para: (nā.u.) iti hi śrutayō vadanti  . 12 .

puruṣaṃ śāśvataṃ divyamādidēvamajaṃ vibhum            . 12 .

āhustvāmṛṣaya: sarvē dēvarṣirnāradastathā  .

asitō dēvalō vyāsa: svayaṃ caiva bravīṣi mē  . 13 .

ṛṣayaśca sarvē parāvaratattvayāthātmyavidastvāmēva śāśvataṃ divyaṃ puruṣamādidēvamajaṃ vibhumāhu: tathaiva dēvarṣirnārada: asita: dēvala: vyāsaśca . yē ca dēvavidō viprō yē cādhyātmavidō janā: . tē vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam . pavitāṇāṃ hi gōvinda: pavitraṃ paramucyatē . puṇyānāmapi puṇyōäsau maṅgalānāṃ ca maṅgalam . trailōkyaṃ puṇḍarīkākṣō dēvadēva: sanātana: . āstē hariracintyātmā tatraiva madhusūdana: . (bhā.va.66), ēṣa nārāyaṇa: śrīmān kṣīrārṇavanikētana:  . nāgaparyaṅkamutsṛjya hyāgatō madhurāṃ purīm . (bhā.va.86.24), puṇyā dvāravatī tatra yatrāstē madhusūdaha:  . sākṣāddēva: purāṇōäsau sa hi dharmassanātana: . (bhā.va.86.28?) tathā, yatra nārāyaṇō dēva: paramātmā sanātana: . tatra kṛtsnaṃ jagatpārtha  tīrthānyāyatanāni ca . tatpuṇyaṃ tatparaṃ brahma tattīrthaṃ tattapōvanam . tatra dēvarṣayassiddhā: sarvē caiva tapōdhanā: . ādidēvō mahāyōgī yatrāstē madhusūdana: . puṇyānāmapi tatpuṇyaṃ mā bhūttē saṃśayōätra vai . (bhā.va.88), kṛṣṇa ēva hi lōkānāmutpattirapi cāpyaya:  . kṛṣṇasya hi kṛtē bhūtamidaṃ viśvaṃ carācaram .(bhā.sa.4.23) iti  . tathā svayamēva bravīṣi ca, bhūmirapōänalō vāyu: khaṃ manō budhirēva ca . ahaṃkāra itīyaṃ mē bhinnā prakṛtiraṣṭadhā . (bha.gī.7.4)  ityādinā, ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē (bha.gī.10.8) ityantēna  .12-13.

sarvamētadṛtaṃ manyē yanmāṃ vadasi kēśava  .

na hi tē bhagavan vyaktiṃ vidurdēvā na dānavā:       . 14 .

ata: sarvamētadyathāvasthitavastukathanaṃ manyē, na praśaṃsādyabhiprāyam yanmāṃ prati ananyasādhāraṇaṃ anavadhikātiśayaṃ svābhāvikaṃ tavaiśvaryaṃ kalyāṇaguṇānantyaṃ ca vadasi . atō bhagavanniratiśaya-jñānaśaktibalaiśvaryavīryatējasāṃ nidhē, tē vyaktiṃ vyañjanaprakāraṃ na hi parimitajñānā dēvā dānavāśca vidu:.14.

svayamēvātmanātmānaṃ vēttha tvaṃ puruṣōttama  .

bhūtabhāvana bhūtēśa dēvadēva jagatpatē          . 15 .

hē puruṣōttama!, ātmanā, ātmānaṃ tvāṃ svayamēva svēna jñānēnaiva vēttha . bhūtabhāvana! sarvēṣāṃ bhūtānāmutpādayita:, bhūtēśa! sarvēṣāṃ niyanta:!, dēvadēva! daivatānāmapi paramadaivata!, yathā manuṣyamṛgapakṣisarīsṛpādīn saundaryasauśīlyādikalyāṇaguṇagaṇairdaivatāni atītya vartantē, tathā tāni sarvāṇi daivatānyapi taistairguṇairatītya vartamāna!, jagatpatē! jagatsvāmin! . 15 .

vaktumarhāsyaśēṣēṇa divyā hyātmavibhūtaya:  .

yābhirvibhūtibhirlōkānimāṃstvaṃ vyāpya tiṣṭhasi  . 16 .

divyā: tvadasādhāraṇyō vibhūtayō yā:, tāstvamēvāśēṣēṇa vaktumarhāsi . tvamēva vyañjayētyartha:. yābhiranantābhirvibhūtibhi:  yairniyamanaviśēṣairyukta: imān lōkān tvaṃ niyantṛtvēna vyāpya tiṣṭhasi.16.

kathaṃ vidyāmahaṃ yōgī tvāṃ sadā paricintayan  .

kēṣu kēṣu ca bhāvēṣu cintyōäsi bhagavanmayā        . 17 .

ahaṃ yōgī  bhaktiyōganiṣṭhassan bhaktyā tvāṃ sadā paricintayan cintayituṃ pravṛtta: cintanīyaṃ tvāṃ paripūrṇaiśvaryādikalyāṇaguṇagaṇaṃ kathaṃ vidyām? pūrvōktabuddhijñānādibhāvavyatiriktēṣu kēṣu kēṣu ca bhāvēṣu mayā niyantṛtvēna cintyōäsi? . 17 .

vistarēṇātmanō yōgaṃ vibhūtiṃ ca janārdana  .

bhūya: kathaya tṛptirhi śṛṇvatō nāsti mēämṛtam      . 18 .

ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē (12.8) iti saṃkṣēpēṇōktaṃ tava sraṣṭṛtvādiyōgaṃ vibhūtiṃ niyamanaṃ ca bhūyō vistarēṇa kathaya . tvayōcyamānaṃ tvanmāhātmyāmṛtaṃ śṛṇvatō mē tṛptirnāsti hi  mamātṛptistvayaiva viditētyabhiprāya: . 18 .

śrībhagavānuvāca

hanta tē kathayiṣyāmi vibhūtīrātmanaśśubhā:  .

prādhānyata: kuruśrēṣṭha nāstyantō vistarasya mē      . 19 .

hē kuruśrēṣṭha! madīyā: kalyāṇīrvibhūtī: prādhānyatastē kathayiṣyāmi . prādhanyaśabdēna utkarṣō vivakṣita: purōdhasāṃ ca mukhyaṃ mām (bha.gī.10.24) iti hi vakṣyatē . jagatyutkṛṣṭā: kāścana vibhūtīrvakṣyāmi, vistarēṇa vaktuṃ śrōtuṃ ca na śakyatē, tāsāmānantyāt . vibhūtitvaṃ nāma niyāmyatvam sarvēṣāṃ bhūtānāṃ buddhyādaya: pṛthagvidhā bhāvā matta ēva bhavantītyuktvā, ētāṃ vibhūtiṃ yōgaṃ ca mama yō vētti tattvata: (bha.gī.10.7) iti pratipādanāt . tathā tatra yōgaśabdanirdiṣṭaṃ sraṣṭṛtvādikaṃ vibhutiśabdanirdiṣṭaṃ tatpravartyatvamiti hyuktaṃ punaśca, ahaṃ sarvasya prabhavō mattassarvaṃ pravartatē . iti matvā bhajantē māṃ budhā bhāvasamanvitā: (bha.gī.10.7) iti . 19 . tatra sarvabhūtānāṃ pravartanarūpaṃ niyamanamātmatayāvasthāya itīmamartham, yōgaśabdanirdiṣṭaṃ sarvasya sraṣṭṛtvaṃ pālayitṛtvaṃ saṃhartṛtvaṃ cēti suspaṣṭamāha –

ahamātmā guḍākēśa sarvabhūtāśayasthita:  .

ahamādiśca madhyaṃ ca bhūtānāmanta ēva ca    . 20 .

sarvēṣāṃ bhūtānāṃ mama śarīrabhūtānāmāśayē hṛdayē ahamātmatayāvasthita: . ātmā hi nāma śarīrasya sarvātmanā ādhāra:, niyantā, śēṣī ca . tathā vakṣyatē, sarvasya cāhaṃ hṛdi sanniviṣṭō mattassmṛtirjñānamapōhanaṃ ca (bha.gī.15.15), īśvarassarvabhūtānāṃ hṛddēśēärjuna tiṣṭhati . bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā . (bha.gī.18.61) iti. śrūyatē ca, ya: sarvēṣu bhūtēṣu tiṣṭhan sarvēbhyō bhūtēbhyōäntarō yaṃ sarvāṇi bhūtāni na vidu: (bṛ.5.7.15), yasya sarvāṇi bhūtāni śarīraṃ yassarvāṇi bhūtānyantarō yamayati, ēṣa ta ātmāntaryāmyamṛta: iti, ya ātmani tiṣṭhanātmanōäntarō yamātmā na vēda yasyātmā śarīraṃ ya ātmānamantarō yamayati, sa ta ātmāntaryāmyamṛta: (śata.14.5.30) iti ca. ēvaṃ sarvabhūtānāmātmatayāvasthitōähaṃ tēṣāmādirmadhyaṃ cāntaśca  tēṣāmutpattisthitipralayahēturityartha: .20.

ēvaṃ bhagavata: svavibhūtibhūtēṣu sarvēṣvātmatayāvasthānaṃ tattacchabdasāmānādhikaraṇyanirdēśahētuṃ pratipādya vibhūtiviśēṣān sāmānādhikaraṇyēna vyapadiśati . bhagavatyātmatayāvasthitē hi sarvē śabdāstasminnēva paryavasyanti yathā dēvō manuṣya: pakṣī vṛkṣa: ityādaya: śabdā: śarīrāṇi pratipādayantaḥ tattadātmani paryavasyanti . bhagavatastattadātmatayāvasthānamēva tattacchabdasāmānādhikaraṇya-nibandhanamiti vibhūtyupasaṃhārē vakṣyati na tadasti vinā yatsyānmayā bhūtaṃ carācaram (10.39) iti sarvēṣāṃ svēnāvinābhāvavacanāt . avinābhāvaśca niyāmyatayēti mattassarvaṃ pravartatē (10.8) ityupakramōditam .

ādityānāmahaṃ viṣṇurjyōtiṣāṃ raviraṃśumān  .

marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī             . 21 .

dvādaśasaṃkhyāsaṃkhyātānāmādityānāṃ dvādaśō ya utkṛṣṭō viṣṇurnāmāditya:, sōäham . jyōtiṣāṃ jagati prakāśakānāṃ ya: aṃśumān ravi: ādityagaṇa:, sōäham . marutāmutkṛṣṭō marīcirya:, sōähamasmi. nakṣatrāṇāmahaṃ śaśī. nēyaṃ nirdhāraṇē ṣaṣṭhī, bhūtānāmasmi cētanā (10.22) itivat . nakṣatrāṇāṃ patiryaścandra:, sōähamasmi.21.

vēdānāṃ sāmavēdōäsmi dēvānāmasmi vāsava:  .

indriyāṇāṃ manaścāsmi bhūtānāmasmi cētanā        . 22 .

vēdānāmṛgyajussāmātharvaṇāṃ ya utkṛṣṭa: sāmavēda:, sōäham . dēvānāmindrōähamasmi . ēkādaśānāmindriyāṇāṃ yadutkṛṣṭaṃ mana indriyam, tadahamasmi . iyamapi na nirdhāraṇē . bhūtānāṃ cētanāvatāṃ yā cētanā, sōähamasmi . 22 .

rudrāṇāṃ śaṅkaraścāsmi vittēśō yakṣarakṣasām  .

vasūnāṃ pāvakaścāsmi mēru: śikhariṇāmaham  . 23 .

rudrāṇāmēkādaśānāṃ śaṅkarōähamasmi . yakṣarakṣasāṃ vaiśravaṇōäham . vasūnāmaṣṭānāṃ pāvakōäham . śikhariṇāṃ śikharaśōbhināṃ parvatānāṃ madhyē mēruraham . 23 .

purōdhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim  .

sēnānīnāmahaṃ skanda: sarasāmasmi sāgara:    . 24 .

purōdhasāmutkṛṣṭō bṛhaspatirya:, sōähamasmi, sēnānīnāṃ sēnāpatīnāṃ skandōähamasmi . sarasāṃ sāgarōähamasmi . 24 .

maharṣīṇāṃ bhṛgurahaṃ girāmasmyēkamakṣaram  .

yajñānāṃ japayajñōäsmi sthāvarāṇāṃ himālaya:        . 25 .

maharṣīṇāṃ marīcyādīnāṃ bhṛguraham . arthābhidhāyina: śabdā gira:, tāsāmēkamakṣaraṃ praṇavōähamasmi. yajñānāmutkṛṣṭō japayajñōäsmi . pūrvamātrāṇāṃ himavānaham . 25 .

aśvatthassarvavṛkṣāṇāṃ dēvarṣīṇāṃ ca nārada:  .

gandharvāṇāṃ citraratha: siddhānāṃ kapilō muni:              . 26 .

uccaiśśravasamaśvānāṃ viddhi māmamṛtōdbhavam  .

airāvataṃ gajēndrāṇāṃ narāṇāṃ ca narādhipam           . 27 .

āyudhānāmahaṃ vajraṃ dhēnūnāmasmi kāmadhuk .

prajanaścāsmi kandarpa: sarpāṇāmasmi vāsuki:             . 28 .

anantaścāsmi nāgānāṃ varuṇō yādasāmaham  .

pitṛṇāmaryamā cāsmi yama: saṃyamatāmaham          . 29 .

vṛkṣāṇāṃ pūjyōäśvatthōäham . dēvarṣīṇaṃ nāradōäham . kāmadhukdivyā surabhi: . jananahētu: kandarpaścāhamasmi . sarpā: ēkāśirasa: nāgā: bahuśirasa: . yādāṃsi jalavāsina:, tēṣāṃ varuṇōäham. daṇḍayatāṃ vaivasvatōäham . 26,27,28,29 .

prahlādaścāsmi daityānāṃ kāla: kalayatāmaham  .

mṛgāṇāṃ ca mṛgēndrōähaṃ vainatēyaśca pakṣiṇām         . 30 .

anarthaprēpsutayā gaṇayatāṃ madhyē kāla: mṛtyuraham . 30 .

pavana: pavatāmasmi rāma: śastrabhṛtāmaham  .

jhaṣāṇāṃ makaraścāsmi srōtasāmasmi jāhnavī             . 31 .

pavatāṃ gamanasvabhāvānāṃ pavanōäham . śastrabhṛtāṃ rāmōäham . śastrabhṛttvamatra vibhūti:, arthāntarābhāvāt. ādityādayaśca kṣētrajñā ātmatvēnāvasthitasya bhagavata: śarīratayā dharmabhūtā iti śastrabhṛttvasthānīyā: . 31 .

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna  .

adhyātmavidyā vidyānāṃ vāda: pravadatāmaham       . 32 .

sṛjyanta iti sargā:, tēṣāmādi: kāraṇam sarvadā sṛjyamānānāṃ sarvēṣāṃ prāṇināṃ tatra tatra sraṣṭārōähamēvētyartha: . tathā anta: sarvadā saṃhriyamāṇānāṃ tatra tatra saṃhartārōäpyahamēva . tathā ca madhyaṃ pālanam sarvadā pālyamānānāṃ pālayitāraścāhamēvētyartha: . jalpavitaṇḍādi kurvatāṃ tattvanirṇayāya pravṛttō vādō ya:, sōäham . 32 .

akṣarāṇāmakārōäsmi dvandvassāmāsikasya ca  .

ahamēva akṣaya: kāla: dhātāhaṃ viśvatōmukha: . 33 .

akṣarāṇāṃ madhyē akārō vai sarvā vāk iti śrutisiddhi: sarvavarṇānāṃ prakṛtirakārōähaṃ sāmāsika: samāsasamūha: tasya madhyē dvandvasamāsōäham . sa hyubhayapadārthapradhānatvēnōtkṛṣṭa: . kalāmuhūrtādimayōäkṣaya: kālōähamēva . sarvasya sraṣṭā hiraṇyagarbhaścaturmukhōäham . 33 .

mṛtyussarvaharaścāhamudbhavaśca bhaviṣyatām  .

kīrtiśśrīrvākca nārīṇāṃ smṛtirmēdhā dhṛti: kṣamā      . 34 .

sarvaprāṇaharō mṛtyuścāham . utpatsyamānānāmudbhavākhyaṃ karma cāham . śrīraham kīrtiścāham vākcāham smṛtiścāham mēdhā cāham dhṛtiścāham kṣamā cāham . 34 .

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham  .

māsānāṃ mārgaśīrṣōähamṛtūnāṃ kusumākara:            . 35 .

sāmnāṃ bṛhatsāma aham . chandasāṃ gāyatryaham . kusumākara: vasanta: . 35 .

dyūtaṃ chalayatāmasmi tējastējasvināmaham  .

jayōäsmi vyavasāyōäsmi sattvaṃ sattvavatāmaham  . 36 .

chalaṃ kurvatāṃ chalāspadēṣvakṣādilakṣaṇaṃ dyutamaham . jētṇāṃ jayōäsmi . vyavasāyināṃ vyavasāyōäsmi. sattvavatāṃ sattvamaham . sattvaṃ mahāmanastvam . 36 .

vṛṣṇīnāṃ vāsudēvōäsmi pāṇḍavānāṃ dhanañjaya:  .

munīnāmapyahaṃ vyāsa: kavīnāmuśanā kavi:    . 37 .

vasudēvasūnutvamatra vibhūti:, arthāntarābhāvādēva . pāṇḍavānāṃ dhanañjayōärjunōäham . munaya: mananēnātmayāthātmyadarśina: tēṣāṃ vyāsōäham . kavaya: vipaścita: . 37 .

daṇḍō damayatāmasmi nītirasmi jigīṣatām  .

maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham        . 38 .

niyamātikramaṇē daṇḍaṃ kurvatāṃ daṇḍōäham . vijigīṣūṇāṃ jayōpāyabhūtā nītirasmi . guhyānāṃ saṃbandhiṣu gōpānēṣu maunamasmi . jñānavatāṃ jñānaṃ cāham . 38 .

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna  .

na tadasti vinā yatsyānmayā bhūtaṃ carācaram       . 39 .

sarvabhūtānāṃ sarvāvasthāvasthitānāṃ tattadavasthābījabhūtaṃ pratīyamānamapratīyamānaṃ ca yat, tadahamēva. bhūtajātaṃ mayā ātmatayāvasthitēna vinā yatsyāt, na tadasti . ahamātmā guḍākēśa sarvabhūtāśayasthita: (2) iti prakramāt, na tadasti vinā yatsyānmayā bhūtaṃ carācaram ityatrāpyātmatayāvasthānamēva vivakṣitam. sarvaṃ vastujātaṃ sarvāvasthaṃ mayā ātmabhūtēna yuktaṃ syādityartha: . anēna sarvasyāsya sāmānādhikaraṇyanirdēśasyātmatayāvasthitirēva hēturiti prakaṭitam . 39 .

nāntōästi mama divyānāṃ vibhūtīnāṃ parantapa   .

ēṣa tūddēśata: prōktō vibhūtērvistarō mayā    . 40 .

mama divyānāṃ kalyāṇīnāṃ vibhūtīnāmantō nāsti ēṣa tu vibhūtērvistarō mayā kaiścidupādhibhi: saṃkṣēpata: prōkta: . 40 .

yadyadvibhūtimatsattvaṃ śrīmadurjitamēva vā  .

tattadēvāvagaccha tvaṃ mama tējōṃäśasaṃbhavam           . 41 .

yadyadvibhūtimadiśitavyasaṃpannaṃ bhūtajātaṃ śrīmatkāntimat, dhanadhānyasamṛddhaṃ vā, ūrjitaṃ kalyāṇārambhēṣu udyuktam tattanmama tējōṃäśasaṃbhavamityavagaccha . tēja: parābhibhavanasāmarthyam, mamācintyaśaktērniyamana-śaktyēkadēśassaṃbhavatītyartha: . 41 .

atha vā bahunaitēna kiṃ jñānēna tavārjuna  .

viṣṭabhyāhamidaṃ kṛtsnamēkāṃśēna sthitō jagat       . 42 .

iti śrīmadbhagavadgītāsūpaniṣatsu ……..vibhūtivistarayōgō nāma daśamōädhyāya: . 10.

bahunā ētēna ucyamānēna jñānēna kiṃ prayōjanam . idaṃ cidacidātmakaṃ kṛtsnaṃ jagatkāryāvasthaṃ kāraṇāvasthaṃ sthūlaṃ sūkṣmaṃ ca svarūpasadbhāvē, sthitau, pravṛttibhēdē ca yathā matsaṅkalpaṃ nātivartēta, tathā mama mahimnōäyutāyutāṃśēna viṣṭabhyāhamavasthita: . yathōktaṃ bhagavatā parāśarēṇa, yasyāyutāyutāṃśāṃśē viśvaśaktiriyaṃ sthitā (vi.pu.1.9.53) iti . 42 .

. iti śrībhagavadrāmānujaviracitē śrīmadgītābhāṣyē daśamōädhyāya: . 10.

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.